2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā Pārājikānantarassa , ayaṃ dāni bhavissati; Saṅghādisesakaṇḍassa, anuttānatthavaṇṇanā. 678.Udositanti bhaṇḍasālā. Māyyo evaṃ avacāti ayyo mā evaṃ avaca. Apināyyāti apinu

ĐỌC BÀI VIẾT

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Yo bhikkhūnaṃ vibhaṅgassa, saṅgahito anantaraṃ; Bhikkhunīnaṃ vibhaṅgassa, tassa saṃvaṇṇanākkamo. Patto yato tato tassa, apubbapadavaṇṇanaṃ; Kātuṃ pārājike tāva, hoti

ĐỌC BÀI VIẾT

8. Sattādhikaraṇasamathā

8. Sattādhikaraṇasamathā 655. Adhikaraṇasamathesu – sattāti tesaṃ dhammānaṃ saṅkhyāparicchedo. Catubbidhaṃ adhikaraṇaṃ samenti vūpasamentīti adhikaraṇasamathā. Tesaṃ vitthāro khandhake ca parivāre ca vutto, tassatthaṃ tattheva

ĐỌC BÀI VIẾT

7. Sekhiyakaṇḍaṃ

7. Sekhiyakaṇḍaṃ 1. Parimaṇḍalavaggavaṇṇanā Yāni sikkhitasikkhena, sekhiyānīti tādinā; Bhāsitāni ayaṃ dāni, tesampi vaṇṇanākkamo. 576. Tattha parimaṇḍalanti samantato maṇḍalaṃ. Nābhimaṇḍalaṃ jāṇumaṇḍalanti uddhaṃ nābhimaṇḍalaṃ adho jāṇumaṇḍalaṃ

ĐỌC BÀI VIẾT

6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Pāṭidesanīyā dhammā, khuddakānaṃ anantarā; Ṭhapitā ye ayaṃ dāni, tesaṃ bhavati vaṇṇanā. 552. Paṭhamapāṭidesanīye tāva paṭikkamanakāleti piṇḍāya caritvā paṭiāgamanakāle. Sabbeva

ĐỌC BÀI VIẾT

5. Pācittiyakaṇḍaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Pācittiya-aṭṭhakathā 5. Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā Yesaṃ navahi vaggehi, saṅgaho suppatiṭṭhito; Khuddakānaṃ ayaṃ dāni,

ĐỌC BÀI VIẾT

4. Nissaggiyakaṇḍaṃ

4. Nissaggiyakaṇḍaṃ 1. Cīvaravaggo 1. Paṭhamakathinasikkhāpadavaṇṇanā Tiṃsa nissaggiyā dhammā, ye vuttā samitāvinā; Tesaṃ dāni karissāmi, apubbapadavaṇṇanaṃ. 459. Tena samayena buddho bhagavā vesāliyaṃ

ĐỌC BÀI VIẾT

3. Aniyatakaṇḍaṃ

3. Aniyatakaṇḍaṃ 1. Paṭhamaaniyatasikkhāpadavaṇṇanā 443.Tenasamayena buddho bhagavāti paṭhamaaniyatasikkhāpadaṃ. Tattha kālayuttaṃ samullapantoti kālaṃ sallakkhetvā yadā na añño koci samīpena gacchati vā āgacchati

ĐỌC BÀI VIẾT

2. Saṅghādisesakaṇḍaṃ

2. Saṅghādisesakaṇḍaṃ 1. Sukkavissaṭṭhisikkhāpadavaṇṇanā Yaṃ pārājikakaṇḍassa, saṅgītaṃ samanantaraṃ; Tassa terasakassāyamapubbapadavaṇṇanā. 234. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena

ĐỌC BÀI VIẾT

1. Pārājikakaṇḍaṃ

1. Pārājikakaṇḍaṃ 1. Paṭhamapārājikaṃ Sudinnabhāṇavāravaṇṇanā 24. Ito paraṃ tena kho pana samayena vesāliyā avidūretiādi yebhuyyena uttānatthaṃ. Tasmā anupadavaṇṇanaṃ pahāya yattha yattha vattabbaṃ

ĐỌC BÀI VIẾT

Verañjakaṇḍavaṇṇanā

Verañjakaṇḍavaṇṇanā 1. Idāni ‘‘Tenātiādipāṭhassa, atthaṃ nānappakārato; Dassayanto karissāmi, vinayassatthavaṇṇana’’nti. Vuttattā tena samayena buddho bhagavātiādīnaṃ atthavaṇṇanaṃ karissāmi. Seyyathidaṃ – tenāti aniyamaniddesavacanaṃ. Tassa sarūpena

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Pārājikakaṇḍa-aṭṭhakathā (paṭhamo bhāgo) Ganthārambhakathā Yo kappakoṭīhipi appameyyaṃ; Kālaṃ karonto atidukkarāni; Khedaṃ gato lokahitāya nātho; Namo

ĐỌC BÀI VIẾT

Giảng Giải Kinh Thừa Tự Pháp – Phần 14 – Những Cách Để Giảm Bớt Phiền Muộn

Phần 14 – Những Cách Để Giảm Bớt Phiền Muộn Đối Diện Với Những Vấn Đề Của Bạn  Trách Nhiệm

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app