1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

Yo bhikkhūnaṃ vibhaṅgassa, saṅgahito anantaraṃ;

Bhikkhunīnaṃ vibhaṅgassa, tassa saṃvaṇṇanākkamo.

Patto yato tato tassa, apubbapadavaṇṇanaṃ;

Kātuṃ pārājike tāva, hoti saṃvaṇṇanā ayaṃ.

1. Paṭhamapārājikasikkhāpadavaṇṇanā

656.Tena samayena buddho bhagavā sāvatthiyaṃ viharati…pe… sāḷho migāranattāti ettha sāḷhoti tassa nāmaṃ; migāramātuyā pana nattā hoti, tena vuttaṃ – ‘‘migāranattā’’ti. Navakammikanti navakammādhiṭṭhāyikaṃ. Paṇḍitāti paṇḍiccena samannāgatā. Byattāti veyyattikena samannāgatā. Medhāvinīti pāḷiggahaṇe satipubbaṅgamāya paññāya atthaggahaṇe paññāpubbaṅgamāya satiyā samannāgatā. Dakkhāti chekā; avirajjhitvā sīghaṃ kattabbakārinīti attho. Analasāti ālasiyavirahitā. Tatrupāyāyāti tesu tesu kammesu upāyabhūtāya. Vīmaṃsāyāti kattabbakammupaparikkhāya . Samannāgatāti sampayuttā. Alaṃ kātunti samatthā taṃ taṃ kammaṃ kātuṃ. Alaṃ saṃvidhātunti evañca evañca idaṃ hotūti evaṃ saṃvidahitumpi samatthā. Katākataṃ jānitunti katañca akatañca jānituṃ. Teti te ubho; sā ca sundarīnandā so ca sāḷhoti attho. Bhattaggeti parivesanaṭṭhāne. Nikūṭeti koṇasadisaṃ katvā dassite gambhīre. Vissaro me bhavissatīti virūpo me saro bhavissati; vippakārasaddo bhavissatīti attho. Patimānentīti apekkhamānā. Kyāhanti kiṃ ahaṃ. Jarādubbalāti jarāya dubbalā. Caraṇagilānāti pādarogena samannāgatā.

657-8.Avassutāti kāyasaṃsaggarāgena avassutā; tintā kilinnāti attho. Padabhājane panassa tameva rāgaṃ gahetvā ‘‘sārattā’’tiādi vuttaṃ. Tattha sārattāti vatthaṃ viya raṅgajātena kāyasaṃsaggarāgena suṭṭhu rattā. Apekkhavatīti tasseva rāgassa vasena tasmiṃ purise pavattāya apekkhāya samannāgatā. Paṭibaddhacittāti tena rāgena tasmiṃ purise bandhitvā ṭhapitacittā viya. Esa nayo dutiyapadavibhaṅgepi. Purisapuggalassāti purisasaṅkhātassa puggalassa. Adhakkhakanti akkhakānaṃ adho. Ubbhajāṇumaṇḍalanti jāṇumaṇḍalānaṃ upari. Padabhājane pana padapaṭipāṭiyā eva ‘‘heṭṭhakkhakaṃ uparijāṇumaṇḍala’’nti vuttaṃ. Ettha ca ubbhakapparampi ubbhajāṇumaṇḍaleneva saṅgahitaṃ. Sesaṃ mahāvibhaṅge vuttanayeneva veditabbaṃ. Purimāyo upādāyāti sādhāraṇapārājikehi pārājikāyo catasso upādāyāti attho. Ubbhajāṇumaṇḍalikāti idaṃ pana imissā pārājikāya nāmamattaṃ, tasmā padabhājane na vicāritaṃ.

659. Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni avassutādibhedena āpattibhedaṃ dassetuṃ ‘‘ubhatoavassute’’tiādimāha. Tattha ubhatoavassuteti ubhatoavassave; bhikkhuniyā ceva purisassa ca kāyasaṃsaggarāgena avassutabhāve satīti attho. Kāyena kāyaṃ āmasatīti bhikkhunī yathāparicchinnena kāyena purisassa yaṃkiñci kāyaṃ puriso vā yena kenaci kāyena bhikkhuniyā yathāparicchinnaṃ kāyaṃ āmasati, ubhayathāpi bhikkhuniyā pārājikaṃ. Kāyena kāyapaṭibaddhanti vuttappakāreneva attano kāyena purisassa kāyapaṭibaddhaṃ. Āmasatīti ettha sayaṃ vā āmasatu, tassa vā āmasanaṃ sādiyatu, thullaccayameva. Kāyapaṭibaddhena kāyanti attano vuttappakārakāyapaṭibaddhena purisassa kāyaṃ. Āmasatīti idhāpi sayaṃ vā āmasatu, tassa vā āmasanaṃ sādiyatu, thullaccayameva. Avasesapadesupi imināva nayena vinicchayo veditabbo.

Sace pana bhikkhu ceva bhikkhunī ca hoti, tatra ce bhikkhunī āmasati, bhikkhu niccalo hutvā cittena sādiyati, bhikkhu āpattiyā na kāretabbo. Sace bhikkhu āmasati, bhikkhunī niccalā hutvā citteneva adhivāseti, kāyaṅgaṃ acopayamānāpi pārājikakkhette pārājikena, thullaccayakkhette thullaccayena, dukkaṭakkhette dukkaṭena kāretabbā. Kasmā? ‘‘Kāyasaṃsaggaṃ sādiyeyyā’’ti vuttattā. Ayaṃ aṭṭhakathāsu vinicchayo. Evaṃ pana sati kiriyāsamuṭṭhānatā na dissati, tasmā tabbahulanayena sā vuttāti veditabbā.

660.Ubbhakkhakanti akkhakānaṃ upari. Adhojāṇumaṇḍalanti jāṇumaṇḍalānaṃ heṭṭhā. Ettha ca adhokapparampi adhojāṇumaṇḍaleneva saṅgahitaṃ.

662.Ekatoavassuteti ettha kiñcāpi ekatoti avisesena vuttaṃ, tathāpi bhikkhuniyā eva avassute sati ayaṃ āpattibhedo vuttoti veditabbo.

Tatrāyaṃ ādito paṭṭhāya vinicchayo – bhikkhunī kāyasaṃsaggarāgena avassutā, purisopi tatheva. Adhakkhake ubbhajāṇumaṇḍale kāyappadese kāyasaṃsaggasādiyane sati bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo, purisassa methunarāgo vā gehassitapemaṃ vā suddhacittaṃ vā hotu, thullaccayameva. Bhikkhuniyā methunarāgo, purisassa kāyasaṃsaggarāgo vā methunarāgo vā gahessitapemaṃ vā suddhacittaṃ vā hotu, dukkaṭaṃ. Bhikkhuniyā gehassitapemaṃ, purisassa vuttesu catūsu yaṃ vā taṃ vā hotu, dukkaṭameva. Bhikkhuniyā suddhacittaṃ, purisassa vuttesu catūsu yaṃ vā taṃ vā hotu, anāpatti.

Sace pana bhikkhu ceva hoti bhikkhunī ca ubhinnaṃ kāyasaṃsaggarāgo, bhikkhussa saṅghādiseso, bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo, bhikkhussa methunarāgo vā gehassitapemaṃ vā, bhikkhuniyā thullaccayaṃ, bhikkhussa dukkaṭaṃ. Ubhinnaṃ methunarāgo vā gehassitapemaṃ vā, ubhinnampi dukkaṭameva. Yassa yattha suddhacittaṃ, tassa tattha anāpatti. Ubhinnampi suddhacittaṃ, ubhinnampi anāpatti.

663.Anāpattiasañciccātiādīsu virajjhitvā vā āmasantiyā aññavihitāya vā ‘‘ayaṃ puriso vā itthī vā’’ti ajānantiyā vā tena phuṭṭhāyapi taṃ phassaṃ asādiyantiyā vā āmasanepi sati anāpatti. Sesaṃ sabbattha uttānameva .

Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dvivedananti.

Paṭhamapārājikaṃ.

2. Dutiyapārājikasikkhāpadavaṇṇanā

664. Dutiye pārājike – kacci no sāti kacci nu sā. Avaṇṇoti aguṇo. Akittīti nindā. Ayasoti parivāravipatti; parammukhagarahā vā.

665.Vajjapaṭicchādikāti idampi imissā pārājikāya nāmamattameva, tasmā padabhājane na vicāritaṃ. Sesamettha uttānameva.

666.Sā vā ārocetīti yā pārājikaṃ āpannā, sā sayaṃ āroceti. Aṭṭhannaṃ pārājikānaṃ aññataranti bhikkhūhi sādhāraṇānaṃ catunnaṃ asādhāraṇānañca catunnameva aññataraṃ. Idañca pārājikaṃ pacchā paññattaṃ, tasmā ‘‘aṭṭhanna’’nti vibhaṅge vuttaṃ. Purimena pana saddhiṃ yugaḷattā imasmiṃ okāse ṭhapitanti veditabbaṃ. Dhuraṃ nikkhittamatteti dhure nikkhittamatte. Vitthārakathā panettha sappāṇakavaggamhi duṭṭhullasikkhāpade vuttanayeneva veditabbā. Tatra hi pācittiyaṃ, idha pārājikanti ayameva viseso. Sesaṃ tādisameva. Vajjapaṭicchādikāti idampiimissā pārājikāya nāmamatthāmeva, tasmā padabhājane na vicāritaṃ. Sesamettha uttānameva.

Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Dutiyapārājikaṃ.

3. Tatiyapārājikasikkhāpadavaṇṇanā

669. Tatiye – dhammenāti bhūtena vatthunā. Vinayenāti codetvā sāretvā. Padabhājanaṃ panassa ‘‘yena dhammena yena vinayena ukkhitto suukkhitto hotī’’ti imaṃadhippāyamattaṃ dassetuṃ vuttaṃ. Satthusāsanenāti ñattisampadāya ceva anusāvanasampadāya ca. Padabhājane panassa ‘‘jinasāsanena buddhasāsanenā’’ti vevacanamattameva vuttaṃ. Saṅghaṃ vā gaṇaṃ vātiādīsu yena saṅghena kammaṃ kataṃ, taṃ saṅghaṃ vā tattha sambahulapuggalasaṅkhātaṃ gaṇaṃ vā, ekapuggalaṃ vā taṃ kammaṃ vā na ādiyati, na anuvattati, na tattha ādaraṃ janetīti attho. Samānasaṃvāsakā bhikkhū vuccanti sahāyā, so tehi saddhiṃ natthīti ettha ‘‘ekakammaṃ ekuddeso samasikkhatā’’ti ayaṃ tāva saṃvāso; samāno saṃvāso etesanti samānasaṃvāsakā.Evarūpā bhikkhū bhikkhussa tasmiṃ saṃvāse saha ayanabhāvena sahāyāti vuccanti. Idāni yena saṃvāsena te samānasaṃvāsakāti vuttā, so saṃvāso tassa ukkhittakassa tehi saddhiṃ natthi. Yehi ca saddhiṃ tassa so saṃvāso natthi, na tena te bhikkhū attano sahāyā katā honti. Tasmā vuttaṃ ‘‘samānasaṃvāsakā bhikkhū vuccanti sahāyā, so tehi saddhiṃ natthi, tena vuccati akatasahāyo’’ti. Sesaṃ saṅghabhedasikkhāpadādīsu vuttanayattā uttānatthameva.

Samanubhāsanasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Tatiyapārājikaṃ.

4. Catutthapārājikasikkhāpadavaṇṇanā

675. Catutthe – avassutāti lokassādamittasanthavavasena kāyasaṃsaggarāgena avassutā. Dutiyapadepi eseva nayo. Purisapuggalassa hatthaggahaṇaṃ vātiādīsu pana yaṃ purisapuggalena hatthe gahaṇaṃ kataṃ, taṃ purisapuggalassa hatthaggahaṇanti vuttaṃ. Eseva nayo saṅghāṭikaṇṇaggahaṇepi. Hatthaggahaṇanti ettha ca hatthaggahaṇañca aññampi apārājikakkhette gahaṇañca ekajjhaṃ katvā hatthaggahaṇanti vuttanti veditabbaṃ. Tenevassa padabhājane ‘‘hatthaggahaṇaṃ vā sādiyeyyāti hattho nāma kapparaṃ upādāya yāva agganakhā, etassa asaddhammassa paṭisevanatthāya ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassā’’ti vuttaṃ. Ettha ca asaddhammoti kāyasaṃsaggo veditabbo, na methunadhammo. Na hi methunassa sāmantā thullaccayaṃ hoti. ‘‘Viññū paṭibalo kāyasaṃsaggaṃ samāpajjitunti vacanampi cettha sādhakaṃ.

‘‘Tissitthiyo methunaṃ taṃ na seve,

Tayo purise tayo ca anariyapaṇḍake;

Na cācare methunaṃ byañjanasmiṃ,

Chejjā siyā methunadhammapaccayā;

Pañhā mesā kusalehi cintitā’’ti. (pari. 481);

Imāya parivāre vuttāya sedamocakagāthāya virujjhatīti ce? Na; methunadhammassa pubbabhāgattā. Parivāreyeva hi ‘‘methunadhammassa pubbabhāgo jānitabbo’’ti ‘‘vaṇṇāvaṇṇo kāyasaṃsaggo duṭṭhullavācā attakāmapāricariyāgamanuppādana’’nti evaṃ sukkavissaṭṭhiādīni pañca sikkhāpadāni methunadhammassa pubbabhāgoti vuttāni. Tasmā kāyasaṃsaggo methunadhammassa pubbabhāgattā paccayo hoti. Iti chejjā siyā methunadhammapaccayāti ettha iminā pariyāyena attho veditabbo. Etenupāyena sabbapadesu vinicchayo veditabbo. Apica ‘‘saṅketaṃ vā gaccheyyā’’ti etassa padabhājane ‘‘itthannāmaṃ āgacchā’’ti. Evaṃnāmakaṃ ṭhānaṃ āgacchāti attho.

676.Aṭṭhamaṃ vatthuṃ paripūrentī assamaṇī hotīti anulomato vā paṭilomato vā ekantarikāya vā yena tena nayena aṭṭhamaṃ vatthuṃ paripūrentīyeva assamaṇī hoti. Yā pana ekaṃ vā vatthuṃ satta vā vatthūni satakkhattumpi pūreti, neva assamaṇī hoti. Āpannā āpattiyo desetvā muccati. Apicettha gaṇanūpikā āpatti veditabbā. Vuttañhetaṃ ‘‘atthāpatti desitā gaṇanūpikā, atthāpatti desitā na gaṇanūpikā’’ti. Tatrāyaṃ vinicchayo – idāni nāpajjissāmīti dhuranikkhepaṃ katvā desitā gaṇanūpikā desitagaṇanaṃ upeti pārājikassa aṅgaṃ na hoti. Tasmā yā ekaṃ āpannā dhuranikkhepaṃ katvā desetvā puna kilesavasena āpajjati, puna deseti, evaṃ aṭṭha vatthūni pūrentīpi pārājikā na hoti. Yā pana āpajjitvā punapi aññaṃ vatthuṃ āpajjissāmīti saussāhāva deseti, tassā sā āpatti nagaṇanūpikā, desitāpi adesitā hoti, desitagaṇanaṃ na gacchati, pārājikasseva aṅgaṃ hoti. Aṭṭhame vatthumhi paripuṇṇamatte pārājikā hoti. Sesaṃ uttānamevāti.

Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.

Catutthapārājikaṃ.

Uddiṭṭhākho ayyāyo aṭṭha pārājikā dhammāti bhikkhū ārabbha paññattā sādhāraṇā cattāro ime ca cattāroti evaṃ pātimokkhuddesamaggena uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammāti evamettha attho daṭṭhabbo. Sesaṃ mahāvibhaṅge vuttanayamevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge

Pārājikakaṇḍavaṇṇanā niṭṭhitā.

Pārājikakaṇḍaṃ niṭṭhitaṃ.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app