JATAKA-ATTHAKATHA

Jataka-atthakatha Rājovādajātakavaṇṇanā Daḷhaṃ daḷhassa khipatīti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. So tesakuṇajātake (jā. 2.17.1 ādayo) āvi bhavissati. Ekasmiṃ

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE JATAKA-ATTHAKATHA

Khuddakanikaye Jataka-atthakatha Jātikoṭisahassehi, pamāṇarahitaṃ hitaṃ; Lokassa lokanāthena, kataṃ yena mahesinā. Tassa pāde namassitvā, katvā dhammassa cañjaliṃ; Saṅghañca patimānetvā, sabbasammānabhājanaṃ. Namassanādino

ĐỌC BÀI VIẾT

GANTHARAMBHAKATHA – KHUDDAKANIKAYE ITIVUTTAKA-ATTHAKATHA

Gantharambhakatha – Khuddakanikaye Itivuttaka-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE CARIYAPITAKA-ATTHAKATHA

Khuddakanikaye Cariyapitaka-atthakatha Cariyā sabbalokassa, hitā yassa mahesino; Acinteyyānubhāvaṃ taṃ, vande lokagganāyakaṃ. Vijjācaraṇasampannā, yena nīyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno,

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE BUDDHAVAMSA-ATTHAKATHA

Khuddakanikaye Buddhavamsa-atthakatha Anantañāṇaṃ karuṇālayaṃ layaṃ, malassa buddhaṃ susamāhitaṃ hitaṃ; Namāmi dhammaṃ bhavasaṃvaraṃ varaṃ, guṇākarañceva niraṅgaṇaṃ gaṇaṃ. Paññāya seṭṭho jinasāvakānaṃ, yaṃ

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE APADANA-ATTHAKATHA

Khuddakanikaye Apadana-atthakatha Vanditvā sirasā seṭṭhaṃ, buddhamappaṭipuggalaṃ; Ñeyyasāgaramuttiṇṇaṃ, tiṇṇaṃ saṃsārasāgaraṃ. Tatheva paramaṃ santaṃ, gambhīraṃ duddasaṃ aṇuṃ; Bhavābhavakaraṃ suddhaṃ, dhammaṃ sambuddhapūjitaṃ. Tatheva

ĐỌC BÀI VIẾT

DIGHANIKAYE SILAKKHANDHAVAGGATTHAKATHA

Dighanikaye Silakkhandhavaggatthakatha Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC BÀI VIẾT

DIGHANIKAYE PATHIKAVAGGATTHAKATHA

Dighanikaye Pathikavaggatthakatha Evaṃ me sutaṃ…pe… mallesu viharatīti pāthikasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Mallesu viharatīti mallā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado

ĐỌC BÀI VIẾT

DIGHANIKAYE MAHAVAGGATTHAKATHA

Dighanikaye Mahavaggatthakatha Evaṃ me sutaṃ…pe… karerikuṭikāyanti mahāpadānasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ, karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā

ĐỌC BÀI VIẾT

ANGUTTARANIKAYE PANCAKANIPATA-ATTHAKATHA

Anguttaranikaye Pancakanipata-atthakatha Pañcakanipātassa paṭhame sattannaṃ sekhānaṃ balānīti sekhabalāni. Saddhābalādīsu assaddhiye na kampatīti saddhābalaṃ. Ahirike na kampatīti hirībalaṃ. Anottappe na kampatīti

ĐỌC BÀI VIẾT

ANGUTTARANIKAYE EKAKANIPATA-ATTHAKATHA

Anguttaranikaye Ekakanipata-atthakatha ‘‘Karuṇāsītalahadayaṃ, paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. ‘‘Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato gatamalaṃ, vande tamanuttaraṃ dhammaṃ.

ĐỌC BÀI VIẾT

ANGUTTARANIKAYE DUKANIPATA-ATTHAKATHA

Anguttaranikaye Dukanipata-atthakatha Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭṭhadhammikanti diṭṭheva dhamme imasmiṃyeva attabhāve uppannaphalaṃ. Samparāyikanti samparāye anāgate attabhāve uppannaphalaṃ. Āgucārinti pāpakāriṃ

ĐỌC BÀI VIẾT

ANGUTTARANIKAYE ATTHAKANIPATA-ATTHAKATHA

Anguttaranikaye Atthakanipata-atthakatha Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānikatāyāti yuttayānasadisakatāya. Vatthukatāyāti patiṭṭhānaṭṭhena vatthu viya katāya. Anuṭṭhitāyāti

ĐỌC BÀI VIẾT

VINAYAPITAKE PARIVARA-ATTHAKATHA

Vinayapitake Parivara-atthakatha Tattha yaṃ tena bhagavatā…pe… paññattanti ādinayappavattāya tāva pucchāya ayaṃ saṅkhepattho – yo so bhagavā sāsanassa ciraṭṭhitikatthaṃ dhammasenāpatinā saddhammagāravabahumānavegasamussitaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app