6. Pāṭidesanīyakaṇḍaṃ

1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā

Pāṭidesanīyā dhammā, khuddakānaṃ anantarā;

Ṭhapitā ye ayaṃ dāni, tesaṃ bhavati vaṇṇanā.

552. Paṭhamapāṭidesanīye tāva paṭikkamanakāleti piṇḍāya caritvā paṭiāgamanakāle. Sabbeva aggahesīti sabbameva aggahesi. Pavedhentīti kampamānā. Apehīti apagaccha.

553-5.Gārayhaṃ āvusotiādi paṭidesetabbākāradassanaṃ. Rathikāti racchā. Byūhanti anibbijjhitvā ṭhitā gatapaccāgataracchā. Siṅghāṭakanti catukkoṇaṃ vā tikoṇaṃ vā maggasamodhānaṭṭhānaṃ. Gharanti kulagharaṃ. Etesu yattha katthaci ṭhatvā gaṇhantassa gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāragaṇanāya pāṭidesanīyaṃ. Hatthisālādīsu gaṇhantassāpi eseva nayo. Bhikkhunī rathikāya ṭhatvā deti, bhikkhu sacepi antarārāmādīsu ṭhatvā gaṇhāti, āpattiyeva. ‘‘Antaragharaṃ paviṭṭhāyā’’ti hi vacanato bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā, bhikkhussa ṭhitaṭṭhānaṃ pana appamāṇaṃ. Tasmā sacepi vīthiādīsu ṭhito bhikkhu antarārāmādīsu ṭhatvā dadamānāya bhikkhuniyā gaṇhāti, anāpattiyeva.

Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassaAjjhohāre ajjhohāre āpatti dukkaṭassāti idaṃ āmisena asambhinnaṃ sandhāya vuttaṃ, sambhinne pana ekarase pāṭidesanīyameva. Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva.

556.Dāpeti na detīti aññātikā aññena kenaci dāpeti taṃ gaṇhantassa anāpatti. Upanikkhipitvā detīti bhūmiyaṃ ṭhapetvā ‘‘idaṃ ayya tumhākaṃ dammī’’ti deti, evaṃ dinnaṃ ‘‘sādhu bhaginī’’ti sampaṭicchitvā tāya eva vā bhikkhuniyā aññena vā kenaci paṭiggahāpetvā bhuñjituṃ vaṭṭati. Sikkhamānāya sāmaṇeriyāti etāsaṃ dadamānānaṃ gaṇhantassa anāpatti. Sesamettha uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Paṭhamapāṭidesanīyaṃ.

2. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā

558. Dutiye – apasakka tāva bhaginītiādi apasādetabbākāradassanaṃ.

561.Attano bhattaṃ dāpeti na detīti ettha sacepi attano bhattaṃ deti, iminā sikkhāpadena anāpattiyeva, purimasikkhāpadena āpatti. Aññesaṃ bhattaṃ deti na dāpetīti ettha sacepi dāpeyya, iminā sikkhāpadena āpatti bhaveyya. Dentiyā pana neva iminā na purimena āpatti. Sesamettha uttānameva. Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dutiyapāṭidesanīyaṃ.

3. Tatiyapāṭidesanīyasikkhāpadavaṇṇanā

562. Tatiye – ubhatopasannanti dvīhi pasannaṃ upāsakenapi upāsikāyapi. Tasmiṃ kira kule ubhopi te sotāpannāyeva. Bhogena hāyatīti edisañhi kulaṃ sacepi asītikoṭidhanaṃ hoti, bhogehi hāyatiyeva. Kasmā? Yasmā tattha neva upāsikā na upāsako bhoge rakkhati.

569.Gharato nīharitvā dentīti āsanasālaṃ vā vihāraṃ vā ānetvā denti. Sacepi anāgate bhikkhumhi paṭhamaṃyeva nīharitvā dvāre ṭhapetvā pacchā sampattassa denti, vaṭṭati. Bhikkhuṃ pana disvā antogehato nīharitvā diyyamānaṃ na vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Sesamettha uttānameva . Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ ticittaṃ, tivedananti.

Tatiyapāṭidesanīyaṃ.

4. Catutthapāṭidesanīyasikkhāpadavaṇṇanā

570. Catutthe – avaruddhā hontīti paṭiviruddhā honti.

573.Pañcannaṃ paṭisaṃviditanti pañcasu sahadhammikesu yaṃkiñci pesetvā khādanīyaṃ bhojanīyaṃ āharissāmāti paṭisaṃviditaṃ katampi appaṭisaṃviditamevāti attho. Ārāmaṃ ārāmūpacāraṃ ṭhapetvāti āraññakasenāsanārāmañca tassa upacārañca ṭhapetvā; upacārato nikkhantaṃ antarāmagge bhikkhuṃ disvā vā gāmaṃ āgatassa vā paṭisaṃviditaṃ katampi appaṭisaṃviditameva hotīti veditabbaṃ. Sace sāsaṅkaṃ hoti sāsaṅkanti ācikkhitabbanti kasmā ācikkhitabbaṃ? Ārāme core vasante amhākaṃ nārocentīti vacanapaṭimocanatthaṃ. Corā vattabbā manussā idhūpacarantīti kasmā vattabbaṃ? Attano upaṭṭhākehi amhe gaṇhāpentīti vacanapaṭimocanatthaṃ.

Yāguyā paṭisaṃvidite tassā parivāro āhariyyatīti yāguyā paṭisaṃviditaṃ katvā ‘‘kiṃ suddhayāguyā dinnāya pūvabhattādīnipi etissā yāguyā parivāraṃ katvā dassāmā’’ti evaṃ yaṃ kiñci āharanti, sabbaṃ paṭisaṃviditameva hoti. Bhattena paṭisaṃviditetiādīsupi eseva nayo. Asukaṃ nāma kulaṃ paṭisaṃviditaṃ katvā khādanīyādīni gahetvā gacchatīti sutvā aññānipi tena saddhiṃ attano deyyadhammaṃ āharanti, vaṭṭati. Yāguyā paṭisaṃviditaṃ katvā pūvaṃ vā bhattaṃ vā āharanti, etampi vaṭṭatīti kurundiyaṃ vuttaṃ.

575.Gilānassāti appaṭisaṃviditepi gilānassa anāpatti. Paṭisaṃvidite vā gilānassa vā sesakanti ekassatthāya paṭisaṃviditaṃ katvā āhaṭaṃ, tassa sesakaṃ aññassāpi bhuñjituṃ vaṭṭati. Catunnaṃ pañcannaṃ vā paṭisaṃviditaṃ katvā bahuṃ āhaṭaṃ hoti, aññesampi dātuṃ icchanti, etampi paṭisaṃviditasesakameva, sabbesampi vaṭṭati. Atha adhikameva hoti, sannidhiṃ mocetvā ṭhapitaṃ dutiyadivasepi vaṭṭati. Gilānassa āhaṭāvasesepi eseva nayo. Yaṃ pana appaṭisaṃviditameva katvā ābhataṃ, taṃ bahiārāmaṃ pesetvā paṭisaṃviditaṃ kāretvā āharāpetabbaṃ, bhikkhūhi vā gantvā antarāmagge gahetabbaṃ. Yampi vihāramajjhena gacchantā vā vanacarakādayo vā vanato āharitvā denti, purimanayeneva paṭisaṃviditaṃ kāretabbaṃ. Tatthajātakanti ārāme jātakameva; mūlakhādanīyādiṃ aññena kappiyaṃ katvā dinnaṃ paribhuñjato anāpatti. Sace pana taṃ gāmaṃ haritvā pacitvā āharanti, na vaṭṭati. Paṭisaṃviditaṃ kāretabbaṃ. Sesamettha uttānameva.

Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Catutthapāṭidesanīyaṃ .

Samantapāsādikāya vinayasaṃvaṇṇanāya

Pāṭidesanīyavaṇṇanā niṭṭhitā.

Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app