1. Pārājikakaṇḍaṃ

1. Paṭhamapārājikaṃ

Sudinnabhāṇavāravaṇṇanā

24. Ito paraṃ tena kho pana samayena vesāliyā avidūretiādi yebhuyyena uttānatthaṃ. Tasmā anupadavaṇṇanaṃ pahāya yattha yattha vattabbaṃ atthi, taṃ tadeva vaṇṇayissāma. Kalandagāmoti kalandakā vuccanti kāḷakā, tesaṃ vasena laddhanāmo gāmo. Kalandaputtoti gāmavasena laddhanāmassa rājasammatassa cattālīsakoṭivibhavassa kalandaseṭṭhino putto. Yasmā pana tasmiṃ gāme aññepi kalandanāmakā manussā atthi, tasmā kalandaputtoti vatvā puna seṭṭhiputtoti vuttaṃ. Sambahulehīti bahukehi. Sahāyakehīti sukhadukkhāni saha āyanti upagacchantīti sahāyā, sahāyā eva sahāyakā, tehi sahāyakehi. Saddhinti ekato. Kenacideva karaṇīyenāti kenacideva bhaṇḍappayojanauddhārasāraṇādinā kiccena; kattikanakkhattakīḷākiccenātipi vadanti. Bhagavā hi kattikajuṇhapakkhe vesāliṃ sampāpuṇi. Kattikanakkhattakīḷā cettha uḷārā hoti. Tadatthaṃ gatoti veditabbo.

Addasa khoti kathaṃ addasa? So kira nagarato bhuttapātarāsaṃ suddhuttarāsaṅgaṃ mālāgandhavilepanahatthaṃ buddhadassanatthaṃ dhammasavanatthañca nikkhamantaṃ mahājanaṃ disvā ‘‘kva gacchathā’’ti pucchi. ‘‘Buddhadassanatthaṃ dhammasavanatthañcā’’ti. Tena hi ‘‘ahampi gacchāmī’’ti gantvā catubbidhāya parisāya parivutaṃ brahmassarena dhammaṃ desentaṃ bhagavantaṃ addasa. Tena vuttaṃ – ‘‘addasa kho…pe… desenta’’nti. Disvānassāti disvāna assa. Etadahosīti pubbe katapuññatāya codiyamānassa bhabbakulaputtassa etaṃ ahosi. Kiṃ ahosi? Yaṃnūnāhampi dhammaṃ suṇeyyanti . Tattha yannūnāti parivitakkadassanametaṃ. Evaṃ kirassa parivitakko uppanno ‘‘yamayaṃ parisā ekaggacittā dhammaṃ suṇāti, aho vatāhampi taṃ suṇeyya’’nti.

Athakho sudinno kalandaputto yena sā parisāti idha kasmā ‘‘yena bhagavā’’ti avatvā ‘‘yena sā parisā’’ti vuttanti ce. Bhagavantañhi parivāretvā uḷāruḷārajanā mahatī parisā nisinnā, tatra na sakkā iminā pacchā āgatena bhagavantaṃ upasaṅkamitvā nisīdituṃ. Parisāya pana ekasmiṃ padese sakkāti so taṃ parisaṃyeva upasaṅkamanto. Tena vuttaṃ – ‘‘atha kho sudinno kalandaputto yena sā parisā’’ti. Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosīti na nisinnamattasseva ahosi, atha kho bhagavato sittayūpasaṃhitaṃ thokaṃ dhammakathaṃ sutvā; taṃ panassa yasmā ekamantaṃ nisinnasseva ahosi. Tena vuttaṃ – ‘‘ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosī’’ti. Kiṃ ahosīti? Yathā yathā khotiādi.

Tatrāyaṃ saṅkhepakathā – ahaṃ kho yena yena ākārena bhagavatā dhammaṃ desitaṃ ājānāmi, tena tena me upaparikkhato evaṃ hoti yadetaṃ sittayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ caritabbaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ. Saṅkhalikhitaṃ likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ. Yaṃnūnāhaṃ kese ca massuñca ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi; tasmā pabbajjā ‘‘anagāriyā’’ti ñātabbā. Taṃ anagāriyaṃ pabbajjaṃ. Pabbajeyyanti paribbajeyyaṃ.

25.Aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkamīti sudinno avuṭṭhitāya parisāya na bhagavantaṃ pabbajjaṃ yāci. Kasmā? Tatrassa bahū ñātisālohitā mittāmaccā santi, te ‘‘‘tvaṃ mātāpitūnaṃ ekaputtako, na labbhā tayā pabbajitu’nti bāhāyampi gahetvā ākaḍḍheyyuṃ, tato pabbajjāya antarāyo bhavissatī’’ti saheva parisāya uṭṭhahitvā thokaṃ gantvā puna kenaci sarīrakiccalesena nivattitvā bhagavantaṃ upasaṅkamma pabbajjaṃ yāci. Tena vuttaṃ – ‘‘atha kho sudinno kalandaputto aciravuṭṭhitāya parisāya…pe… pabbājetu maṃ bhagavā’’ti.

Bhagavā pana yasmā rāhulakumārassa pabbajitato pabhuti mātāpitūhi ananuññātaṃ puttaṃ na pabbājeti, tasmā naṃ pucchi – ‘‘anuññātosi pana tvaṃ sudinna mātāpitūhi…pe… pabbajjāyā’’ti.

26. Ito paraṃ pāṭhānusāreneva gantvā taṃ karaṇīyaṃ tīretvāti ettha evamattho veditabbo – dhuranikkhepeneva taṃ karaṇīyaṃ niṭṭhāpetvāti; na hi pabbajjāya tibbacchandassa bhaṇḍappayojanauddhārasāraṇādīsu vā nakkhattakīḷāyaṃ vā cittaṃ namati. Amma tātāti ettha pana ammāti mātaraṃ ālapati; tātāti pitaraṃ. Tvaṃ khosīti tvaṃ kho asi. Ekaputtakoti ekova puttako; añño te jeṭṭho vā kaniṭṭho vā natthi. Ettha ca ‘‘ekaputto’’ti vattabbe anukampāvasena ‘‘ekaputtako’’ti vuttaṃ. Piyoti pītijananako. Manāpoti manavaḍḍhanako. Sukhedhitoti sukhena edhito; sukhasaṃvaḍḍhitoti attho. Sukhaparihatoti sukhena parihato; jātakālato pabhuti dhātīhi aṅkato aṅkaṃ haritvā dhāriyamāno assakarathakādīhi bālakīḷanakehi kīḷamāno sādurasabhojanaṃ bhojiyamāno sukhena parihato.

Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsīti tvaṃ tāta sudinna kiñci appamattakampi kalabhāgaṃ dukkhassa na jānāsi; atha vā kiñci dukkhena nānubhosīti attho. Karaṇatthe sāmivacanaṃ, anubhavanatthe ca jānanā; atha vā kiñci dukkhaṃ nassarasīti attho. Upayogatthe sāmivacanaṃ, saraṇatthe ca jānanā. Vikappadvayepi purimapadassa uttarapadena samānavibhattilopo daṭṭhabbo. Taṃ sabbaṃ saddasatthānusārena ñātabbaṃ. Maraṇenapi mayaṃ te akāmakā vinā bhavissāmāti sacepi tava amhesu jīvamānesu maraṇaṃ bhaveyya, tena te maraṇenapi mayaṃ akāmakā anicchakā na attano ruciyā, vinā bhavissāma; tayā viyogaṃ vā pāpuṇissāmāti attho. Kiṃ pana mayaṃ tanti evaṃ sante kiṃ pana kiṃ nāma taṃ kāraṇaṃ yena mayaṃ taṃ jīvantaṃ anujānissāma; atha vā kiṃ pana mayaṃ tanti kena pana kāraṇena mayaṃ taṃ jīvantaṃ anujānissāmāti evamettha attho daṭṭhabbo.

27.Tatthevāti yattha naṃ ṭhitaṃ mātāpitaro nānujāniṃsu, tattheva ṭhāne. Anantarahitāyāti kenaci attharaṇena anatthatāya.

28.Paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhāpetvā tattha sahāyakehi saddhiṃ yathāsukhaṃ indriyāni cārehi sañcārehi; ito cito ca upanehīti vuttaṃ hoti. Atha vā paricārehīti gandhabbanaṭanāṭakādīni paccupaṭṭhāpetvā tattha sahāyakehi saddhiṃ laḷa, upalaḷa, rama, kīḷassūtipi vuttaṃ hoti. Kāme paribhuñjantoti attano puttadārehi saddhiṃ bhoge bhuñjanto. Puññāni karontoti buddhañca dhammañca saṅghañca ārabbha dānappadānādīni sugatimaggasodhakāni kusalakammāni karonto. Tuṇhī ahosīti kathānuppabandhavicchedanatthaṃ nirālāpasallāpo ahosi. Athassa mātāpitaro tikkhattuṃ vatvā paṭivacanampi alabhamānā sahāyake pakkosāpetvā ‘‘esa vo sahāyako pabbajitukāmo, nivāretha na’’nti āhaṃsu. Tepi taṃ upasaṅkamitvā tikkhattuṃ avocuṃ, tesampi tuṇhī ahosi. Tena vuttaṃ – ‘‘atha kho sudinnassa kalandaputtassa sahāyakā…pe… tuṇhī ahosī’’ti.

29. Athassa sahāyakānaṃ etadahosi – ‘‘sace ayaṃ pabbajjaṃ alabhamāno marissati na koci guṇo bhavissati. Pabbajitaṃ pana naṃ mātāpitaropi kālena kālaṃ passissanti. Mayampi passissāma. Pabbajjāpi ca nāmesā bhāriyā, divase divase mattikāpattaṃ gahetvā piṇḍāya caritabbaṃ. Ekaseyyaṃ ekabhattaṃ brahmacariyaṃ atidukkaraṃ. Ayañca sukhumālo nāgarikajātiyo, so taṃ carituṃ asakkonto puna idheva āgamissati. Handassa mātāpitaro anujānāpessāmā’’ti. Te tathā akaṃsu. Mātāpitaropi naṃ anujāniṃsu. Tena vuttaṃ – ‘‘atha kho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro…pe… anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ti.

30.Haṭṭhoti tuṭṭho. Udaggoti pītivasena abbhunnatakāyacitto. Katipāhanti katipayāni divasāni. Balaṃ gāhetvāti sappāyabhojanāni bhuñjanto, ucchādananhāpanādīhi ca kāyaṃ pariharanto, kāyabalaṃ janetvā mātāpitaro vanditvā assumukhaṃ ñātiparivaṭṭaṃ pahāya yena bhagavā tenupasaṅkami…pe… pabbājetu maṃ bhante bhagavāti. Bhagavā samīpe ṭhitaṃ aññataraṃ piṇḍacārikaṃ bhikkhuṃ āmantesi – ‘‘tena hi bhikkhu sudinnaṃ pabbājehi ceva upasampādehi cā’’ti. ‘‘Sādhu, bhante’’ti kho so bhikkhu bhagavato paṭissuṇitvā sudinnaṃ kalandaputtaṃ jinadattiyaṃ saddhivihārikaṃ laddhā pabbājesi ceva upasampādesi ca. Tena vuttaṃ – ‘‘alattha khosudinno kalandaputto bhagavato santike pabbajjaṃ, alattha upasampada’’nti.

Ettha pana ṭhatvā sabbaaṭṭhakathāsu pabbajjā ca upasampadā ca kathitā. Mayaṃ pana yathāṭhitapāḷivaseneva khandhake kathayissāma. Na kevalañcetaṃ, aññampi yaṃ khandhake vā parivāre vā kathetabbaṃ aṭṭhakathācariyehi vibhaṅgekathitaṃ, taṃ sabbaṃ tattha tattheva kathayissāma. Evañhi kathiyamāne pāḷikkameneva vaṇṇanā katā hoti. Tato tena tena vinicchayena atthikānaṃ pāḷikkameneva imaṃ vinayasaṃvaṇṇanaṃ oloketvā so so vinicchayo suviññeyyo bhavissatīti.

Acirūpasampannoti aciraṃ upasampanno hutvā; upasampadato nacirakāleyevāti vuttaṃ hoti. Evarūpeti evaṃvidhe evaṃjātike. Dhutaguṇeti kilesaniddhunanake guṇe. Samādāya vattatīti samādiyitvā gaṇhitvā vattati carati viharati. Āraññiko hotīti gāmantasenāsanaṃ paṭikkhipitvā āraññikadhutaṅgavasena araññavāsiko hoti. Piṇḍapātikoti atirekalābhapaṭikkhepena cuddasa bhattāni paṭikkhipitvā piṇḍapātikadhutaṅgavasena piṇḍapātiko hoti. Paṃsukūlikoti gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikadhutaṅgavasena paṃsukūliko hoti. Sapadānacārikoti loluppacāraṃ paṭikkhipitvā sapadānacārikadhutaṅgavasena sapadānacāriko hoti; gharapaṭipāṭiyā bhikkhāya pavisati. Vajjigāmanti vajjīnaṃ gāmaṃ vajjīsu vā gāmaṃ.

Aḍḍhā mahaddhanātiādīsu upabhogaparibhogūpakaraṇamahantatāya aḍḍhā; ye hi tesaṃ upabhogā yāni ca upabhogūpakaraṇāni, tāni mahantāni bahulāni sārakānīti vuttaṃ hoti. Nidhetvā ṭhapitadhanamahantatāya mahaddhanā. Mahābhogāti divasaparibbayasaṅkhātabhogamahantatāya mahābhogā. Aññehi upabhogehi jātarūparajatasseva pahūtatāya pahūtajātarūparajatā. Alaṅkārabhūtassa vittūpakaraṇassa pītipāmojjakaraṇassa pahūtatāya pahūtavittūpakaraṇā. Vohāravasena parivattentassa dhanadhaññassa pahūtatāya pahūtadhanadhaññāti veditabbā.

Senāsanaṃsaṃsāmetvāti senāsanaṃ paṭisāmetvā; yathā na vinassati tathā naṃ suṭṭhu ṭhapetvāti attho. Saṭṭhimatte thālipāketi gaṇanaparicchedato saṭṭhithālipāke. Ekameko cettha thālipāko dasannaṃ bhikkhūnaṃ bhattaṃ gaṇhāti. Taṃ sabbampi channaṃ bhikkhusatānaṃ bhattaṃ hoti. Bhattābhihāraṃ abhihariṃsūti ettha abhiharīyatīti abhihāro. Kiṃ abhiharīyati? Bhattaṃ. Bhattameva abhihāro bhattābhihāro, taṃ bhattābhihāraṃ. Abhihariṃsūti abhimukhā hariṃsu. Tassa santikaṃ gahetvā āgamaṃsūti attho. Etassa kiṃ pamāṇanti? Saṭṭhi thālipākā. Tena vuttaṃ – ‘‘saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsū’’ti. Bhikkhūnaṃ vissajjetvāti sayaṃ ukkaṭṭhapiṇḍapātikattā sapadānacāraṃ caritukāmo bhikkhūnaṃ paribhogatthāya pariccajitvā datvā. Ayaṃ hi āyasmā ‘‘bhikkhū ca lābhaṃ lacchanti ahañca piṇḍakena na kilamissāmī’’ti etadatthameva āgato. Tasmā attano āgamanānurūpaṃ karonto bhikkhūnaṃ vissajjetvā sayaṃ piṇḍāya pāvisi.

31.Ñātidāsīti ñātakānaṃ dāsī. Ābhidosikanti pārivāsikaṃ ekarattātikkantaṃ pūtibhūtaṃ. Tatrāyaṃ padattho – pūtibhāvadosena abhibhūtoti abhidoso, abhidosova ābhidosiko, ekarattātikkantassa vā nāmasaññā esā, yadidaṃ ābhidosikoti, taṃ ābhidosikaṃ. Kummāsanti yavakummāsaṃ. Chaḍḍetukāmā hotīti yasmā antamaso dāsakammakarānampi gorūpānampi aparibhogāraho, tasmā taṃ kacavaraṃ viya bahi chaḍḍetukāmā hoti. Sacetanti sace etaṃ. Bhaginīti ariyavohārena ñātidāsiṃ ālapati. Chaḍḍanīyadhammanti chaḍḍetabbasabhāvaṃ. Idaṃ vuttaṃ hoti – ‘‘bhagini, etaṃ sace bahi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, taṃ idha me patte ākirā’’ti.

Kiṃ pana evaṃ vattuṃ labbhati, viññatti vā payuttavācā vā na hotīti? Na hoti. Kasmā? Nissaṭṭhapariggahattā. Yañhi chaḍḍanīyadhammaṃ nissaṭṭhapariggahaṃ, yattha sāmikā anālayā honti, taṃ sabbaṃ ‘‘detha āharatha idha ākirathā’’ti vattuṃ vaṭṭati. Tathā hi aggaariyavaṃsiko āyasmā raṭṭhapālopi ‘‘chaḍḍanīyadhammaṃ kummāsaṃ idha me patte ākirā’’ti (ma. ni. 2.299) avaca. Tasmā yaṃ evarūpaṃ chaḍḍanīyadhammaṃ aññaṃ vā apariggahitaṃ vanamūlaphalabhesajjādikaṃ taṃ sabbaṃ yathāsukhaṃ āharāpetvā paribhuñjitabbaṃ, na kukkuccāyitabbaṃ. Hatthānanti bhikkhāggahaṇatthaṃ pattaṃ upanāmayato maṇibandhato pabhuti dvinnampi hatthānaṃ. Pādānanti nivāsanantato paṭṭhāya dvinnampi pādānaṃ. Sarassāti ‘‘sacetaṃ bhaginī’’ti vācaṃ nicchārayato sarassa ca. Nimittaṃ aggahesīti gihikāle sallakkhitapubbaṃ ākāraṃ aggahesi sañjāni sallakkhesi. Sudinno hi bhagavato dvādasame vasse pabbajito vīsatime vasse ñātikulaṃ piṇḍāya paviṭṭho sayaṃ pabbajjāya aṭṭhavassiko hutvā; tena naṃ sā ñātidāsī disvāva na sañjāni, nimittaṃ pana aggahesīti.

Sudinnassa mātaraṃ etadavocāti atigarunā pabbajjūpagatena sāmiputtena saddhiṃ ‘‘tvaṃ nu kho me, bhante, ayyo sudinno’’tiādivacanaṃ vattuṃ avisahantī vegena gharaṃ pavisitvā sudinnassa mātaraṃ etaṃ avoca. Yaggheti ārocanatthe nipāto. Sace je saccanti ettha jeti ālapane nipāto. Evañhi tasmiṃ dese dāsijanaṃ ālapanti, tasmā ‘‘tvaṃ, bhoti dāsi, sace saccaṃ bhaṇasī’’ti evamettha attho daṭṭhabbo.

32.Aññataraṃ kuṭṭamūlanti tasmiṃ kira dese dānapatīnaṃ gharesu sālā honti, āsanāni cettha paññattāni honti, upaṭṭhāpitaṃ udakakañjiyaṃ; tattha pabbajitā piṇḍāya caritvā nisīditvā bhuñjanti. Sace icchanti, dānapatīnampi santakaṃ gaṇhanti. Tasmā tampi aññatarassa kulassa īdisāya sālāya aññataraṃ kuṭṭamūlanti veditabbaṃ. Na hi pabbajitā kapaṇamanussā viya asāruppe ṭhāne nisīditvā bhuñjantīti.

Atthi nāma tātāti ettha atthīti vijjamānatthe; nāmāti pucchanatthe maññanatthe ca nipāto. Idañhi vuttaṃ hoti – ‘‘atthi nu kho, tāta sudinna, amhākaṃ dhanaṃ, na mayaṃ niddhanāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi’’; tathā ‘‘atthi nu kho, tāta sudinna, amhākaṃ jīvitaṃ, na mayaṃ matāti vattabbā, yesaṃ no tvaṃ īdise ṭhāne nisīditvā ābhidosikaṃ kummāsaṃ paribhuñjissasi’’; tathā ‘‘atthi maññe, tāta sudinna, tava abbhantare sāsanaṃ nissāya paṭiladdho samaṇaguṇo, yaṃ tvaṃ subhojanarasasaṃvaḍḍhitopi imaṃ jigucchaneyyaṃ ābhidosikaṃ kummāsaṃ amatamiva nibbikāro paribhuñjissasī’’ti.

So pana gahapati dukkhābhitunnatāya etamatthaṃ paripuṇṇaṃ katvā vattumasakkonto ‘‘atthi nāma, tāta sudinna, ābhidosikaṃ kummāsaṃ paribhuñjissasī’’ti ettakameva avoca. Akkharacintakā panettha imaṃ lakkhaṇaṃ vadanti – anokappanāmarisanatthavasena etaṃ atthināmasadde upapade ‘‘paribhuñjissasī’’ti anāgatavacanaṃ kataṃ. Tassāyamattho – atthi nāma…pe… paribhuñjissasi, idaṃ paccakkhampi ahaṃ na saddahāmi na marisayāmīti. Tatāyaṃ ābhidosikoti tato tava gehato ayaṃ ābhidosiko kummāso laddhoti attho. Tatoyantipi pāṭho. Tadāyantipi paṭhanti, taṃ na sundaraṃ. Yena sakapitu nivesananti yena sakassa pitu attano pitu nivesananti attho; thero pitari pemeneva subbaco hutvā agamāsi. Adhivāsesīti thero ukkaṭṭhapiṇḍapātikopi samāno ‘‘sace ekabhattampi na gahessāmi, ativiya nesaṃ domanassaṃ bhavissatī’’ti ñātīnaṃ anukampāya adhivāsesi.

33.Opuñjāpetvāti upalimpāpetvā. Ekaṃ hiraññassāti ettha hiraññanti kahāpaṇo veditabbo. Purisoti nātidīgho nātirasso majjhimappamāṇo veditabbo. Tirokaraṇīyanti karaṇatthe bhummaṃ; sāṇipākārena parikkhipitvāti attho. Atha vā tiro karonti etenāti tirokaraṇīyaṃ, taṃ parikkhipitvā; samantato katvāti attho. Tena hīti yasmā ajja sudinno āgamissati tena kāraṇena. Hi iti padapūraṇamatte nipāto. Tenāti ayampi vā uyyojanatthe nipātoyeva.

34.Pubbaṇhasamayanti ettha kiñcāpi pāḷiyaṃ kālārocanaṃ na vuttaṃ, atha kho ārociteyeva kāle agamāsīti veditabbo. Idaṃ te tātāti dve puñje dassento āha. Mātūti janettiyā. Mattikanti mātito āgataṃ; idaṃ te mātāmahiyā mātu imaṃ gehaṃ āgacchantiyā dinnadhananti attho. Itthikāya itthidhananti hīḷento āha . Itthikāya nāma itthiparibhogānaṃyeva nhānacuṇṇādīnaṃ atthāya laddhaṃ dhanaṃ kittakaṃ bhaveyya. Tassāpi tāva parimāṇaṃ passa. Atha vā idaṃ te tāta sudinna mātu dhanaṃ, tañca kho mattikaṃ, na mayā dinnaṃ, tava mātuyeva santakanti vuttaṃ hoti. Taṃ panetaṃ na kasiyā na vaṇijjāya sambhūtaṃ, apica kho itthikāya itthidhanaṃ. Yaṃ itthikāya ñātikulato sāmikakulaṃ gacchantiyā laddhabbaṃ nhānacuṇṇādīnaṃ atthāya itthidhanaṃ, taṃ tāva ettakanti evamettha attho daṭṭhabbo.

Aññaṃ pettikaṃ aññaṃ pitāmahanti yaṃ pana te pitu ca pitāmahānañca santakaṃ, taṃ aññaṃyeva. Nihitañca payuttañca ativiya bahu; ettha ca pitāmahanti taddhitalopaṃ katvā veditabbaṃ. Petāmahanti vā pāṭho. Labbhā tāta sudinna hīnāyāvattitvāti tāta, sudinna, uttamaṃ ariyaddhajaṃ pabbajitaliṅgaṃ pahāya hīnāya gihibhāvāya āvattitvā labbhā bhogā bhuñjituṃ, nālabbhā bhuñjituṃ, na tvaṃ rājabhīto pabbajito, na iṇāyikehi palibuddho hutvāti. Tāta na ussahāmīti ettha pana tātāti vacanaṃ gehasitapemena āha, na samaṇatejena. Na ussahāmīti na sakkomi. Na visahāmīti nappahomi, na samatthomhi.

‘‘Vadeyyāma kho taṃ gahapatī’’ti idaṃ pana vacanaṃ samaṇatejenāha. Nātikaḍḍheyyāsīti yaṃ te mayi pemaṃ patiṭṭhitaṃ, taṃ kodhavasena na atikaḍḍheyyāsi; sace na kujjheyyāsīti vuttaṃ hoti. Tato seṭṭhi ‘‘putto me saṅgahaṃ maññe kattukāmo’’ti udaggacitto āha – ‘‘vadehi tāta sudinnā’’ti. Tenahīti uyyojanatthe vibhattipatirūpako nipāto. Tatonidānanti taṃnidānaṃ taṃhetukanti paccattavacanassa to-ādeso veditabbo; samāse cassa lopābhāvo. Bhayaṃ vāti ‘‘kinti me bhoge neva rājāno hareyyu’’ntiādinā nayena vuttaṃ rājādibhayaṃ; cittutrāsoti attho. Chambhitattanti rājūhi vā corehi vā ‘‘dhanaṃ dehī’’ti kammakāraṇaṃ kāriyamānassa kāyiñjanaṃ kāyakampo hadayamaṃsacalanaṃ. Lomahaṃsoti uppanne bhaye lomānaṃ haṃsanaṃ uddhaggabhāvo. Ārakkhoti anto ca bahi ca rattiñca divā ca ārakkhaṇaṃ.

35.Tena hi vadhūti seṭṭhi gahapati dhanaṃ dassetvā puttaṃ attanā gihibhāvatthāya palobhetuṃ asakkonto ‘‘mātugāmasadisaṃ dāni purisānaṃ bandhanaṃ natthī’’ti maññitvā tassa purāṇadutiyikaṃ āmantesi – ‘‘tena hi vadhū’’ti. Purāṇadutiyikanti purāṇaṃ dutiyikaṃ pubbe gihikāle dutiyikaṃ, gehasitasukhupabhogasahāyikaṃ bhūtapubbabhariyanti attho. Tena hīti yena kāraṇena mātugāmasadisaṃ bandhanaṃ natthi. Pādesu gahetvāti pāde gahetvā; upayogatthe bhummavacanaṃ, pādesu vā taṃ gahetvā. ‘‘Kīdisā nāma tā ayyaputta accharāyo’’ti kasmā evamāha? Tadā kira sambahule khattiyakumārepi brāhmaṇakumārepi seṭṭhiputtepi mahāsampattiyo pahāya pabbajante disvā pabbajjāguṇaṃ ajānantā kathaṃ samuṭṭhāpenti – ‘‘kasmā ete pabbajantī’’ti. Athaññe vadanti – ‘‘devaccharānaṃ devanāṭakānaṃ kāraṇā’’ti. Sā kathā vitthārikā ahosi. Taṃ gahetvā ayaṃ evamāhāti. Thero taṃ paṭikkhipanto na kho ahaṃ bhaginīti āha. Samudācaratīti voharati vadeti. Tattheva mucchitā papatāti naṃ bhaginivādena samudācarantaṃ disvā ‘‘anatthiko dāni mayā ayaṃ yo maṃ pajāpatiṃ samānaṃ attanā saddhiṃ ekamātukucchiyā sayitadārikaṃ viya maññatī’’ti samuppannabalavasokā hutvā tasmiṃyeva padese mucchitā papatā; patitāti attho.

Mā no viheṭhayitthāti mā amhe dhanaṃ dassetvā mātugāmañca uyyojetvā viheṭhayittha; vihesā hesā pabbajitānanti. Tena hi tāta sudinna bījakampi dehīti ettha tena hīti abhiratiyaṃ uyyojeti. Sace tvaṃ abhirato brahmacariyaṃ carasi, caritvā ākāse nisīditvā parinibbāyitā hohi, amhākaṃ pana kulavaṃsabījakaṃ ekaṃ puttaṃ dehi. Mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesunti mayañhi licchavīnaṃ gaṇarājūnaṃ rajje vasāma, te te pituno accayena imaṃ sāpateyyaṃ evaṃ mahantaṃ amhākaṃ vibhavaṃ aputtakaṃ kuladhanarakkhakena puttena virahitaṃ attano rājantepuraṃ atiharāpeyyunti, taṃ te mā atiharāpesuṃ, mā atiharāpentūti.

Etaṃ kho me, amma, sakkā kātunti kasmā evamāha? So kira cintesi – ‘‘etesaṃ sāpateyyassa ahameva sāmī, añño natthi. Te maṃ sāpateyyarakkhaṇatthāya niccaṃ anubandhissanti; tenāhaṃ na lacchāmi appossukko samaṇadhammaṃ kātuṃ, puttakaṃ pana labhitvā oramissanti, tato ahaṃ yathāsukhaṃ samaṇadhammaṃ karissāmī’’ti imaṃ nayaṃ passanto evamāhāti.

36.Pupphanti utukāle uppannalohitassa nāmaṃ. Mātugāmassa hi utukāle gabbhapatiṭṭhānaṭṭhāne lohitavaṇṇā piḷakā saṇṭhahitvā satta divasāni vaḍḍhitvā bhijjanti, tato lohitaṃ paggharati, tassetaṃ nāmaṃ ‘‘puppha’’nti. Taṃ pana yāva balavaṃ hoti bahu paggharati, tāva dinnāpi paṭisandhi na tiṭṭhati, doseneva saddhiṃ paggharati; dose pana paggharite suddhe vatthumhi dinnā paṭisandhi khippaṃ patiṭṭhāti. Pupphaṃsā uppajjīti pupphaṃ assā uppajji; akāralopena sandhi purāṇadutiyikāya bāhāyaṃ gahetvāti purāṇadutiyikāya yā bāhā, tatra naṃ gahetvāti attho.

Apaññatte sikkhāpadeti paṭhamapārājikasikkhāpade aṭṭhapite. Bhagavato kira paṭhamabodhiyaṃ vīsati vassāni bhikkhū cittaṃ ārādhayiṃsu, na evarūpaṃ ajjhācāramakaṃsu. Taṃ sandhāyeva idaṃ suttamāha – ‘‘ārādhayiṃsu vata me, bhikkhave, bhikkhū ekaṃ samayaṃ citta’’nti (ma. ni. 1.225). Atha bhagavā ajjhācāraṃ apassanto pārājikaṃ vā saṅghādisesaṃ vā na paññapesi. Tasmiṃ tasmiṃ pana vatthusmiṃ avasese pañca khuddakāpattikkhandhe eva paññapesi. Tena vuttaṃ – ‘‘apaññatte sikkhāpade’’ti.

Anādīnavadassoti yaṃ bhagavā idāni sikkhāpadaṃ paññapento ādīnavaṃ dassessati, taṃ apassanto anavajjasaññī hutvā. Sace hi ‘‘ayaṃ idaṃ na karaṇīyanti vā mūlacchejjāya vā saṃvattatī’’ti jāneyya, saddhāpabbajito kulaputto tatonidānaṃ jīvitakkhayaṃ pāpuṇantopi na kareyya. Ettha pana ādīnavaṃ apassanto niddosasaññī ahosi. Tena vuttaṃ – ‘‘anādīnavadasso’’ti. Purāṇadutiyikāyāti bhummavacanaṃ. Abhiviññāpesīti pavattesi; pavattanāpi hi kāyaviññatticopanato ‘‘viññāpanā’’ti vuccati. Tikkhattuṃ abhiviññāpanañcesa gabbhasaṇṭhānasanniṭṭhānatthamakāsīti veditabbo.

Sā tena gabbhaṃ gaṇhīti sā ca teneva ajjhācārena gabbhaṃ gaṇhi, na aññathā. Kiṃ pana aññathāpi gabbhaggahaṇaṃ hotīti ? Hoti. Kathaṃ? Kāyasaṃsaggena , coḷaggahaṇena, asucipānena, nābhiparāmasanena, rūpadassanena, saddena, gandhena. Itthiyo hi ekaccā utusamaye chandarāgarattā purisānaṃ hatthaggāha-veṇiggāha-aṅgapaccaṅgaparāmasanaṃ sādiyantiyopi gabbhaṃ gaṇhanti. Evaṃ kāyasaṃsaggena gabbhaggahaṇaṃ hoti.

Udāyittherassa pana purāṇadutiyikā bhikkhunī taṃ asuciṃ ekadesaṃ mukhena aggahesi, ekadesaṃ coḷakeneva saddhiṃ aṅgajāte pakkhipi. Sā tena gabbhaṃ gaṇhi. Evaṃ coḷaggahaṇena gabbhaggahaṇaṃ hoti.

Migasiṅgatāpasassa mātā migī utusamaye tāpasassa passāvaṭṭhānaṃ āgantvā sasambhavaṃ passāvaṃ pivi. Sā tena gabbhaṃ gaṇhitvā migasiṅgaṃ vijāyi. Evaṃ asucipānena gabbhaggahaṇaṃ hoti.

Sāmassa pana bodhisattassa mātāpitūnaṃ cakkhuparihāniṃ ñatvā sakko puttaṃ dātukāmo dukūlapaṇḍitaṃ āha – ‘‘vaṭṭati tumhākaṃ methunadhammo’’ti? ‘‘Anatthikā mayaṃ etena, isipabbajjaṃ pabbajitāmhā’’ti. ‘‘Tena hi imissā utusamaye aṅguṭṭhena nābhiṃ parāmaseyyāthā’’ti. So tathā akāsi. Sā tena gabbhaṃ gaṇhitvā sāmaṃ tāpasadārakaṃ vijāyi. Evaṃ nābhiparāmasanena gabbhaggahaṇaṃ hoti. Eteneva nayena maṇḍabyassa ca caṇḍapajjotassa ca vatthu veditabbaṃ.

Kathaṃ rūpadassanena hoti? Idhekaccā itthī utusamaye purisasaṃsaggaṃ alabhamānā chandarāgavasena antogehagatāva purisaṃ upanijjhāyati rājorodhā viya, sā tena gabbhaṃ gaṇhāti. Evaṃ rūpadassanena gabbhaggahaṇaṃ hoti.

Balākāsu pana puriso nāma natthi, tā utusamaye meghasaddaṃ sutvā gabbhaṃ gaṇhanti. Kukkuṭiyopi kadāci ekassa kukkuṭassa saddaṃ sutvā bahukāpi gabbhaṃ gaṇhanti. Tathā gāvī usabhassa. Evaṃ saddena gabbhaggahaṇaṃ hoti.

Gāvī eva ca kadāci usabhagandhena gabbhaṃ gaṇhanti. Evaṃ gandhena gabbhaggahaṇaṃ hoti.

Idha panāyaṃ ajjhācārena gabbhaṃ gaṇhi. Yaṃ sandhāya vuttaṃ – ‘‘mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hotī’’ti (ma. ni. 1.408).

Bhummādevā saddamanussāvesunti yasmā natthi loke raho nāma pāpakammaṃ pakubbato. Sabbapaṭhamaṃ hissa taṃ pāpaṃ attanā jānāti, tato ārakkhadevatā, athaññāpi paracittaviduniyo devatā. Tasmāssa paracittavidū sakalavanasaṇḍanissitā bhummā devā taṃ ajjhācāraṃ disvā saddaṃ anussāvesuṃ. Yathā aññepi devā suṇanti, tathā nicchāresuṃ. Kinti ? Nirabbudo vata, bho…pe… ādīnavo uppāditoti. Tassattho verañjakaṇḍe vuttanayeneva veditabbo.

Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikāti ettha pana bhummānaṃ devānaṃ saddaṃ ākāsaṭṭhadevatā assosuṃ; ākāsaṭṭhānaṃ cātumahārājikāti ayamanukkamo veditabbo. Brahmakāyikāti asaññasatte ca arūpāvacare ca ṭhapetvā sabbepi brahmāno assosuṃ; sutvā ca saddamanussāvesunti veditabbo. Itiha tena khaṇenāti evaṃ tena sudinnassa ajjhācārakkhaṇena. Tena muhuttenāti ajjhācāramuhutteneva. Yāva brahmalokāti yāva akaniṭṭhabrahmalokā. Abbhuggacchīti abhiuggacchi abbhuṭṭhāsi ekakolāhalamahosīti.

Puttaṃ vijāyīti suvaṇṇabimbasadisaṃ pacchimabhavikasattaṃ janesi. Bījakoti nāmamakaṃsūti na aññaṃ nāmaṃ kātumadaṃsu, ‘‘bījakampi dehī’’ti mātāmahiyā vuttabhāvassa pākaṭattā ‘‘bījako tvevassa nāmaṃ hotū’’ti ‘‘bījako’’ti nāmamakaṃsu. Puttassa pana nāmavaseneva ca mātāpitūnampissa nāmamakaṃsu. Te aparena samayenāti bījakañca bījakamātarañca sandhāya vuttaṃ. Bījakassa kira sattaṭṭhavassakāle tassa mātā bhikkhunīsu so ca bhikkhūsu pabbajitvā kalyāṇamitte upanissāya arahatte patiṭṭhahiṃsu. Tena vuttaṃ – ‘‘ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsū’’ti.

37. Evaṃ mātāputtānaṃ pabbajjā saphalā ahosi. Pitā pana vippaṭisārābhibhūto vihāsi. Tena vuttaṃ – ‘‘atha kho āyasmato sudinnassaahudeva kukkucca’’ntiādi. Tattha ahudevāti ahu eva, dakāro padasandhikaro. Ahosiyevāti attho. Kukkuccanti ajjhācārahetuko pacchānutāpo. Vippaṭisārotipi tasseva nāmaṃ. So hi viññūhi akattabbatāya kucchitakiriyabhāvato kukkuccaṃ. Kataṃ ajjhācāraṃ nivattetuṃ asamatthatāya taṃ paṭicca virūpaṃ saraṇabhāvato vippaṭisāroti vuccati. Alābhā vata meti mayhaṃ vata alābhā; ye jhānādīnaṃ guṇānaṃ alābhā nāma, te mayhaṃ, na aññassāti adhippāyo. Na vata me lābhāti yepi me paṭiladdhā pabbajjasaraṇagamanasikkhāsamādānaguṇā, tepi neva mayhaṃ lābhā ajjhācāramalīnattā. Dulladdhaṃ vata meti idaṃ sāsanaṃ laddhampi me dulladdhaṃ. Na vata me suladdhanti yathā aññesaṃ kulaputtānaṃ, evaṃ na vata me suladdhaṃ. Kasmā? Yamahaṃ evaṃ svākkhātedhammavinaye…pe… brahmacariyaṃ caritunti. Brahmacariyanti sikkhattayasaṅgahitaṃ maggabrahmacariyaṃ. Kiso ahosīti khādituṃ vā bhuñjituṃ vā asakkonto tanuko ahosi appamaṃsalohito . Uppaṇḍuppaṇḍukajātoti sañjātuppaṇḍuppaṇḍukabhāvo paṇḍupalāsappaṭibhāgo. Dhamanisanthatagattoti pariyādinnamaṃsalohitattā sirājāleneva santharitagatto. Antomanoti anusocanavasena abbhantareyeva ṭhitacitto. Hadayavatthuṃ nissāya pavattanavasena pana sabbepi antomanāyeva. Līnamanoti uddese paripucchāya kammaṭṭhāne adhisīle adhicitte adhipaññāya vattapaṭipattipūraṇe ca nikkhittadhuro avipphāriko aññadatthu kosajjavaseneva līno saṅkucito mano assāti līnamano. Dukkhīti cetodukkhena dukkhī. Dummanoti dosena duṭṭhamano, virūpamano vā domanassābhibhūtatāya. Pajjhāyīti vippaṭisāravasena vahacchinno viya gadrabho taṃ taṃ cintayi.

38.Sahāyakā bhikkhūti taṃ evaṃbhūtaṃ gaṇasaṅgaṇikāpapañcena vītināmentaṃ disvā yassa vissāsikā kathāphāsukā bhikkhū te naṃ etadavocuṃ. Pīṇindriyoti pasādapatiṭṭhānokāsassa sampuṇṇattā paripuṇṇacakkhuādiindriyo. So dāni tvanti ettha dānīti nipāto, so pana tvanti vuttaṃ hoti. Kaccino tvanti kacci nu tvaṃ . Anabhiratoti ukkaṇṭhito; gihibhāvaṃ patthayamānoti attho. Tasmā tameva anabhiratiṃ paṭikkhipanto āha – ‘‘na kho ahaṃ, āvuso, anabhirato’’ti. Adhikusalānaṃ pana dhammānaṃ bhāvanāya abhiratova ahanti . Atthi me pāpakammaṃ katanti mayā kataṃ ekaṃ pāpakammaṃ atthi upalabbhati saṃvijjati, niccakālaṃ abhimukhaṃ viya me tiṭṭhati. Atha naṃ pakāsento ‘‘purāṇadutiyikāyā’’tiādimāha.

Alañhi te, āvuso sudinna, kukkuccāyāti āvuso sudinna, tuyhetaṃ pāpakammaṃ alaṃ samatthaṃ kukkuccāya; paṭibalaṃ kukkuccaṃ uppādetunti vuttaṃ hoti. Yaṃ tvanti ādimhi yena pāpena tvaṃ na sakkhissasi brahmacariyaṃ carituṃ, taṃ te pāpaṃ alaṃ kukkuccāyāti evaṃ sambandho veditabbo. Atha naṃ anusāsantā ‘‘nanu āvuso bhagavatā’’tiādimāhaṃsu. Tattha nanūti anumatiggahaṇatthe nipāto. Anekapariyāyenāti anekakāraṇena. Virāgāyāti virāgatthāya. No sarāgāyāti no rāgena rajjanatthāya. Bhagavatā hi ‘‘imaṃ me dhammaṃ sutvā sattā sabbabhavabhogesu virajjissanti, no rajjissantī’’ etadatthāya dhammo desitoti adhippāyo. Esa nayo sabbapadesu. Idaṃ panettha pariyāyavacanamattaṃ. Visaṃyogāyāti kilesehi visaṃyujjanatthāya. No saṃyogāyāti na saṃyujjanatthāya. Anupādānāyāti aggahaṇatthāya. Nosaupādānāyāti na saṅgahaṇatthāya.

Tatthanāma tvanti tasmiṃ nāma tvaṃ. Sarāgāya cetessasīti saha rāgena vattamānāya methunadhammāya cetessasi kappessasi pakappessasi; etadatthaṃ vāyamissasīti attho. Esa nayo sabbattha. Puna rāgavirāgādīni nava padāni nibbattitalokuttaranibbānameva sandhāya vuttāni. Tasmā rāgavirāgāyāti vā madanimmadanāyāti vā vuttepi ‘‘nibbānatthāyā’’ti evameva attho daṭṭhabbo. Nibbānañhi yasmā taṃ āgamma ārabbha paṭicca rāgo virajjati na hoti, tasmā rāgavirāgoti vuccati. Yasmā pana taṃ āgamma mānamada-purisamadādayo madā nimmadā amadā honti vinassanti, tasmā madanimmadananti vuccati. Yasmā ca taṃ āgamma sabbāpi kāmapipāsā vinayaṃ abbhatthaṃ yāti, tasmā pipāsavinayoti vuccati. Yasmā pana taṃ āgamma pañca kāmaguṇālayā samugghātaṃ gacchanti, tasmā ālayasamugghātoti vuccati. Yasmā ca taṃ āgamma tebhūmakavaṭṭaṃ upacchijjati, tasmā vaṭṭupacchedoti vuccati. Yasmā pana taṃ āgamma sabbaso taṇhā khayaṃ gacchati virajjati nirujjhati ca, tasmā taṇhakkhayo virāgo nirodhoti vuccati. Yasmā panetaṃ catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava ca sattāvāse, aparāparabhāvāya vinanato ābandhanato saṃsibbanato vānanti laddhavohārāya taṇhāya nikkhantaṃ nissaṭaṃ visaṃyuttaṃ, tasmā nibbānanti vuccatīti.

Kāmānaṃ pahānaṃ akkhātanti vatthukāmānaṃ, kilesakāmānañca pahānaṃ vuttaṃ. Kāmasaññānaṃ pariññāti sabbāsampi kāmasaññānaṃ ñātatīraṇapahānavasena tividhā pariññā akkhātā. Kāmapipāsānanti kāmesu pātabyatānaṃ kāme vā pātumicchānaṃ. Kāmavitakkānanti kāmupasañhitānaṃvitakkānaṃ. Kāmapariḷāhānanti pañcakāmaguṇikarāgavasena uppannapariḷāhānaṃ antodāhānaṃ. Imesu pañcasu ṭhānesu kilesakkhayakaro lokuttaramaggova kathito. Sabbapaṭhamesu pana tīsu ṭhānesu lokiyalokuttaramissako maggo kathitoti veditabbo.

Netaṃ āvusoti na etaṃ āvuso, tava pāpakammaṃ appasannānañca pasādāya evarūpānaṃ pasādatthāya na hoti. Atha khvetanti atha kho etaṃ. Atha kho tantipi pāṭho. Aññathattāyāti pasādaññathābhāvāya vippaṭisārāya hoti. Ye maggena anāgatasaddhā, tesaṃ vippaṭisāraṃ karoti – ‘‘īdisepi nāma dhammavinaye mayaṃ pasannā, yatthevaṃ duppaṭipannā bhikkhū’’ti. Ye pana maggenāgatasaddhā, tesaṃ sineru viya vātehi acalo pasādo īdisehi vatthūhi ito vā dāruṇatarehi. Tena vuttaṃ – ‘‘ekaccānaṃ aññathattāyā’’ti.

39.Bhagavato etamatthaṃ ārocesunti bhagavato etaṃ atthaṃ ācikkhiṃsu paṭivedayiṃsu. Ārocayamānā ca neva piyakamyatāya na bhedapurekkhāratāya , na tassāyasmato avaṇṇapakāsanatthāya, na kalisāsanāropanatthāya, nāpi ‘‘idaṃ sutvā bhagavā imassa sāsane patiṭṭhaṃ na dassati, nikkaḍḍhāpessati na’’nti maññamānā ārocesuṃ. Atha kho ‘‘imaṃ sāsane uppannaṃ abbudaṃ ñatvā bhagavā sikkhāpadaṃ paññapessati, velaṃ mariyādaṃ āṇaṃ ṭhapessatī’’ti ārocesuṃ.

Etasmiṃ nidāne etasmiṃ pakaraṇeti ettha sudinnassa ajjhācāravītikkamo sikkhāpadapaññattiyā kāraṇattā nidānañceva pakaraṇañcāti vuttoti veditabbo. Kāraṇañhi yasmā nideti attano phalaṃ ‘‘gaṇhātha na’’nti dassentaṃ viya appeti, pakaroti ca naṃ kattuṃ ārabhati, karotiyeva vā; tasmā nidānañceva pakaraṇañcāti vuccati. Vigarahi buddho bhagavāti buddho bhagavā vigarahi nindi; yathā taṃ vaṇṇāvaṇṇārahānaṃ vaṇṇañca avaṇṇañca bhaṇantesu aggapuggalo. Na hi bhagavato sīlavītikkamakaraṃ puggalaṃ disvā ‘‘ayaṃ jātiyā vā gottena vā kolaputtiyena vā ganthena vā dhutaṅgena vā ñāto yasassī īdisaṃ puggalaṃ rakkhituṃ vaṭṭatī’’ti cittaṃ uppajjati, nāpi pesalaṃ guṇavantaṃ disvā tassa guṇaṃ paṭicchādetuṃ cittaṃ uppajjati. Atha kho garahitabbaṃ garahati eva, pasaṃsitabbañca pasaṃsati eva, ayañca garahitabbo; tasmā taṃ tādilakkhaṇe ṭhito avikampamānena cittena vigarahi buddho bhagavā ‘‘ananucchavika’’ntiādīhi vacanehi.

Tatthāyaṃ atthavaṇṇanā – yadidaṃ tayā, moghapurisa, tucchamanussa kammaṃ kataṃ, taṃ samaṇakaraṇānaṃ dhammānaṃ maggaphalanibbānasāsanānaṃ vā na anucchavikaṃ, tesaṃ chaviṃ chāyaṃ sundarabhāvaṃ na anveti nānugacchati, atha kho ārakāva tehi dhammehi. Ananucchavikattā eva ca ananulomikaṃ, tesaṃ na anulometi; atha kho vilomaṃ paccanīkabhāve ṭhitaṃ. Ananulomikattā eva ca appatirūpaṃ, patirūpaṃ sadisaṃ paṭibhāgaṃ na hoti, atha kho asadisaṃ appaṭibhāgameva. Appatirūpattā eva ca assāmaṇakaṃ, samaṇānaṃ kammaṃ na hoti. Assāmaṇakattā akappiyaṃ. Yañhi samaṇakammaṃ na hoti, taṃ tesaṃ na kappati. Akappiyattā akaraṇīyaṃ. Na hi samaṇā yaṃ na kappati, taṃ karonti. Tañcetaṃ tayā kataṃ, tasmā ananucchavikaṃ te, moghapurisa, kataṃ…pe… akaraṇīyanti. Kathañhi nāmāti kena nāma kāraṇena, kiṃ nāma kāraṇaṃ passantoti vuttaṃ hoti. Tato kāraṇābhāvaṃ dassento parato ‘‘nanu mayā moghapurisā’’tiādimāha. Taṃ sabbaṃ vuttatthameva.

Idāni yasmā yaṃ tena pāpakammaṃ kataṃ, taṃ vipaccamānaṃ ativiya dukkhavipākaṃ hoti, tasmāssa taṃ vipākaṃ dassetuṃ katāparādhaṃ viya puttaṃ anukampakā mātāpitaro dayālukena cittena sudinnaṃ paribhāsanto ‘‘varaṃ te moghapurisā’’tiādimāha. Tattha āsu sīghaṃ etassa visaṃ āgacchatīti āsīviso. Ghoraṃ caṇḍamassa visanti ghoraviso, tassa āsīvisassa ghoravisassa. ‘‘Pakkhitta’’nti etassa ‘‘vara’’nti iminā sambandho . Īdisassa āsīvisassa ghoravisassa mukhe aṅgajātaṃ varaṃ pakkhittaṃ; sace pakkhittaṃ bhaveyya, varaṃ siyā; sundaraṃ sādhu suṭṭhu siyāti attho. Na tvevāti na tu eva varaṃ na sundarameva na sādhumeva na suṭṭhumeva. Esa nayo sabbattha. Kaṇhasappassāti kāḷasappassa. Aṅgārakāsuyāti aṅgārapuṇṇakūpe, aṅgārarāsimhi vā. Ādittāyāti padittāya gahitaaggivaṇṇāya. Sampajjalitāyāti samantato pajjalitāya acciyo muccantiyā. Sajotibhūtāyāti sappabhāya. Samantato uṭṭhitāhi jālāhi ekappabhāsamudayabhūtāyāti vuttaṃ hoti.

Taṃ kissa hetūti yaṃ mayā vuttaṃ ‘‘vara’’nti taṃ kissa hetu, katarena kāraṇenāti ce? Maraṇaṃ vā nigaccheyyāti yo tattha aṅgajātaṃ pakkhipeyya, so maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Itonidānañca kho…pe… upapajjeyyāti yaṃ idaṃ mātugāmassa aṅgajāte aṅgajātapakkhipanaṃ, itonidānaṃ tassa kārako puggalo nirayaṃ upapajjeyya; evaṃ kammassa mahāsāvajjataṃ passanto taṃ garahi, na tassa dukkhāgamaṃ icchamāno. Tattha nāma tvanti tasmiṃ nāma evarūpe kamme evaṃ mahāsāvajje samānepi tvaṃ. Yaṃ tvanti ettha yanti hīḷanatthe nipāto. Tvanti taṃ-saddassa vevacanaṃ; dvīhipi yaṃ vā taṃ vā hīḷitamavaññātanti vuttaṃ hoti. Asaddhammanti asataṃ nīcajanānaṃ dhammaṃ; tehi sevitabbanti attho. Gāmadhammanti gāmānaṃ dhammaṃ; gāmavāsikamanussānaṃ dhammanti vuttaṃ hoti. Vasaladhammanti pāpadhamme vasanti paggharantīti vasalā, tesaṃ vasalānaṃ hīnapurisānaṃ dhammaṃ, vasalaṃ vā kilesapaggharaṇakaṃ dhammaṃ. Duṭṭhullanti duṭṭhu ca kilesadūsitaṃ thūlañca asukhumaṃ, anipuṇanti vuttaṃ hoti. Odakantikanti udakakiccaṃ antikaṃ avasānaṃ assāti odakantiko, taṃ odakantikaṃ. Rahassanti rahobhavaṃ, paṭicchanne okāse uppajjanakaṃ. Ayañhi dhammo jigucchanīyattā na sakkā āvi aññesaṃ dassanavisaye kātuṃ, tena vuttaṃ – ‘‘rahassa’’nti. Dvayaṃdvayasamāpattinti dvīhi dvīhi samāpajjitabbaṃ, dvayaṃ dvayaṃ samāpattintipi pāṭho. Dayaṃ dayaṃ samāpattintipi paṭhanti, taṃ na sundaraṃ. Samāpajjissasīti etaṃ ‘‘tattha nāma tva’’nti ettha vuttanāmasaddena yojetabbaṃ ‘‘samāpajjissasi nāmā’’ti.

Bahūnaṃkho…pe… ādikattā pubbaṅgamoti sāsanaṃ sandhāya vadati. Imasmiṃ sāsane tvaṃ bahūnaṃ puggalānaṃ akusalānaṃ dhammānaṃ ādikattā, sabbapaṭhamaṃ karaṇato; pubbaṅgamo sabbapaṭhamaṃ etaṃ maggaṃ paṭipannattā; dvāraṃdado, upāyadassakoti vuttaṃ hoti. Imañhi lesaṃ laddhā tava anusikkhamānā bahū puggalā nānappakārake makkaṭiyā methunapaṭisevanādike akusaladhamme karissantīti ayamettha adhippāyo.

Anekapariyāyenāti imehi ‘‘ananucchavika’’ntiādinā nayena vuttehi, bahūhi kāraṇehi. Dubbharatāya…pe… kosajjassa avaṇṇaṃ bhāsitvāti dubbharatādīnaṃ vatthubhūtassa asaṃvarassa avaṇṇaṃ nindaṃ garahaṃ bhāsitvāti attho. Yasmā hi asaṃvare ṭhitassa puggalassa attā dubbharatañceva dupposatañca āpajjati, tasmā asaṃvaro ‘‘dubbharatā, dupposatā’’ti ca vuccati. Yasmā pana asaṃvare ṭhitassa attā catūsu paccayesu mahicchataṃ sineruppamāṇepi ca paccaye laddhā asantuṭṭhitaṃ āpajjati, tasmā asaṃvaro ‘‘mahicchatā, asantuṭṭhitā’’ti ca vuccati. Yasmā ca asaṃvare ṭhitassa attā gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca saṃvattati, kosajjānugato ca hoti aṭṭhakusītavatthupāripūriyā saṃvattati, tasmā asaṃvaro ‘‘saṅgaṇikā, ceva kosajjañcā’’ti vuccati.

Subharatāya…pe… vīriyārambhassa vaṇṇaṃ bhāsitvāti subharatādīnaṃ vatthubhūtassa saṃvarassa vaṇṇaṃ bhāsitvāti attho. Yasmā hi asaṃvaraṃ pahāya saṃvare ṭhitassa attā subharo hoti suposo, catūsu ca paccayesu appicchataṃ nittaṇhabhāvaṃ āpajjati, ekamekasmiñca paccaye yathālābha-yathābala-yathāsāruppavasena tippabhedāya santuṭṭhiyā saṃvattati, tasmā saṃvaro ‘‘subharatā ceva suposatā ca appiccho ca santuṭṭho cā’’ti vuccati.

Yasmā pana asaṃvaraṃ pahāya saṃvare ṭhitassa attā kilesasallekhanatāya ceva niddhunanatāya ca saṃvattati, tasmā saṃvaro ‘‘sallekho ca dhuto cā’’ti vuccati.

Yasmā ca asaṃvaraṃ pahāya saṃvare ṭhitassa attā kāyavācānaṃ appāsādikaṃ appasādanīyaṃ asantaṃ asāruppaṃ kāyavacīduccaritaṃ cittassa appāsādikaṃ appasādanīyaṃ asantaṃ asāruppaṃ akusalavitakkattayañca anupagamma tabbiparītassa kāyavacīsucaritassa ceva kusalavitakkattayassa ca pāsādikassa pasādanīyassa santassa sāruppassa pāripūriyā saṃvattati, tasmā saṃvaro ‘‘pāsādiko’’ti vuccati.

Yasmā pana asaṃvaraṃ pahāya saṃvare ṭhitassa attā sabbakilesāpacayabhūtāya, vivaṭṭāya, aṭṭhavīriyārambhavatthupāripūriyā ca saṃvattati, tasmā saṃvaro ‘‘apacayo ceva vīriyārambho cā’’ti vuccatīti.

Bhikkhūnaṃ tadanucchavikaṃ tadanulomikanti tattha sannipatitānaṃ bhikkhūnaṃ yaṃ idāni sikkhāpadaṃ paññapessati, tassa anucchavikañceva anulomikañca. Yo vā ayaṃ subharatādīhi saṃvaro vutto, tassa anucchavikañceva anulomikañca saṃvarappahānapaṭisaṃyuttaṃ asuttantavinibaddhaṃ pāḷivinimuttaṃ okkantikadhammadesanaṃ katvāti attho. Bhagavā kira īdisesu ṭhānesu pañcavaṇṇakusumamālaṃ karonto viya, ratanadāmaṃ sajjento viya, ca ye paṭikkhipanādhippāyā asaṃvarābhiratā te samparāyikena vaṭṭabhayena tajjento anekappakāraṃ ādīnavaṃ dassento, ye sikkhākāmā saṃvare ṭhitā te appekacce arahatte patiṭṭhapento appekacce anāgāmi-sakadāgāmi-sotāpattiphalesu upanissayavirahitepi saggamagge patiṭṭhapento dīghanikāyappamāṇampi majjhimanikāyappamāṇampi dhammadesanaṃ karoti. Taṃ sandhāyetaṃ vuttaṃ – ‘‘bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā’’ti.

Tena hīti tena sudinnassa ajjhācārena kāraṇabhūtena. Sikkhāpadanti ettha sikkhitabbāti sikkhā, pajjate imināti padaṃ, sikkhāya padaṃ sikkhāpadaṃ; sikkhāya adhigamupāyoti attho. Atha vā mūlaṃ nissayo patiṭṭhāti vuttaṃ hoti. Methunaviratiyā methunasaṃvarassetaṃ adhivacanaṃ. Methunasaṃvaro hi tadaññesaṃ sikkhāsaṅkhātānaṃ sīlavipassanājhānamaggadhammānaṃ vuttatthavasena padattā idha ‘‘sikkhāpada’’nti adhippeto. Ayañca attho sikkhāpadavibhaṅge vuttanayeneva veditabbo. Apica tassatthassa dīpakaṃ vacanampi ‘‘sikkhāpada’’nti veditabbaṃ. Vuttampi cetaṃ – ‘‘sikkhāpadanti yo tattha nāmakāyo padakāyo niruttikāyo byañjanakāyo’’ti. Atha vā yathā ‘‘anabhijjhā dhammapada’’nti vutte anabhijjhā eko dhammakoṭṭhāsoti attho hoti, evamidhāpi ‘‘sikkhāpada’’nti sikkhākoṭṭhāso sikkhāya eko padesotipi attho veditabbo.

Dasaatthavase paṭiccāti dasa kāraṇavase sikkhāpadapaññattihetu adhigamanīye hitavisese paṭicca āgamma ārabbha, dasannaṃ hitavisesānaṃ nipphattiṃ sampassamānoti vuttaṃ hoti. Idāni te dasa atthavase dassento ‘‘saṅghasuṭṭhutāyā’’tiādimāha. Tattha saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo, ‘‘suṭṭhu devā’’ti āgataṭṭhāne viya ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanabhāvo . Yo ca tathāgatassa vacanaṃ sampaṭicchati , tassa taṃ dīgharattaṃ hitāya sukhāya hoti, tasmā saṅghassa ‘‘suṭṭhu, bhante’’ti mama vacanasampaṭicchanatthaṃ paññapessāmi, asampaṭicchane ādīnavaṃ sampaṭicchane ca ānisaṃsaṃ dassetvā, na balakkārena abhibhavitvāti etamatthaṃ āvikaronto āha – ‘‘saṅghasuṭṭhutāyā’’ti. Saṅghaphāsutāyāti saṅghassa phāsubhāvāya; sahajīvitāya sukhavihāratthāyāti attho.

Dummaṅkūnaṃ puggalānaṃ niggahāyāti dummaṅkū nāma dussīlapuggalā; ye maṅkutaṃ āpādiyamānāpi dukkhena āpajjanti, vītikkamaṃ karontā vā katvā vā na lajjanti, tesaṃ niggahatthāya; te hi sikkhāpade asati ‘‘kiṃ tumhehi diṭṭhaṃ, kiṃ sutaṃ – kiṃ amhehi kataṃ; katarasmiṃ vatthusmiṃ katamaṃ āpattiṃ āropetvā amhe niggaṇhathā’’ti saṅghaṃ viheṭhessanti, sikkhāpade pana sati te saṅgho sikkhāpadaṃ dassetvā dhammena vinayena satthusāsanena niggahessati. Tena vuttaṃ – ‘‘dummaṅkūnaṃ puggalānaṃ niggahāyā’’ti.

Pesalānaṃ bhikkhūnaṃ phāsuvihārāyāti pesalānaṃ piyasīlānaṃ bhikkhūnaṃ phāsuvihāratthāya. Piyasīlā hi bhikkhū kattabbākattabbaṃ sāvajjānavajjaṃ velaṃ mariyādaṃ ajānantā sikkhattayapāripūriyā ghaṭamānā kilamanti, sandiṭṭhamānā ubbāḷhā honti. Kattabbākattabbaṃ pana sāvajjānavajjaṃ velaṃ mariyādaṃ ñatvā sikkhattayapāripūriyā ghaṭamānā na kilamanti, sandiṭṭhamānā na ubbāḷhā honti. Tena nesaṃ sikkhāpadapaññāpanā phāsuvihārāya saṃvattati. Yo vā dummaṅkūnaṃ puggalānaṃ niggaho, sveva etesaṃ phāsuvihāro. Dussīlapuggale nissāya hi uposatho na tiṭṭhati , pavāraṇā na tiṭṭhati, saṅghakammāni nappavattanti, sāmaggī na hoti, bhikkhū anekaggā uddesaparipucchākammaṭṭhānādīni anuyuñjituṃ na sakkonti. Dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti. Tato pesalā bhikkhū phāsu viharanti. Evaṃ ‘‘pesalānaṃ bhikkhūnaṃ phāsu vihārāyā’’ti ettha dvidhā attho veditabbo.

Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyāti diṭṭhadhammikā āsavā nāma asaṃvare ṭhitena tasmiññeva attabhāve pattabbā pāṇippahāra-daṇḍappahāra-hatthaccheda-pādaccheda-akitti-ayasavippaṭisārādayo dukkhavisesā. Iti imesaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya pidhānāya āgamanamaggathakanāyāti attho.

Samparāyikānaṃ āsavānaṃ paṭighātāyāti samparāyikā āsavā nāma asaṃvare ṭhitena katapāpakammamūlakā samparāye narakādīsu pattabbā dukkhavisesā, tesaṃ paṭighātatthāya paṭippassambhanatthāya vūpasamatthāyāti vuttaṃ hoti.

Appasannānaṃ pasādāyāti sikkhāpadapaññattiyā hi sati sikkhāpadapaññattiṃ ñatvā vā yathāpaññattaṃ paṭipajjamāne bhikkhū disvā vā yepi appasannā paṇḍitamanussā, te ‘‘yāni vata loke mahājanassa rajjana-dussana-muyhanaṭṭhānāni, tehi ime samaṇā sakyaputtiyā ārakā viratā viharanti, dukkaraṃ vata karonti, bhāriyaṃ vata karontī’’ti pasādaṃ āpajjanti, vinayapiṭake potthakaṃ disvā micchādiṭṭhika-tivedī brāhmaṇo viya. Tena vuttaṃ – ‘‘appasannānaṃ pasādāyā’’ti.

Pasannānaṃ bhiyyobhāvāyāti yepi sāsane pasannā kulaputtā tepi sikkhāpadapaññattiṃ ñatvā yathāpaññattaṃ paṭipajjamāne bhikkhū vā disvā ‘‘aho ayyā dukkarakārino, ye yāvajīvaṃ ekabhattaṃ brahmacariyaṃ vinayasaṃvaraṃ anupālentī’’ti bhiyyo bhiyyo pasīdanti. Tena vuttaṃ – ‘‘pasannānaṃ bhiyyobhāvāyā’’ti.

Saddhammaṭṭhitiyāti tividho saddhammo – pariyattisaddhammo, paṭipattisaddhammo, adhigamasaddhammoti. Tattha piṭakattayasaṅgahitaṃ sabbampi buddhavacanaṃ ‘‘pariyattisaddhammo’’ nāma. Terasa dhutaguṇā, cuddasa khandhakavattāni, dveasīti mahāvattāni, sīlasamādhivipassanāti ayaṃ ‘‘paṭipattisaddhammo’’ nāma. Cattāro ariyamaggā cattāri ca sāmaññaphalāni nibbānañcāti ayaṃ ‘‘adhigamasaddhammo’’ nāma. So sabbopi yasmā sikkhāpadapaññattiyā sati bhikkhū sikkhāpadañca tassa vibhaṅgañca tadatthajotanatthaṃ aññañca buddhavacanaṃ pariyāpuṇanti, yathāpaññattañca paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantabbaṃ lokuttaradhammaṃ adhigacchanti, tasmā sikkhāpadapaññattiyā ciraṭṭhitiko hoti. Tena vuttaṃ – ‘‘saddhammaṭṭhitiyā’’ti.

Vinayānuggahāyāti sikkhāpadapaññattiyā hi sati saṃvaravinayo ca pahānavinayo ca samathavinayo ca paññattivinayo cāti catubbidhopi vinayo anuggahito hoti upatthambhito sūpatthambhito. Tena vuttaṃ – ‘‘vinayānuggahāyā’’ti.

Sabbāneva cetāni padāni ‘‘sikkhāpadaṃ paññapessāmī’’ti iminā vacanena saddhiṃ yojetabbāni . Tatrāyaṃ paṭhamapacchimapadayojanā – ‘‘saṅghasuṭṭhutāya sikkhāpadaṃ paññapessāmi, vinayānuggahāya sikkhāpadaṃ paññapessāmī’’ti.

Api cettha yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu, yaṃ saṅghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāyāti evaṃ saṅkhalikanayaṃ; yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu, yaṃ saṅghasuṭṭhu taṃ dummaṅkūnaṃ puggalānaṃ niggahāyāti evañca ekekapadamūlikaṃ dasakkhattuṃ yojanaṃ katvā yaṃ vuttaṃ parivāre (pari. 334) –

‘‘Atthasataṃ dhammasataṃ, dve ca niruttisatāni;

Cattāri ñāṇasatāni, atthavase pakaraṇe’’ti.

Taṃ sabbaṃ veditabbaṃ. Taṃ panetaṃ yasmā parivāreyeva āvi bhavissati, tasmā idha na vaṇṇitanti.

Evaṃ sikkhāpadapaññattiyā ānisaṃsaṃ dassetvā tasmiṃ sikkhāpade bhikkhūhi kattabbakiccaṃ dīpento ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’ti āha. Kiṃ vuttaṃ hoti? Bhikkhave, imaṃ pana mayā iti sandassitānisaṃsaṃ sikkhāpadaṃ evaṃ pātimokkhuddese uddiseyyātha ca pariyāpuṇeyyātha ca dhāreyyātha ca aññesañca vāceyyāthāti. Atirekānayanattho hi ettha ca saddo, tenāyamattho ānīto hotīti.

Idāni yaṃ vuttaṃ ‘‘imaṃ sikkhāpada’’nti taṃ dassento ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājiko hoti asaṃvāso’’ti āha. Evaṃ mūlacchejjavasena daḷhaṃ katvā paṭhamapārājike paññatte aparampi anupaññattatthāya makkaṭīvatthu udapādi. Tassuppattidīpanatthametaṃ vuttaṃ – evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotīti. Tassattho – bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca, idañca aññaṃ vatthu udapādīti.

Paṭhamapaññattikathā niṭṭhitā.

Sudinnabhāṇavāraṃ niṭṭhitaṃ.

Makkaṭīvatthukathā

40. Idāni yaṃ taṃ aññaṃ vatthu uppannaṃ, taṃ dassetuṃ ‘‘tena kho pana samayenā’’tiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā – makkaṭiṃ āmisenāti mahāvane bhikkhūnaṃ khantimettādiguṇānubhāvena nirāsaṅkacittā bahū migamorakukkuṭamakkaṭādayo tiracchānā padhānāgāraṭṭhānesu vicaranti. Tatra ekaṃ makkaṭiṃ āmisena yāgubhattakhajjakādinā upalāpetvā, saṅgaṇhitvāti vuttaṃ hoti. Tassāti bhummavacanaṃ. Paṭisevatīti pacurapaṭisevano hoti; pacuratthe hi vattamānavacanaṃ. So bhikkhūti so methunadhammapaṭisevanako bhikkhu. Senāsanacārikaṃ āhiṇḍantāti te bhikkhū āgantukā buddhadassanāya āgatā pātova āgantukabhattāni labhitvā katabhattakiccā bhikkhūnaṃ nivāsanaṭṭhānāni passissāmāti vicariṃsu. Tena vuttaṃ – ‘‘senāsanacārikaṃ āhiṇḍantā’’ti. Yena te bhikkhū tenupasaṅkamīti tiracchānagatā nāma ekabhikkhunā saddhiṃ vissāsaṃ katvā aññesupi tādisaññeva cittaṃ uppādenti. Tasmā sā makkaṭī yena te bhikkhū tenupasaṅkami; upasaṅkamitvā ca attano vissāsikabhikkhusseva tesampi taṃ vikāraṃ dassesi.

Cheppanti naṅguṭṭhaṃ. Oḍḍīti abhimukhaṃ ṭhapesi. Nimittampi akāsīti yena niyāmena yāya kiriyāya methunādhippāyaṃ te jānanti taṃ akāsīti attho . So bhikkhūti yassāyaṃ vihāro. Ekamantaṃ nilīyiṃsūti ekasmiṃ okāse paṭicchannā acchiṃsu.

41.Saccaṃ, āvusoti sahoḍḍhaggahito coro viya paccakkhaṃ disvā coditattā ‘‘kiṃ vā mayā kata’’ntiādīni vattuṃ asakkonto ‘‘saccaṃ, āvuso’’ti āha. Nanu, āvuso, tatheva taṃ hotīti āvuso yathā manussitthiyā, nanu tiracchānagatitthiyāpi taṃ sikkhāpadaṃ tatheva hoti. Manussitthiyāpi hi dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi duṭṭhullameva. Tiracchānagatitthiyāpi taṃ sabbaṃ duṭṭhullameva. Ko ettha viseso? Alesaṭṭhāne tvaṃ lesaṃ oḍḍesīti.

42.Antamaso tiracchānagatāyapi pārājiko hoti asaṃvāsoti tiracchānagatāyapi methunaṃ dhammaṃ paṭisevitvā pārājiko yeva hotīti daḷhataraṃ sikkhāpadamakāsi. Duvidhañhi sikkhāpadaṃ – lokavajjaṃ, paṇṇattivajjañca. Tattha yassa sacittakapakkhe cittaṃ akusalameva hoti, taṃ lokavajjaṃ nāma. Sesaṃ paṇṇattivajjaṃ. Tattha lokavajje anupaññatti uppajjamānā rundhantī dvāraṃ pidahantī sotaṃ pacchindamānā gāḷhataraṃ karontī uppajjati, aññatra adhimānā, aññatra supinantāti ayaṃ pana vītikkamābhāvā abbohārikattā ca vuttā. Paṇṇattivajje akate vītikkame uppajjamānā sithilaṃ karontī mocentī dvāraṃ dadamānā aparāparampi anāpattiṃ kurumānā uppajjati, gaṇabhojanaparamparabhojanādīsu anupaññattiyo viya. ‘‘Antamaso taṅkhaṇikāyapī’’ti evarūpā pana kate vītikkame uppannattā paññattigatikāva hoti. Idaṃ pana paṭhamasikkhāpadaṃ yasmā lokavajjaṃ, na paṇṇattivajjaṃ; tasmā ayamanupaññatti rundhantī dvāraṃ pidahantī sotaṃ pacchindamānā gāḷhataraṃ karontī uppajji.

Evaṃ dvepi vatthūni sampiṇḍetvā mūlacchejjavasena daḷhataraṃ katvā paṭhamapārājike paññatte aparampi anupaññattatthāya vajjiputtakavatthu udapādi. Tassuppattidassanatthametaṃ vuttaṃ – ‘‘evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotī’’ti . Tassattho – bhagavatā bhikkhūnaṃ idaṃ sikkhāpadaṃ evaṃ paññattaṃ hoti ca idañca aññampi vatthu udapādīti.

Makkaṭīvatthukathā niṭṭhitā.

Santhatabhāṇavāro

Vajjiputtakavatthuvaṇṇanā

43-44. Idāni yaṃ taṃ aññampi vatthu uppannaṃ, taṃ dassetuṃ ‘‘tena kho pana samayenā’’tiādimāha. Tatrāpi ayamanuttānapadavaṇṇanā – vesālikāti vesālivāsino. Vajjiputtakāti vajjiraṭṭhe vesāliyaṃ kulānaṃ puttā. Sāsane kira yo yo upaddavo ādīnavo abbudamuppajji, sabbaṃ taṃ vajjiputtake nissāya. Tathā hi devadattopi vajjiputtake pakkhe labhitvā saṅghaṃ bhindi. Vajjiputtakā eva ca vassasataparinibbute bhagavati uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpesuṃ. Imepi tesaṃ yeva ekacce evaṃ paññattepi sikkhāpade yāvadatthaṃ bhuñjiṃsu…pe… methunaṃ dhammaṃ paṭiseviṃsūti.

Ñātibyasanenapīti ettha asanaṃ byasanaṃ vikkhepo viddhaṃsanaṃ vināsoti sabbametaṃ ekatthaṃ. Ñātīnaṃ byasanaṃ ñātibyasanaṃ, tena ñātibyasanena, rājadaṇḍabyādhimaraṇavippavāsanimittena ñātivināsenāti attho. Esa nayo dutiyapadepi. Tatiyapade pana ārogyavināsako rogo eva rogabyasanaṃ. So hi ārogyaṃ byasati vikkhipati vināsetīti byasanaṃ. Rogova byasanaṃ rogabyasanaṃ, tena rogabyasanena. Phuṭṭhāti adhipannā abhibhūtā samannāgatāti attho.

Na mayaṃ, bhante ānanda, buddhagarahinoti bhante ānanda, mayaṃ na buddhaṃ garahāma, na buddhassa dosaṃ dema. Na dhammagarahino, na saṅghagarahino. Attagarahino mayanti attānameva mayaṃ garahāma, attano dosaṃ dema. Alakkhikāti nissirikā. Appapuññāti parittapuññā. Vipassakā kusalānaṃ dhammānanti ye aṭṭhatiṃsārammaṇesu vibhattā kusalā dhammā, tesaṃ vipassakā; tato tato ārammaṇato vuṭṭhāya teva dhamme vipassamānāti attho. Pubbarattāpararattanti rattiyā pubbaṃ pubbarattaṃ, rattiyā aparaṃ apararattaṃ, paṭhamayāmañca pacchimayāmañcāti vuttaṃ hoti. Bodhipakkhikānanti bodhissa pakkhe bhavānaṃ, arahattamaggañāṇassa upakārakānanti attho. Bhāvanānuyoganti vaḍḍhanānuyogaṃ. Anuyuttā vihareyyāmāti gihipalibodhaṃ āvāsapalibodhañca pahāya vivittesu senāsanesu yuttapayuttā anaññakiccā vihareyyāma.

Evamāvusoti thero etesaṃ āsayaṃ ajānanto idaṃ nesaṃ mahāgajjitaṃ sutvā ‘‘sace ime īdisā bhavissanti, sādhū’’ti maññamāno ‘‘evamāvuso’’ti sampaṭicchi. Aṭṭhānametaṃ anavakāsoti ubhayampetaṃ kāraṇapaṭikkhepavacanaṃ. Kāraṇañhi yasmā tattha tadāyattavuttibhāvena phalaṃ tiṭṭhati. Yasmā cassa taṃ okāso hoti tadāyattavuttibhāvena, tasmā ‘‘ṭhānañca avakāso cā’’ti vuccati, taṃ paṭikkhipanto āha – ‘‘aṭṭhānametaṃ, ānanda , anavakāso’’ti. Etaṃ ṭhānaṃ vā okāso vā natthi. Yaṃ tathāgatoti yena tathāgato vajjīnaṃ vā…pe… samūhaneyya, taṃ kāraṇaṃ natthīti attho. Yadi hi bhagavā etesaṃ ‘‘labheyyāma upasampada’’nti yācantānaṃ upasampadaṃ dadeyya, evaṃ sante ‘‘pārājiko hoti asaṃvāso’’ti paññattaṃ samūhaneyya. Yasmā panetaṃ na samūhanati, tasmā ‘‘aṭṭhānameta’’ntiādimāha.

So āgato na upasampādetabboti ‘‘yadi hi evaṃ āgato upasampadaṃ labheyya, sāsane agāravo bhaveyya. Sāmaṇerabhūmiyaṃ pana ṭhito sagāravo ca bhavissati, attatthañca karissatī’’ti ñatvā anukampamāno bhagavā āha – ‘‘so āgato na upasampādetabbo’’ti. So āgato upasampādetabboti evaṃ āgato bhikkhubhāve ṭhatvā avipannasīlatāya sāsane sagāravo bhavissati, so sati upanissaye nacirasseva uttamatthaṃ pāpuṇissatīti ñatvā upasampādetabboti āha.

Evaṃ methunaṃ dhammaṃ paṭisevitvā āgatesu anupasampādetabbañca upasampādetabbañca dassetvā tīṇipi vatthūni samodhānetvā paripuṇṇaṃ katvā sikkhāpadaṃ paññapetukāmo ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’ti vatvā ‘‘yo pana bhikkhu…pe… asaṃvāso’’ti paripuṇṇaṃ sikkhāpadaṃ paññapesi.

Vajjiputtakavatthuvaṇṇanā niṭṭhitā.

Catubbidhavinayakathā

45. Idānissa atthaṃ vibhajanto ‘‘yo panāti, yo yādiso’’tiādimāha. Tasmiṃ pana sikkhāpade ca sikkhāpadavibhaṅge ca sakale ca vinayavinicchaye kosallaṃ patthayantena catubbidho vinayo jānitabbo –

Catubbidhañhi vinayaṃ, mahātherā mahiddhikā;

Nīharitvā pakāsesuṃ, dhammasaṅgāhakā purā.

Katamaṃ catubbidhaṃ? Suttaṃ, suttānulomaṃ, ācariyavādaṃ, attanomatinti. Yaṃ sandhāya vuttaṃ – ‘‘āhaccapadena rasena ācariyavaṃsena adhippāyā’’ti, ettha hi āhaccapadanti suttaṃ adhippetaṃ, rasoti suttānulomaṃ, ācariyavaṃsoti ācariyavādo, adhippāyoti attanomati.

Tattha suttaṃnāma sakale vinayapiṭake pāḷi.

Suttānulomaṃ nāma cattāro mahāpadesā; ye bhagavatā evaṃ vuttā – ‘‘yaṃ, bhikkhave , mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, taṃ ce akappiyaṃ anulometi; kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ na kappatī’ti appaṭikkhittaṃ, taṃ ce kappiyaṃ anulometi; akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ, bhikkhave , mayā ‘idaṃ kappatī’ti ananuññātaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati; taṃ vo na kappati. Yaṃ, bhikkhave, mayā ‘idaṃ kappatī’ti ananuññātaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati; taṃ vo kappatī’’ti (mahāva. 305).

Ācariyavādo nāma dhammasaṅgāhakehi pañcahi arahantasatehi ṭhapitā pāḷivinimuttā okkantavinicchayappavattā aṭṭhakathātanti.

Attanomati nāma sutta-suttānuloma-ācariyavāde muñcitvā anumānena attano anubuddhiyā nayaggāhena upaṭṭhitākārakathanaṃ.

Apica suttantābhidhammavinayaṭṭhakathāsu āgato sabbopi theravādo ‘‘attanomati’’ nāma. Taṃ pana attanomatiṃ gahetvā kathentena na daḷhaggāhaṃ gahetvā voharitabbaṃ. Kāraṇaṃ sallakkhetvā atthena pāḷiṃ, pāḷiyā ca atthaṃ saṃsanditvā kathetabbaṃ. Attanomati ācariyavāde otāretabbā. Sace tattha otarati ceva sameti ca, gahetabbā. Sace neva otarati na sameti, na gahetabbā. Ayañhi attanomati nāma sabbadubbalā. Attanomatito ācariyavādo balavataro.

Ācariyavādopi suttānulome otāretabbo. Tattha otaranto samentoyeva gahetabbo, itaro na gahetabbo. Ācariyavādato hi suttānulomaṃ balavataraṃ.

Suttānulomampi sutte otāretabbaṃ. Tattha otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ. Suttānulomato hi suttameva balavataraṃ. Suttañhi appaṭivattiyaṃ kārakasaṅghasadisaṃ buddhānaṃ ṭhitakālasadisaṃ. Tasmā yadā dve bhikkhū sākacchanti, sakavādī suttaṃ gahetvā katheti, paravādī suttānulomaṃ. Tehi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā suttānulomaṃ sutte otāretabbaṃ. Sace otarati sameti, gahetabbaṃ. No ce, na gahetabbaṃ; suttasmiṃyeva ṭhātabbaṃ. Athāyaṃ suttaṃ gahetvā katheti, paro ācariyavādaṃ. Tehipi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā ācariyavādo sutte otāretabbo. Sace otarati sameti, gahetabbo. Anotaranto asamento ca gārayhācariyavādo na gahetabbo; suttasmiṃyeva ṭhātabbaṃ.

Athāyaṃ suttaṃ gahetvā katheti, paro attanomatiṃ. Tehipi aññamaññaṃ khepaṃ vā garahaṃ vā akatvā attanomati sutte otāretabbā. Sace otarati sameti, gahetabbā. No ce, na gahetabbā. Suttasmiṃ yeva ṭhātabbaṃ.

Atha panāyaṃ suttānulomaṃ gahetvā katheti, paro suttaṃ. Suttaṃ suttānulome otāretabbaṃ. Sace otarati sameti, tisso saṅgītiyo ārūḷhaṃ pāḷiāgataṃ paññāyati, gahetabbaṃ. No ce tathā paññāyati na otarati na sameti, bāhirakasuttaṃ vā hoti siloko vā aññaṃ vā gārayhasuttaṃ guḷhavessantaraguḷhavinayavedallādīnaṃ aññatarato āgataṃ, na gahetabbaṃ. Suttānulomasmiṃyeva ṭhātabbaṃ.

Athāyaṃ suttānulomaṃ gahetvā katheti, paro ācariyavādaṃ. Ācariyavādo suttānulome otāretabbo. Sace otarati sameti, gahetabbo. No ce, na gahetabbo. Suttānulomeyeva ṭhātabbaṃ.

Athāyaṃ suttānulomaṃ gahetvā katheti, paro attanomatiṃ. Attanomati suttānulome otāretabbā. Sace otarati sameti, gahetabbā. No ce, na gahetabbā. Suttānulomeyeva ṭhātabbaṃ.

Atha panāyaṃ ācariyavādaṃ gahetvā katheti, paro suttaṃ. Suttaṃ ācariyavāde otāretabbaṃ. Sace otarati sameti, gahetabbaṃ. Itaraṃ gārayhasuttaṃ na gahetabbaṃ. Ācariyavādeyeva ṭhātabbaṃ.

Athāyaṃ ācariyavādaṃ gahetvā katheti, paro suttānulomaṃ. Suttānulomaṃ ācariyavāde otāretabbaṃ. Otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ. Ācariyavādeyeva ṭhātabbaṃ.

Athāyaṃ ācariyavādaṃ gahetvā katheti, paro attanomatiṃ. Attanomati ācariyavāde otāretabbā. Sace otarati sameti, gahetabbā. No ce, na gahetabbā. Ācariyavādeyeva ṭhātabbaṃ.

Atha panāyaṃ attanomatiṃ gahetvā katheti, paro suttaṃ. Suttaṃ attanomatiyaṃ otāretabbaṃ. Sace otarati sameti, gahetabbaṃ. Itaraṃ gārayhasuttaṃ na gahetabbaṃ. Attanomatiyameva ṭhātabbaṃ.

Athāyaṃ attanomatiṃ gahetvā katheti, paro suttānulomaṃ. Suttānulomaṃ attanomatiyaṃ otāretabbaṃ. Otarantaṃ samentameva gahetabbaṃ, itaraṃ na gahetabbaṃ. Attanomatiyameva ṭhātabbaṃ.

Athāyaṃ attanomatiṃ gahetvā katheti, paro ācariyavādaṃ. Ācariyavādo attanomatiyaṃ otāretabbo. Sace otarati sameti, gahetabbo; itaro gārayhācariyavādo na gahetabbo. Attanomatiyameva ṭhātabbaṃ. Attano gahaṇameva baliyaṃ kātabbaṃ. Sabbaṭṭhānesu ca khepo vā garahā vā na kātabbāti.

Atha panāyaṃ ‘‘kappiya’’nti gahetvā katheti, paro ‘‘akappiya’’nti. Sutte ca suttānulome ca otāretabbaṃ. Sace kappiyaṃ hoti, kappiye ṭhātabbaṃ. Sace akappiyaṃ, akappiye ṭhātabbaṃ.

Athāyaṃ tassa kappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti, paro kāraṇaṃ na vindati. Kappiyeva ṭhātabbaṃ. Atha paro tassa akappiyabhāvasādhakaṃ suttato bahuṃ kāraṇañca vinicchayañca dasseti, anena attano gahaṇanti katvā daḷhaṃ ādāya na ṭhātabbaṃ. ‘‘Sādhū’’ti sampaṭicchitvā akappiyeva ṭhātabbaṃ. Atha dvinnampi kāraṇacchāyā dissati, paṭikkhittabhāvoyeva sādhu, akappiye ṭhātabbaṃ. Vinayañhi patvā kappiyākappiyavicāraṇamāgamma rundhitabbaṃ, gāḷhaṃ kattabbaṃ, sotaṃ pacchinditabbaṃ, garukabhāveyeva ṭhātabbaṃ.

Atha panāyaṃ ‘‘akappiya’’nti gahetvā katheti, paro ‘‘kappiya’’nti. Sutte ca suttānulome ca otāretabbaṃ. Sace kappiyaṃ hoti, kappiye ṭhātabbaṃ. Sace akappiyaṃ, akappiye ṭhātabbaṃ.

Athāyaṃ bahūhi suttavinicchayakāraṇehi akappiyabhāvaṃ dasseti, paro kāraṇaṃ na vindati, akappiye ṭhātabbaṃ. Atha paro bahūhi suttavinicchayakāraṇehi kappiyabhāvaṃ dasseti, ayaṃ kāraṇaṃ na vindati, kappiye ṭhātabbaṃ. Atha dvinnampi kāraṇacchāyā dissati, attano gahaṇaṃ na vissajjetabbaṃ. Yathā cāyaṃ kappiyākappiye akappiyakappiye ca vinicchayo vutto; evaṃ anāpattiāpattivāde āpattānāpattivāde ca, lahukagarukāpattivāde garukalahukāpattivāde cāpi vinicchayo veditabbo. Nāmamattaṃyeva hi ettha nānaṃ, yojanānaye nānaṃ natthi, tasmā na vitthāritaṃ.

Evaṃ kappiyākappiyādivinicchaye uppanne yo sutta-suttānulomaācariyavādaattanomatīsu atirekakāraṇaṃ labhati, tassa vāde ṭhātabbaṃ. Sabbaso pana kāraṇaṃ vinicchayaṃ alabhantena suttaṃ na jahitabbaṃ, suttasmiṃyeva ṭhātabbanti. Evaṃ tasmiṃ sikkhāpade ca sikkhāpadavibhaṅge ca sakale ca vinayavinicchaye kosallaṃ patthayantena ayaṃ catubbidho vinayo jānitabbo.

Imañca pana catubbidhaṃ vinayaṃ ñatvāpi vinayadharena puggalena tilakkhaṇasamannāgatena bhavitabbaṃ. Tīṇi hi vinayadharassa lakkhaṇāni icchitabbāni. Katamāni tīṇi? ‘‘Suttañcassa svāgataṃ hoti suppavatti suvinicchitaṃ suttato anubyañjanato’’ti idamekaṃ lakkhaṇaṃ. ‘‘Vinaye kho pana ṭhito hoti asaṃhīro’’ti idaṃ dutiyaṃ. ‘‘Ācariyaparamparā kho panassa suggahitā hoti sumanasikatā sūpadhāritā’’ti idaṃ tatiyaṃ.

Tattha suttaṃ nāma sakalaṃ vinayapiṭakaṃ. Tañcassa svāgataṃ hotīti suṭṭhu āgataṃ. Suppavattīti suṭṭhu pavattaṃ paguṇaṃ vācuggataṃ suvinicchitaṃ. Suttato anubyañjanatoti pāḷito ca paripucchato ca aṭṭhakathāto ca suvinicchitaṃ hoti, kaṅkhacchedaṃ katvā uggahitaṃ.

Vinaye kho pana ṭhito hotīti vinaye lajjībhāvena patiṭṭhito hoti. Alajjī hi bahussutopi samāno lābhagarutāya tantiṃ visaṃvādetvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpetvā sāsane mahantaṃ upaddavaṃ karoti. Saṅghabhedampi saṅgharājimpi uppādeti. Lajjī pana kukkuccako sikkhākāmo jīvitahetupi tantiṃ avisaṃvādetvā dhammameva vinayameva ca dīpeti, satthusāsanaṃ garuṃ katvā ṭhapeti. Tathā hi pubbe mahātherā tikkhattuṃ vācaṃ nicchāresuṃ – ‘‘anāgate lajjī rakkhissati, lajjī rakkhissati, lajjī rakkhissatī’’ti. Evaṃ yo lajjī, so vinayaṃ avijahanto avokkamanto lajjībhāvena vinaye ṭhito hoti suppatiṭṭhitoti. Asaṃhīroti saṃhīro nāma yo pāḷiyaṃ vā aṭṭhakathāyaṃ vā heṭṭhato vā uparito vā padapaṭipāṭiyā vā pucchiyamāno vitthunati vipphandati santiṭṭhituṃ na sakkoti; yaṃ yaṃ parena vuccati taṃ taṃ anujānāti; sakavādaṃ chaḍḍetvā paravādaṃ gaṇhāti. Yo pana pāḷiyaṃ vā aṭṭhakathāya vā heṭṭhupariyena vā padapaṭipāṭiyā vā pucchiyamāno na vitthunati na vipphandati, ekekalomaṃ saṇḍāsena gaṇhanto viya ‘‘evaṃ mayaṃ vadāma; evaṃ no ācariyā vadantī’’ti vissajjeti; yamhi pāḷi ca pāḷivinicchayo ca suvaṇṇabhājane pakkhittasīhavasā viya parikkhayaṃ pariyādānaṃ agacchanto tiṭṭhati, ayaṃ vuccati ‘‘asaṃhīro’’ti.

Ācariyaparamparā kho panassa suggahitā hotīti theraparamparā vaṃsaparamparā cassa suu gahitā hoti. Sumanasikatāti suṭṭhu manasikatā; āvajjitamatte ujjalitapadīpo viya hoti. Sūpadhāritāti suṭṭhu upadhāritā pubbāparānusandhito atthato kāraṇato ca upadhāritā; attano matiṃ pahāya ācariyasuddhiyā vattā hoti ‘‘mayhaṃ ācariyo asukācariyassa santike uggaṇhi, so asukassā’’ti evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ āharitvā yāva upālitthero sammāsambuddhassa santike uggaṇhīti pāpetvā ṭhapeti. Tatopi āharitvā upālitthero sammāsambuddhassa santike uggaṇhi, dāsakatthero attano upajjhāyassa upālittherassa, soṇakatthero attano upajjhāyassa dāsakattherassa, siggavatthero attano upajjhāyassa soṇakattherassa, moggaliputtatissatthero attano upajjhāyassa siggavattherassa caṇḍavajjittherassa cāti. Evaṃ sabbaṃ ācariyaparamparaṃ theravādaṅgaṃ āharitvā attano ācariyaṃ pāpetvā ṭhapeti. Evaṃ uggahitā hi ācariyaparamparā suggahitā hoti. Evaṃ asakkontena pana avassaṃ dve tayo parivaṭṭā uggahetabbā. Sabbapacchimena hi nayena yathā ācariyo ca ācariyācariyo ca pāḷiñca paripucchañca vadanti, tathā ñātuṃ vaṭṭati.

Imehi ca pana tīhi lakkhaṇehi samannāgatena vinayadharena vatthuvinicchayatthaṃ sannipatite saṅghe otiṇṇe vatthusmiṃ codakena ca cuditakena ca vutte vattabbe sahasā avinicchinitvāva cha ṭhānāni oloketabbāni. Katamāni cha? Vatthu oloketabbaṃ, mātikā oloketabbā, padabhājanīyaṃ oloketabbaṃ, tikaparicchedo oloketabbo, antarāpatti oloketabbā, anāpatti oloketabbāti.

Vatthuṃ olokentopi hi ‘‘tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ, na tveva naggena āgantabbaṃ; yo āgaccheyya, āpatti dukkaṭassā’’ti (pārā. 517) evaṃ ekaccaṃ āpattiṃ passati. So taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Mātikaṃ olokentopi ‘‘sampajānamusāvāde pācittiya’’ntiādinā (pāci. 2) nayena pañcannaṃ āpattīnaṃ aññataraṃ āpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Padabhājanīyaṃ olokentopi ‘‘akkhayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa. Yebhuyyena khayite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassā’’tiādinā (pārā. 59 ādayo, atthato samānaṃ) nayena sattannaṃ āpattīnaṃ aññataraṃ āpattiṃ passati, so padabhājanīyato suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Tikaparicchedaṃ olokentopi tikasaṅghādisesaṃ vā tikapācittiyaṃ vā tikadukkaṭaṃ vā aññataraṃ vā āpattiṃ tikaparicchede passati, so tato suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Antarāpattiṃ olokentopi ‘‘paṭilātaṃ ukkhipati, āpatti dukkaṭassā’’ti (pāci. 355) evaṃ yā sikkhāpadantaresu antarāpatti hoti taṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Anāpattiṃ olokentopi ‘‘anāpatti bhikkhu asādiyantassa, atheyyacittassa, na maraṇādhippāyassa, anullapanādhippāyassa, na mocanādhippāyassa, asañcicca, assatiyā, ajānantassā’’ti (pārā. 72 ādayo) evaṃ tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ anāpattiṃ passati, so taṃ suttaṃ ānetvā taṃ adhikaraṇaṃ vūpasamessati.

Yo hi bhikkhu catubbidhavinayakovido tilakkhaṇasampanno imāni cha ṭhānāni oloketvā adhikaraṇaṃ vūpasamessati, tassa vinicchayo appaṭivattiyo, buddhena sayaṃ nisīditvā vinicchitasadiso hoti. Taṃ cevaṃ vinicchayakusalaṃ bhikkhuṃ koci katasikkhāpadavītikkamo bhikkhu upasaṅkamitvā attano kukkuccaṃ puccheyya; tena sādhukaṃ sallakkhetvā sace anāpatti hoti, ‘‘anāpattī’’ti vattabbaṃ. Sace pana āpatti hoti, ‘‘āpattī’’ti vattabbaṃ. Sā desanāgāminī ce, ‘‘desanāgāminī’’ti vattabbaṃ. Vuṭṭhānagāminī ce, ‘‘vuṭṭhānagāminī’’ti vattabbaṃ. Athassa pārājikacchāyā dissati, ‘‘pārājikāpattī’’ti na tāva vattabbaṃ. Kasmā? Methunadhammavītikkamo hi uttarimanussadhammavītikkamo ca oḷāriko. Adinnādānamanussaviggahavītikkamā pana sukhumā cittalahukā. Te sukhumeneva āpajjati , sukhumena rakkhati, tasmā visesena taṃvatthukaṃ kukkuccaṃ pucchiyamāno ‘‘āpattī’’ti avatvā sacassa ācariyo dharati, tato tena so bhikkhu ‘‘amhākaṃ ācariyaṃ pucchā’’ti pesetabbo. Sace so puna āgantvā ‘‘tumhākaṃ ācariyo suttato nayato oloketvā ‘satekiccho’ti maṃ āhā’’ti vadati, tato anena so ‘‘sādhu suṭṭhu yaṃ ācariyo bhaṇati taṃ karohī’’ti vattabbo. Atha panassa ācariyo natthi, saddhiṃ uggahitatthero pana atthi, tassa santikaṃ pesetabbo – ‘‘amhehi saha uggahitatthero gaṇapāmokkho, taṃ gantvā pucchā’’ti. Tenāpi ‘‘satekiccho’’ti vinicchite ‘‘sādhu suṭṭhu tassa vacanaṃ karohī’’ti vattabbo. Atha saddhiṃ uggahitattheropi natthi, antevāsiko paṇḍito atthi, tassa santikaṃ pesetabbo – ‘‘asukadaharaṃ gantvā pucchā’’ti. Tenāpi ‘‘satekiccho’’ti vinicchite ‘‘sādhu suṭṭhu tassa vacanaṃ karohī’’ti vattabbo. Atha daharassāpi pārājikacchāyāva upaṭṭhāti, tenāpi ‘‘pārājikosī’’ti na vattabbo. Dullabho hi buddhuppādo, tato dullabhatarā pabbajjā ca upasampadā ca. Evaṃ pana vattabbo – ‘‘vivittaṃ okāsaṃ sammajjitvā divāvihāraṃ nisīditvā sīlāni sodhetvā dvattiṃsākāraṃ tāva manasi karohī’’ti. Sace tassa arogaṃ sīlaṃ kammaṭṭhānaṃ ghaṭayati, saṅkhārā pākaṭā hutvā upaṭṭhahanti, upacārappanāppattaṃ viya cittampi ekaggaṃ hoti, divasaṃ atikkantampi na jānāti. So divasātikkame upaṭṭhānaṃ āgato evaṃ vattabbo – ‘‘kīdisā te cittappavattī’’ti. Ārocitāya cittappavattiyā vattabbo – ‘‘pabbajjā nāma cittavisuddhatthāya, appamatto samaṇadhammaṃ karohī’’ti.

Yassa pana sīlaṃ bhinnaṃ hoti, tassa kammaṭṭhānaṃ na ghaṭayati, patodābhitunnaṃ viya cittaṃ vikampati, vippaṭisāragginā ḍayhati, tattapāsāṇe nisinno viya taṅkhaṇaññeva vuṭṭhāti. So āgato ‘‘kā te cittappavattī’’ti pucchitabbo. Ārocitāya cittappavattiyā ‘‘natthi loke raho nāma pāpakammaṃ pakubbato. Sabbapaṭhamañhi pāpaṃ karonto attanā jānāti, athassa ārakkhadevatā paracittavidū samaṇabrāhmaṇā aññā ca devatā jānanti, tvaṃyeva dāni tava sotthiṃ pariyesāhī’’ti vattabbo.

Niṭṭhitā catubbidhavinayakathā

Vinayadharassa ca lakkhaṇādikathā.

Bhikkhupadabhājanīyavaṇṇanā

Idāni sikkhāpadavibhaṅgassa atthaṃ vaṇṇayissāma. Yaṃ vuttaṃ yo panāti yo yādisotiādi. Ettha yo panāti vibhajitabbapadaṃ; yo yādisotiādīni tassa vibhajanapadāni. Ettha ca yasmā panāti nipātamattaṃ; yoti atthapadaṃ; tañca aniyamena puggalaṃ dīpeti, tasmā tassa atthaṃ dassento aniyamena puggaladīpakaṃ yo saddameva āha. Tasmā ettha evamattho veditabbo – yo panāti yo yokocīti vuttaṃ hoti. Yasmā pana yo yokoci nāma, so avassaṃ liṅga-yutta-jāti-nāma-gotta-sīla-vihāra-gocaravayesu ekenākārena paññāyati, tasmā taṃ tathā ñāpetuṃ taṃ pabhedaṃ pakāsento ‘‘yādiso’’tiādimāha. Tattha yādisoti liṅgavasena yādiso vā tādiso vā hotu; dīgho vā rasso vā kāḷo vā odāto vā maṅguracchavi vā kiso vā thūlo vāti attho. Yathāyuttoti yogavasena yena vā tena vā yutto hotu; navakammayutto vā uddesayutto vā vāsadhurayutto vāti attho. Yathājaccoti jātivasena yaṃjacco vā taṃjacco vā hotu; khattiyo vā brāhmaṇo vā vesso vā suddo vāti attho. Yathānāmoti nāmavasena yathānāmo vā tathānāmo vā hotu; buddharakkhito vā dhammarakkhito vā saṅgharakkhito vāti attho. Yathāgottoti gottavasena yathāgotto vā tathāgotto vā yena vā tena vā gottena hotu; kaccāyano vā vāsiṭṭho vā kosiyo vāti attho. Yathāsīloti sīlesu yathāsīlo vā tathāsīlo vā hotu; navakammasīlo vā uddesasīlo vā vāsadhurasīlo vāti attho. Yathāvihārīti vihāresupi yathāvihārī vā tathāvihārī vā hotu; navakammavihārī vā uddesavihārī vā vāsadhuravihārī vāti attho. Yathāgocaroti gocaresupi yathāgocaro vā tathāgocaro vā hotu; navakammagocaro vā uddesagocaro vā vāsadhuragocaro vāti attho. Thero vāti ādīsu vayovuḍḍhādīsu yo vā so vā hotu; paripuṇṇadasavassatāya thero vā ūnapañcavassatāya navo vā atirekapañcavassatāya majjhimo vāti attho. Atha kho sabbova imasmiṃ atthe eso vuccati ‘‘yo panā’’ti.

Bhikkhuniddese bhikkhatīti bhikkhako; labhanto vā alabhanto vā ariyāya yācanāya yācatīti attho. Buddhādīhi ajjhupagataṃ bhikkhācariyaṃ ajjhupagatattā bhikkhācariyaṃ ajjhupagato nāma. Yo hi koci appaṃ vā mahantaṃ vā bhogakkhandhaṃ pahāya agārasmā anagāriyaṃ pabbajito, so kasigorakkhādīhi jīvikakappanaṃ hitvā liṅgasampaṭicchaneneva bhikkhācariyaṃ ajjhupagatoti bhikkhu. Parapaṭibaddhajīvikattā vā vihāramajjhe kājabhattaṃ bhuñjamānopi bhikkhācariyaṃ ajjhupagatoti bhikkhu; piṇḍiyālopabhojanaṃ nissāya pabbajjāya ussāhajātattā vā bhikkhācariyaṃ ajjhupagatoti bhikkhu. Agghaphassavaṇṇabhedena bhinnaṃ paṭaṃ dhāretīti bhinnapaṭadharo. Tattha satthakacchedanena agghabhedo veditabbo. Sahassagghanakopi hi paṭo satthakena khaṇḍākhaṇḍikaṃ chinno bhinnaggho hoti. Purimagghato upaḍḍhampi na agghati. Suttasaṃsibbanena phassabhedo veditabbo. Sukhasamphassopi hi paṭo suttehi saṃsibbito bhinnaphasso hoti. Kharasamphassataṃ pāpuṇāti. Sūcimalādīhi vaṇṇabhedo veditabbo. Suparisuddhopi hi paṭo sūcikammato paṭṭhāya sūcimalena, hatthasedamalajallikāhi, avasāne rajanakappakaraṇehi ca bhinnavaṇṇo hoti; pakativaṇṇaṃ vijahati. Evaṃ tīhākārehi bhinnapaṭadhāraṇato bhinnapaṭadharoti bhikkhu. Gihivatthavisabhāgānaṃ vā kāsāvānaṃ dhāraṇamatteneva bhinnapaṭadharoti bhikkhu.

Samaññāyāti paññattiyā vohārenāti attho. Samaññāya eva hi ekacco ‘‘bhikkhū’’ti paññāyati. Tathā hi nimantanādimhi bhikkhūsu gaṇiyamānesu sāmaṇerepi gahetvā ‘‘sataṃ bhikkhū sahassaṃ bhikkhū’’ti vadanti. Paṭiññāyāti attano paṭijānanena paṭiññāyapi hi ekacco ‘‘bhikkhū’’ti paññāyati. Tassa ‘‘ko etthāti? Ahaṃ, āvuso, bhikkhū’’ti (a. ni. 10.96) evamādīsu sambhavo daṭṭhabbo . Ayaṃ pana ānandattherena vuttā dhammikā paṭiññā. Rattibhāge pana dussīlāpi paṭipathaṃ āgacchantā ‘‘ko etthā’’ti vutte adhammikāya paṭiññāya abhūtāya ‘‘mayaṃ bhikkhū’’ti vadanti.

Ehi bhikkhūti ehi bhikkhu nāma bhagavato ‘‘ehi bhikkhū’’ti vacanamattena bhikkhubhāvaṃ ehibhikkhūpasampadaṃ patto. Bhagavā hi ehibhikkhubhāvāya upanissayasampannaṃ puggalaṃ disvā rattapaṃsukūlantarato suvaṇṇavaṇṇaṃ dakkhiṇahatthaṃ nīharitvā brahmaghosaṃ nicchārento ‘‘ehi, bhikkhu, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti vadati. Tassa saheva bhagavato vacanena gihiliṅgaṃ antaradhāyati, pabbajjā ca upasampadā ca ruhati. Bhaṇḍu kāsāyavasano hoti. Ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃse ṭhapetvā vāmaṃsakūṭe āsattanīluppalavaṇṇamattikāpatto –

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti.

Evaṃ vuttehi aṭṭhahi parikkhārehi sarīre paṭimukkehiyeva saṭṭhivassikatthero viya iriyāpathasampanno buddhācariyako buddhupajjhāyako sammāsambuddhaṃ vandamānoyeva tiṭṭhati. Bhagavā hi paṭhamabodhiyaṃ ekasmiṃ kāle ehibhikkhūpasampadāya eva upasampādeti. Evaṃ upasampannāni ca sahassupari ekacattālīsuttarāni tīṇi bhikkhusatāni ahesuṃ; seyyathidaṃ – pañca pañcavaggiyattherā, yaso kulaputto, tassa parivārā catupaṇṇāsa sahāyakā, tiṃsa bhaddavaggiyā, sahassapurāṇajaṭilā, saddhiṃ dvīhi aggasāvakehi aḍḍhateyyasatā paribbājakā, eko aṅgulimālattheroti. Vuttañhetaṃ aṭṭhakathāyaṃ –

‘‘Tīṇi sataṃ sahassañca, cattālīsaṃ punāpare;

Eko ca thero sappañño, sabbe te ehibhikkhukā’’ti.

Na kevalañca ete eva, aññepi bahū santi. Seyyathidaṃ – tisataparivāro selo brāhmaṇo, sahassaparivāro mahākappino, dasasahassā kapilavatthuvāsino kulaputtā, soḷasasahassā pārāyanikabrāhmaṇāti evamādayo. Te pana vinayapiṭake pāḷiyaṃ na niddiṭṭhattā na vuttā. Ime tattha niddiṭṭhattā vuttāti.

‘‘Sattavīsa sahassāni, tīṇiyeva satāni ca;

Etepi sabbe saṅkhātā, sabbe te ehibhikkhukā’’ti.

Tīhi saraṇagamanehi upasampannoti ‘‘buddhaṃ saraṇaṃ gacchāmī’’tiādinā nayena tikkhattuṃ vācaṃ bhinditvā vuttehi tīhi saraṇagamanehi upasampanno. Ayañhi upasampadā nāma aṭṭhavidhā – ehibhikkhūpasampadā, saraṇagamanūpasampadā, ovādapaṭiggahaṇūpasampadā, pañhabyākaraṇūpasampadā, garudhammapaṭiggahaṇūpasampadā, dūtenūpasampadā, aṭṭhavācikūpasampadā, ñatticatutthakammūpasampadāti. Tattha ehibhikkhūpasampadā, saraṇagamanūpasampadā ca vuttā eva.

Ovādapaṭiggahaṇūpasampadā nāma ‘‘tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – ‘tibbaṃ me hirottappaṃ paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesu cā’ti. Evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – ‘yaṃ kiñci dhammaṃ sossāmi kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasoto dhammaṃ sossāmī’ti. Evaṃ hi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – ‘sātasahagatā ca me kāyagatāsati na vijahissatī’ti. Evañhi te, kassapa, sikkhitabba’’nti (saṃ. ni. 2.154) iminā ovādapaṭiggahaṇena mahākassapattherassa anuññātaupasampadā.

Pañhabyākaraṇūpasampadā nāma sopākassa anuññātaupasampadā. Bhagavā kira pubbārāme anucaṅkamantaṃ sopākasāmaṇeraṃ ‘‘‘uddhumātakasaññā’ti vā, sopāka, ‘rūpasaññā’ti vā ime dhammā nānatthā nānābyañjanā , udāhu ekatthā, byañjanameva nāna’’nti dasa asubhanissite pañhe pucchi. So te byākāsi. Bhagavā tassa sādhukāraṃ datvā ‘‘kativassosi tvaṃ, sopākā’’ti pucchi. ‘‘Sattavassohaṃ, bhagavā’’ti. ‘‘Sopāka, tvaṃ mama sabbaññutaññāṇena saddhiṃ saṃsanditvā pañhe byākāsī’’ti āraddhacitto upasampadaṃ anujāni. Ayaṃ pañhabyākaraṇūpasampadā.

Garudhammapaṭiggahaṇūpasampadā nāma mahāpajāpatiyā aṭṭhagarudhammassa paṭiggahaṇena anuññātaupasampadā.

Dūtenūpasampadā nāma aḍḍhakāsiyā gaṇikāya anuññātaupasampadā.

Aṭṭhavācikūpasampadā nāma bhikkhuniyā bhikkhunisaṅghato ñatticatutthena bhikkhusaṅghato ñatticatutthenāti imehi dvīhi kammehi upasampadā.

Ñatticatutthakammūpasampadā nāma bhikkhūnaṃ etarahi upasampadā. Imāsu aṭṭhasu upasampadāsu ‘‘yā sā, bhikkhave, mayā tīhi saraṇagamanehi upasampadā anuññātā, taṃ ajjatagge paṭikkhipāmi. Anujānāmi, bhikkhave, ñatticatutthena kammena upasampādetu’’nti (mahāva. 69) evaṃ anuññātāya imāya upasampadāya upasampannoti vuttaṃ hoti.

Bhadroti apāpako. Kalyāṇaputhujjanādayo hi yāva arahā, tāva bhadrena sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena ca samannāgatattā ‘‘bhadro bhikkhū’’ti saṅkhyaṃ gacchanti. Sāroti tehiyeva sīlasārādīhi samannāgatattā nīlasamannāgamena nīlo paṭo viya ‘‘sāro bhikkhū’’ti veditabbo. Vigatakilesapheggubhāvato vā khīṇāsavova ‘‘sāro’’ti veditabbo. Sekhoti puthujjanakalyāṇakena saddhiṃ satta ariyā tisso sikkhā sikkhantīti sekhā. Tesu yo koci ‘‘sekho bhikkhū’’ti veditabbo. Na sikkhatīti asekho. Sekkhadhamme atikkamma aggaphale ṭhito, tato uttari sikkhitabbābhāvato khīṇāsavo ‘‘asekho’’ti vuccati. Samaggena saṅghenāti sabbantimena pariyāyena pañcavaggakaraṇīye kamme yāvatikā bhikkhū kammappattā, tesaṃ āgatattā chandārahānaṃ chandassa āhaṭattā, sammukhībhūtānañca appaṭikkosanato ekasmiṃ kamme samaggabhāvaṃ upagatena. Ñatticatutthenāti tīhi anussāvanāhi ekāya ca ñattiyā kātabbena. Kammenāti dhammikena vinayakammena. Akuppenāti vatthu-ñatti-anussāvana-sīmā-parisasampattisampannattā akopetabbataṃ appaṭikkositabbatañca upagatena. Ṭhānārahenāti kāraṇārahena satthusāsanārahena. Upasampanno nāma uparibhāvaṃ samāpanno, pattoti attho. Bhikkhubhāvo hi uparibhāvo, tañcesa yathāvuttena kammena samāpannattā ‘‘upasampanno’’ti vuccati. Ettha ca ñatticatutthakammaṃ ekameva āgataṃ. Imasmiṃ pana ṭhāne ṭhatvā cattāri saṅghakammāni nīharitvā vitthārato kathetabbānīti sabbaaṭṭhakathāsu vuttaṃ. Tāni ca ‘‘apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakamma’’nti paṭipāṭiyā ṭhapetvā vitthārena khandhakato parivārāvasāne kammavibhaṅgato ca pāḷiṃ āharitvā kathitāni. Tāni mayaṃ parivārāvasāne kammavibhaṅgeyeva vaṇṇayissāma. Evañhi sati paṭhamapārājikavaṇṇanā ca na bhāriyā bhavissati; yathāṭhitāya ca pāḷiyā vaṇṇanā suviññeyyā bhavissati. Tāni ca ṭhānāni asuññāni bhavissanti; tasmā anupadavaṇṇanameva karoma.

Tatrāti tesu ‘‘bhikkhako’’tiādinā nayena vuttesu bhikkhūsu. Yvāyaṃ bhikkhūti yo ayaṃ bhikkhu. Samaggena saṅghena…pe… upasampannoti aṭṭhasu upasampadāsu ñatticatuttheneva kammena upasampanno. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti ayaṃ imasmiṃ ‘‘methunaṃ dhammaṃ paṭisevitvā pārājiko hotī’’ti atthe ‘‘bhikkhū’’ti adhippeto. Itare pana ‘‘bhikkhako’’ti ādayo atthuddhāravasena vuttā. Tesu ca ‘‘bhikkhako’’ti ādayo niruttivasena vuttā, ‘‘samaññāya bhikkhu, paṭiññāya bhikkhū’’ti ime dve abhilāpavasena vuttā, ‘‘ehi bhikkhū’’ti buddhena upajjhāyena paṭiladdhaupasampadāvasena vutto. Saraṇagamanabhikkhu anuppannāya kammavācāya upasampadāvasena vutto, ‘‘bhadro’’tiādayo guṇavasena vuttāti veditabbā.

Bhikkhupadabhājanīyaṃ niṭṭhitaṃ.

Sikkhāsājīvapadabhājanīyavaṇṇanā

Idāni ‘‘bhikkhūna’’nti idaṃ padaṃ visesatthābhāvato avibhajitvāva yaṃ sikkhañca sājīvañca samāpannattā bhikkhūnaṃ sikkhāsājīvasamāpanno hoti, taṃ dassento sikkhātiādimāha. Tattha sikkhitabbāti sikkhā. Tissoti gaṇanaparicchedo . Adhisīlasikkhāti adhikaṃ uttamaṃ sīlanti adhisīlaṃ; adhisīlañca taṃ sikkhitabbato sikkhā cāti adhisīlasikkhā. Esa nayo adhicitta-adhipaññāsikkhāsu.

Katamaṃ panettha sīlaṃ, katamaṃ adhisīlaṃ, katamaṃ cittaṃ, katamaṃ adhicittaṃ, katamā paññā, katamā adhipaññāti? Vuccate – pañcaṅgadasaṅgasīlaṃ tāva sīlameva. Tañhi buddhe uppannepi anuppannepi loke pavattati. Uppanne buddhe tasmiṃ sīle buddhāpi sāvakāpi mahājanaṃ samādapenti. Anuppanne buddhe paccekabuddhā ca kammavādino ca dhammikā samaṇabrāhmaṇā cakkavattī ca mahārājāno mahābodhisattā ca samādapenti. Sāmampi paṇḍitā samaṇabrāhmaṇā samādiyanti. Te taṃ kusalaṃ dhammaṃ paripūretvā devesu ca manussesu ca sampattiṃ anubhonti. Pātimokkhasaṃvarasīlaṃ pana ‘‘adhisīla’’nti vuccati, tañhi sūriyo viya pajjotānaṃ sineru viya pabbatānaṃ sabbalokiyasīlānaṃ adhikañceva uttamañca, buddhuppādeyeva ca pavattati, na vinā buddhuppādā. Na hi taṃ paññattiṃ uddharitvā añño satto ṭhapetuṃ sakkoti, buddhāyeva pana sabbaso kāyavacīdvāraajjhācārasotaṃ chinditvā tassa tassa vītikkamassa anucchavikaṃ taṃ sīlasaṃvaraṃ paññapenti. Pātimokkhasaṃvaratopi ca maggaphalasampayuttameva sīlaṃ adhisīlaṃ, taṃ pana idha anadhippetaṃ. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevati.

Kāmāvacarāni pana aṭṭha kusalacittāni, lokiyaaṭṭhasamāpatticittāni ca ekajjhaṃ katvā cittamevāti veditabbāni. Buddhuppādānuppāde cassa pavatti, samādapanaṃ samādānañca sīle vuttanayeneva veditabbaṃ. Vipassanāpādakaṃ aṭṭhasamāpatticittaṃ pana ‘‘adhicitta’’nti vuccati. Tañhi adhisīlaṃ viya sīlānaṃ sabbalokiyacittānaṃ adhikañceva uttamañca, buddhuppādeyeva ca hoti, na vinā buddhuppādā. Tatopi ca maggaphalacittameva adhicittaṃ, taṃ pana idha anadhippetaṃ. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevati.

‘‘Atthi dinnaṃ, atthi yiṭṭha’’nti (dha. sa. 1371; vibha. 793; ma. ni. 3.92) -ādinayappavattaṃ pana kammassakatañāṇaṃ paññā, sā hi buddhe uppannepi anuppannepi loke pavattati. Uppanne buddhe tassā paññāya buddhāpi buddhasāvakāpi mahājanaṃ samādapenti. Anuppanne buddhe paccekabuddhā ca kammavādino ca dhammikā samaṇabrāhmaṇā cakkavattī ca mahārājāno mahābodhisattā ca samādapenti. Sāmampi paṇḍitā sattā samādiyanti. Tathā hi aṅkuro dasavassasahassāni mahādānaṃ adāsi. Velāmo, vessantaro, aññe ca bahū paṇḍitamanussā mahādānāni adaṃsu. Te taṃ kusalaṃ dhammaṃ paripūretvā devesu ca manussesu ca sampattiṃ anubhaviṃsu. Tilakkhaṇākāraparicchedakaṃ pana vipassanāñāṇaṃ ‘‘adhipaññā’’ti vuccati. Sā hi adhisīla-adhicittāni viya sīlacittānaṃ sabbalokiyapaññānaṃ adhikā ceva uttamā ca, na ca vinā buddhuppādā loke pavattati. Tatopi ca maggaphalapaññāva adhipaññā, sā pana idha anadhippetā. Na hi taṃ samāpanno bhikkhu methunaṃ dhammaṃ paṭisevatīti.

Tatrāti tāsu tīsu sikkhāsu. Yāyaṃ adhisīlasikkhāti yā ayaṃ pātimokkhasīlasaṅkhātā adhisīlasikkhā. Etaṃ sājīvaṃ nāmāti etaṃ sabbampi bhagavatā vinaye ṭhapitaṃ sikkhāpadaṃ, yasmā ettha nānādesajātigottādibhedabhinnā bhikkhū saha jīvanti ekajīvikā sabhāgajīvikā sabhāgavuttino honti, tasmā ‘‘sājīva’’nti vuccati. Tasmiṃ sikkhatīti taṃ sikkhāpadaṃ cittassa adhikaraṇaṃ katvā ‘‘yathāsikkhāpadaṃ nu kho sikkhāmi na sikkhāmī’’ti cittena olokento sikkhati. Na kevalañcāyametasmiṃ sājīvasaṅkhāte sikkhāpadeyeva sikkhati, sikkhāyapi sikkhati, ‘‘etaṃ sājīvaṃ nāmā’’ti imassa pana anantarassa padassa vasena ‘‘tasmiṃ sikkhatī’’ti vuttaṃ. Kiñcāpi taṃ evaṃ vuttaṃ, atha kho ayamettha attho daṭṭhabbo – tassā ca sikkhāya sikkhaṃ paripūrento sikkhati, tasmiñca sikkhāpade avītikkamanto sikkhatīti. Tena vuccati sājīvasamāpannoti idampi anantarassa sājīvapadasseva vasena vuttaṃ. Yasmā pana so sikkhampi samāpanno, tasmā sikkhāsamāpannotipi atthato veditabbo. Evañhi sati ‘‘sikkhāsājīvasamāpanno’’ti etassa padassa padabhājanampi paripuṇṇaṃ hoti.

Sikkhāsājīvapadabhājanīyaṃ niṭṭhitaṃ.

Sikkhāpaccakkhānavibhaṅgavaṇṇanā

Sikkhaṃappaccakkhāya dubbalyaṃ anāvikatvāti sikkhañca appaṭikkhipitvā dubbalabhāvañca appakāsetvā. Yasmā ca dubbalye āvikatepi sikkhā appaccakkhātāva hoti, sikkhāya pana paccakkhātāya dubbalyaṃ āvikatameva hoti. Tasmā ‘‘dubbalyaṃ anāvikatvā’’ti iminā padena na koci visesattho labbhati. Yathā pana ‘‘dirattatirattaṃ sahaseyyaṃ kappeyyā’’ti vutte dirattavacanena na koci visesattho labbhati, kevalaṃ lokavohāravasena byañjanasiliṭṭhatāya mukhārūḷhatāya etaṃ vuttaṃ. Evamidampi vohāravasena byañjanasiliṭṭhatāya mukhārūḷhatāya vuttanti veditabbaṃ.

Yasmā vā bhagavā sātthaṃ sabyañjanaṃ dhammaṃ deseti, tasmā ‘‘sikkhaṃ appaccakkhāyā’’ti iminā atthaṃ sampādetvā ‘‘dubbalyaṃ anāvikatvā’’ti iminā byañjanaṃ sampādeti. Parivārakapadavirahitañhi ekameva atthapadaṃ vuccamānaṃ parivāravirahito rājā viya, vatthālaṅkāravirahito viya ca puriso na sobhati; parivārakena pana atthānulomena sahāyapadena saddhiṃ taṃ sobhatīti.

Yasmā vā sikkhāpaccakkhānassa ekaccaṃ dubbalyāvikammaṃ attho hoti, tasmā taṃ sandhāya ‘‘sikkhaṃ appaccakkhāyā’’tipadassa atthaṃ vivaranto ‘‘dubbalyaṃ anāvikatvā’’ti āha.

Tattha siyā yasmā na sabbaṃ dubbalyāvikammaṃ sikkhāpaccakkhānaṃ, tasmā ‘‘dubbalyaṃ anāvikatvā’’ti paṭhamaṃ vatvā tassa atthaniyamanatthaṃ ‘‘sikkhaṃ appaccakkhāyā’’ti vattabbanti, tañca na; kasmā? Atthānukkamābhāvato. ‘‘Sikkhāsājīvasamāpanno’’ti hi vuttattā yaṃ sikkhaṃ samāpanno, taṃ appaccakkhāyāti vuccamāno anukkameneva attho vutto hoti, na aññathā. Tasmā idameva paṭhamaṃ vuttanti.

Apica anupaṭipāṭiyāpi ettha attho veditabbo. Kathaṃ? ‘‘Sikkhāsājīvasamāpanno’’ti ettha yaṃ sikkhaṃ samāpanno taṃ appaccakkhāya yañca sājīvaṃ samāpanno tattha dubbalyaṃ anāvikatvāti.

Idāni sikkhāpaccakkhānadubbalyāvikammānaṃ visesāvisesaṃ sikkhāpaccakkhānalakkhaṇañca dassento ‘‘atthi bhikkhave’’tiādimāha. Tattha atthi bhikkhavetiādīni dve mātikāpadāni; tāni vibhajanto ‘‘kathañca bhikkhave’’tiādimāha. Tatrāyaṃ anuttānapadavaṇṇanā – kathanti kena ākārena. Dubbalyāvikammañcāti dubbalyassa āvikammañca. Idhāti imasmiṃ sāsane. Ukkaṇṭhitoti anabhiratiyā imasmiṃ sāsane kicchajīvikappatto. Atha vā ajja yāmi, sve yāmi, ito yāmi, ettha yāmīti uddhaṃ kaṇṭhaṃ katvā viharamāno, vikkhitto anekaggoti vuttaṃ hoti. Anabhiratoti sāsane abhirativirahito.

Sāmaññā cavitukāmoti samaṇabhāvato apagantukāmo. Bhikkhubhāvanti bhikkhubhāvena. Karaṇatthe upayogavacanaṃ. ‘‘Kaṇṭhe āsattena aṭṭīyeyyā’’tiādīsu (pārā. 162) pana yathālakkhaṇaṃ karaṇavacaneneva vuttaṃ. Aṭṭīyamānoti aṭṭaṃ pīḷitaṃ dukkhitaṃ viya attānaṃ ācaramāno; tena vā bhikkhubhāvena aṭṭo kariyamāno pīḷiyamānoti attho. Harāyamānoti lajjamāno. Jigucchamānoti asuciṃ viya taṃ jigucchanto. Gihibhāvaṃ patthayamānotiādīni uttānatthāniyeva. Yaṃnūnāhaṃ buddhaṃ paccakkheyyanti ettha yaṃnūnāti parivitakkadassane nipāto. Idaṃ vuttaṃ hoti – ‘‘sacāhaṃ buddhaṃ paccakkheyyaṃ, sādhu vata me siyā’’ti. Vadati viññāpetīti imamatthaṃ etehi vā aññehi vā byañjanehi vacībhedaṃ katvā vadati ceva, yassa ca vadati, taṃ viññāpeti jānāpeti. Evampīti uparimatthasampiṇḍanatto pikāro. Evampi dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā, aññathāpi.

Idāni taṃ aññathāpi dubbalyāvikammaṃ sikkhāya ca appaccakkhānaṃ dassento ‘‘atha vā panā’’tiādimāha. Taṃ sabbaṃ atthato uttānameva. Padato panettha ādito paṭṭhāya ‘‘buddhaṃ paccakkheyyaṃ, dhammaṃ, saṅghaṃ, sikkhaṃ, vinayaṃ, pātimokkhaṃ, uddesaṃ, upajjhāyaṃ, ācariyaṃ, saddhivihārikaṃ, antevāsikaṃ, samānupajjhāyakaṃ, samānācariyakaṃ, sabrahmacāriṃ paccakkheyya’’nti imāni cuddasa padāni paccakkhānākārena vuttāni.

Gihī assantiādīni ‘‘gihī, upāsako, ārāmiko, sāmaṇero, titthiyo, titthiyasāvako, assamaṇo, asakyaputtiyo assa’’nti imāni aṭṭha padāni ‘‘assa’’nti iminā bhāvavikappākārena vuttāni. Evaṃ ‘‘yaṃnūnāha’’nti iminā paṭisaṃyuttāni dvāvīsati padāni.

46. Yathā ca etāni, evaṃ ‘‘yadi panāhaṃ, apāhaṃ, handāhaṃ, hoti me’’ti imesu ekamekena paṭisaṃyuttāni dvāvīsatīti sabbāneva satañca dasa ca padāni honti.

47. Tato paraṃ saritabbavatthudassananayena pavattāni ‘‘mātaraṃ sarāmī’’tiādīni sattarasa padāni. Tattha khettanti sālikhettādiṃ. Vatthunti tiṇapaṇṇasākaphalāphalasamuṭṭhānaṭṭhānaṃ. Sippanti kumbhakārapesakārasippādikaṃ.

48. Tato paraṃ sakiñcanasapalibodhabhāvadassanavasena pavattāni ‘‘mātā me atthi, sā mayā posetabbā’’tiādīni nava padāni.

49. Tato paraṃ sanissayasappatiṭṭhabhāvadassanavasena pavattāni ‘‘mātā me atthi, sā maṃ posessatī’’tiādīni soḷasa padāni.

50. Tato paraṃ ekabhattaekaseyyabrahmacariyānaṃ dukkarabhāvadassanavasena pavattāni ‘‘dukkara’’ntiādīni aṭṭha padāni.

Tattha dukkaranti ekabhattādīnaṃ karaṇe dukkarataṃ dasseti. Na sukaranti sukarabhāvaṃ paṭikkhipati. Evaṃ duccaraṃ na sucaranti ettha. Na ussahāmīti tattha ussāhābhāvaṃ asakkuṇeyyataṃ dasseti. Na visahāmīti asayhataṃ dasseti. Na ramāmīti ratiyā abhāvaṃ dasseti. Nābhiramāmīti abhiratiyā abhāvaṃ dasseti. Evaṃ imāni ca paññāsa, purimāni ca dasuttarasatanti saṭṭhisataṃ padāni dubbalyāvikammavāre vuttānīti veditabbāni.

51. Sikkhāpaccakkhānavārepi ‘‘kathañca bhikkhave’’ti ādi sabbaṃ atthato uttānameva. Padato panetthāpi ‘‘buddhaṃ paccakkhāmi, dhammaṃ, saṅghaṃ, sikkhaṃ, vinayaṃ, pātimokkhaṃ, uddesaṃ, upajjhāyaṃ, ācariyaṃ, saddhivihārikaṃ, antevāsikaṃ, samānupajjhāyakaṃ, samānācariyakaṃ, sabrahmacāriṃ paccakkhāmī’’ti imāni cuddasa padāni sikkhāpaccakkhānavacanasambandhena pavattāni. Sabbapadesu ca ‘‘vadati viññāpetī’’ti vacanassa ayamattho – vacībhedaṃ katvā vadati, yassa ca vadati taṃ teneva vacībhedena ‘‘ayaṃ sāsanaṃ jahitukāmo sāsanato muccitukāmo bhikkhubhāvaṃ cajitukāmo imaṃ vākyabhedaṃ karotī’’ti viññāpeti sāveti jānāpeti.

Sace panāyaṃ ‘‘buddhaṃ paccakkhāmī’’ti vattukāmo padapaccābhaṭṭhaṃ katvā ‘‘paccakkhāmi buddha’’nti vā vadeyya. Milakkhabhāsāsu vā aññatarabhāsāya tamatthaṃ vadeyya. ‘‘Buddhaṃ paccakkhāmī’’ti vattukāmo uppaṭipāṭiyā ‘‘dhammaṃ paccakkhāmī’’ti vā ‘‘sabrahmacāriṃ paccakkhāmī’’ti vā vadeyya, seyyathāpi uttarimanussadhammavibhaṅge ‘‘paṭhamaṃ jhānaṃ samāpajjāmī’’ti vattukāmo ‘‘dutiyaṃ jhāna’’nti vadati, sace yassa vadati so ‘‘ayaṃ bhikkhubhāvaṃ cajitukāmo etamatthaṃ vadatī’’ti ettakamattampi jānāti, viraddhaṃ nāma natthi; khettameva otiṇṇaṃ, paccakkhātāva hoti sikkhā. Sakkattā vā brahmattā vā cutasatto viya cutova hoti sāsanā.

Sace pana ‘‘buddhaṃ paccakkhi’’nti vā, ‘‘buddhaṃ paccakkhissāmī’’ti vā, ‘‘buddhaṃ paccakkheyya’’nti vāti atītānāgataparikappavacanehi vadati, dūtaṃ vā pahiṇāti, sāsanaṃ vā peseti, akkharaṃ vā chindati, hatthamuddāya vā tamatthaṃ āroceti, appaccakkhātā hoti sikkhā. Uttarimanussadhammārocanaṃ pana hatthamuddāyapi sīsaṃ eti. Sikkhāpaccakkhānaṃ manussajātikasattassa santike cittasampayuttaṃ vacībhedaṃ karontasseva sīsaṃ eti. Vacībhedaṃ katvā viññāpentopi ca yadi ‘‘ayameva jānātū’’ti ekaṃ niyametvā āroceti, tañca soyeva jānāti, paccakkhātā hoti sikkhā. Atha so na jānāti, añño samīpe ṭhito jānāti, appaccakkhātā hoti sikkhā. Atha dvinnaṃ ṭhitaṭṭhāne dvinnampi niyametvā ‘‘etesaṃ ārocemī’’ti vadati, tesu ekasmiṃ jānantepi dvīsu jānantesupi paccakkhātāva hoti sikkhā. Evaṃ sambahulesupi veditabbaṃ.

Sace pana anabhiratiyā pīḷito sabhāge bhikkhū parisaṅkamāno ‘‘yo koci jānātū’’ti uccasaddaṃ karonto ‘‘buddhaṃ paccakkhāmī’’ti vadati, tañca avidūre ṭhito navakammiko vā añño vā samayaññū puriso sutvā ‘‘ukkaṇṭhito ayaṃ samaṇo gihibhāvaṃ pattheti, sāsanato cuto’’ti jānāti, paccakkhātāva hoti sikkhā. Taṅkhaṇaññeva pana apubbaṃ acarimaṃ dujjānaṃ, sace āvajjanasamaye jānāti; yathā pakatiyā loke manussā vacanaṃ sutvā jānanti, paccakkhātā hoti sikkhā. Atha aparabhāge ‘‘kiṃ iminā vutta’’nti kaṅkhanto cirena jānāti, appaccakkhātā hoti sikkhā. Idañhi sikkhāpaccakkhānañca upari abhūtārocanaduṭṭhullavācā-attakāmaduṭṭhadosabhūtā-rocanasikkhāpadāni ca ekaparicchedāni. Āvajjanasamaye ñāte eva sīsaṃ enti, ‘‘kiṃ ayaṃ bhaṇatī’’ti kaṅkhatā cirena ñāte sīsaṃ na enti. Yathā cāyaṃ ‘‘buddhaṃ paccakkhāmī’’ti pade vinicchaye vutto; evaṃ sabbapadesu veditabbo.

Yasmā ca yadā sikkhā paccakkhātā hoti, tadā ‘‘yaṃnūnāhaṃ buddhaṃ paccakkheyya’’ntiādīni avadatāpi dubbalyaṃ āvikatameva hoti; tasmā sabbesaṃ padānaṃ avasāne vuttaṃ – ‘‘evampi, bhikkhave, dubbalyāvikammañceva hoti sikkhā ca paccakkhātā’’ti.

Tato paraṃ gihīti maṃ dhārehīti ettha sacepi ‘‘gihī bhavissāmī’’ti vā ‘‘gihī homī’’ti vā ‘‘gihī jātomhī’’ti vā ‘‘gihimhī’’ti vā vadati, appaccakkhātā hoti sikkhā. Sace pana ‘‘ajja paṭṭhāya gihīti maṃ dhārehī’’ti vā ‘‘jānāhī’’ti vā ‘‘sañjānāhī’’ti vā ‘‘manasi karohī’’ti vā vadati, ariyakena vā vadati milakkhakena vā; evametasmiṃ atthe vutte yassa vadati, sace so jānāti, paccakkhātā hoti sikkhā. Esa nayo sesesupi ‘‘upāsako’’tiādīsu sattasu padesu. Evaṃ imāni ca aṭṭha, purimāni ca cuddasāti dvāvīsati padāni honti.

52. Ito paraṃ purimāneva cuddasa padāni ‘‘alaṃ me, kinnu me, na mamattho, sumuttāha’’nti imehi catūhi yojetvā vuttāni chappaññāsa honti. Tattha alanti hotu, pariyattanti attho. Kiṃnu meti kiṃ mayhaṃ kiccaṃ, kiṃ karaṇīyaṃ, kiṃ sādhetabbanti attho. Na mamatthoti natthi mama attho. Sumuttāhanti sumutto ahaṃ. Sesamettha vuttanayameva. Evaṃ imāni ca chappaññāsa purimāni ca dvāvīsatīti aṭṭhasattati padāni sarūpeneva vuttāni.

53. Yasmā pana tesaṃ vevacanehipi sikkhāpaccakkhānaṃ hoti, tasmā ‘‘yāni vā panaññānipī’’tiādimāha. Tattha yāni vā panaññānipīti pāḷiyaṃ ‘‘buddha’’ntiādīni āgatapadāni ṭhapetvā yāni aññāni atthi. Buddhavevacanāni vāti buddhassa vā pariyāyanāmāni…pe… asakyaputtiyassa vā. Tattha vaṇṇapaṭṭhāne āgataṃ nāmasahassaṃ upāligāthāsu (ma. ni. 2.76) nāmasataṃ aññāni ca guṇato labbhamānāni nāmāni ‘‘buddhavevacanānī’’ti veditabbāni. Sabbānipi dhammassa nāmāni dhammavevacanānīti veditabbāni. Esa nayo sabbattha.

Ayaṃ panettha yojanā – buddhaṃ paccakkhāmīti na vevavacanena paccakkhānaṃ yathārutameva. ‘‘Sammāsambuddhaṃ paccakkhāmi, anantabuddhiṃ, anomabuddhiṃ, bodhipaññāṇaṃ, dhīraṃ, vigatamohaṃ, pabhinnakhīlaṃ, vijitavijayaṃ paccakkhāmī’’ti evamādibuddhavevacanena sikkhāpaccakkhānaṃ.

Dhammaṃ paccakkhāmīti na vevacanena paccakkhānaṃ, yathārutameva. ‘‘Svākkhātaṃ dhammaṃ paccakkhāmi, sandiṭṭhikaṃ, akālikaṃ, ehipassikaṃ, opaneyyikaṃ, paccattaṃ veditabbaṃ viññūhi dhammaṃ paccakkhāmi. Asaṅkhataṃ dhammaṃ paccakkhāmi; virāgaṃ, nirodhaṃ, amataṃ dhammaṃ paccakkhāmi, dīghanikāyaṃ paccakkhāmi, brahmajālaṃ majjhimanikāyaṃ, mūlapariyāyaṃ, saṃyuttanikāyaṃ, oghataraṇaṃ, aṅguttaranikāyaṃ, cittapariyādānaṃ, khuddakanikāyaṃ, jātakaṃ, abhidhammaṃ, kusalaṃ dhammaṃ, akusalaṃ dhammaṃ, abyākataṃ dhammaṃ, satipaṭṭhānaṃ, sammappadhānaṃ, iddhipādaṃ, indriyaṃ, balaṃ, bojjhaṅgaṃ, maggaṃ, phalaṃ, nibbānaṃ paccakkhāmī’’ti caturāsītidhammakkhandhasahassesu ekadhammakkhandhassapi nāmaṃ dhammavevacanameva. Evaṃ dhammavevacanena sikkhāpaccakkhānaṃ hoti.

Saṅghaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Suppaṭipannaṃ saṅghaṃ paccakkhāmi, ujuppaṭipannaṃ, ñāyappaṭipannaṃ, sāmīcippaṭipannaṃ saṅghaṃ, catupurisayugaṃ saṅghaṃ, aṭṭhapurisapuggalaṃ saṅghaṃ, āhuneyyaṃ saṅghaṃ, pāhuneyyaṃ, dakkhiṇeyyaṃ, añjalikaraṇīyaṃ, anuttaraṃ puññakkhettaṃ saṅghaṃ paccakkhāmī’’ti evaṃ saṅghavevacanena sikkhāpaccakkhānaṃ hoti.

Sikkhaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Bhikkhusikkhaṃ paccakkhāmi, bhikkhunīsikkhaṃ, adhisīlasikkhaṃ, adhicittasikkhaṃ, adhipaññāsikkhaṃ paccakkhāmī’’ti evaṃ sikkhāvevacanena sikkhāpaccakkhānaṃ hoti.

Vinayaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Bhikkhuvinayaṃ paccakkhāmi, bhikkhunīvinayaṃ, paṭhamaṃ pārājikaṃ, dutiyaṃ tatiyaṃ catutthaṃ pārājikaṃ, saṅghādisesaṃ, thullaccayaṃ, pācittiyaṃ, pāṭidesanīyaṃ, dukkaṭaṃ, dubbhāsitaṃ paccakkhāmī’’ti evamādivinayavevacanena sikkhāpaccakkhānaṃ hoti.

Pātimokkhaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Bhikkhupātimokkhaṃ bhikkhunīpātimokkhaṃ paccakkhāmī’’ti evaṃ pātimokkhavevacanena sikkhāpaccakkhānaṃ hoti.

Uddesaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Bhikkhupātimokkhuddesaṃ, bhikkhunīpātimokkhuddesaṃ , paṭhamaṃ pātimokkhuddesaṃ, dutiyaṃ tatiyaṃ catutthaṃ pañcamaṃ pātimokkhuddesaṃ, sammāsambuddhuddesaṃ, anantabuddhiuddesaṃ, anomabuddhiuddesaṃ, bodhipaññāṇuddesaṃ, dhīruddesaṃ, vigatamohuddesaṃ, pabhinnakhīluddesaṃ, vijitavijayuddesaṃ paccakkhāmī’’ti evamādiuddesavevacanena sikkhāpaccakkhānaṃ hoti.

Upajjhāyaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Yo maṃ pabbājesi, yo maṃ upasampādesi, yassa mūlenāhaṃ pabbajito, yassa mūlenāhaṃ upasampanno, yassamūlikā mayhaṃ pabbajjā, yassamūlikā mayhaṃ upasampadā tāhaṃ paccakkhāmī’’ti evaṃ upajjhāyavevacanena sikkhāpaccakkhānaṃ hoti.

Ācariyaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Yo maṃ pabbājesi, yo maṃ anussāvesi, yāhaṃ nissāya vasāmi, yāhaṃ uddisāpemi, yāhaṃ paripucchāmi, yo maṃ uddisati, yo maṃ paripucchāpeti tāhaṃ paccakkhāmī’’ti evaṃ ācariyavevacanena sikkhāpaccakkhānaṃ hoti.

Saddhivihārikaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Yāhaṃ pabbājesiṃ, yāhaṃ upasampādesiṃ, mayhaṃ mūlena yo pabbajito, mayhaṃ mūlena yo upasampanno, mayhaṃmūlikā yassa pabbajjā, mayhaṃ mūlikā yassa upasampadā tāhaṃ paccakkhāmī’’ti evaṃ saddhivihārikavevacanena sikkhāpaccakkhānaṃ hoti.

Antevāsikaṃpaccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Yāhaṃ pabbājesiṃ, yāhaṃ anussāvesiṃ, yo maṃ nissāya vasati, yo maṃ uddisāpeti, yo maṃ paripucchati, yassāhaṃ uddisāmi, yāhaṃ paripucchāpemi taṃ paccakkhāmī’’ti evaṃ antevāsikavevacanena sikkhāpaccakkhānaṃ hoti.

Samānupajjhāyakaṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Mayhaṃ upajjhāyo yaṃ pabbājesi, yaṃ upasampādesi, yo tassa mūlena pabbajito, yo tassa mūlena upasampanno, yassa tammūlikā pabbajjā, yassa tammūlikā upasampadā taṃ paccakkhāmī’’ti evaṃ samānupajjhāyakavevacanena sikkhāpaccakkhānaṃ hoti.

Samānācariyakaṃpaccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Mayhaṃ ācariyo yaṃ pabbājesi, yaṃ anussāvesi, yo taṃ nissāya vasati, yo taṃ uddisāpeti paripucchati, yassa me ācariyo uddisati, yaṃ paripucchāpeti taṃ paccakkhāmī’’ti evaṃ samānācariyakavevacanena sikkhāpaccakkhānaṃ hoti.

Sabrahmacāriṃ paccakkhāmīti na vevacanena paccakkhānaṃ. ‘‘Yenāhaṃ saddhiṃ adhisīlaṃ sikkhāmi, adhicittaṃ adhipaññaṃ sikkhāmi taṃ paccakkhāmī’’ti evaṃ sabrahmacārivevacanena sikkhāpaccakkhānaṃ hoti.

Gihīti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Āgārikoti maṃ dhārehi, kassako, vāṇijo, gorakkho, okallako, moḷibaddho, kāmaguṇikoti maṃ dhārehī’’ti evaṃ gihivevacanena sikkhāpaccakkhānaṃ hoti.

Upāsakoti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Dvevāciko upāsakoti maṃ dhārehi, tevāciko upāsako, buddhaṃ saraṇagamaniko, dhammaṃ saṅghaṃ saraṇagamaniko, pañcasikkhāpadiko dasasikkhāpadiko upāsakoti maṃ dhārehī’’ti evaṃ upāsakavevacanena sikkhāpaccakkhānaṃ hoti.

Ārāmikoti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Kappiyakārakoti maṃ dhārehi, veyyāvaccakaro, appaharitakārako, yāgubhājako, phalabhājako, khajjakabhājakoti maṃ dhārehī’’ti evaṃ ārāmikavevacanena sikkhāpaccakkhānaṃ hoti.

Sāmaṇeroti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Kumārakoti maṃ dhārehi, cellako, ceṭako, moḷigallo, samaṇuddeso’ti maṃ dhārehī’’ti evaṃ sāmaṇeravecanena sikkhāpaccakkhānaṃ hoti.

Titthiyoti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Nigaṇṭhoti maṃ dhārehi, ājīvako, tāpaso, paribbājako, paṇḍaraṅgoti maṃ dhārehī’’ti evaṃ titthiyavevacanena sikkhāpaccakkhānaṃ hoti.

Titthiyasāvakotimaṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Nigaṇṭhasāvakoti maṃ dhārehi’’ ājīvaka tāpasa paribbājaka paṇḍaraṅgasāvakoti maṃ dhārehīti evaṃ titthiyasāvakavevacanena sikkhāpaccakkhānaṃ hoti.

Assamaṇoti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Dussīloti maṃ dhārehi, pāpadhammo, asucisaṅkassarasamācāro, paṭicchannakammanto, assamaṇo samaṇapaṭiñño, abrahmacārī brahmacāripaṭiñño, antopūti, avassuto, kasambujāto, koṇṭho’ti maṃ dhārehī’’ti evaṃ assamaṇavevacanena sikkhāpaccakkhānaṃ hoti.

Asakyaputtiyoti maṃ dhārehīti na vevacanena paccakkhānaṃ. ‘‘Na sammāsambuddhaputtoti maṃ dhārehi, na anantabuddhiputto, na anomabuddhiputto, na bodhipaññāṇaputto, na dhīraputto, na vigatamohaputto, na pabhinnakhīlaputto , na vijitavijayaputtoti maṃ dhārehī’’ti evamādiasakyaputtiyavevacanena sikkhāpaccakkhānaṃ hoti.

Tehi ākārehi tehi liṅgehi tehi nimittehīti tehi ‘‘buddhavevacanāni vā’’tiādinā nayena vuttehi buddhādīnaṃ vevacanehi. Vevacanāni hi sikkhāpaccakkhānassa kāraṇattā ākārāni, buddhādīnaṃ saṇṭhānadīpanattā sikkhāpaccakkhānasaṇṭhānattā eva vā liṅgāni, sikkhāpaccakkhānassa sañjānanahetuto manussānaṃ tilakādīni viya nimittānīti vuccanti. Evaṃ kho bhikkhaveti ito paraṃ aññassa sikkhāpaccakkhānakāraṇassa abhāvato niyamento āha. Ayañhettha attho, evameva dubbalyāvikammañceva hoti sikkhāpaccakkhānañca, na ito paraṃ kāraṇamatthīti.

54. Evaṃ sikkhāpaccakkhānalakkhaṇaṃ dassetvā appaccakkhāne asammohatthaṃ tasseva ca sikkhāpaccakkhānalakkhaṇassa puggalādivasena vipattidassanatthaṃ ‘‘kathañca, bhikkhave, appaccakkhātā’’tiādimāha. Tattha yehi ākārehītiādi vuttanayameva. Ummattakoti yakkhummattako vā pittummattako vā yo koci viparītasañño, so sace paccakkhāti, appaccakkhātā hoti sikkhā. Ummattakassāti tādisasseva ummattakassa; tādisassa hi santike sace pakatatto sikkhaṃ paccakkhāti, ummattako na jānāti, appaccakkhātāva hoti sikkhā. Khittacittoti yakkhummattako vuccati. Purimapade pana ummattakasāmaññena vuttaṃ ‘‘yakkhummattako vā pittummattako vā’’ti. Ubhinnampi viseso anāpattivāre āvi bhavissati . Evaṃ khittacitto sikkhaṃ paccakkhāti, appaccakkhātāva hoti. Tassa santike paccakkhātāpi tamhi ajānante appaccakkhātāva hoti.

Vedanāṭṭoti balavatiyā dukkhavedanāya phuṭṭho mucchāpareto; tena vilapantena paccakkhātāpi appaccakkhātāva hoti. Tassa santike paccakkhātāpi tamhi ajānante appaccakkhātā hoti.

Devatāya santiketi bhummadevataṃ ādiṃ katvā yāva akaniṭṭhadevatāya santike paccakkhātāpi appaccakkhātāva hoti. Tiracchānagatassāti nāgamāṇavakassa vā supaṇṇamāṇavakassa vā kinnara-hatthi-makkaṭādīnaṃ vā yassa kassaci santike paccakkhātāpi appaccakkhātāva hoti . Tatra ummattakādīnaṃ santike ajānanabhāvena appaccakkhātāti āha. Devatāya santike atikhippaṃ jānanabhāvena. Devatā nāma mahāpaññā tihetukapaṭisandhikā atikhippaṃ jānanti, cittañca nāmetaṃ lahuparivattaṃ. Tasmā cittalahukassa puggalassa cittavaseneva ‘‘mā atikhippaṃ vināso ahosī’’ti devatāya santike sikkhāpaccakkhānaṃ paṭikkhipi.

Manussesu pana niyamo natthi. Yassa kassaci sabhāgassa vā visabhāgassa vā gahaṭṭhassa vā pabbajitassa vā viññussa santike paccakkhātā paccakkhātāva hoti. Sace pana so na jānāti, appaccakkhātāva hotīti etamatthaṃ dassento ‘‘ariyakenā’’tiādimāha. Tattha ariyakaṃ nāma ariyavohāro, māgadhabhāsā. Milakkhakaṃ nāma yo koci anariyako andhadamiḷādi. So ca na paṭivijānātīti bhāsantare vā anabhiññatāya, buddhasamaye vā akovidatāya ‘‘idaṃ nāma atthaṃ esa bhaṇatī’’ti nappaṭivijānāti. Davāyāti sahasā aññaṃ bhaṇitukāmo sahasā ‘‘buddhaṃ paccakkhāmī’’ti bhaṇati. Ravāyāti ravābhaññena, ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇanto. Purimena ko visesoti ce? Purimaṃ paṇḍitassāpi sahasāvasena aññabhaṇanaṃ. Idaṃ pana mandattā momūhattā apakataññuttā pakkhalantassa ‘‘aññaṃ bhaṇissāmī’’ti aññabhaṇanaṃ.

Asāvetukāmo sāvetīti imassa sikkhāpadassa pāḷiṃ vāceti paripucchati uggaṇhāti sajjhāyaṃ karoti vaṇṇeti, ayaṃ vuccati ‘‘asāvetukāmo sāvetī’’ti. Sāvetukāmo na sāvetīti dubbalabhāvaṃ āvikatvā sikkhaṃ paccakkhanto vacībhedaṃ na karoti, ayaṃ vuccati ‘‘sāvetukāmo na sāvetī’’ti. Aviññussa sāvetīti mahallakassa vā potthakarūpasadisassa, garumedhassa vā samaye akovidassa, gāmadārakānaṃ vā aviññutaṃ pattānaṃ sāveti. Viññussa na sāvetīti paṇḍitassa ñātuṃ samatthassa na sāveti. Sabbaso vā panāti ‘‘buddhaṃ paccakkhāmī’’tiādīsu yena yena pariyāyena sikkhā paccakkhātā hoti, tato ekampi vacībhedaṃ katvā na sāveti. Evaṃ khoti appaccakkhānalakkhaṇaṃ niyameti. Ayaṃ hettha attho – ‘‘evameva sikkhā appaccakkhātā hoti, na aññena kāraṇenā’’ti.

Sikkhāpaccakkhānavibhaṅgaṃ niṭṭhitaṃ.

Mūlapaññattivaṇṇanā

55. Idāni ‘‘methunaṃ dhammaṃ paṭiseveyyā’’tiādīnaṃ atthadassanatthaṃ ‘‘methunadhammo nāmā’’tiādimāha. Tattha methunadhammo nāmāti idaṃ niddisitabbassa methunadhammassa uddesapadaṃ. Asaddhammoti asataṃ nīcajanānaṃ dhammo. Gāmadhammoti gāmavāsīnaṃ sevanadhammo. Vasaladhammoti vasalānaṃ dhammo; kilesavassanato vā sayameva vasalo dhammoti vasaladhammo. Duṭṭhullanti duṭṭhuñca kilesehi duṭṭhattā, thūlañca anipuṇabhāvatoti duṭṭhullaṃ. Ito paṭṭhāya ca tīsu padesu ‘‘yo so’’ti idaṃ parivattetvā ‘‘yaṃ ta’’nti katvā yojetabbaṃ – ‘‘yaṃ taṃ duṭṭhullaṃ, yaṃ taṃ odakantikaṃ, yaṃ taṃ rahassa’’nti. Ettha ca yasmā tassa kammassa parivārabhūtaṃ dassanampi gahaṇampi āmasanampi phusanampi ghaṭṭanampi duṭṭhullaṃ, tasmāpi taṃ kammaṃ duṭṭhullaṃ. Yaṃ taṃ duṭṭhullaṃ so methunadhammo. Udakaṃ assa ante suddhatthaṃ ādīyatīti udakantaṃ, udakantameva odakantikaṃ; yaṃ taṃ odakantikaṃ , so methunadhammo. Raho paṭicchanne okāse kattabbatāya rahassaṃ. Yaṃ taṃ rahassaṃ, so methunadhammoti evaṃ yojanā veditabbā.

Dvayena dvayena samāpajjitabbato dvayaṃdvayasamāpatti. Tattha yojanā – ‘‘yā sā dvayaṃdvayasamāpatti so methunadhammo nāmā’’ti. Idha pana taṃ sabbaṃ ekajjhaṃ nigamento āha ‘‘eso methunadhammo nāmā’’ti. Kiṃ kāraṇā vuccati methunadhammoti? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammoti.

Paṭisevati nāmāti idaṃ ‘‘paṭiseveyyā’’ti ettha yenākārena paṭiseveyyāti vuccati, tassākārassa dassanatthaṃ mātikāpadaṃ. Yo nittena nimittantiādīsu yo bhikkhu itthiyā nimittena attano nimittaṃ, itthiyā aṅgajātena attano aṅgajātaṃ sabbantimena pamāṇena ekatilabījamattampi vātena asamphuṭṭhe allokāse paveseti, eso paṭisevati nāma; ettakena sīlabhedaṃ pāpuṇāti, pārājiko hoti.

Ettha ca itthinimitte cattāri passāni, vemajjhañcāti pañca ṭhānāni labbhanti. Purisanimitte cattāri passāni, majjhaṃ, uparicāti cha. Tasmā itthinimitte heṭṭhā pavesentopi pārājiko hoti. Uparito pavesentopi, ubhohi passehi pavesentopi cattāri ṭhānāni muñcitvā majjhena pavesentopi pārājiko hoti. Purisanimittaṃ pana heṭṭhābhāgena chupantaṃ pavesentopi pārājiko hoti. Uparibhāgena chupantaṃ pavesentopi, ubhohi passehi chupantaṃ pavesentopi, majjheneva chupantaṃ pavesentopi samañchitaṅguliṃ viya majjhimapabbapiṭṭhiyā saṅkocetvā uparibhāgena chupantaṃ pavesentopi pārājiko hoti. Tattha tulādaṇḍasadisaṃ pavesentassāpi cattāri passāni, majjhañcāti pañca ṭhānāni; saṅkocetvā pavesentassāpi cattāri passāni, uparibhāgamajjhañcāti pañca ṭhānāni – evaṃ sabbānipi purisanimitte dasa ṭhānāni honti.

Nimitte jātaṃ anaṭṭhakāyappasādaṃ cammakhīlaṃ vā piḷakaṃ vā paveseti, āpatti pārājikassa. Naṭṭhakāyappasādaṃ matacammaṃ vā sukkhapiḷakaṃ vā paveseti, āpatti dukkaṭassa. Methunassādena lomaṃ vā aṅguli-aṅguṭṭhabījādīni vā pavesentassāpi dukkaṭameva. Ayañca methunakathā nāma yasmā duṭṭhullā kathā asabbhikathā, tasmā etaṃ vā aññaṃ vā vinaye īdisaṃ ṭhānaṃ kathentena paṭikkūlamanasikārañca samaṇasaññañca hirottappañca paccupaṭṭhapetvā sammāsambuddhe gāravaṃ uppādetvā asamakāruṇikassa lokanāthassa karuṇāguṇaṃ āvajjetvā kathetabbaṃ. So hi nāma bhagavā sabbaso kāmehi vinivattamānasopi sattānuddayāya lokānukampāya sattesu kāruññataṃ paṭicca sikkhāpadapaññāpanatthāya īdisaṃ kathaṃ kathesi. ‘‘Aho satthu karuṇāguṇo’’ti evaṃ lokanāthassa karuṇāguṇaṃ āvajjetvā kathetabbaṃ.

Apica yadi bhagavā sabbākārena īdisaṃ kathaṃ na katheyya, ko jāneyya ‘‘ettakesu

Ṭhānesu pārājikaṃ, ettakesu thullaccayaṃ, ettakesu dukkaṭa’’nti. Tasmā suṇantenapi kathentenapi bījakena mukhaṃ apidhāya dantavidaṃsakaṃ hasamānena na nisīditabbaṃ. ‘‘Sammāsambuddhenāpi īdisaṃ kathita’’nti paccavekkhitvā gabbhitena hirottappasampannena satthupaṭibhāgena hutvā kathetabbanti.

Mūlapaññattaṃ niṭṭhitaṃ.

Anupaññattivāre – antamasoti sabbantimena paricchedena. Tiracchānagatāyapīti paṭisandhivasena tiracchānesu gatāyapi. Pageva manussitthiyāti paṭhamataraṃ manussajātikāya itthiyā. Pārājikavatthubhūtā eva cettha tiracchānagatitthī tiracchānagatāti gahetabbā, na sabbā. Tatrāyaṃ paricchedo –

Apadānaṃ ahi macchā, dvipadānañca kukkuṭī;

Catuppadānaṃ majjārī, vatthu pārājikassimāti.

Tattha ahiggahaṇena sabbāpi ajagaragonasādibhedā dīghajāti saṅgahitā. Tasmā dīghajātīsu yattha tiṇṇaṃ maggānaṃ aññatarasmiṃ sakkā tilaphalamattampi pavesetuṃ, sā pārājikavatthu. Avasesā dukkaṭavatthūti veditabbā. Macchaggahaṇena sabbāpi macchakacchapamaṇḍūkādibhedā odakajāti saṅgahitā. Tatrāpi dīghajātiyaṃ vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ. Ayaṃ pana viseso – pataṅgamukhamaṇḍūkā nāma honti tesaṃ mukhasaṇṭhānaṃ mahantaṃ, chiddaṃ appakaṃ, tattha pavesanaṃ nappahoti; mukhasaṇṭhānaṃ pana vaṇasaṅkhepaṃ gacchati, tasmā taṃ thullaccayavatthūti veditabbaṃ. Kukkuṭiggahaṇena sabbāpi kākakapotādibhedā pakkhijāti saṅgahitā. Tatrāpi vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ. Majjāriggahaṇena sabbāpi rukkhasunakha-muṅgusa-godhādibhedā catuppadajāti saṅgahitā. Tatrāpi vuttanayeneva pārājikavatthu ca dukkaṭavatthu ca veditabbaṃ.

Pārājikoti parājito, parājayaṃ āpanno. Ayañhi pārājikasaddo sikkhāpadāpattipuggalesu vattati. Tattha ‘‘aṭṭhānametaṃ, ānanda, anavakāso yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā’’ti (pārā. 43) evaṃ sikkhāpade vattamāno veditabbo. ‘‘Āpattiṃ tvaṃ, bhikkhu, āpanno pārājika’’nti (pārā. 67) evaṃ āpattiyaṃ. ‘‘Na mayaṃ pārājikā, yo avahaṭo so pārājiko’’ti (pārā. 155) evaṃ puggale vattamāno veditabbo. ‘‘Pārājikena dhammena anuddhaṃseyyā’’tiādīsu (pārā. 384) pana dhamme vattatīti vadanti. Yasmā pana tattha dhammoti katthaci āpatti , katthaci sikkhāpadameva adhippetaṃ, tasmā so visuṃ na vattabbo. Tattha sikkhāpadaṃ yo taṃ atikkamati, taṃ parājeti, tasmā ‘‘pārājika’’nti vuccati. Āpatti pana yo naṃ ajjhāpajjati, taṃ parājeti, tasmā ‘‘pārājikā’’ti vuccati. Puggalo yasmā parājito parājayamāpanno, tasmā ‘‘pārājiko’’ti vuccati. Etameva hi atthaṃ sandhāya parivārepi –

‘‘Pārājikanti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;

Cuto paraddho bhaṭṭho ca, saddhammā hi niraṅkato;

Saṃvāsopi tahiṃ natthi, tenetaṃ iti vuccatī’’ti vuttaṃ. (pari. 339);

Ayañhettha attho – ‘‘taṃ sikkhāpadaṃ vītikkamanto āpattiñca āpanno puggalo cuto hotīti sabbaṃ yojetabbaṃ. Tena vuccatīti yena kāraṇena assamaṇo hoti asakyaputtiyo paribhaṭṭho chinno parājito sāsanato, tena vuccati. Kinti? ‘‘Pārājiko hotī’’ti.

Saha vasanti etthāti saṃvāso, taṃ dassetuṃ ‘‘saṃvāso nāmā’’ti vatvā ‘‘ekakamma’’ntiādimāha. Tatrāyaṃ saddhiṃ yojanāya vaṇṇanā – catubbidhampi saṅghakammaṃ sīmāparicchinnehi pakatattehi bhikkhūhi ekato kattabbattā ekakammaṃ nāma. Tathā pañcavidhopi pātimokkhuddeso ekato uddisitabbattā ekuddeso nāma. Paññattaṃ pana sikkhāpadaṃ sabbehipi lajjīpuggalehi samaṃ sikkhitabbabhāvato samasikkhatā nāma. Ettha yasmā sabbepi lajjino etesu kammādīsu saha vasanti, na ekopi tato bahiddhā sandissati, tasmā tāni sabbānipi gahetvā ‘‘eso saṃvāso nāmā’’ti āha. So ca vuttappakāro saṃvāso tena puggalena saddhiṃ natthi, tena kāraṇena so pārājiko puggalo asaṃvāsoti vuccatīti.

56. Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yaṃ taṃ ‘‘paṭiseveyyā’’ti ettha yenākārena paṭiseveyyāti vuccati, tassākārassa dassanatthaṃ ‘‘paṭisevati nāmā’’ti idaṃ mātikāpadaṃ ṭhapetvā ‘‘nimittena nimittaṃ aṅgajātena aṅgajāta’’nti vuttaṃ. Tattha yasmā na kevalaṃ itthiyā eva nimittaṃ pārājikavatthu, na ca manussitthiyā eva, suvaṇṇarajatādimayānañca itthīnampi nimittaṃ vatthumeva na hoti; tasmā yaṃ yaṃ vatthu hoti, taṃ taṃ dassetuṃ ‘‘tisso itthiyo’’tiādinā nayena yesaṃ nimittāni vatthūni honti, te satte vatvā ‘‘manussitthiyā tayo magge’’tiādinā nayena tāni vatthūni āha.

Tattha tisso itthiyo, tayo ubhatobyañjanakā, tayo paṇḍakā, tayo purisāti pārājikavatthūnaṃ nimittānaṃ nissayā dvādasa sattā honti. Tesu itthipurisā pākaṭā eva . Paṇḍakaubhatobyañjanakabhedo pabbajjākhandhakavaṇṇanāyaṃ pākaṭo bhavissati.

Manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassāti ettha ca manussitthiyā tīsu maggesūti attho veditabbo. Evaṃ sabbattha. Sabbe eva cete manussitthiyā tayo maggā, amanussitthiyā tayo, tiracchānagatitthiyā tayoti nava; manussaubhatobyañjanakādīnaṃ nava; manussapaṇḍakādīnaṃ dve dve katvā cha; tathā manussapurisādīnanti samatiṃsa maggā honti. Etesu nimittasaṅkhātesu yattha katthaci attano aṅgajātaṃ tilaphalamattampi pavesetvā methunaṃ dhammaṃ paṭisevanto pārājikaṃ āpajjati.

Paṭhamacatukkakathāvaṇṇanā

57. Āpajjanto pana yasmā sevanacitteneva āpajjati, na vinā tena; tasmā taṃ lakkhaṇaṃ dassento bhagavā ‘‘bhikkhussa sevanacittaṃ upaṭṭhite’’tiādimāha. Tattha bhikkhussāti methunasevanakassa bhikkhussa. Sevanacittaṃ upaṭṭhiteti bhummatthe paccattavacanaṃ, sevanacitte paccupaṭṭhiteti attho. Vaccamaggaṃ aṅgajātaṃ pavesentassāti yena maggena vaccaṃ nikkhamati taṃ maggaṃ attano aṅgajātaṃ purisanimittaṃ tilaphalamattampi pavesentassa. Āpatti pārājikassāti āpatti pārājikā assa hotīti attho. Atha vā āpattīti āpajjanaṃ hoti. Pārājikassāti pārājikadhammassa. Esa nayo sabbattha.

58. Evaṃ sevanacitteneva pavesentassa āpattiṃ dassetvā idāni yasmā taṃ pavesanaṃ nāma na kevalaṃ attūpakkameneva, parūpakkamenāpi hoti . Tatrāpi ca sādiyantasseva āpatti paṭisevanacittasamaṅgissa, na itarassa. Tasmā ye saddhāpabbajitā kulaputtā sammāpaṭipannakā parūpakkamena pavesanepi sati na sādiyanti, tesaṃ rakkhaṇatthaṃ ‘‘bhikkhupaccatthikā manussitthi’’ntiādimāha.

Tattha paṭipakkhaṃ atthayanti icchantīti paccatthikā, bhikkhū eva paccatthikā bhikkhupaccatthikā; visabhāgānaṃ veribhikkhūnametaṃ adhivacanaṃ. Manussitthiṃ bhikkhussa santike ānetvāti issāpakatā taṃ bhikkhuṃ nāsetukāmā āmisena vā upalāpetvā mittasanthavavasena vā ‘‘idaṃ amhākaṃ kiccaṃ karohī’’ti vatvā kañci manussitthiṃ rattibhāge tassa bhikkhussa vasanokāsaṃ ānetvā. Vaccamaggena aṅgajātaṃ abhinisīdentīti taṃ bhikkhuṃ hatthapādasīsādīsu suggahitaṃ nipparipphandaṃ gahetvā itthiyā vaccamaggena tassa bhikkhuno aṅgajātaṃ abhinisīdenti; sampayojentīti attho.

So cetiādīsu so ce bhikkhu vaccamaggabbhantaraṃ attano aṅgajātassa pavesanaṃ sādiyati adhivāseti tasmiṃ khaṇe sevanacittaṃ upaṭṭhāpeti. Paviṭṭhaṃ sādiyati adhivāseti, paviṭṭhakāle sevanacittaṃ upaṭṭhāpeti. Ṭhitaṃ sādiyati adhivāseti, ṭhānappattakāle sukkavissaṭṭhisamaye sevanacittaṃ upaṭṭhāpeti. Uddharaṇaṃ sādiyati adhivāseti, nīharaṇakāle paṭisevanacittaṃ upaṭṭhāpeti. Evaṃ catūsu ṭhānesu sādiyanto ‘‘mama verisamaṇehi idaṃ kata’’nti vattuṃ na labhati, pārājikāpattimeva āpajjati. Yathā ca imāni cattāri sādiyanto āpajjati; evaṃ purimaṃ ekaṃ asādiyitvā tīṇi sādiyantopi, dve asādiyitvā dve sādiyantopi, tīṇi asādiyitvā ekaṃ sādiyantopi āpajjatiyeva. Sabbaso pana asādiyanto āsīvisamukhaṃ viya aṅgārakāsuṃ viya ca paviṭṭhaṃ aṅgajātaṃ maññamāno nāpajjati. Tena vuttaṃ – ‘‘pavesanaṃ na sādiyati…pe… uddharaṇaṃ na sādiyati, anāpattī’’ti. Imañhi evarūpaṃ āraddhavipassakaṃ kāye ca jīvite ca anapekkhaṃ ekādasahi aggīhi sampajjalitāni ca sabbāyatanāni ukkhittāsike viya ca vadhake pañca kāmaguṇe passantaṃ puggalaṃ rakkhanto bhagavā paccatthikānañcassa manorathavighātaṃ karonto imaṃ ‘‘pavesanaṃ na sādiyatī’’tiādikaṃ catukkaṃ nīharitvā ṭhapesīti.

Paṭhamacatukkakathā niṭṭhitā.

Ekūnasattatidvisatacatukkakathā

59-60. Evaṃ paṭhamacatukkaṃ dassetvā idāni yasmā bhikkhupaccatthikā itthiṃ ānetvā na kevalaṃ vaccamaggeneva abhinisīdenti, atha kho passāvamaggenapi mukhenapi. Itthiṃ ānetvāpi ca keci jāgarantiṃ ānenti, keci suttaṃ, keci mattaṃ, keci ummattaṃ, keci pamattaṃ aññavihitaṃ vikkhittacittanti attho. Keci mataṃ akkhāyitaṃ, soṇasiṅgālādīhi akkhāyitanimittanti attho. Keci mataṃ yebhuyyena akkhāyitaṃ, yebhuyyena akkhāyitā nāma yassā nimitte vaccamagge passāvamagge mukhe vā bahutaro okāso akkhāyito hoti. Keci mataṃ yebhuyyena khāyitaṃ, yebhuyyena khāyitā nāma yassā vaccamaggādike nimitte bahuṃ khāyitaṃ hoti, appaṃ akkhāyitaṃ. Na kevalañca manussitthimeva ānenti, atha kho amanussitthimpi tiracchānagatitthimpi. Na kevalañca vuttappakāraṃ itthimeva, ubhatobyañjanakampi paṇḍakampi purisampi ānenti. Tasmā tesaṃ vasena aññānipi catukkāni dassento ‘‘bhikkhupaccatthikā manussitthiṃ jāgaranti’’ntiādimāha.

Tattha pāḷiyā asammohatthaṃ vuttacatukkāni evaṃ saṅkhyāto veditabbāni – manussitthiyā tiṇṇaṃ maggānaṃ vasena tīṇi suddhikacatukkāni, tīṇi jāgarantīcatukkāni, tīṇi suttacatukkāni, tīṇi mattacatukkāni, tīṇi ummattacatukkāni, tīṇi pamattacatukkāni, tīṇi mataakkhāyitacatukkāni, tīṇi yebhuyyena akkhāyitacatukkāni, tīṇi yebhuyyena khāyitacatukkānīti sattavīsati catukkāni. Tathā amanussitthiyā; tathā tiracchānagatitthiyāti itthivāre ekāsīti catukkāni. Yathā ca itthivāre evaṃ ubhatobyañjanakavāre. Paṇḍakapurisavāresu pana dvinnaṃ maggānaṃ vasena catupaṇṇāsa catupaṇṇāsa honti. Evaṃ sabbānipi dvesatāni, sattati ca catukkāni honti, tāni uttānatthāniyeva.

Sabbavāresu panettha ‘‘mataṃ yebhuyyena akkhāyitaṃ khāyita’’nti etasmiṃ ṭhāne ayaṃ vinicchayo – tambapaṇṇidīpe kira dve vinayadharā samānācariyakā therā ahesuṃ – upatissatthero ca, phussadevatthero ca. Te mahābhaye uppanne vinayapiṭakaṃ pariharantā rakkhiṃsu. Tesu upatissatthero byattataro. Tassāpi dve antevāsikā ahesuṃ – mahāpadumatthero ca mahāsumatthero ca. Tesu mahāsumatthero nakkhattuṃ vinayapiṭakaṃ assosi, mahāpadumatthero tena saddhiṃ navakkhattuṃ, visuñca ekakova navakkhattunti aṭṭhārasakkhattuṃ assosi; ayameva tesu byattataro . Tesu mahāsumatthero navakkhattuṃ vinayapiṭakaṃ sutvā ācariyaṃ muñcitvā aparagaṅgaṃ agamāsi. Tato mahāpadumatthero āha – ‘‘sūro vata, re, esa vinayadharo yo dharamānakaṃyeva ācariyaṃ muñcitvā aññattha vasitabbaṃ maññati. Nanu ācariye dharamāne vinayapiṭakañca aṭṭhakathā ca anekakkhattuṃ gahetvāpi na vissajjetabbaṃ, niccakālaṃ sotabbaṃ, anusaṃvaccharaṃ sajjhāyitabba’’nti.

Evaṃ vinayagarukānaṃ bhikkhūnaṃ kāle ekadivasaṃ upatissatthero mahāpadumattherappamukhānaṃ pañcannaṃ antevāsikasatānaṃ paṭhamapārājikasikkhāpade imaṃ padesaṃ vaṇṇento nisinno hoti. Taṃ antevāsikā pucchiṃsu – ‘‘bhante, yebhuyyena akkhāyite pārājikaṃ, yebhuyyena khāyite thullaccayaṃ, upaḍḍhakkhāyite kena bhavitabba’’nti? Thero āha – ‘‘āvuso, buddhā nāma pārājikaṃ paññapentā na sāvasesaṃ katvā paññapenti, anavasesaṃyeva katvā sabbaṃ pariyādiyitvā sotaṃ chinditvā pārājikavatthusmiṃ pārājikameva paññapenti. Idañhi sikkhāpadaṃ lokavajjaṃ, na paṇṇattivajjaṃ. Tasmā yadi upaḍḍhakkhāyite pārājikaṃ bhaveyya, paññapeyya sammāsambuddho. Pārājikacchāyā panettha na dissati, thullaccayameva dissatī’’ti.

Apica matasarīre pārājikaṃ paññapento bhagavā yebhuyyena akkhāyite ṭhapesi ‘‘tato paraṃ pārājikaṃ natthī’’ti dassetuṃ. Thullaccayaṃ paññapento yebhuyyena khāyite ṭhapesi ‘‘tato paraṃ thullaccayaṃ natthī’’ti dassetuntipi veditabbaṃ. Khāyitākhāyitañca nāmetaṃ matasarīrasmiṃyeva veditabbaṃ, na jīvamāne. Jīvamāne hi nakhapiṭṭhippamāṇepi chavimaṃse vā nhārumhi vā sati pārājikameva hoti. Yadipi nimittaṃ sabbaso khāyitaṃ chavicammaṃ natthi, nimittasaṇṭhānaṃ paññāyati, pavesanaṃ jāyati, pārājikameva. Nimittasaṇṭhānaṃ pana anavasesetvā sabbasmiṃ nimitte chinditvā samantato tacchetvā uppāṭite vaṇasaṅkhepavasena thullaccayaṃ. Nimittato patitāya maṃsapesiyā upakkamantassa dukkaṭaṃ. Matasarīre pana yadipi sabbaṃ sarīraṃ khāyitaṃ hoti, yadipi akkhāyitaṃ, tayo pana maggā akkhāyitā, tesu upakkamantassa pārājikaṃ. Yebhuyyena akkhāyite pārājikameva. Upaḍḍhakkhāyite ca yebhuyyena khāyite ca thullaccayaṃ.

Manussānaṃ jīvamānakasarīre akkhināsakaṇṇacchiddavatthikosesu satthakādīhi katavaṇe vā methunarāgena tilaphalamattampi aṅgajātaṃ pavesentassa thullaccayameva. Avasesasarīre upakacchakādīsu dukkaṭaṃ. Mate allasarīre pārājikakkhette pārājikaṃ, thullaccayakkhette thullaccayaṃ, dukkaṭakkhette dukkaṭaṃ. Yadā pana sarīraṃ uddhumātakaṃ hoti kuthitaṃ nīlamakkhikasamākiṇṇaṃ kimikulasamākulaṃ navahi vaṇamukhehi paggaḷitapubbakuṇapabhāvena upagantumpi asakkuṇeyyaṃ, tadā pārājikavatthuñca thullaccayavatthuñca vijahati; tādise sarīre yattha katthaci upakkamato dukkaṭameva. Tiracchānagatānaṃ hatthi-assa-goṇa-gadrabha-oṭṭhamahiṃsādīnaṃ nāsāya thullaccayaṃ. Vatthikose thullaccayameva. Sabbesampi tiracchānagatānaṃ akkhikaṇṇavaṇesu dukkaṭaṃ, avasesasarīrepi dukkaṭameva. Matānaṃ allasarīre pārājikakkhette pārājikaṃ, thullaccayakkhette thullaccayaṃ, dukkaṭakkhette dukkaṭaṃ.

Kuthitakuṇape pana pubbe vuttanayeneva sabbattha dukkaṭaṃ. Kāyasaṃsaggarāgena vā methunarāgena vā jīvamānakapurisassa vatthikosaṃ appavesento nimittena nimittaṃ chupati, dukkaṭaṃ. Methunarāgena itthiyā appavesento nimittena nimittaṃ chupati, thullaccayaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘itthinimittaṃ methunarāgena mukhena chupati thullaccaya’’nti vuttaṃ. Cammakkhandhake ‘‘chabbaggiyā bhikkhū aciravatiyā nadiyā gāvīnaṃ tarantīnaṃ visāṇesupi gaṇhanti, kaṇṇesupi gaṇhanti, gīvāyapi gaṇhanti, cheppāyapi gaṇhanti, piṭṭhimpi abhiruhanti, rattacittāpi aṅgajātaṃ chupantī’’ti (mahāva. 252) imissā aṭṭhuppattiyā avisesena vuttaṃ – ‘‘na ca, bhikkhave, rattacittena aṅgajātaṃ chupitabbaṃ, yo chupeyya, āpatti thullaccayassā’’ti (mahāva. 252). Taṃ sabbampi saṃsanditvā yathā na virujjhati tathā gahetabbaṃ. Kathañca na virujjhati? Yaṃ tāva mahāaṭṭhakathāyaṃ vuttaṃ ‘‘methunarāgena mukhena chupatī’’ti. Tatra kira nimittamukhaṃ mukhanti adhippetaṃ. ‘‘Methunarāgenā’’ti ca vuttattāpi ayameva tattha adhippāyoti veditabbo. Na hi itthinimitte pakatimukhena methunupakkamo hoti. Khandhakepi ye piṭṭhiṃ abhiruhantā methunarāgena aṅgajātena aṅgajātaṃ chupiṃsu, te sandhāya thullaccayaṃ vuttanti veditabbaṃ. Itarathā hi dukkaṭaṃ siyā. Keci panāhu ‘‘khandhakepi mukheneva chupanaṃ sandhāya oḷārikattā kammassa thullaccayaṃ vuttaṃ. Aṭṭhakathāyampi taṃ sandhāyabhāsitaṃ gahetvāva methunarāgena mukhena chupati thullaccayanti vutta’’nti. Tasmā suṭṭhu sallakkhetvā ubhosu vinicchayesu yo yuttataro so gahetabbo. Vinayaññū pana purimaṃ pasaṃsanti. Kāyasaṃsaggarāgena pana pakatimukhena vā nimittamukhena vā itthinimittaṃ chupantassa saṅghādiseso. Tiracchānagatitthiyā passāvamaggaṃ nimittamukhena chupantassa vuttanayeneva thullaccayaṃ. Kāyasaṃsaggarāgena dukkaṭanti.

Ekūnasattatidvisatacatukkakathā niṭṭhitā.

Santhatacatukkabhedakathā

61-62. Evaṃ bhagavā paṭipannakassa bhikkhuno rakkhaṇatthaṃ sattatidvisatacatukkāni nīharitvā ‘‘idāni ye anāgate pāpabhikkhū ‘santhataṃ imaṃ na kiñci upādinnakaṃ upādinnakena phusati, ko ettha doso’ti sañcicca lesaṃ oḍḍessanti, tesaṃ sāsane patiṭṭhā eva na bhavissatī’’ti disvā tesu sattatidvisatacatukkesu ekamekaṃ catukkaṃ catūhi santhatādibhedehi bhinditvā dassento bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti santhatāya asanthatassātiādimāha.

Tattha santhatāya asanthatassātiādīsu santhatāya itthiyā vaccamaggena passāvamaggena mukhena asanthatassa bhikkhussa aṅgajātaṃ abhinisīdentīti iminā nayena yojanā veditabbā. Tattha santhatā nāma yassā tīsu maggesu yo koci maggo paliveṭhetvā vā anto vā pavesetvā yena kenaci vatthena vā paṇṇena vā vākapaṭṭena vā cammena vā tipusīsādīnaṃ paṭṭena vā paṭicchanno. Santhato nāma yassa aṅgajātaṃ tesaṃyeva vatthādīnaṃ yena kenaci paṭicchannaṃ. Tattha upādinnakena vā anupādinnakaṃ ghaṭṭiyatu, anupādinnakena vā upādinnakaṃ, anupādinnakena vā anupādinnakaṃ, upādinnakena vā upādinnakaṃ, sace yattake paviṭṭhe pārājikaṃ hotīti vuttaṃ, tattakaṃ pavisati, sabbattha sādiyantassa pārājikakkhette pārājikaṃ; thullaccayakkhette thullaccayaṃ, dukkaṭakkhette dukkaṭameva hoti. Sace itthinimittaṃ khāṇuṃ katvā santhataṃ, khāṇuṃ ghaṭṭentassa dukkaṭaṃ. Sace purisanimittaṃ khāṇuṃ katvā santhataṃ, khāṇuṃ pavesentassa dukkaṭaṃ. Sace ubhayaṃ khāṇuṃ katvā santhataṃ, khāṇunā khāṇuṃ ghaṭṭentassa dukkaṭaṃ. Sace itthinimitte veḷunaḷapabbādīnaṃ kiñci pakkhittaṃ, tassa heṭṭhābhāgaṃ cepi phusanto tilaphalamattaṃ paveseti, pārājikaṃ. Uparibhāgaṃ cepi ubhosu passesu ekapassaṃ cepi phusanto paveseti, pārājikaṃ. Cattāripi passāni aphusanto pavesetvā tassa talaṃ cepi phusati, pārājikaṃ. Yadi pana passesu vā tale vā aphusanto ākāsagatameva katvā pavesetvā nīharati, dukkaṭaṃ. Bahiddhā khāṇuke phusati dukkaṭameva. Yathā ca itthinimitte vuttaṃ, evaṃ sabbattha lakkhaṇaṃ veditabbanti.

Santhatacatukkabhedakathā niṭṭhitā.

Bhikkhupaccatthikacatukkabhedavaṇṇanā

63-64. Evaṃ santhatacatukkabhedaṃ vatvā idāni yasmā na kevalaṃ manussitthiādike bhikkhussa eva santike ānenti. Atha kho bhikkhumpi tāsaṃ santike ānenti, tasmā tappabhedaṃ dassento ‘‘bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike’’ti ādinā nayena sabbāni tāni catukkāni punapi nīharitvā dassesi. Tesu vinicchayo vuttanayeneva veditabboti.

Bhikkhupaccatthikavasena catukkabhedavaṇṇanā niṭṭhitā.

Rājapaccatthikādicatukkabhedakathā

65. Yasmā pana na bhikkhupaccatthikā eva evaṃ karonti, rājapaccatthikādayopi karonti. Tasmā tampi pabhedaṃ dassento ‘‘rājapaccatthikā’’tiādimāha. Tattha rājāno eva paccatthikā rājapaccatthikā. Te ca sayaṃ ānentāpi aññehi āṇāpentāpi ānentiyevāti veditabbā. Corā eva paccatthikā corapaccatthikā. Dhuttāti methunupasaṃhitakhiḍḍāpasutā nāgarikakerāṭiyapurisā, itthidhuttasurādhuttādayo vā; dhuttā eva paccatthikā dhuttapaccatthikā. Gandhanti hadayaṃ vuccati, taṃ uppāṭentīti uppalagandhā, uppalagandhā eva paccatthikā uppalagandhapaccatthikā. Ete kira na kasivaṇijjādīhi jīvanti, panthaghātagāmaghātādīni katvā puttadāraṃ posenti. Te kammasiddhiṃ patthayamānā devatānaṃ āyācetvā tāsaṃ balikammatthaṃ manussānaṃ hadayaṃ uppāṭenti. Sabbakāle ca manussā dullabhā. Bhikkhū pana araññe viharantā sulabhā honti. Te sīlavantaṃ bhikkhuṃ gahetvā ‘‘sīlavato vadho nāma bhāriyo hotī’’ti maññamānā tassa sīlavināsanatthaṃ manussitthiādike vā ānenti; taṃ vā tattha nenti. Ayamettha viseso. Sesaṃ vuttanayeneva veditabbaṃ. Bhikkhupaccatthikavāre vuttanayeneva ca imesu catūsupi vāresu catukkāni veditabbāni. Pāḷiyaṃ pana saṃkhittena vuttāni.

Sabbākārena catukkabhedakathā niṭṭhitā.

Āpattānāpattivāravaṇṇanā

66. Idāni yaṃ vuttaṃ ‘‘manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassā’’tiādi, ettha asammohatthaṃ ‘‘maggena magga’’ntiādimāha. Tattha maggena magganti itthiyā tīsu maggesu aññatarena maggena attano aṅgajātaṃ paveseti atha vā sambhinnesu dvīsu maggesu passāvamaggena vaccamaggaṃ vaccamaggena vā passāvamaggaṃ paveseti. Maggena amagganti passāvādimaggena pavesetvā tassa sāmantā vaṇena nīharati. Amaggena magganti maggasāmantena vaṇena pavesetvā maggena nīharati. Amaggena amagganti dvīsu sambhinnavaṇesu ekena vaṇena pavesetvā dutiyena nīharati. Imassa suttassa anulomavasena sabbattha vaṇasaṅkhepe thullaccayaṃ veditabbaṃ.

Idāni yaṃ parato vakkhati ‘‘anāpatti ajānantassa asādiyantassā’’ti, tattha asammohatthaṃ ‘‘bhikkhu suttabhikkhumhī’’tiādimāha. Tatrāyaṃ adhippāyo – yo paṭibuddho sādiyati so ‘‘suttamhi mayi eso vippaṭipajji, nāhaṃ jānāmī’’ti na muccati. Ubho nāsetabbāti cettha dvepi liṅganāsanena nāsetabbā. Tatra dūsakassa paṭiññākaraṇaṃ natthi, dūsito pucchitvā paṭiññāya nāsetabbo. Sace na sādiyati, na nāsetabbo. Esa nayo sāmaṇeravārepi.

Evaṃ tattha tattha taṃ taṃ āpattiñca anāpattiñca dassetvā idāni anāpattimeva dassento ‘‘anāpatti ajānantassā’’tiādimāha. Tattha ajānanto nāma yo mahāniddaṃ okkanto parena kataṃ upakkamampi na jānāti vesāliyaṃ mahāvane divāvihāragato bhikkhu viya. Evarūpassa anāpatti. Vuttampi cetaṃ – ‘‘‘nāhaṃ bhagavā jānāmī’ti; ‘anāpatti, bhikkhu, ajānantassā’’’ti (pārā. 75). Asādiyanto nāma yo jānitvāpi na sādiyati, tattheva sahasā vuṭṭhitabhikkhu viya. Vuttampi cetaṃ – ‘‘‘nāhaṃ bhagavā sādiyi’nti. ‘Anāpatti, bhikkhu, asādiyantassā’’ti.

Ummattako nāma pittummattako. Duvidhañhi pittaṃ – baddhapittaṃ, abaddhapittañcāti. Tattha abaddhapittaṃ lohitaṃ viya sabbaṅgagataṃ, tamhi kupite sattānaṃ kaṇḍukacchusarīrakampādīni honti. Tāni bhesajjakiriyāya vūpasamanti. Baddhapittaṃ pana pittakosake ṭhitaṃ. Tamhi kupite sattā ummattakā honti vipallatthasaññā hirottappaṃ chaḍḍetvā asāruppācāraṃ caranti. Lahukagarukāni sikkhāpadāni maddantāpi na jānanti. Bhesajjakiriyāyapi atekicchā honti. Evarūpassa ummattakassa anāpatti.

Khittacitto nāma vissaṭṭhacitto yakkhummattako vuccati. Yakkhā kira bheravāni vā ārammaṇāni dassetvā mukhena hatthaṃ pavesetvā hadayarūpaṃ vā maddantā satte vikkhittacitte vipallatthasaññe karonti. Evarūpassa khittacittassa anāpatti. Tesaṃ pana ubhinnaṃ ayaṃ viseso – pittummattako niccameva ummattako hoti, pakatisaññaṃ na labhati. Yakkhummattako antarantarā pakatisaññaṃ paṭilabhatīti. Idha pana pittummattako vā hotu yakkhummattako vā, yo sabbaso muṭṭhassati kiñci na jānāti, aggimpi suvaṇṇampi gūthampi candanampi ekasadisaṃ maddantova vicarati, evarūpassa anāpatti. Antarantarā saññaṃ paṭilabhitvā ñatvā karontassa pana āpattiyeva.

Vedanāṭṭo nāma yo adhimattāya dukkhavedanāya āturo kiñci na jānāti, evarūpassa anāpatti.

Ādikammiko nāma yo tasmiṃ tasmiṃ kamme ādibhūto. Idha pana sudinnatthero ādikammiko, tassa anāpatti. Avasesānaṃ makkaṭīsamaṇavajjiputtakādīnaṃ āpattiyevāti.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathā

Imasmiṃ pana sikkhāpade kosallatthaṃ idaṃ pakiṇṇakaṃveditabbaṃ –

‘‘Samuṭṭhānañca kiriyā, atho saññā sacittakaṃ;

Lokavajjañca kammañca, kusalaṃ vedanāya cā’’ti.

Tattha ‘‘samuṭṭhāna’’nti sabbasaṅgāhakavasena cha sikkhāpadasamuṭṭhānāni. Tāni parivāre āvi bhavissanti. Samāsato pana sikkhāpadaṃ nāma – atthi chasamuṭṭhānaṃ, atthi catusamuṭṭhānaṃ, atthi tisamuṭṭhānaṃ, atthi kathinasamuṭṭhānaṃ, atthi eḷakalomasamuṭṭhānaṃ, atthi dhuranikkhepādisamuṭṭhānanti.

Tatrāpi kiñci kiriyato samuṭṭhāti, kiñci akiriyato samuṭṭhāti, kiñci kiriyākiriyato samuṭṭhāti, kiñci siyā kiriyato, siyā akiriyato samuṭṭhāti, kiñci siyā kiriyato siyā kiriyākiriyato samuṭṭhāti.

Tatrāpi atthi saññāvimokkhaṃ, atthi nosaññāvimokkhaṃ. Tattha yaṃ cittaṅgaṃ labhatiyeva, taṃ saññāvimokkhaṃ; itaraṃ nosaññāvimokkhaṃ.

Puna atthi sacittakaṃ, atthi acittakaṃ. Yaṃ saheva cittena āpajjati, taṃ sacittakaṃ; yaṃ vināpi cittena āpajjati, taṃ acittakaṃ . Taṃ sabbampi lokavajjaṃ paṇṇattivajjanti duvidhaṃ. Tesaṃ lakkhaṇaṃ vuttameva.

Kammakusalavedanāvasenāpi cettha atthi sikkhāpadaṃ kāyakammaṃ, atthi vacīkammaṃ. Tattha yaṃ kāyadvārikaṃ, taṃ kāyakammaṃ; yaṃ vacīdvārikaṃ, taṃ vacīkammanti veditabbaṃ. Atthi pana sikkhāpadaṃ kusalaṃ, atthi akusalaṃ, atthi abyākataṃ. Dvattiṃseva hi āpattisamauṭṭhāpakacittāni – aṭṭha kāmāvacarakusalāni, dvādasa akusalāni, dasa kāmāvacarakiriyacittāni, kusalato ca kiriyato ca dve abhiññācittānīti. Tesu yaṃ kusalacittena āpajjati, taṃ kusalaṃ; itarehi itaraṃ. Atthi ca sikkhāpadaṃ tivedanaṃ, atthi dvivedanaṃ, atthi ekavedanaṃ. Tattha yaṃ āpajjanto tīsu vedanāsu aññataravedanāsamaṅgī hutvā āpajjati, taṃ tivedanaṃ; yaṃ āpajjanto sukhasamaṅgī vā upekkhāsamaṅgī vā āpajjati, taṃ dvivedanaṃ; yaṃ āpajjanto dukkhavedanāsamaṅgīyeva āpajjati, taṃ ekavedananti veditabbaṃ. Evaṃ –

‘‘Samuṭṭhānañca kiriyā, atho saññā sacittakaṃ;

Lokavajjañca kammañca, kusalaṃ vedanāya cā’’ti.

Imaṃ pakiṇṇakaṃ viditvā tesu samuṭṭhānādīsu idaṃ sikkhāpadaṃ samuṭṭhānato ekasamuṭṭhānaṃ. Aṅgavasena dukasamuṭṭhānaṃ, kāyacittato samuṭṭhāti. Kiriyasamuṭṭhānañca karontoyeva hi etaṃ āpajjati. Methunapaṭisaṃyuttāya kāmasaññāya abhāvena muccanato saññāvimokkhaṃ. ‘‘Anāpatti ajānantassa asādiyantassā’’ti hi vuttaṃ. Methunacitteneva naṃ āpajjati, na vinā cittenāti sacittakaṃ. Rāgavaseneva āpajjitabbato lokavajjaṃ. Kāyadvāreneva samuṭṭhānato kāyakammaṃ. Cittaṃ panettha aṅgamattaṃ hoti, na tassa vasena kammabhāvo labbhati. Lobhacittena āpajjitabbato akusalacittaṃ. Sukhasamaṅgī vā upekkhāsamaṅgī vā taṃ āpajjatīti dvivedananti veditabbaṃ. Sabbañcetaṃ āpattiyaṃ yujjati. Sikkhāpadasīsena pana sabbaaṭṭhakathāsudesanā ārūḷhā, tasmā evaṃ vuttaṃ.

Pakiṇṇakakathā niṭṭhitā.

Vinītavatthuvaṇṇanā

Makkaṭīvajjiputtā ca…pe… vuḍḍhapabbajito migoti idaṃ kiṃ? Imā vinītavatthūnaṃ bhagavatā sayaṃ vinicchitānaṃ tesaṃ tesaṃ vatthūnaṃ uddānagāthā nāma. Tāni vatthūni ‘‘sukhaṃ vinayadharā uggaṇhissantī’’ti dhammasaṅgāhakattherehi ṭhapitāni. Vatthugāthā pana dharamāneyeva bhagavati upālittherena ṭhapitā ‘‘iminā lakkhaṇena āyatiṃ vinayadharā vinayaṃ vinicchinissantī’’ti. Tasmā ettha vuttalakkhaṇaṃ sādhukaṃ sallakkhetvā paṭhamasikkhāpadaṃ vinicchinitabbaṃ. Dutiyādīnañca vinītavatthūsu vuttalakkhaṇena dutiyādīni. Vinītavatthūni hi sippikānaṃ paṭicchannakarūpāni viya vinayadharānaṃ paṭicchannakavatthūni hontīti.

67. Tattha purimāni dve vatthūni anupaññattiyaṃyeva vuttatthāni. Tatiye vatthumhi gihiliṅgenāti gihivesena odātavattho hutvā. Catutthe natthi kiñci vattabbaṃ. Tato paresu sattasu vatthūsu kusacīranti kuse ganthetvā katacīraṃ. Vākacīraṃ nāma tāpasānaṃ vakkalaṃ. Phalakacīraṃ nāma phalakasaṇṭhānāni phalakāni sibbitvā katacīraṃ. Kesakambaloti kesehi tante vāyitvā katakambalo. Vālakambaloti camaravālehi vāyitvā katakambalo. Ulūkapakkhikanti ulūkasakuṇassa pakkhehi katanivāsanaṃ. Ajinakkhipanti salomaṃ sakhuraṃ ajinamigacammaṃ. Dvādasame vatthumhi sārattoti kāyasaṃsaggarāgena sāratto; taṃ rāgaṃ ñatvā bhagavā ‘‘āpatti saṅghādisesassā’’ti āha.

68. Terasame vatthumhi uppalavaṇṇāti sā therī sāvatthiyaṃ seṭṭhidhītā satasahassakappe abhinīhārasampannā. Tassā pakatiyāpi atidassanīyā nīluppalavaṇṇā kāyacchavi, abbhantare pana kilesasantāpassa abhāvena ativiya virocati. Sā tāyeva vaṇṇapokkharatāya ‘‘uppalavaṇṇā’’ti nāmaṃ labhi. Paṭibaddhacittoti gihikālato paṭṭhāya rattacitto; so kira tassā ñātidārako hoti. Atha khoti anantaratthe nipāto; mañcake nisinnānantaramevāti vuttaṃ hoti. Divā bāhirato āgantvā dvāraṃ pidhāya nisinnānañhi paṭhamaṃ andhakāraṃ hoti. So yāvassā taṃ andhakāraṃ na nassati, tāvadeva evamakāsīti attho. Dūsesīti padhaṃsesi. Therī pana anavajjā attano samaṇasaññaṃ paccupaṭṭhapetvā asādiyantī nisīdi asaddhammādhippāyena parāmaṭṭhā aggikkhandha-silāthambha-khadirasārakhāṇukā viya. Sopi attano manorathaṃ pūretvā gato. Tassā theriyā dassanapathaṃ vijahantasseva ayaṃ mahāpathavī sinerupabbataṃ dhāretuṃ samatthāpi taṃ pāpapurisaṃ byāmamattakaḷevaraṃ dhāretuṃ asakkontī viya bhijjitvā vivaramadāsi. So taṅkhaṇaññeva avīcijālānaṃ indhanabhāvaṃ agamāsi. Bhagavā taṃ sutvā ‘‘anāpatti, bhikkhave, asādiyantiyā’’ti vatvā theriṃ sandhāya dhammapade imaṃ gāthaṃ abhāsi –

‘‘Vāri pokkharapatteva, āraggeriva sāsapo;

Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 401);

69. Cuddasame vatthumhi itthiliṅgaṃ pātubhūtanti rattibhāge niddaṃ okkantassa purisasaṇṭhānaṃ massudāṭhikādi sabbaṃ antarahitaṃ itthisaṇṭhānaṃ uppannaṃ. Tameva upajjhaṃ tameva upasampadanti pubbe gahitaupajjhāyameva pubbe kataupasampadameva anujānāmi. Puna upajjhā na gahetabbā; upasampadā na kātabbāti attho. Tāniyevavassānīti bhikkhuupasampadato pabhuti yāva vassagaṇanā, taṃyeva vassagaṇanaṃ anujānāmi. Na ito paṭṭhāya vassagaṇanā kātabbāti attho. Bhikkhunīhi saṅgamitunti bhikkhunīhi saddhiṃ saṅgamituṃ saṅgantuṃ samaṅgī bhavituṃ anujānāmīti attho. Idaṃ vuttaṃ hoti – appatirūpaṃ dānissā bhikkhūnaṃ majjhe vasituṃ, bhikkhunupassayaṃ gantvā bhikkhunīhi saddhiṃ vasatūti. Yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇāti yā desanāgāminiyo vā vuṭṭhānagāminiyo vā āpattiyo bhikkhūnaṃ bhikkhunīhi saddhiṃ sādhāraṇā. Tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātunti tā sabbāpi bhikkhunīhi kātabbaṃ vinayakammaṃ katvā bhikkhunīnaṃ santike vuṭṭhātuṃ anujānāmīti attho. Tāhi āpattīhi anāpattīti yā pana bhikkhūnaṃ bhikkhunīhi asādhāraṇā sukkavissaṭṭhi-ādikā āpattiyo, tāhi anāpatti. Liṅgaparivattanena tā āpattiyo vuṭṭhitāva honti. Puna pakatiliṅge uppannepi tāhi āpattīhi tassa anāpattiyevāti ayaṃ tāvettha pāḷivinicchayo.

Ayaṃ pana pāḷimutto okkantikavinicchayo – imesu tāva dvīsu liṅgesu purisaliṅgaṃ uttamaṃ, itthiliṅgaṃ hīnaṃ; tasmā purisaliṅgaṃ balavaakusalena antaradhāyati. Itthiliṅgaṃ dubbalakusalena patiṭṭhāti. Itthiliṅgaṃ pana antaradhāyantaṃ dubbalaakusalena antaradhāyati. Purisaliṅgaṃ balavakusalena patiṭṭhāti. Evaṃ ubhayampi akusalena antaradhāyati, kusalena paṭilabbhati.

Tattha sace dvinnaṃ bhikkhūnaṃ ekato sajjhāyaṃ vā dhammasākacchaṃ vā katvā ekāgāre nipajjitvā niddaṃ okkantānaṃ ekassa itthiliṅgaṃ pātubhavati, ubhinnampi sahaseyyāpatti hoti. So ce paṭibujjhitvā attano taṃ vippakāraṃ disvā dukkhī dummano rattibhāgeyeva itarassa āroceyya, tena samassāsetabbo – ‘‘hotu, mā cintayittha. Vaṭṭasseveso doso. Sammāsambuddhena dvāraṃ dinnaṃ, bhikkhu vā hotu bhikkhunī vā, anāvaṭo dhammo avārito saggamaggo’’ti. Samassāsetvā ca evaṃ vattabbaṃ – ‘‘tumhehi bhikkhunupassayaṃ gantuṃ vaṭṭati. Atthi vo kāci sandiṭṭhā bhikkhuniyo’’ti. Sacassā honti tādisā bhikkhuniyo atthīti, no ce honti natthīti vatvā so bhikkhu vattabbo – ‘‘mama saṅgahaṃ karotha; idāni maṃ paṭhamaṃ bhikkhunupassayaṃ nethā’’ti. Tena bhikkhunā taṃ gahetvā tassā vā sandiṭṭhānaṃ attano vā sandiṭṭhānaṃ bhikkhunīnaṃ santikaṃ gantabbaṃ. Gacchantena ca na ekakena gantabbaṃ. Catūhi pañcahi bhikkhūhi saddhiṃ jotikañca kattaradaṇḍañca gahetvā saṃvidahanaṃ parimocetvā ‘‘mayaṃ asukaṃ nāma ṭhānaṃ gacchāmā’’ti gantabbaṃ. Sace bahigāme dūre vihāro hoti, antarāmagge gāmantara-nadīpāra-rattivippavāsa-gaṇaohīyanāpattīhi anāpatti. Bhikkhunupassayaṃ gantvā tā bhikkhuniyo vattabbā – ‘‘asukaṃ nāma bhikkhuṃ jānāthā’’ti? ‘‘Āma, ayyā’’ti. ‘‘Tassa itthiliṅgaṃ pātubhūtaṃ, saṅgahaṃ dānissa karothā’’ti. Tā ce ‘‘sādhu, ayyā, idāni mayampi sajjhāyissāma, dhammaṃ sossāma, gacchatha tumhe’’ti vatvā saṅgahaṃ karonti, ārādhikā ca honti saṅgāhikā lajjiniyo, tā kopetvā aññattha na gantabbaṃ. Gacchati ce, gāmantara-nadīpāra-rattivippavāsa-gaṇaohīyanāpattīhi na muccati. Sace pana lajjiniyo honti, na saṅgāhikāyo; aññattha gantuṃ labbhati. Sacepi alajjiniyo honti, saṅgahaṃ pana karonti; tāpi pariccajitvā aññattha gantuṃ labbhati. Sace lajjiniyo ca saṅgāhikā ca, ñātikā na honti, āsannagāme pana aññā ñātikāyo honti paṭijagganikā, tāsampi santikaṃ gantuṃ vaṭṭatīti vadanti. Gantvā sace bhikkhubhāvepi nissayapaṭipanno, patirūpāya bhikkhuniyā santike nissayo gahetabbo. Mātikā vā vinayo vā uggahito suggahito, puna uggaṇhanakāraṇaṃ natthi. Sace bhikkhubhāve parisāvacaro, tassa santikeyeva upasampannā sūpasampannā. Aññassa santike nissayo gahetabbo. Pubbe taṃ nissāya vasantehipi aññassa santikeyeva nissayo gahetabbo. Paripuṇṇavassasāmaṇerenāpi aññassa santikeyeva upajjhā gahetabbā.

Yaṃ panassa bhikkhubhāve adhiṭṭhitaṃ ticīvarañca patto ca, taṃ adhiṭṭhānaṃ vijahati, puna adhiṭṭhātabbaṃ. Saṅkaccikā ca udakasāṭikā ca gahetabbā. Yaṃ atirekacīvaraṃ vā atirekapatto vā vinayakammaṃ katvā ṭhapito hoti, taṃ sabbampi vinayakammaṃ vijahati, puna kātabbaṃ. Paṭiggahitatelamadhuphāṇitādīnipi paṭiggahaṇaṃ vijahanti. Sace paṭiggahaṇato sattame divase liṅgaṃ parivattati, puna paṭiggahetvā sattāhaṃ vaṭṭati. Yaṃ pana bhikkhukāle aññassa bhikkhuno santakaṃ paṭiggahitaṃ, taṃ paṭiggahaṇaṃ na vijahati. Yaṃ ubhinnaṃ sādhāraṇaṃ avibhajitvā ṭhapitaṃ, taṃ pakatatto rakkhati. Yaṃ pana vibhattaṃ etasseva santakaṃ, taṃ paṭiggahaṇaṃ vijahati. Vuttampi cetaṃ parivāre –

‘‘Telaṃ madhuṃ phāṇitañcāpi sappiṃ;

Sāmaṃ gahetvāna nikkhipeyya;

Avītivatte sattāhe;

Sati paccaye paribhuñjantassa āpatti;

Pañhā mesā kusalehi cintitā’’ti. (pari. 480);

Idañhi liṅgaparivattanaṃ sandhāya vuttaṃ. Paṭiggahaṇaṃ nāma liṅgaparivattanena, kālaṃkiriyāya, sikkhāpaccakkhānena, hīnāyāvattanena, anupasampannassa dānena, anapekkhavissajjanena, acchinditvā gahaṇena ca vijahati. Tasmā sacepi harītakakhaṇḍampi paṭiggahetvā ṭhapitamatthi, sabbamassa paṭiggahaṇaṃ vijahati. Bhikkhuvihāre pana yaṃkiñcissā santakaṃ paṭiggahetvā vā appaṭiggahetvā vā ṭhapitaṃ, sabbassa sāva issarā, āharāpetvā gahetabbaṃ. Yaṃ panettha thāvaraṃ tassā santakaṃ senāsanaṃ vā uparopakā vā, te yassicchati tassa dātabbā. Terasasu sammutīsu yā bhikkhukāle laddhā sammuti, sabbā sā paṭippassambhati. Purimikāya senāsanaggāho paṭippassambhati. Sace pacchimikāya senāsane gahite liṅgaṃ parivattati, bhikkhunisaṅgho cassā uppannaṃ lābhaṃ dātukāmo hoti, apaloketvā dātabbo. Sace bhikkhunīhi sādhāraṇāya paṭicchannāya āpattiyā parivasantassa liṅgaṃ parivattati, pakkhamānattameva dātabbaṃ. Sace mānattaṃ carantassa parivattati, puna pakkhamānattameva dātabbaṃ. Sace ciṇṇamānattassa parivattati, bhikkhunīhi abbhānakammaṃ kātabbaṃ. Sace akusalavipāke parikkhīṇe pakkhamānattakāle punadeva liṅgaṃ parivattati, chārattaṃ mānattameva dātabbaṃ. Sace ciṇṇe pakkhamānatte parivattati, bhikkhūhi abbhānakammaṃ kātabbanti.

Anantare bhikkhuniyā liṅgaparivattanavatthumhi idha vuttanayeneva sabbo vinicchayo veditabbo. Ayaṃ pana viseso – sacepi bhikkhunikāle āpannā sañcarittāpatti paṭicchannā hoti, parivāsadānaṃ natthi, chārattaṃ mānattameva dātabbaṃ. Sace pakkhamānattaṃ carantiyā liṅgaṃ parivattati, na tenattho, chārattaṃ mānattameva dātabbaṃ. Sace ciṇṇamānattāya parivattati, puna mānattaṃ adatvā bhikkhūhi abbhetabbo. Atha bhikkhūhi mānatte adinne puna liṅgaṃ parivattati, bhikkhunīhi pakkhamānattameva dātabbaṃ. Atha chārattaṃ mānattaṃ carantassa puna parivattati, pakkhamānattameva dātabbaṃ. Ciṇṇamānattassa pana liṅgaparivatte jāte bhikkhunīhi abbhānakammaṃ kātabbaṃ . Puna parivatte ca liṅge bhikkhunibhāve ṭhitāyapi yā āpattiyo pubbe paṭippassaddhā, tā suppaṭippassaddhā evāti.

70. Ito parāni ‘‘mātuyā methunaṃ dhamma’’ntiādīni cattāri vatthūni uttānatthāniyeva.

71. Mudupiṭṭhikavatthumhi so kira bhikkhu naṭapubbako. Tassa sippakosallatthaṃ parikammakatā piṭṭhi mudukā ahosi. Tasmā evaṃ kātuṃ asakkhi.

Lambīvatthumhi tassa bhikkhussa aṅgajātaṃ dīghaṃ hoti lambati, tasmā lambīti vutto.

Ito parāni dve vaṇavatthūni uttānāneva. Lepacittavatthumhi lepacittaṃ nāma cittakammarūpaṃ.

Dārudhītalikavatthumhi dārudhītalikā nāma kaṭṭharūpaṃ. Yathā ca imesu dvīsu evaṃ aññesupi dantarūpa-potthakarūpa-loharūpādīsu anupādinnakesu itthirūpesu nimitte methunarāgena upakkamantassa asuci muccatu vā mā vā, dukkaṭameva. Kāyasaṃsaggarāgena upakkamantassāpi tatheva dukkaṭaṃ. Mocanarāgena pana upakkamantassa mutte saṅghādiseso, amutte thullaccayanti.

72. Sundaravatthumhi ayaṃ sundaro nāma rājagahe kuladārako saddhāya pabbajito; attabhāvassa abhirūpatāya ‘‘sundaro’’ti nāmaṃ labhi. Taṃ rathikāya gacchantaṃ disvā samuppannachandarāgā sā itthī imaṃ vippakāraṃ akāsi. Thero pana anāgāmī. Tasmā so na sādiyi. Aññesaṃ pana avisayo eso.

Ito paresu catūsu vatthūsu te bhikkhū jaḷā dummedhā mātugāmassa vacanaṃ gahetvā tathā katvā pacchā kukkuccāyiṃsu.

73. Akkhāyitādīni tīṇi vatthūni uttānatthāneva. Dvīsu chinnasīsavatthūsu ayaṃ vinicchayo – vaṭṭakate mukhe vivaṭe aṅgajātaṃ pavesento sace heṭṭhā vā upari vā ubhayapassehi vā chupantaṃ paveseti, pārājikaṃ. Catūhipi passehi achupantaṃ pavesetvā abbhantare tālukaṃ chupati, pārājikameva. Cattāri passāni tālukañca achupanto ākāsagatameva katvā paveseti ca nīharati ca, dukkaṭaṃ. Yadi pana dantā suphusitā, antomukhe okāso natthi, dantā ca bahi oṭṭhamaṃsena paṭicchannā, tattha vātena asamphuṭṭhaṃ allokāsaṃ tilaphalamattampi pavesentassa pārājikameva. Uppāṭite pana oṭṭhamaṃse dantesuyeva upakkamantassa thullaccayaṃ. Yopi danto bahi nikkhamitvā tiṭṭhati , na sakkā oṭṭhehi pidahituṃ. Tattha upakkamantepi bahi nikkhantajivhāya upakkamantepi thullaccayameva. Jīvamānakasarīrepi bahi nikkhantajivhāya thullaccayameva. Yadi pana bahijivhāya paliveṭhetvā antomukhaṃ paveseti, pārājikameva. Uparigīvāya chinnasīsassapi adhobhāgena aṅgajātaṃ pavesetvā tālukaṃ chupantassa pārājikameva.

Aṭṭhikavatthumhi susānaṃ gacchantassāpi dukkaṭaṃ. Aṭṭhikāni saṅkaḍḍhantassāpi, nimitte methunarāgena upakkamantassāpi, kāyasaṃsaggarāgena upakkamantassāpi, muccatu vā mā vā, dukkaṭameva. Mocanarāgena pana upakkamantassa muccante saṅghādiseso, amuccante thullaccayameva.

Nāgīvatthumhi nāgamāṇavikā vā hotu kinnarīādīnaṃ vā aññatarā, sabbattha pārājikaṃ.

Yakkhīvatthumhi sabbāpi devatā yakkhīyeva.

Petīvatthumhi nijjhāmataṇhikādipetiyo allīyitumpi na sakkā. Vimānapetiyo pana atthi; yāsaṃ kāḷapakkhe akusalaṃ vipaccati, juṇhapakkhe devatā viya sampattiṃ anubhonti. Evarūpāya petiyā vā yakkhiyā vā sace dassana-gahaṇa-āmasana-phusana-ghaṭṭanāni paññāyanti, pārājikaṃ. Athāpi dassanaṃ natthi, itarāni paññāyanti, pārājikameva. Atha dassanagahaṇāni na paññāyanti, āmasanaphusanaghaṭṭanehi paññāyamānehi taṃ puggalaṃ visaññaṃ katvā attano manorathaṃ pūretvā gacchati, ayaṃ avisayo nāma. Tasmā ettha avisayattā anāpatti. Paṇḍakavatthu pākaṭameva.

Upahatindriyavatthumhi upahatindriyoti upahatakāyappasādo khāṇukaṇṭakamiva sukhaṃ vā dukkhaṃ vā na vedayati. Avedayantassāpi sevanacittavasena āpatti.

Chupitamattavatthusmiṃ yo ‘‘methunaṃ dhammaṃ paṭisevissāmī’’ti mātugāmaṃ gaṇhitvā methune virajjitvā vippaṭisārī hoti, dukkaṭamevassa hoti. Methunadhammassa hi pubbapayogā hatthaggāhādayo yāva sīsaṃ na pāpuṇāti, tāva dukkaṭe tiṭṭhanti. Sīse patte pārājikaṃ hoti. Paṭhamapārājikassa hi dukkaṭameva sāmantaṃ. Itaresaṃ tiṇṇaṃ thullaccayaṃ. Ayaṃ pana bhikkhu methunadhamme virajjitvā kāyasaṃsaggaṃ sādiyīti veditabbo. Tenāha bhagavā – ‘‘āpatti saṅghādisesassā’’ti.

74. Bhaddiyavatthusmiṃ bhaddiyaṃ nāma taṃ nagaraṃ. Jātiyāvanaṃ nāma jātipupphagumbānaṃ ussannatāya evaṃ laddhanāmaṃ; taṃ tassa nagarassa upacāre vanaṃ hoti. So tattha nipanno tena vātupatthambhena mahāniddaṃ okkami. Ekarasaṃ bhavaṅgameva vattati. Kilinnaṃ passitvāti asucikiliṭṭhaṃ passitvā.

75. Ito parāni sādiyanapaṭisaṃyuttāni cattāri vatthūni, ajānanavatthu cāti pañca uttānatthāneva.

76. Dvīsu asādiyanavatthūsu sahasā vuṭṭhāsīti āsīvisena daṭṭho viya agginā daḍḍho viya ca turitaṃ vuṭṭhāsi. Akkamitvā pavattesīti appamatto bhikkhu āraddhavipassako upaṭṭhitassati khippaṃ vuṭṭhahantova akkamitvā bhūmiyaṃ vaṭṭento parivaṭṭento viheṭhento pātesi. Puthujjanakalyāṇakena hi evarūpesu ṭhānesu cittaṃ rakkhitabbaṃ. Ayañca tesaṃ aññataro saṅgāmasīsayodho bhikkhu.

77. Dvāraṃ vivaritvā nipannavatthumhi divā paṭisallīyantenāti divā nipajjantena. Dvāraṃ saṃvaritvā paṭisallīyitunti dvāraṃ pidahitvā nipajjituṃ. Ettha ca kiñcāpi pāḷiyaṃ ‘‘ayaṃ nāma āpattī’’ti na vuttā. Vivaritvā nipannadosena pana uppanne vatthusmiṃ ‘‘anujānāmi, bhikkhave, divā paṭisallīyantena dvāraṃ saṃvaritvā paṭisallīyitu’’nti vuttattā asaṃvaritvā paṭisallīyantassa dukkaṭaṃ vuttaṃ. Bhagavato hi adhippāyaṃ ñatvā upālittherādīhi aṭṭhakathā ṭhapitā. ‘‘Atthāpatti divā āpajjati no ratti’’nti (pari. 323) imināpi cetaṃ siddhaṃ.

Kīdisaṃ pana dvāraṃ saṃvaritabbaṃ, kīdisaṃ na saṃvaritabbaṃ? Rukkhapadaraveḷupadarakilañjapaṇṇādīnaṃ yena kenaci kavāṭaṃ katvā heṭṭhā udukkhale upari uttarapāsake ca pavesetvā kataṃ parivattakadvārameva saṃvaritabbaṃ. Aññaṃ gorūpānaṃ vajesu viya rukkhasūcikaṇṭakadvāraṃ, gāmathakanakaṃ cakkalakayuttadvāraṃ, phalakesu vā kiṭikāsu vā dve tīṇi cakkalakāni yojetvā kataṃ saṃsaraṇakiṭikadvāraṃ, āpaṇesu viya kataṃ ugghāṭanakiṭikadvāraṃ, dvīsu tīsu ṭhānesu veṇusalākā gopphetvā paṇṇakuṭīsu kataṃ salākahatthakadvāraṃ, dussasāṇidvāranti evarūpaṃ dvāraṃ na saṃvaritabbaṃ. Pattahatthassa kavāṭappaṇāmane pana ekaṃ dussasāṇidvārameva anāpattikaraṃ, avasesāni paṇāmentassa āpatti. Divā paṭisallīyantassa pana parivattakadvārameva āpattikaraṃ, sesāni saṃvaritvā vā asaṃvaritvā vā nipannassa āpatti natthi. Saṃvaritvā pana nipajjitabbaṃ, etaṃ vattaṃ.

Parivattakadvāraṃ pana kittakena saṃvutaṃ hoti? Sūcighaṭikādīsu dinnāsu saṃvutameva hoti. Apica kho sūcimattepi dinne vaṭṭati. Ghaṭikamattepi dinne vaṭṭati. Dvārabāhaṃ phusitvā pihitamattepi vaṭṭati. Īsakaṃ aphusitepi vaṭṭati. Sabbantimena vidhinā yāvatā sīsaṃ nappavisati tāvatā aphusitepi vaṭṭatīti. Sace bahūnaṃ vaḷañjanaṭṭhānaṃ hoti, bhikkhuṃ vā sāmaṇeraṃ vā ‘‘dvāraṃ, āvuso, jaggāhī’’ti vatvāpi nipajjituṃ vaṭṭati. Atha bhikkhū cīvarakammaṃ vā aññaṃ vā kiñci karontā nisinnā honti, ‘‘ete dvāraṃ jaggissantī’’ti ābhogaṃ katvāpi nipajjituṃ vaṭṭati. Kurundaṭṭhakathāyaṃ pana ‘‘upāsakampi āpucchitvā vā, ‘esa jaggissatī’ti ābhogaṃ katvā vā nipajjituṃ vaṭṭati. Kevalaṃ bhikkhuniṃ vā mātugāmaṃ vā āpucchituṃ na vaṭṭatī’’ti vuttaṃ. Atha dvārassa udukkhalaṃ vā uttarapāsako vā bhinno vā hoti aṭṭhapito vā, saṃvarituṃ na sakkoti, navakammatthaṃ vā pana iṭṭhakapuñjo vā mattikādīnaṃ vā rāsi antodvāre kato hoti, aṭṭaṃ vā bandhanti, yathā saṃvarituṃ na sakkoti; evarūpe antarāye sati asaṃvaritvāpi nipajjituṃ vaṭṭati. Yadi pana kavāṭaṃ natthi, laddhakappameva. Upari sayantena nisseṇiṃ āropetvā nipajjitabbaṃ. Sace nisseṇimatthake thakanakaṃ hoti, thaketvāpi nipajjitabbaṃ. Gabbhe nipajjantena gabbhadvāraṃ vā pamukhadvāraṃ vā yaṃkiñci saṃvaritvā nipajjituṃ vaṭṭati. Sace ekakuṭṭake gehe dvīsu passesu dvārāni katvā vaḷañjanti, dvepi dvārāni jaggitabbāni.

Tibhūmakepi pāsāde dvāraṃ jaggitabbameva. Sace bhikkhācārā paṭikkamma lohapāsādasadisaṃ pāsādaṃ bahū bhikkhū divāvihāratthaṃ pavisanti, saṅghattherena dvārapālassa ‘‘dvāraṃ jaggāhī’’ti vatvā vā ‘‘dvārajagganaṃ etassa bhāro’’ti ābhogaṃ katvā vā pavisitvā nipajjitabbaṃ . Yāva saṅghanavakena evameva kattabbaṃ. Pure pavisantānaṃ ‘‘dvārajagganaṃ nāma pacchimānaṃ bhāro’’ti evaṃ ābhogaṃ kātumpi vaṭṭati. Anāpucchā vā ābhogaṃ vā akatvā antogabbhe vā asaṃvutadvāre bahi vā nipajjantānaṃ āpatti. Gabbhe vā bahi vā nipajjanakālepi ‘‘dvārajagganaṃ nāma mahādvāre dvārapālassa bhāro’’ti ābhogaṃ katvā nipajjituṃ vaṭṭatiyeva. Lohapāsādādīsu ākāsatale nipajjantenāpi dvāraṃ saṃvaritabbameva.

Ayañhettha saṅkhepo – idaṃ divāpaṭisallīyanaṃ yena kenaci parikkhitte sadvārabandhe ṭhāne kathitaṃ. Tasmā abbhokāse vā rukkhamūle vā maṇḍape vā yattha katthaci sadvārabandhe nipajjantena dvāraṃ saṃvaritvāva nipajjitabbaṃ. Sace mahāpariveṇaṃ hoti, mahābodhiyaṅgaṇalohapāsādaṅgaṇasadisaṃ bahūnaṃ osaraṇaṭṭhānaṃ, yattha dvāraṃ saṃvutampi saṃvutaṭṭhāne na tiṭṭhati, dvāraṃ alabhantā pākāraṃ āruhitvāpi vicaranti, tattha saṃvaraṇakiccaṃ natthi. Rattiṃ dvāraṃ vivaritvā nipanno aruṇe uggate uṭṭhahati, anāpatti. Sace pabujjhitvā puna supati, āpatti. Yo pana ‘‘aruṇe uggate vuṭṭhahissāmī’’ti paricchinditvāva dvāraṃ asaṃvaritvā rattiṃ nipajjati, yathāparicchedameva ca na vuṭṭhāti, tassa āpattiyeva. Mahāpaccariyaṃ pana ‘‘evaṃ nipajjanto anādariyadukkaṭāpi na muccatī’’ti vuttaṃ.

Yo pana bahudeva rattiṃ jaggitvā addhānaṃ vā gantvā divā kilantarūpo mañce nisinno pāde bhūmito amocetvāva niddāvasena nipajjati, tassa anāpatti. Sace okkantaniddo ajānantopi pāde mañcakaṃ āropeti, āpattiyeva. Nisīditvā apassāya supantassa anāpatti. Yopi ca ‘‘niddaṃ vinodessāmī’’ti caṅkamanto patitvā sahasāva vuṭṭhāti, tassāpi anāpatti. Yo pana patitvā tattheva sayati, na vuṭṭhāti, tassa āpatti.

Ko muccati, ko na muccatīti? Mahāpaccariyaṃ tāva ‘‘ekabhaṅgena nipannakoyeva muccati. Pāde pana bhūmito mocetvā nipanno yakkhagahitakopi visaññībhūtopi na muccatī’’ti vuttaṃ. Kurundaṭṭhakathāyaṃ pana ‘‘bandhitvā nipajjāpitova muccatī’’ti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘yo caṅkamanto muccitvā patito tattheva supati, tassāpi avisayattā āpatti na dissati. Ācariyā pana evaṃ na kathayanti. Tasmā āpattiyevāti mahāpadumattherena vuttaṃ. Dve pana janā āpattito muccantiyeva, yo ca yakkhagahitako, yo ca bandhitvā nipajjāpito’’ti.

78. Bhārukacchakavatthumhi anāpatti supinantenāti yasmā supinante avisayattā evaṃ hoti, tasmā upālitthero bhagavatā avinicchitapubbampi imaṃ vatthuṃ nayaggāhena vinicchini. Bhagavāpi ca sutvā ‘‘sukathitaṃ, bhikkhave, upālinā; apade padaṃ karonto viya, ākāse padaṃ dassento viya upāli imaṃ pañhaṃ kathesī’’ti vatvā theraṃ etadagge ṭhapesi – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī’’ti (a. ni. 1.219, 228). Ito parāni supabbādīni vatthūni uttānatthāneva.

80. Bhikkhunīsampayojanādīsu te licchavikumārakā khiḍḍāpasutā attano anācārena evaṃ akaṃsu. Tato paṭṭhāya ca licchavīnaṃ vināso eva udapādi.

82. Vuḍḍhapabbajitavatthumhi dassanaṃ agamāsīti anukampāya ‘‘taṃ dakkhissāmī’’ti gehaṃ agamāsi. Athassa sā attano ca dārakānañca nānappakārehi anāthabhāvaṃ saṃvaṇṇesi. Anapekkhañca naṃ ñatvā kupitā ‘‘ehi vibbhamāhī’’ti balakkārena aggahesi. So attānaṃ mocetuṃ paṭikkamanto jarādubbalatāya uttāno paripati. Tato sā attano manaṃ akāsi. So pana bhikkhu anāgāmī samucchinnakāmarāgo tasmā na sādiyīti.

83. Migapotakavatthu uttānatthamevāti.

Vinītavatthu niṭṭhitaṃ.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Paṭhamapārājikavaṇṇanā niṭṭhitā.

Tatridaṃ samantapāsādikāya samantapāsādikattasmiṃ –

Ācariyaparamparato, nidānavatthuppabhedadīpanato;

Parasamayavivajjanato, sakasamayavisuddhito ceva.

Byañjanaparisodhanato, padatthato pāḷiyojanakkamato;

Sikkhāpadanicchayato, vibhaṅganayabhedadassanato.

Sampassataṃ na dissati, kiñci apāsādikaṃ yato ettha;

Viññūnamayaṃ tasmā, samantapāsādikātveva.

Saṃvaṇṇanā pavattā, vinayassa vineyyadamanakusalena;

Vuttassa lokanāthena, lokamanukampamānenāti.

Paṭhamapārājikavaṇṇanā niṭṭhitā.

2. Dutiyapārājikaṃ

Dutiyaṃ adutiyena, yaṃ jinena pakāsitaṃ;

Pārājikaṃ tassa dāni, patto saṃvaṇṇanākkamo.

Yasmā tasmā suviññeyyaṃ, yaṃ pubbe ca pakāsitaṃ;

Taṃ sabbaṃ vajjayitvāna, hoti saṃvaṇṇanā ayaṃ.

Dhaniyavatthuvaṇṇanā

84.Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe pabbateti tattha rājagaheti evaṃnāmake nagare, tañhi mandhātu-mahāgovindādīhi pariggahitattā ‘‘rājagaha’’nti vuccati. Aññepettha pakāre vaṇṇayanti. Kiṃ tehi! Nāmametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti. Sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasantavanaṃ hutvā tiṭṭhati. Evaṃ gocaragāmaṃ dassetvā nivāsanaṭṭhānamāha – gijjhakūṭe pabbateti. So ca gijjhā tassa kūṭesu vasiṃsu, gijjhasadisāni vā tassa kūṭāni; tasmā gijjhakūṭoti vuccatīti veditabbo.

Sambahulāti vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva, tato paṭṭhāya sambahulā. Idha pana te suttantapariyāyena sambahulāti veditabbā. Sandiṭṭhāti nātivissāsikā na daḷhamittā; tattha tattha saṅgamma diṭṭhattā hi te sandiṭṭhāti vuccanti. Sambhattāti ativissāsikā daḷhamittā; te hi suṭṭhu bhattā bhajamānā ekasambhogaparibhogāti katvā ‘‘sambhattā’’ti vuccanti. Isigilipasseti isigili nāma pabbato, tassa passe. Pubbe kira pañcasatamattā paccekabuddhā kāsikosalādīsu janapadesu piṇḍāya caritvā pacchābhattaṃ tasmiṃ pabbate sannipatitvā samāpattiyā vītināmenti. Manussā te pavisanteva passanti na nikkhamante. Tato āhaṃsu – ‘‘ayaṃ pabbato ime isayo gilatī’’ti. Tadupādāya tassa ‘‘isigili’’tveva samaññā udapādi, tassa passe pabbatapāde.

Tiṇakuṭiyo karitvāti tiṇacchadanā sadvārabandhā kuṭiyo katvā. Vassaṃ upagacchantena hi nālakapaṭipadaṃ paṭipannenāpi pañcannaṃ chadanānaṃ aññatarena channeyeva sadvārabandhe senāsane upagantabbaṃ. Vuttañhetaṃ – ‘‘na, bhikkhave, asenāsanikena vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā’’ti (mahāva. 204). Tasmā vassakāle sace senāsanaṃ labhati, iccetaṃ kusalaṃ; no ce labhati, hatthakammaṃ pariyesitvāpi kātabbaṃ. Hatthakammaṃ alabhantena sāmampi kātabbaṃ. Na tveva asenāsanikena vassaṃ upagantabbaṃ. Ayamanudhammatā. Tasmā te bhikkhū tiṇakuṭiyo karitvā rattiṭṭhānadivāṭṭhānādīni paricchinditvā katikavattāni ca khandhakavattāni ca adhiṭṭhāya tīsu sikkhāsu sikkhamānā vassaṃ upagacchiṃsu.

Āyasmāpi dhaniyoti na kevalaṃ te therāva imassa sikkhāpadassa ādikammiko āyasmā dhaniyopi. Kumbhakāraputtoti kumbhakārassa putto; tassa hi nāmaṃ dhaniyo, pitā kumbhakāro, tena vuttaṃ – ‘‘dhaniyo kumbhakāraputto’’ti. Vassaṃ upagacchīti tehi therehi saddhiṃ ekaṭṭhāneyeva tiṇakuṭikaṃ karitvā vassaṃ upagacchi. Vassaṃvutthāti purimikāya upagatā mahāpavāraṇāya pavāritā pāṭipadadivasato paṭṭhāya ‘‘vutthavassā’’ti vuccanti. Evaṃ vassaṃvutthā hutvā.

Tiṇakuṭiyo bhinditvāti na daṇḍamuggarādīhi cuṇṇavicuṇṇaṃ katvā, vattasīsena pana tiṇañca dāruvalli-ādīni ca oropetvāti attho. Yena hi vihārapaccante kuṭi katā hoti, tena sace āvāsikā bhikkhū honti, te āpucchitabbā. ‘‘Sace imaṃ kuṭiṃ paṭijaggitvā koci vasituṃ ussahati, tassa dethā’’ti vatvā pakkamitabbaṃ. Yena araññe vā katā hoti , paṭijagganakaṃ vā na labhati, tena ‘‘aññesampi paribhogaṃ bhavissatī’’ti paṭisāmetvā gantabbaṃ. Te pana bhikkhū araññe kuṭiyo katvā paṭijagganakaṃ alabhantā tiṇañca kaṭṭhañca paṭisāmetvā saṅgopetvāti attho. Yathā ca ṭhapitaṃ taṃ upacikāhi na khajjati , anovassakañca hoti, tathā ṭhapetvā ‘‘idaṃ ṭhānaṃ āgantvā vasitukāmānaṃ sabrahmacārīnaṃ upakārāya bhavissatī’’ti gamiyavattaṃ pūretvā.

Janapadacārikaṃ pakkamiṃsūti attano attano cittānukūlaṃ janapadaṃ agamaṃsu. Āyasmā pana dhaniyo kumbhakāraputto tattheva vassaṃ vasītiādi uttānatthameva. Yāvatatiyakanti yāvatatiyavāraṃ. Anavayoti anuavayo, sandhivasena ukāralopo. Anu anu avayo, yaṃ yaṃ kumbhakārehi kattabbaṃ nāma atthi, sabbattha anūno paripuṇṇasippoti attho. Saketi attano santake. Ācariyaketi ācariyakamme. Kumbhakārakammeti kumbhakārānaṃ kamme; kumbhakārehi kattabbakammeti attho. Etena sakaṃ ācariyakaṃ sarūpato dassitaṃ hoti. Pariyodātasippoti parisuddhasippo. Anavayattepi sati aññehi asadisasippoti vuttaṃ hoti.

Sabbamattikāmayanti piṭṭhasaṅghāṭakakavāṭasūcighaṭikavātapānakavāṭamattaṃ ṭhapetvā avasesaṃ bhittichadaniṭṭhakathambhādibhedaṃ sabbaṃ gehasambhāraṃ mattikāmayameva katvāti attho. Tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā taṃ kuṭikaṃ pacīti taṃ sabbamattikāmayaṃ katvā pāṇikāya ghaṃsitvā sukkhāpetvā telatambamattikāya parimajjitvā anto ca bahi ca tiṇādīhi pūretvā yathā pakkā supakkā hoti, evaṃ paci. Evaṃ pakkā ca pana sā ahosi kuṭikā . Abhirūpāti surūpā. Pāsādikāti pasādajanikā. Lohitikāti lohitavaṇṇā. Kiṅkaṇikasaddoti kiṅkaṇikajālassa saddo. Yathā kira nānāratanehi katassa kiṅkaṇikajālassa saddo hoti, evaṃ tassā kuṭikāya vātapānantarikādīhi paviṭṭhena vātena samāhatāya saddo ahosi. Etenassā anto ca bahi ca supakkabhāvo dassito hoti. Mahāaṭṭhakathāyaṃ pana ‘‘kiṅkaṇikā’’ti kaṃsabhājanaṃ, tasmā yathā abhihatassa kaṃsabhājanassa saddo, evamassā vātappahatāya saddo ahosī’’ti vuttaṃ.

85.Kiṃ etaṃ, bhikkhaveti ettha jānantova bhagavā kathāsamuṭṭhāpanatthaṃ pucchi. Bhagavato etamatthaṃ ārocesunti sabbamattikāmayāya kuṭikāya karaṇabhāvaṃ ādito paṭṭhāya bhagavato ārocesuṃ. Kathañhi nāma so, bhikkhave…pe… kuṭikaṃ karissatīti idaṃ atītatthe anāgatavacanaṃ; akāsīti vuttaṃ hoti. Tassa lakkhaṇaṃ saddasatthato pariyesitabbaṃ. Na hi nāma, bhikkhave, tassa moghapurisassa pāṇesu anuddayā anukampā avihesā bhavissatīti ettha anuddayāti anurakkhaṇā; etena mettāpubbabhāgaṃ dasseti. Anukampāti paradukkhena cittakampanā. Avihesāti avihiṃsanā; etehi karuṇāpubbabhāgaṃ dasseti. Idaṃ vuttaṃ hoti – ‘‘bhikkhave , tassa moghapurisassa pathavīkhaṇanacikkhallamaddanaaggidānesu bahū khuddānukhuddake pāṇe byābādhentassa vināsentassa tesu pāṇesu mettākaruṇānaṃ pubbabhāgamattāpi anuddayā anukampā avihesā na hi nāma bhavissati appamattakāpi nāma na bhavissatī’’ti. Mā pacchimā janatā pāṇesu pātabyataṃ āpajjīti pacchimo janasamūho pāṇesu pātabyabhāvaṃ mā āpajji. ‘‘Buddhakālepi bhikkhūhi evaṃ kataṃ, īdisesu ṭhānesu pāṇātipātaṃ karontānaṃ natthi doso’’ti maññitvā imassa diṭṭhānugatiṃ āpajjamānā pacchimā janatā mā pāṇesu pātabye ghaṃsitabbe evaṃ maññīti vuttaṃ hoti.

Evaṃ dhaniyaṃ garahitvā na ca, bhikkhave, sabbamattikāmayā kuṭikā kātabbāti āyatiṃ tādisāya kuṭikāya karaṇaṃ paṭikkhipi; paṭikkhipitvā ca ‘‘yo kareyya āpatti dukkaṭassā’’ti sabbamattikāmayakuṭikākaraṇe āpattiṃ ṭhapesi. Tasmā yopi pathavīkhaṇanādinā pāṇesu pātabyataṃ anāpajjanto tādisaṃ kuṭikaṃ karoti, sopi dukkaṭaṃ āpajjati. Pathavīkhaṇanādīhi pana pāṇesu pātabyataṃ āpajjanto yaṃ yaṃ vatthuṃ vītikkamati, tattha tattha vuttameva āpattiṃ āpajjati. Dhaniyattherassa ādikammikattā anāpatti. Sesānaṃ sikkhāpadaṃ atikkamitvā karontānampi kataṃ labhitvā tattha vasantānampi dukkaṭameva. Dabbasambhāramissakā pana yathā vā tathā vā missā hotu, vaṭṭati. Suddhamattikāmayāva na vaṭṭati. Sāpi iṭṭhakāhi giñjakāvasathasaṅkhepena katā vaṭṭati. Evaṃ bhanteti kho…pe… taṃ kuṭiṃ bhindiṃsūti bhagavato vacanaṃ sampaṭicchitvā kaṭṭhehi ca pāsāṇehi ca taṃ kuṭikaṃ vikirantā bhindiṃsu.

Atha kho āyasmā dhaniyotiādimhi ayaṃ saṅkhepattho – dhaniyo ekapasse divāvihāraṃ nisinno tena saddena āgantvā te bhikkhū ‘‘kissa me tumhe, āvuso, kuṭiṃ bhindathā’’ti pucchitvā ‘‘bhagavā bhedāpetī’’ti sutvā subbacatāya sampaṭicchi.

Kasmā pana bhagavā iminā atimahantena ussāhena attano vasanatthaṃ kataṃ kuṭikaṃ bhedāpesi, nanu etassettha vayakammampi atthīti? Kiñcāpi atthi, atha kho naṃ bhagavā akappiyāti bhindāpesi, titthiyadhajoti bhindāpesi. Ayamettha vinicchayo. Aṭṭhakathāyaṃ pana aññānipi kāraṇāni vuttāni – sattānuddayāya, pattacīvaraguttatthāya, senāsanabāhullapaasedhanāyātiādīni. Tasmā idānipi yo bhikkhu bahussuto vinayaññū aññaṃ bhikkhuṃ akappiyaṃ parikkhāraṃ gahetvā vicarantaṃ disvā taṃ chindāpeyya vā bhindāpeyya vā anupavajjo , so neva codetabbo na sāretabbo; na taṃ labbhā vattuṃ ‘‘mama parikkhāro tayā nāsito, taṃ me dehī’’ti.

Pāḷimuttakavinicchayo

Tatrāyaṃ pāḷimuttako kappiyākappiyaparikkhāravinicchayo – keci tālapaṇṇacchattaṃ anto vā bahi vā pañcavaṇṇena suttena sibbantā vaṇṇamaṭṭhaṃ karonti, taṃ na vaṭṭati. Ekavaṇṇena pana nīlena vā pītakena vā yena kenaci suttena anto vā bahi vā sibbituṃ chattadaṇḍaggāhakaṃ salākapañjaraṃ vā vinandhituṃ vaṭṭati. Tañca kho thirakaraṇatthaṃ, na vaṇṇamaṭṭhatthāya. Chattapaṇṇakesu makaradantakaṃ vā aḍḍhacandakaṃ vā chindituṃ na vaṭṭati. Chattadaṇḍe gehathambhesu viya ghaṭako vā vāḷarūpakaṃ vā na vaṭṭati. Sacepi sabbattha āraggena lekhā dinnā hoti, sāpi na vaṭṭati. Ghaṭakampi vāḷarūpampi bhinditvā dhāretabbaṃ. Lekhāpi ghaṃsitvā vā apanetabbā, suttakena vā daṇḍo veṭhetabbo. Daṇḍabunde pana ahicchattakasaṇṭhānaṃ vaṭṭati. Vātappahārena acalanatthaṃ chattamaṇḍalikaṃ rajjukehi gāhetvā daṇḍe bandhanti, tasmiṃ bandhanaṭṭhāne valayamiva ukkiritvā lekhaṃ ṭhapenti, sā vaṭṭati.

Cīvaramaṇḍanatthāya nānāsuttakehi satapadīsadisaṃ sibbantā āgantukapaṭṭaṃ ṭhapenti, aññampi yaṃkiñci sūcikammavikāraṃ karonti, paṭṭamukhe vā pariyante vā veṇiṃ vā saṅkhalikaṃ vā, evamādi sabbaṃ na vaṭṭati, pakatisūcikammameva vaṭṭati. Gaṇṭhikapaṭṭakañca pāsakapaṭṭañca aṭṭhakoṇampi soḷasakoṇampi karonti, tattha agghiyagayamuggarādīni dassenti, kakkaṭakkhīni ukkiranti, sabbaṃ na vaṭṭati, catukoṇameva vaṭṭati. Koṇasuttapiḷakā ca cīvare ratte duviññeyyarūpā vaṭṭanti. Kañjikapiṭṭhakhaliādīsu cīvaraṃ pakkhipituṃ na vaṭṭati. Cīvarakammakāle pana hatthamalasūcimalādīnaṃ dhovanatthaṃ kiliṭṭhakāle ca dhovanatthaṃ vaṭṭati. Gandhaṃ vā lākhaṃ vā telaṃ vā rajane pakkhipituṃ na vaṭṭati.

Cīvaraṃ rajitvā saṅkhena vā maṇinā vā yena kenaci na ghaṭṭetabbaṃ. Bhūmiyaṃ jāṇukāni nihantvā hatthehi gahetvā doṇiyampi na ghaṃsitabbaṃ. Doṇiyaṃ vā phalake vā ṭhapetvā ante gāhāpetvā hatthehi paharituṃ pana vaṭṭati; tampi muṭṭhinā na kātabbaṃ. Porāṇakattherā pana doṇiyampi na ṭhapesuṃ. Eko gahetvā tiṭṭhati; aparo hatthe katvā hatthena paharati. Cīvarassa kaṇṇasuttakaṃ na vaṭṭati, rajitakāle chinditabbaṃ. Yaṃ pana ‘‘anujānāmi, bhikkhave, kaṇṇasuttaka’’nti (mahāva. 344) evaṃ anuññātaṃ, taṃ anuvāte pāsakaṃ katvā bandhitabbaṃ rajanakāle lagganatthāya. Gaṇṭhikepi sobhākaraṇatthaṃ lekhā vā piḷakā vā na vaṭṭati, nāsetvā paribhuñjitabbaṃ.

Patte vā thālake vā āraggena lekhaṃ karonti, anto vā bahi vā na vaṭṭati. Pattaṃ bhamaṃ āropetvā majjitvā pacanti – ‘‘maṇivaṇṇaṃ karissāmā’’ti, na vaṭṭati; telavaṇṇo pana vaṭṭati. Pattamaṇḍale bhittikammaṃ na vaṭṭati, makaradantakaṃ pana vaṭṭati.

Dhamakaraṇachattakassa upari vā heṭṭhā vā dhamakaraṇakucchiyaṃ vā lekhā na vaṭṭati, chattamukhavaṭṭiyaṃ panassa lekhā vaṭṭati.

Kāyabandhanassa sobhanatthaṃ tahiṃ tahiṃ diguṇaṃ suttaṃ koṭṭenti, kakkaṭacchīni uṭṭhapenti, na vaṭṭati. Ubhosu pana antesu dasāmukhassa thirabhāvāya diguṇaṃ koṭṭetuṃ vaṭṭati. Dasāmukhe pana ghaṭakaṃ vā makaramukhaṃ vā deḍḍubhasīsaṃ vā yaṃkiñci vikārarūpaṃ kātuṃ na vaṭṭati. Tattha tattha acchīni dassetvā mālākammalatākammādīni vā katvā koṭṭitakāyabandhanampi na vaṭṭati. Ujukameva pana macchakaṇṭakaṃ vā khajjuripattakaṃ vā maṭṭhapaṭṭikaṃ vā katvā koṭṭituṃ vaṭṭati. Kāyabandhanassa dasā ekā vaṭṭati, dve tīṇi cattāripi vaṭṭanti; tato paraṃ na vaṭṭanti. Rajjukakāyabandhanaṃ ekameva vaṭṭati. Pāmaṅgasaṇṭhānaṃ pana ekampi na vaṭṭati. Dasā pana pāmaṅgasaṇṭhānāpi vaṭṭati. Bahurajjuke ekato katvā ekena nirantaraṃ veṭhetvā kataṃ bahurajjukanti na vattabbaṃ, taṃ vaṭṭati.

Kāyabandhanavidhe aṭṭhamaṅgalādikaṃ yaṃkiñci vikārarūpaṃ na vaṭṭati, paricchedalekhāmattaṃ vaṭṭati. Vidhakassa ubhosu antesu thirakaraṇatthāya ghaṭakaṃ karonti, ayampi vaṭṭati.

Añjaniyaṃ itthipurisacatuppadasakuṇarūpaṃ vā mālākamma-latākammamakaradantaka-gomuttakaaḍḍhacandakādibhedaṃ vā vikārarūpaṃ na vaṭṭati. Ghaṃsitvā vā chinditvā vā yathā vā na paññāyati, tathā suttena veṭhetvā vaḷañjetabbā. Ujukameva pana caturaṃsā vā aṭṭhaṃsā vā soḷasaṃsā vā añjanī vaṭṭati. Heṭṭhato pissā dve vā tisso vā vaṭṭalekhāyo vaṭṭanti. Gīvāyampissā pidhānakabandhanatthaṃ ekā vaṭṭalekhā vaṭṭati.

Añjanisalākāyapi vaṇṇamaṭṭhakammaṃ na vaṭṭati. Añjanitthavikāyampi yaṃkiñci nānāvaṇṇena suttena vaṇṇamaṭṭhakammaṃ na vaṭṭati. Eseva nayo kuñcikākosakepi. Kuñcikāya vaṇṇamaṭṭhakammaṃ na vaṭṭati, tathā sipāṭikāyaṃ. Ekavaṇṇasuttena panettha yena kenaci sibbituṃ vaṭṭati.

Ārakaṇṭakepi vaṭṭamaṇikaṃ vā aññaṃ vā vaṇṇamaṭṭhaṃ na vaṭṭati. Gīvāyaṃ pana paricchedalekhā vaṭṭati. Pipphalikepi maṇikaṃ vā piḷakaṃ vā yaṃkiñci uṭṭhapetuṃ na vaṭṭati. Daṇḍake pana paricchedalekhā vaṭṭati. Nakhacchedanaṃ valitakaṃyeva karonti, tasmā taṃ vaṭṭati. Uttarāraṇiyaṃ vā adharāraṇiyaṃ vā araṇidhanuke vā uparipellanadaṇḍake vā mālākammādikaṃ yaṃkiñci vaṇṇamaṭṭhaṃ na vaṭṭati, pellanadaṇḍakassa pana vemajjhe maṇḍalaṃ hoti, tattha paricchedalekhāmattaṃ vaṭṭati. Sūcisaṇḍāsaṃ karonti, yena sūciṃ ḍaṃsāpetvā ghaṃsanti, tattha makaramukhādikaṃ yaṃkiñci vaṇṇamaṭṭhaṃ na vaṭṭati, sūciḍaṃsanatthaṃ pana mukhamattaṃ hoti, taṃ vaṭṭati.

Dantakaṭṭhacchedanavāsiyampi yaṃkiñci vaṇṇamaṭṭhaṃ na vaṭṭati, ujukameva kappiyalohena ubhosu vā passesu caturaṃsaṃ vā aṭṭhaṃsaṃ vā bandhituṃ vaṭṭati. Kattaradaṇḍepi yaṃkiñci vaṇṇamaṭṭhaṃ na vaṭṭati, heṭṭhā ekā vā dve vā vaṭṭalekhā upari ahicchattakamakuḷamattañca vaṭṭati.

Telabhājanesu visāṇe vā nāḷiyaṃ vā alābuke vā āmaṇḍasārake vā ṭhapetvā itthirūpaṃ purisarūpañca avasesaṃ sabbampi vaṇṇamaṭṭhakammaṃ vaṭṭati.

Mañcapīṭhe bhisibimbohane bhūmattharaṇe pādapuñchane caṅkamanabhisiyā sammuñjaniyaṃ kacavarachaḍḍanake rajanadoṇikāya pānīyauḷuṅke pānīyaghaṭe pādakathalikāya phalakapīṭhake valayādhārake daṇḍādhārakepattapidhāne tālavaṇṭe vījaneti – etesu sabbaṃ mālākammādivaṇṇamaṭṭhakammaṃ vaṭṭati. Senāsane pana dvārakavāṭavātapānakavāṭādīsu sabbaratanamayampi vaṇṇamaṭṭhakammaṃ vaṭṭati.

Senāsane kiñci paṭisedhetabbaṃ natthi, aññatra viruddhasenāsanā. Viruddhasenāsanaṃ nāma aññesaṃ sīmāya rājavallabhehi katasenāsanaṃ vuccati, tasmā ye tādisaṃ senāsanaṃ karonti, te vattabbā – ‘‘mā amhākaṃ sīmāya senāsanaṃ karothā’’ti. Anādiyitvā karontiyeva, punapi vattabbā – ‘‘mā evaṃ akattha, mā amhākaṃ uposathapavāraṇānaṃ antarāyamakattha, mā sāmaggiṃ bhindittha, tumhākaṃ senāsanaṃ katampi kataṭṭhāne na ṭhassatī’’ti. Sace balakkārena karontiyeva, yadā tesaṃ lajjiparisā ussannā hoti, sakkā ca hoti laddhuṃ dhammiko vinicchayo, tadā tesaṃ pesetabbaṃ – ‘‘tumhākaṃ āvāsaṃ harathā’’ti. Sace yāva tatiyaṃ pesite haranti, sādhu; no ce haranti, ṭhapetvā bodhiñca cetiyañca avasesasenāsanāni bhinditabbāni, no ca kho aparibhogaṃ karontehi, paṭipāṭiyā pana chadana-gopānasī-iṭṭhakādīni apanetvā tesaṃ pesetabbaṃ – ‘‘tumhākaṃ dabbasambhāre harathā’’ti. Sace haranti, sādhu; no ce haranti, atha tesu dabbasambhāresu himavassavātātapādīhi pūtibhūtesu vā corehi vā haṭesu agginā vā daḍḍhesu sīmasāmikā bhikkhū anupavajjā, na labbhā codetuṃ ‘‘tumhehi amhākaṃ dabbasambhārā nāsitā’’ti vā ‘‘tumhākaṃ gīvā’’ti vā. Yaṃ pana sīmasāmikehi bhikkhūhi kataṃ, taṃ sukatameva hotīti.

Pāḷimuttakavinicchayo niṭṭhito.

86. Evaṃ bhinnāya pana kuṭikāya dhaniyassa parivitakkañca puna kuṭikaraṇatthāya ussāhañca dassetuṃ ‘‘atha kho āyasmato’’tiādi vuttaṃ. Tattha dārugahe gaṇakoti rañño dārubhaṇḍāgāre dārugopako. Devagahadārūnīti devena gahitadārūni. Rājapaṭiggahitabhūtāni dārūnīti attho. Nagarapaṭisaṅkhārikānīti nagarassa paṭisaṅkhārūpakaraṇāni. Āpadatthāya nikkhittānīti aggidāhena vā purāṇabhāvena vā paṭirājūparundhanādinā vā gopuraṭṭālakarājantepurahatthisālādīnaṃ vipatti āpadāti vuccati. Tadatthaṃ nikkhittānīti vuttaṃ hoti. Khaṇḍākhaṇḍikaṃ chedāpetvāti attano kuṭiyā pamāṇaṃ sallakkhetvā kiñci agge kiñci majjhe kiñci mūle khaṇḍākhaṇḍaṃ karonto chedāpesi.

87.Vassakāroti tassa brāhmaṇassa nāmaṃ. Magadhamahāmattoti magadharaṭṭhe mahāmatto, mahatiyā issariyamattāya samannāgato, magadharañño vā mahāmatto; mahāamaccoti vuttaṃ hoti. Anusaññāyamānoti tattha tattha gantvā paccavekkhamāno. Bhaṇeti issarānaṃ nīcaṭṭhānikapurisālapanaṃ. Bandhaṃ āṇāpesīti brāhmaṇo pakatiyāpi tasmiṃ issāpakatova. So rañño ‘‘āṇāpehī’’ti vacanaṃ sutvā yasmā ‘‘pakkosāpehī’’ti rañño na vuttaṃ, tasmā ‘‘naṃ hatthesu ca pādesu ca bandhaṃ katvā āṇāpessāmī’’ti bandhaṃ āṇāpesi. Addasa kho āyasmā dhaniyoti kathaṃ addasa? So kira attanā lesena dārūnaṃ haṭabhāvaṃ ñatvā ‘‘nissaṃsayaṃ esa dārūnaṃ kāraṇā rājakulato vadhaṃ vā bandhaṃ vā pāpuṇissati, tadā naṃ ahameva mocessāmī’’ti niccakālaṃ tassa pavattiṃ suṇantoyeva vicarati. Tasmā takhaṇaññeva gantvā addasa. Tena vuttaṃ – ‘‘addasa kho āyasmā dhaniyo’’ti. Dārūnaṃ kiccāti dārūnaṃ kāraṇā. Purāhaṃ haññāmīti ahaṃ purā haññāmi; yāva ahaṃ na haññāmi, tāva tvaṃ eyyāsīti attho.

88.Iṅgha, bhante, sarāpehīti ettha iṅghāti codanatthe nipāto. Paṭhamābhisittoti abhisitto hutvā paṭhamaṃ. Evarūpiṃ vācaṃ bhāsitāti ‘‘dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantū’’ti imaṃ evarūpiṃ vācaṃ abhisitto hutvā paṭhamameva yaṃ tvaṃ abhāsi, taṃ sayameva bhāsitvā idāni sarasi, na sarasīti vuttaṃ hoti. Rājāno kira abhisittamattāyeva dhammabheriṃ carāpenti – ‘‘dinnaññeva samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaṃ paribhuñjantū’’ti taṃ sandhāya esa vadati. Tesaṃ mayā sandhāya bhāsitanti tesaṃ appamattakepi kukkuccāyantānaṃ samitabāhitapāpānaṃ samaṇabrāhmaṇānaṃ tiṇakaṭṭhodakaharaṇaṃ sandhāya mayā etaṃ bhāsitaṃ; na tumhādisānanti adhippāyo. Tañca kho araññe apariggahitanti tañca tiṇakaṭṭhodakaṃ yaṃ araññe apariggahitaṃ hoti; etaṃ sandhāya mayā bhāsitanti dīpeti.

Lomena tvaṃ muttosīti ettha lomamiva lomaṃ, kiṃ pana taṃ? Pabbajjāliṅgaṃ. Kiṃ vuttaṃ hoti? Yathā nāma dhuttā ‘‘maṃsaṃ khādissāmā’’ti mahagghalomaṃ eḷakaṃ gaṇheyyuṃ. Tamenaṃ añño viññupuriso disvā ‘‘imassa eḷakassa maṃsaṃ kahāpaṇamattaṃ agghati. Lomāni pana lomavāre lomavāre aneke kahāpaṇe agghantī’’ti dve alomake eḷake datvā gaṇheyya. Evaṃ so eḷako viññupurisamāgamma lomena mucceyya. Evameva tvaṃ imassa kammassa katattā vadhabandhanāraho. Yasmā pana arahaddhajo sabbhi avajjharūpo, tvañca sāsane pabbajitattā yaṃ pabbajjāliṅgabhūtaṃ arahaddhajaṃ dhāresi. Tasmā tvaṃ iminā pabbajjāliṅgalomena eḷako viya viññupurisamāgamma muttosīti.

Manussā ujjhāyantīti rañño parisati bhāsamānassa sammukhā ca parammukhā ca sutvā tattha tattha manussā ujjhāyanti, avajjhāyanti, avajānantā taṃ jhāyanti olokenti lāmakato vā cintentīti attho. Khiyyantīti tassa avaṇṇaṃ kathenti pakāsenti. Vipācentīti vitthārikaṃ karonti, sabbattha pattharanti; ayañca attho saddasatthānusārena veditabbo. Ayaṃ panettha yojanā – ‘‘alajjino ime samaṇā sakyaputtiyā’’tiādīni cintentā ujjhāyanti. ‘‘Natthi imesaṃ sāmañña’’ntiādīni bhaṇantā khiyyanti. ‘‘Apagatā ime sāmaññā’’tiādīni tattha tattha vitthārentā vipācentīti. Etena nayena imesaṃ padānaṃ ito parampi tattha tattha āgatapadānurūpena yojanā veditabbā. Brahmacārinoti seṭṭhacārino. Sāmaññanti samaṇabhāvo. Brahmaññanti seṭṭhabhāvo. Sesaṃ uttānatthameva.

Rañño dārūnītiādimhi ‘‘adinnaṃ ādiyissatī’’ti ayaṃ ujjhāyanattho. Yaṃ panetaṃ adinnaṃ ādiyi, taṃ dassetuṃ ‘‘rañño dārūnī’’ti vuttaṃ. Iti vacanabhede asammuyhantehi attho veditabbo. Purāṇavohāriko mahāmattoti bhikkhubhāvato purāṇe gihikāle vinicchayavohāre niyuttattā ‘‘vohāriko’’ti saṅkhaṃ gato mahāamacco.

Atha kho bhagavā taṃ bhikkhuṃ etadavocāti bhagavā sāmaṃyeva lokavohārampi jānāti, atītabuddhānaṃ paññattimpi jānāti – ‘‘pubbepi buddhā ettakena pārājikaṃ paññapenti, ettakena thullaccayaṃ, ettakena dukkaṭa’’nti. Evaṃ santepi sace aññehi lokavohāraviññūhi saddhiṃ asaṃsanditvā pādamattena pārājikaṃ paññapeyya, tenassa siyuṃ vattāro ‘‘sīlasaṃvaro nāma ekabhikkhussapi appameyyo asaṅkhyeyyo mahāpathavī-samudda-ākāsāni viya ativitthiṇṇo, kathañhi nāma bhagavā pādamattakena nāsesī’’ti! Tato tathāgatassa ñāṇabalaṃ ajānantā sikkhāpadaṃ kopeyyuṃ, paññattampi sikkhāpadaṃ yathāṭhāne na tiṭṭheyya. Lokavohāraviññūhi pana saddhiṃ saṃsanditvā paññatte so upavādo na hoti. Aññadatthu evaṃ vattāro honti – ‘‘imehi nāma agārikāpi pādamattena coraṃ hanantipi bandhantipi pabbājentipi. Kasmā bhagavā pabbajitaṃ na nāsessati; yena parasantakaṃ tiṇasalākamattampi na gahetabba’’nti! Tathāgatassa ca ñāṇabalaṃ jānissanti. Paññattampi ca sikkhāpadaṃ akuppaṃ bhavissati, yathāṭhāne ṭhassati. Tasmā lokavohāraviññūhi saddhiṃ saṃsanditvā paññapetukāmo sabbāvantaṃ parisaṃ anuvilokento atha kho bhagavā avidūre nisinnaṃ disvā taṃ bhikkhuṃ etadavoca ‘‘kittakena kho bhikkhu rājā māgadho seniyo bimbisāro coraṃ gahetvā hanati vā bandhati vā pabbājeti vā’’ti.

Tattha māgadhoti magadhānaṃ issaro. Seniyoti senāya sampanno. Bimbisāroti tassa nāmaṃ. Pabbājeti vāti raṭṭhato nikkhāmeti. Sesamettha uttānatthameva. Pañcamāsako pādoti tadā rājagahe vīsatimāsako kahāpaṇo hoti, tasmā pañcamāsako pādo. Etena lakkhaṇena sabbajanapadesu kahāpaṇassa catuttho bhāgo ‘‘pādo’’ti veditabbo. So ca kho porāṇassa nīlakahāpaṇassa vasena, na itaresaṃ rudradāmakādīnaṃ. Tena hi pādena atītabuddhāpi pārājikaṃ paññapesuṃ, anāgatāpi paññapessanti. Sabbabuddhānañhi pārājikavatthumhi vā pārājike vā nānattaṃ natthi. Imāneva cattāri pārājikavatthūni . Imāneva cattāri pārājikāni. Ito ūnaṃ vā atirekaṃ vā natthi. Tasmā bhagavāpi dhaniyaṃ vigarahitvā pādeneva dutiyapārājikaṃ paññapento ‘‘yo pana bhikkhu adinnaṃ theyyasaṅkhāta’’ntiādimāha.

Evaṃ mūlacchejjavasena daḷhaṃ katvā dutiyapārājike paññatte aparampi anupaññattatthāya rajakabhaṇḍikavatthu udapādi, tassuppattidīpanatthametaṃ vuttaṃ – ‘‘evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotī’’ti. Tassattho ca anupaññattisambandho ca paṭhamapārājikavaṇṇanāyaṃ vuttanayeneva veditabbo. Yathā ca idha, evaṃ ito paresu sabbasikkhāpadesu. Yaṃ yaṃ pubbe vuttaṃ, taṃ taṃ sabbaṃ vajjetvā uparūpari apubbameva vaṇṇayissāma. Yadi hi yaṃ yaṃ vuttanayaṃ, taṃ taṃ punapi vaṇṇayissāma, kadā vaṇṇanāya antaṃ gamissāma! Tasmā yaṃ yaṃ pubbe vuttaṃ, taṃ taṃ sabbaṃ sādhukaṃ upasallakkhetvā tattha tattha attho ca yojanā ca veditabbā. Apubbaṃ pana yaṃkiñci anuttānatthaṃ, taṃ sabbaṃ mayameva vaṇṇayissāma.

Dhaniyavatthuvaṇṇanā niṭṭhitā.

90.Rajakattharaṇaṃ gantvāti rajakatitthaṃ gantvā; tañhi yasmā tattha rajakā vatthāni attharanti, tasmā rajakattharaṇanti vuccati. Rajakabhaṇḍikanti rajakānaṃ bhaṇḍikaṃ; rajakā sāyanhasamaye nagaraṃ pavisantā bahūni vatthāni ekekaṃ bhaṇḍikaṃ bandhanti. Tato ekaṃ bhaṇḍikaṃ tesaṃ pamādena apassantānaṃ avaharitvā thenetvāti attho.

Padabhājanīyavaṇṇanā

92.Gāmonāmāti evamādi ‘‘gāmā vā araññā vā’’ti ettha vuttassa gāmassa ca araññassa ca pabhedadassanatthaṃ vuttaṃ. Tattha yasmiṃ gāme ekā eva kuṭi, ekaṃ gehaṃ seyyathāpi malayajanapade; ayaṃ ekakuṭiko gāmo nāma. Etena nayena aparepi veditabbā. Amanussonāma yo sabbaso vā manussānaṃ abhāvena yakkhapariggahabhūto; yato vā manussā kenaci kāraṇena punapi āgantukāmā eva apakkantā. Parikkhittonāma iṭṭhakapākāraṃ ādiṃ katvā antamaso kaṇṭakasākhāhipi parikkhitto. Gonisādiniviṭṭhonāma vīthisannivesādivasena anivisitvā yathā gāvo tattha tattha dve tayo nisīdanti, evaṃ tattha tattha dve tīṇi gharāni katvā niviṭṭho. Satthoti jaṅghasatthasakaṭasatthādīsu yo koci. Imasmiñca sikkhāpade nigamopi nagarampi gāmaggahaṇeneva gahitanti veditabbaṃ.

Gāmūpacārotiādi araññaparicchedadassanatthaṃ vuttaṃ. Indakhīle ṭhitassāti yassa gāmassa anurādhapurasseva dve indakhīlā, tassa abbhantarime indakhīle ṭhitassa; tassa hi bāhiro indakhīlo ābhidhammikanayena araññasaṅkhepaṃ gacchati. Yassa pana eko, tassa gāmadvārabāhānaṃ vemajjhe ṭhitassa. Yatrāpi hi indakhīlo natthi, tatra gāmadvārabāhānaṃ vemajjhameva ‘‘indakhīlo’’ti vuccati. Tena vuttaṃ – ‘‘gāmadvārabāhānaṃ vemajjhe ṭhitassā’’ti. Majjhimassāti thāmamajjhimassa, no pamāṇamajjhimassa, neva appathāmassa, na mahāthāmassa; majjhimathāmassāti vuttaṃ hoti. Leḍḍupātoti yathā mātugāmo kāke uḍḍāpento ujukameva hatthaṃ ukkhipitvā leḍḍuṃ khipati, yathā ca udakukkhepe udakaṃ khipanti, evaṃ akhipitvā yathā taruṇamanussā attano balaṃ dassentā bāhaṃ pasāretvā leḍḍuṃ khipanti, evaṃ khittassa leḍḍussa patanaṭṭhānaṃ. Patito pana luṭhitvā yattha gacchati, taṃ na gahetabbaṃ.

Aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātoti ettha pana nibbakosassa udakapātaṭṭhāne ṭhitassa majjhimassa purisassa suppapāto vā musalapāto vā gharūpacāro nāma. Tasmiṃ gharūpacāre ṭhitassa leḍḍupāto gāmūpacāroti kurundaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyampi tādisameva. Mahāaṭṭhakathāyaṃ pana ‘‘gharaṃ nāma, gharūpacāro nāma, gāmo nāma, gāmūpacāro nāmā’’ti mātikaṃ ṭhapetvā nibbakosassa udakapātaṭṭhānabbhantaraṃ gharaṃ nāma. Yaṃ pana dvāre ṭhito mātugāmo bhājanadhovanaudakaṃ chaḍḍeti, tassa patanaṭṭhānañca mātugāmeneva antogehe ṭhitena pakatiyā bahi khittassa suppassa vā sammuñjaniyā vā patanaṭṭhānañca, gharassa purato dvīsu koṇesu sambandhitvā majjhe rukkhasūcidvāraṃ ṭhapetvā gorūpānaṃ pavesananivāraṇatthaṃ kataparikkhepo ca ayaṃ sabbopi gharūpacāro nāma. Tasmiṃ gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātabbhantaraṃ gāmo nāma. Tato aññassa leḍḍupātassa abbhantaraṃ gāmūpacāro nāmāti vuttaṃ. Idamettha pamāṇaṃ. Yathā cettha, evaṃ sabbattha yo yo aṭṭhakathāvādo vā theravādo vā pacchā vuccati so pamāṇato daṭṭhabbo.

Yañcetaṃ mahāaṭṭhakathāyaṃ vuttaṃ, taṃ pāḷiyā viruddhamiva dissati. Pāḷiyañhi – ‘‘gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti ettakameva vuttaṃ. Aṭṭhakathāyaṃ pana taṃ leḍḍupātaṃ gāmasaṅkhepaṃ katvā tato paraṃ gāmūpacāro vuttoti? Vuccate – saccameva pāḷiyaṃ vuttaṃ , adhippāyo panettha veditabbo. So ca aṭṭhakathācariyānameva vidito. Tasmā yathā ‘‘gharūpacāre ṭhitassā’’ti ettha gharūpacāralakkhaṇaṃ pāḷiyaṃ avuttampi aṭṭhakathāyaṃ vuttavasena gahitaṃ. Evaṃ sesampi gahetabbaṃ.

Tatrāyaṃ nayo – idha gāmo nāma duvidho hoti – parikkhitto ca aparikkhitto ca. Tatra parikkhittassa parikkhepoyeva paricchedo. Tasmā tassa visuṃ paricchedaṃ avatvā ‘‘gāmūpacāro nāma parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa purisassa leḍḍupāto’’ti pāḷiyaṃ vuttaṃ. Aparikkhittassa pana gāmassa gāmaparicchedo vattabbo. Tasmā tassa gāmaparicchedadassanatthaṃ ‘‘aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupāto’’ti vuttaṃ. Gāmaparicchede ca dassite gāmūpacāralakkhaṇaṃ pubbe vuttanayeneva sakkā ñātunti puna ‘‘tattha ṭhitassa majjhimassa purisassa leḍḍupāto’’ti na vuttaṃ. Yo pana gharūpacāre ṭhitassa leḍḍupātaṃyeva ‘‘gāmūpacāro’’ti vadati, tassa gharūpacāro gāmoti āpajjati. Tato gharaṃ, gharūpacāro, gāmo , gāmūpacāroti esa vibhāgo saṅkarīyati. Asaṅkarato cettha vinicchayo veditabbo vikāle gāmappavesanādīsu. Tasmā pāḷiñca aṭṭhakathañca saṃsanditvā vuttanayenevettha gāmo ca gāmūpacāro ca veditabbo. Yopi ca gāmo pubbe mahā hutvā pacchā kulesu naṭṭhesu appako hoti, so gharūpacārato leḍḍupāteneva paricchinditabbo. Purimaparicchedo panassa parikkhittassāpi aparikkhittassāpi appamāṇamevāti.

Araññaṃ nāma ṭhapetvā gāmañca gāmūpacārañcāti imaṃ yathāvuttalakkhaṇaṃ gāmañca gāmūpacārañca ṭhapetvā imasmiṃ adinnādānasikkhāpade avasesaṃ ‘‘araññaṃ’’ nāmāti veditabbaṃ. Abhidhamme pana ‘‘araññanti nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) vuttaṃ. Āraññakasikkhāpade ‘‘āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 654) vuttaṃ. Taṃ indakhīlato paṭṭhāya āropitena ācariyadhanunā pañcadhanusatappamāṇanti veditabbaṃ. Evaṃ bhagavatā ‘‘gāmā vā araññā vā’’ti etassa atthaṃ vibhajantena ‘‘gharaṃ, gharūpacāro, gāmo, gāmūpacāro arañña’’nti pāpabhikkhūnaṃ lesokāsanisedhanatthaṃ pañca koṭṭhāsā dassitā. Tasmā ghare vā gharūpacāre vā gāme vā gāmūpacāre vā araññe vā pādagghanakato paṭṭhāya sassāmikaṃ bhaṇḍaṃ avaharantassa pārājikamevāti veditabbaṃ.

Idāni ‘‘adinnaṃ theyyasaṅkhātaṃ ādiyeyyā’’tiādīnaṃ atthadassanatthaṃ ‘‘adinnaṃ nāmā’’tiādimāha. Tattha adinnanti dantaponasikkhāpade attano santakampi appaṭiggahitakaṃ kappiyaṃ ajjhoharaṇīyaṃ vuccati. Idha pana yaṃkiñci parapariggahitaṃ sassāmikaṃ bhaṇḍaṃ, tadetaṃ tehi sāmikehi kāyena vā vācāya vā na dinnanti adinnaṃ. Attano hatthato vā yathāṭhitaṭṭhānato vā na nissaṭṭhanti anissaṭṭhaṃ. Yathāṭhāne ṭhitampi anapekkhatāya na pariccattanti apariccattaṃ. Ārakkhasaṃvidhānena rakkhitattā rakkhitaṃ. Mañjūsādīsu pakkhipitvā gopitattā gopitaṃ. ‘‘Mama ida’’nti taṇhāmamattena mamāyitattā mamāyitaṃ. Tāhi apariccāgarakkhaṇagopanāhi tehi bhaṇḍasāmikehi parehi pariggahitanti parapariggahitaṃ. Etaṃ adinnaṃ nāma.

Theyyasaṅkhātanti ettha thenoti coro, thenassa bhāvo theyyaṃ; avaharaṇacittassetaṃ adhivacanaṃ. ‘‘Saṅkhā, saṅkhāta’’nti atthato ekaṃ; koṭṭhāsassetaṃ adhivacanaṃ, ‘‘saññānidānā hi papañcasaṅkhā’’tiādīsu (su. ni. 880) viya. Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ, theyyacittasaṅkhāto eko cittakoṭṭhāsoti attho. Karaṇatthe cetaṃ paccattavacanaṃ, tasmā theyyasaṅkhātenāti atthato daṭṭhabbaṃ. Yo ca theyyasaṅkhātena ādiyati, so yasmā theyyacitto hoti, tasmā byañjanaṃ anādiyitvā atthameva dassetuṃ theyyacitto avaharaṇacittoti evamassa padabhājanaṃ vuttanti veditabbaṃ.

Ādiyeyya, hareyya, avahareyya, iriyāpathaṃ vikopeyya, ṭhānā cāveyya, saṅketaṃ vītināmeyyāti ettha pana paṭhamapadaṃ abhiyogavasena vuttaṃ, dutiyapadaṃ aññesaṃ bhaṇḍaṃ harantassa gacchato vasena, tatiyapadaṃ upanikkhittabhaṇḍavasena, catutthaṃ saviññāṇakavasena, pañcamaṃ thale nikkhittādivasena, chaṭṭhaṃ parikappavasena vā suṅkaghātavasena vā vuttanti veditabbaṃ. Yojanā panettha ekabhaṇḍavasenapi nānābhaṇḍavasenapi hoti. Ekabhaṇḍavasena ca saviññāṇakeneva labbhati, nānābhaṇḍavasena saviññāṇakāviññāṇakamissakena.

Tattha nānābhaṇḍavasena tāva evaṃ veditabbaṃ – ādiyeyyāti ārāmaṃ abhiyuñjati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko ‘‘na mayhaṃ bhavissatī’’ti dhuraṃ nikkhipati, āpatti pārājikassa.

Hareyyāti aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Khandhaṃ oropeti, āpatti pārājikassa.

Avahareyyāti upanikkhittaṃ bhaṇḍaṃ ‘‘dehi me bhaṇḍa’’nti vuccamāno ‘‘nāhaṃ gaṇhāmī’’ti bhaṇati, āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti, āpatti thullaccayassa. Sāmiko ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, āpatti pārājikassa .

Iriyāpathaṃvikopeyyāti ‘‘sahabhaṇḍahārakaṃ nessāmī’’ti paṭhamaṃ pādaṃ saṅkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ saṅkāmeti, āpatti pārājikassa.

Ṭhānā cāveyyāti thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasati, āpatti dukkaṭassa. Phandāpeti, āpatti thullaccayassa. Ṭhānā cāveti, āpatti pārājikassa.

Saṅketaṃ vītināmeyyāti parikappitaṭṭhānaṃ paṭhamaṃ pādaṃ atikkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pārājikassa. Atha vā paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti, āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pārājikassāti – ayamettha nānābhaṇḍavasena yojanā.

Ekabhaṇḍavasena pana sassāmikaṃ dāsaṃ vā tiracchānaṃ vā yathāvuttena abhiyogādinā nayena ādiyati vā harati vā avaharati vā iriyāpathaṃ vā vikopeti, ṭhānā vā cāveti, paricchedaṃ vā atikkāmeti – ayamettha ekabhaṇḍavasena yojanā.

Pañcavīsatiavahārakathā

Apica imāni cha padāni vaṇṇentena pañca pañcake samodhānetvā pañcavīsati avahārā dassetabbā. Evaṃ vaṇṇayatā hi idaṃ adinnādānapārājikaṃ suvaṇṇitaṃ hoti. Imasmiñca ṭhāne sabbaaṭṭhakathā ākulā luḷitā duviññeyyavinicchayā. Tathā hi sabbaaṭṭhakathāsu yāni tāni pāḷiyaṃ ‘‘pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa, parapariggahitañca hotī’’tiādinā nayena avahāraṅgāni vuttāni, tānipi gahetvā katthaci ekaṃ pañcakaṃ dassitaṃ, katthaci ‘‘chahākārehī’’ti āgatehi saddhiṃ dve pañcakāni dassitāni. Etāni ca pañcakāni na honti. Yattha hi ekekena padena avahāro sijjhati, taṃ pañcakaṃ nāma vuccati. Ettha pana sabbehipi padehi ekoyeva avahāro. Yāni ca tattha labbhamānāniyeva pañcakāni dassitāni, tesampi na sabbesaṃ attho pakāsito. Evamimasmiṃ ṭhāne sabbaaṭṭhakathā ākulā luḷitā duviññeyyavinicchayā. Tasmā pañca pañcakesamodhānetvā dassiyamānā ime pañcavīsati avahārā sādhukaṃ sallakkhetabbā.

Pañca pañcakāni nāma – nānābhaṇḍapañcakaṃ, ekabhaṇḍapañcakaṃ, sāhatthikapañcakaṃ, pubbapayogapañcakaṃ , theyyāvahārapañcakanti. Tattha nānābhaṇḍapañcakañca ekabhaṇḍapañcakañca ‘‘ādiyeyya, hareyya, avahareyya, iriyāpathaṃ vikopeyya, ṭhānā cāveyyā’’ti imesaṃ padānaṃ vasena labbhanti. Tāni pubbe yojetvā dassitanayeneva veditabbāni. Yaṃ panetaṃ ‘‘saṅketaṃ vītināmeyyā’’ti chaṭṭhaṃ padaṃ, taṃ parikappāvahārassa ca nissaggiyāvahārassa ca sādhāraṇaṃ. Tasmā taṃ tatiyapañcamesu pañcakesu labbhamānapadavasena yojetabbaṃ. Vuttaṃ nānābhaṇḍapañcakañca ekabhaṇḍapañcakañca.

Katamaṃ sāhatthikapañcakaṃ? Pañca avahārā – sāhatthiko, āṇattiko, nissaggiyo, atthasādhako, dhuranikkhepoti. Tattha sāhatthiko nāma parassa bhaṇḍaṃ sahatthā avaharati. Āṇattiko nāma ‘‘asukassa bhaṇḍaṃ avaharā’’ti aññaṃ āṇāpeti. Nissaggiyo nāma antosuṅkaghāte ṭhito bahisuṅkaghātaṃ pāteti, āpatti pārājikassāti, iminā ca saddhiṃ ‘‘saṅketaṃ vītināmeyyā’’ti idaṃ padayojanaṃ labhati. Atthasādhako nāma ‘‘asukaṃ nāma bhaṇḍaṃ yadā sakkosi, tadā avaharā’’ti āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati, āṇāpako āṇattikkhaṇeyeva pārājiko hoti, avahārako pana avahaṭakāle. Ayaṃ atthasādhako. Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabbo. Idaṃ sāhatthikapañcakaṃ.

Katamaṃ pubbapayogapañcakaṃ? Aparepi pañca avahārā – pubbapayogo, sahapayogo, saṃvidāvahāro, saṅketakammaṃ, nimittakammanti. Tattha āṇattivasena pubbapayogo veditabbo. Ṭhānā cāvanavasena sahapayogo. Itare pana tayo pāḷiyaṃ (pārā. 118-120) āgatanayeneva veditabbāti. Idaṃ pubbapayogapañcakaṃ.

Katamaṃ theyyāvahārapañcakaṃ? Aparepi pañca avahārā – theyyāvahāro, pasayhāvahāro, parikappāvahāro , paṭicchannāvahāro, kusāvahāroti. Te pañcapi ‘‘aññataro bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesī’’ti (pārā. 138) etasmiṃ kusasaṅkāmanavatthusmiṃ vaṇṇayissāma. Idaṃ theyyāvahārapañcakaṃ. Evamimāni pañca pañcakāni samodhānetvā ime pañcavīsati avahārā veditabbā.

Imesu ca pana pañcasu pañcakesu kusalena vinayadharena otiṇṇaṃ vatthuṃ sahasā avinicchinitvāva pañca ṭhānāni oloketabbāni. Yāni sandhāya porāṇā āhu –

‘‘Vatthuṃ kālañca desañca, agghaṃ paribhogapañcamaṃ;

Tulayitvā pañca ṭhānāni, dhāreyyatthaṃ vicakkhaṇo’’ti.

Tattha vatthunti bhaṇḍaṃ; avahārakena hi ‘‘mayā idaṃ nāma avahaṭa’’nti vuttepi āpattiṃ anāropetvāva taṃ bhaṇḍaṃ sassāmikaṃ vā assāmikaṃ vāti upaparikkhitabbaṃ. Sassāmikepi sāmikānaṃ sālayabhāvo vā nirālayabhāvo vā upaparikkhitabbo. Sace tesaṃ sālayakāle avahaṭaṃ, bhaṇḍaṃ agghāpetvā āpatti kātabbā. Sace nirālayakāle , na pārājikena kāretabbo. Bhaṇḍasāmikesu pana bhaṇḍaṃ āharāpentesu bhaṇḍaṃ dātabbaṃ. Ayamettha sāmīci.

Imassa panatthassa dīpanatthamidaṃ vatthu – bhātiyarājakāle kira mahācetiyapūjāya dakkhiṇadisato eko bhikkhu sattahatthaṃ paṇḍukāsāvaṃ aṃse karitvā cetiyaṅgaṇaṃ pāvisi; taṅkhaṇameva ca rājāpi cetiyavandanatthaṃ āgato. Tattha ussāraṇāya vattamānāya mahājanasammaddo ahosi. Atha so bhikkhu janasammaddapīḷito aṃsato patantaṃ kāsāvaṃ adisvāva nikkhanto; nikkhamitvā ca kāsāvaṃ apassanto ‘‘ko īdise janasammadde kāsāvaṃ lacchati, na dāni taṃ mayha’’nti dhuranikkhepaṃ katvā gato. Athañño bhikkhu pacchā āgacchanto taṃ kāsāvaṃ disvā theyyacittena gahetvā puna vippaṭisārī hutvā ‘‘assamaṇo dānimhi, vibbhamissāmī’’ti citte uppannepi ‘‘vinayadhare pucchitvā ñassāmī’’ti cintesi.

Tena ca samayena cūḷasumanatthero nāma sabbapariyattidharo vinayācariyapāmokkho mahāvihāre paṭivasati. So bhikkhu theraṃ upasaṅkamitvā vanditvā okāsaṃ kāretvā attano kukkuccaṃ pucchi. Thero tena bhaṭṭhe janakāye pacchā āgantvā gahitabhāvaṃ ñatvā ‘‘atthi dāni ettha okāso’’ti cintetvā āha – ‘‘sace kāsāvasāmikaṃ bhikkhuṃ āneyyāsi, sakkā bhaveyya tava patiṭṭhā kātu’’nti. ‘‘Kathāhaṃ, bhante, taṃ dakkhissāmī’’ti? ‘‘Tahiṃ tahiṃ gantvā olokehī’’ti. So pañcapi mahāvihāre oloketvā neva addakkhi. Tato naṃ thero pucchi – ‘‘katarāya disāya bahū bhikkhū āgacchantī’’ti? ‘‘Dakkhiṇadisāya, bhante’’ti. ‘‘Tena hi kāsāvaṃ dīghato ca tiriyañca minitvā ṭhapehi. Ṭhapetvā dakkhiṇadisāya vihārapaṭipāṭiyā vicinitvā taṃ bhikkhuṃ ānehī’’ti. So tathā katvā taṃ bhikkhuṃ disvā therassa santikaṃ ānesi. Thero pucchi – ‘‘tavedaṃ kāsāva’’nti? ‘‘Āma, bhante’’ti. ‘‘Kuhiṃ te pātita’’nti? So sabbaṃ ācikkhi. Thero pana tena kataṃ dhuranikkhepaṃ sutvā itaraṃ pucchi – ‘‘tayā idaṃ kuhiṃ disvā gahita’’nti? Sopi sabbaṃ ārocesi. Tato naṃ thero āha – ‘‘sace te suddhacittena gahitaṃ abhavissa, anāpattiyeva te assa. Theyyacittena pana gahitattā dukkaṭaṃ āpannosi. Taṃ desetvā anāpattiko hohi. Idañca kāsāvaṃ attano santakaṃ katvā etasseva bhikkhuno dehī’’ti. So bhikkhu amateneva abhisitto paramassāsappatto ahosīti. Evaṃ vatthu oloketabbaṃ.

Kāloti avahārakālo. Tadeva hi bhaṇḍaṃ kadāci samagghaṃ hoti, kadāci mahagghaṃ. Tasmā taṃ bhaṇḍaṃ yasmiṃ kāle avahaṭaṃ, tasmiṃyeva kāle yo tassa aggho hoti, tena agghena āpatti kāretabbā. Evaṃ kālo oloketabbo.

Desoti avahāradeso. Tañhi bhaṇḍaṃ yasmiṃ dese avahaṭaṃ, tasmiṃyeva dese yo tassa aggho hoti, tena agghena āpatti kāretabbā. Bhaṇḍuṭṭhānadese hi bhaṇḍaṃ samagghaṃ hoti, aññattha mahagghaṃ.

Imassāpi ca atthassa dīpanatthamidaṃ vatthu – antarasamudde kira eko bhikkhu susaṇṭhānaṃ nāḷikeraṃ labhitvā bhamaṃ āropetvā saṅkhathālakasadisaṃ manoramaṃ pānīyathālakaṃ katvā tattheva ṭhapetvā cetiyagiriṃ agamāsi. Athañño bhikkhu antarasamuddaṃ gantvā tasmiṃ vihāre paṭivasanto taṃ thālakaṃ disvā theyyacittena gahetvā cetiyagirimeva āgato. Tassa tattha yāguṃ pivantassa taṃ thālakaṃ disvā thālakasāmiko bhikkhu āha – ‘‘kuto te idaṃ laddha’’nti? ‘‘Antarasamuddato me ānīta’’nti. So taṃ ‘‘netaṃ tava santakaṃ, theyyāya te gahita’’nti saṅghamajjhaṃ ākaḍḍhi. Tattha ca vinicchayaṃ alabhitvā mahāvihāraṃ agamiṃsu. Tattha bheriṃ paharāpetvā mahācetiyasamīpe sannipātaṃ katvā vinicchayaṃ ārabhiṃsu. Vinayadharattherā avahāraṃ saññāpesuṃ.

Tasmiñca sannipāte ābhidhammikagodattatthero nāma vinayakusalo hoti. So evamāha – ‘‘iminā idaṃ thālakaṃ kuhiṃ avahaṭa’’nti? ‘‘Antarasamudde avahaṭa’’nti. ‘‘Tatridaṃ kiṃ agghatī’’ti? ‘‘Na kiñci agghati. Tatra hi nāḷikeraṃ bhinditvā miñjaṃ khāditvā kapālaṃ chaḍḍenti, dāruatthaṃ pana pharatī’’ti. ‘‘Imassa bhikkhuno ettha hatthakammaṃ kiṃ agghatī’’ti? ‘‘Māsakaṃ vā ūnamāsakaṃ vā’’ti. ‘‘Atthi pana katthaci sammāsambuddhena māsakena vā ūnamāsakena vā pārājikaṃ paññatta’’nti. Evaṃ vutte ‘‘sādhu! Sādhu! Sukathitaṃ suvinicchita’’nti ekasādhukāro ahosi. Tena ca samayena bhātiyarājāpi cetiyavandanatthaṃ nagarato nikkhamanto taṃ saddaṃ sutvā ‘‘kiṃ ida’’nti pucchitvā sabbaṃ paṭipāṭiyā sutvā nagare bheriṃ carāpesi – ‘‘mayi sante bhikkhūnampi bhikkhūnīnampi gihīnampi adhikaraṇaṃ ābhidhammikagodattattherena vinicchitaṃ suvinicchitaṃ, tassa vinicchaye atiṭṭhamānaṃ rājāṇāya ṭhapemī’’ti. Evaṃ deso oloketabbo.

Agghoti bhaṇḍaggho. Navabhaṇḍassa hi yo aggho hoti, so pacchā parihāyati; yathā navadhoto patto aṭṭha vā dasa vā agghati, so pacchā bhinno vā chiddo vā āṇigaṇṭhikāhato vā appaggho hoti tasmā na sabbadā bhaṇḍaṃ pakatiaggheneva kātabbanti. Evaṃ aggho oloketabbo.

Paribhogoti bhaṇḍaparibhogo. Paribhogenāpi hi vāsiādibhaṇḍassa aggho parihāyati. Tasmā evaṃ upaparikkhitabbaṃ, sace koci kassaci pādagghanakaṃ vāsiṃ harati, tatra vāsisāmiko pucchitabbo – ‘‘tayā ayaṃ vāsi kittakena kītā’’ti? ‘‘Pādena, bhante’’ti. ‘‘Kiṃ pana te kiṇitvāva ṭhapitā, udāhu taṃ vaḷañjesī’’ti? Sace vadati ‘‘ekadivasaṃ me dantakaṭṭhaṃ vā rajanachalliṃ vā pattapacanakadāruṃ vā chinnaṃ, ghaṃsitvā vā nisitā’’ti. Athassā porāṇo aggho bhaṭṭhoti veditabbo. Yathā ca vāsiyā evaṃ añjaniyā vā añjanisalākāya vā kuñcikāya vā palālena vā thusehi vā iṭṭhakacuṇṇena vā ekavāraṃ ghaṃsitvā dhovanamattenāpi aggho bhassati. Tipumaṇḍalassa makaradantacchedanenāpi parimajjitamattenāpi, udakasāṭikāya sakiṃ nivāsanapārupanenāpi paribhogasīsena aṃse vā sīse vā ṭhapanamattenāpi, taṇḍulādīnaṃ papphoṭanenāpi tato ekaṃ vā dve vā apanayanenāpi, antamaso ekaṃ pāsāṇasakkharaṃ uddharitvā chaḍḍitamattenāpi, sappitelādīnaṃ bhājanantarapaavattanenāpi, antamaso tato makkhikaṃ vā kipillikaṃ vā uddharitvā chaḍḍitamattenāpi, guḷapiṇḍakassa madhurabhāvajānanatthaṃ nakhena vijjhitvā aṇumattaṃ gahitamattenāpi aggho bhassati. Tasmā yaṃkiñci pādagghanakaṃ vuttanayeneva sāmikehi paribhogena ūnaṃ kataṃ hoti, na taṃ avahaṭo bhikkhu pārājikena kātabbo. Evaṃ paribhogo oloketabbo. Evaṃ imāni tulayitvā pañca ṭhānāni dhāreyyatthaṃ vicakkhaṇo, āpattiṃ vā anāpattiṃ vā garukaṃ vā lahukaṃ vā āpattiṃ yathāṭhāne ṭhapeyyāti.

Niṭṭhito ‘‘ādiyeyya…pe… saṅketaṃ vītināmeyyā’’ti.

Imesaṃ padānaṃ vinicchayo.

Idāni yadidaṃ ‘‘yathārūpe adinnādāne’’tiādīni vibhajantena ‘‘yathārūpaṃ nāmā’’tiādi vuttaṃ. Tattha yathārūpanti yathājātikaṃ. Taṃ pana yasmā pādato paṭṭhāya hoti, tasmā ‘‘pādaṃ vā pādārahaṃ vā atirekapādaṃ vā’’ti āha. Tattha pādena kahāpaṇassa catutthabhāgaṃ akappiyabhaṇḍameva dasseti. Pādārahena pādagghanakaṃ kappiyabhaṇḍaṃ. Atirekapādena ubhayampi. Ettāvatā sabbākārena dutiyapārājikappahonakavatthu dassitaṃ hoti.

Pathabyā rājāti sakalapathaviyā rājā dīpacakkavattī asokasadiso, yo vā panaññopi ekadīpe rājā, sīhaḷarājasadiso. Padesarājāti ekadīpassa padesissaro, bimbisāra-pasenadi-ādayo viya. Maṇḍalikā nāma ye dīpapadesepi ekamekaṃ maṇḍalaṃ bhuñjanti. Antarabhogikā nāma dvinnaṃ rājūnaṃ antarā katipayagāmasāmikā. Akkhadassāti dhammavinicchanakā, te dhammasabhāyaṃ nisīditvā aparādhānurūpaṃ corānaṃ hatthapādacchejjādiṃ anusāsanti. Ye pana ṭhānantarappattā amaccā vā rājakumārā vā katāparādhā honti, te rañño ārocenti, garukaṃ ṭhānaṃ sayaṃ na vinicchinanti. Mahāmattāti ṭhānantarappattā mahāamaccā; tepi tattha tattha gāme vā nigame vā nisīditvā rājakiccaṃ karonti. Ye vā panāti aññepi ye rājakulanissitā vā sakissariyanissitā vā hutvā chejjabhejjaṃ anusāsanti, sabbepi te imasmiṃ atthe ‘‘rājāno’’ti dasseti.

Haneyyunti potheyyuñceva chindeyyuñca. Pabbājeyyunti nīhareyyuṃ. Corosīti evamādīni ca vatvā paribhāseyyuṃ; tenevāha – ‘‘paribhāso eso’’ti. Purimaṃ upādāyāti methunaṃ dhammaṃ paṭisevitvā pārājikaṃ āpattiṃ āpannaṃ puggalaṃ upādāya. Sesaṃ pubbe vuttanayattā uttānapadatthattā ca pākaṭamevāti.

93. Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yaṃ taṃ ādiyeyyātiādīhi chahi padehi saṅkhepato ādānaṃ dassetvā saṅkhepatoeva ‘‘pādaṃ vā pādārahaṃ vā atirekapādaṃ vā’’ti ādātabbabhaṇḍaṃ dassitaṃ, taṃ yattha yattha ṭhitaṃ, yathā yathā ādānaṃ gacchati, anāgate pāpabhikkhūnaṃ lesokāsanirundhanatthaṃ tathā tathā vitthārato dassetuṃ ‘‘bhūmaṭṭhaṃ thalaṭṭha’’ntiādinā nayena mātikaṃ ṭhapetvā ‘‘bhūmaṭṭhaṃ nāma bhaṇḍaṃ bhūmiyaṃ nikkhittaṃ hotī’’tiādinā nayena tassa vibhaṅgaṃ āha.

Pañcavīsatiavahārakathā niṭṭhitā.

Bhūmaṭṭhakathā

94. Tatrāyaṃ anuttānapadavaṇṇanāya saddhiṃ vinicchayakathā. Nikhātanti bhūmiyaṃ khaṇitvā ṭhapitaṃ. Paṭicchannanti paṃsuiṭṭhakādīhi paṭicchannaṃ. Bhūmaṭṭhaṃ bhaṇḍaṃ…pe… gacchati vā, āpatti dukkaṭassāti taṃ evaṃ nikhaṇitvā vā paṭicchādetvā vā ṭhapitattā bhūmiyaṃ ṭhitaṃ bhaṇḍaṃ yo bhikkhu kenacideva upāyena ñatvā ‘‘āharissāmī’’ti theyyacitto hutvā rattibhāge uṭṭhāya gacchati, so bhaṇḍaṭṭhānaṃ appatvāpi sabbakāyavacīvikāresu dukkaṭaṃ āpajjati. Kathaṃ? So hi tassa āharaṇatthāya uṭṭhahanto yaṃ yaṃ aṅgapaccaṅgaṃ phandāpeti, sabbattha dukkaṭameva. Nivāsanapārupanaṃ saṇṭhapeti, hatthavāre hatthavāre dukkaṭaṃ. ‘‘Mahantaṃ nidhānaṃ na sakkā ekena āharituṃ, dutiyaṃ pariyesissāmī’’ti kassaci sahāyassa santikaṃ gantukāmo dvāraṃ vivarati, padavāre ca hatthavāre ca dukkaṭaṃ. Dvārapidahane pana aññasmiṃ vā gamanassa anupakāre anāpatti. Tassa nipannokāsaṃ gantvā ‘‘itthannāmā’’ti pakkosati, tamatthaṃ ārocetvā ‘‘ehi gacchāmā’’ti vadati, vācāya vācāya dukkaṭaṃ. So tassa vacanena uṭṭhahati, tassāpi dukkaṭaṃ. Uṭṭhahitvā tassa santikaṃ gantukāmo nivāsanapārupanaṃ saṇṭhapeti, dvāraṃ vivaritvā tassa samīpaṃ gacchati, hatthavārapadavāresu sabbattha dukkaṭaṃ. So taṃ pucchati ‘‘asuko ca asuko ca kuhiṃ, asukañca asukañca pakkosāhī’’ti, vācāya vācāya dukkaṭaṃ. Sabbe samāgate disvā ‘‘mayā asukasmiṃ nāma ṭhāne evarūpo nidhi upaladdho, gacchāma taṃ gahetvā puññāni ca karissāma, sukhañca jīvissāmā’’ti vadati, vācāya vācāya dukkaṭameva.

Evaṃ laddhasahāyo kudālaṃ pariyesati. Sace panassa attano kudālo atthi, ‘‘taṃ āharissāmī’’ti gacchanto ca gaṇhanto ca āharanto ca sabbattha hatthavārapadavāresu dukkaṭaṃ āpajjati . Sace natthi, aññaṃ bhikkhuṃ vā gahaṭṭhaṃ vā gantvā yācati, yācanto ca sace ‘‘kudālaṃ me dehi, kudālena me attho , kiñci kātabbamatthi, taṃ katvā paccāharissāmī’’ti musā abhaṇanto yācati, vācāya vācāya dukkaṭaṃ. Sace ‘‘mātikā sodhetabbā atthi, vihāre bhūmikammaṃ kātabbaṃ atthī’’ti musāpi bhaṇati, yaṃ yaṃ vacanaṃ musā, tattha tattha pācittiyaṃ. Mahāaṭṭhakathāyaṃ pana saccepi alikepi dukkaṭameva vuttaṃ, taṃ pamādalikhitanti veditabbaṃ. Na hi adinnādānassa pubbapayoge pācittiyaṭṭhāne dukkaṭaṃ nāma atthi. Sace pana kudālassa daṇḍo natthi, ‘‘daṇḍaṃ karissāmī’’ti vāsiṃ vā pharasuṃ vā niseti, tadatthāya gacchati, gantvā sukkhakaṭṭhaṃ chindati tacchati ākoṭeti, sabbattha hatthavārapadavāresu dukkaṭaṃ. Allarukkhaṃ chindati, pācittiyaṃ. Tato paraṃ sabbapayogesu dukkaṭaṃ. Saṅkhepaṭṭhakathāyaṃ pana mahāpaccariyañca tattha jātakakaṭṭhalatāchedanatthaṃ vāsipharasuṃ pariyesantānampi dukkaṭaṃ vuttaṃ. Sace pana tesaṃ evaṃ hoti ‘‘vāsipharasukudāle yācantā āsaṅkitā bhavissāma, lohaṃ samuṭṭhāpetvā karomā’’ti. Tato araññaṃ gantvā lohabījatthaṃ pathaviṃ khaṇanti, akappiyapathaviṃ khaṇantānaṃ dukkaṭehi saddhiṃ pācittiyānīti mahāpaccariyaṃ vuttaṃ. Yathā ca idha, evaṃ sabbattha pācittiyaṭṭhāne dukkaṭā na muccati. Kappiyapathaviṃ khaṇantānaṃ dukkaṭāniyeva. Bījaṃ pana gahetvā tato paraṃ sabbakiriyāsu payoge payoge dukkaṭaṃ.

Piṭakapariyesanepi hatthavārapadavāresu vuttanayeneva dukkaṭaṃ. Musāvāde pācittiyaṃ. Piṭakaṃ kātukāmatāya vallicchedane pācittiyanti sabbaṃ purimanayeneva veditabbaṃ. Gacchati vā āpatti dukkaṭassāti evaṃ pariyiṭṭhasahāyakudālapiṭako nidhiṭṭhānaṃ gacchati, padavāre padavāre dukkaṭaṃ. Sace pana gacchanto ‘‘imaṃ nidhiṃ laddhā buddhapūjaṃ vā dhammapūjaṃ vā saṅghabhattaṃ vā karissāmī’’ti kusalaṃ uppādeti, kusalacittena gamane anāpatti. Kasmā? ‘‘Theyyacitto dutiyaṃ vā…pe… gacchati vā, āpatti dukkaṭassā’’ti vuttattā. Yathā ca idha, evaṃ sabbattha atheyyacittassa anāpatti. Maggato okkamma nidhānaṭṭhānaṃ gamanatthāya maggaṃ karonto bhūtagāmaṃ chindati, pācittiyaṃ. Sukkhakaṭṭhaṃ chindati, dukkaṭaṃ.

Tatthajātakanti ciranihitāya kumbhiyā upari jātakaṃ. Kaṭṭhaṃ vā lataṃ vāti na kevalaṃ kaṭṭhalatameva, yaṃkiñci allaṃ vā sukkhaṃ vā tiṇarukkhalatādiṃ chindantassa sahapayogattā dukkaṭameva hoti.

Aṭṭhavidhaṃ hetaṃ dukkaṭaṃ nāma imasmiṃ ṭhāne samodhānetvā therehi dassitaṃ – pubbapayogadukkaṭaṃ , sahapayogadukkaṭaṃ, anāmāsadukkaṭaṃ, durupaciṇṇadukkaṭaṃ, vinayadukkaṭaṃ, ñātadukkaṭaṃ, ñattidukkaṭaṃ, paṭissavadukkaṭanti. Tattha ‘‘theyyacitto dutiyaṃ vā kudālaṃ vā piṭakaṃ vā pariyesati gacchati vā, āpatti dukkaṭassā’’ti idaṃ pubbapayogadukkaṭaṃ nāma. Ettha hi dukkaṭaṭṭhāne dukkaṭaṃ, pācittiyaṭṭhāne pācittiyameva hoti. ‘‘Tatthajātakaṃ kaṭṭhaṃ vā lataṃ vā chindati, āpatti dukkaṭassā’’ti idaṃ sahapayogadukkaṭaṃ nāma. Ettha pana pācittiyavatthu ca dukkaṭavatthu ca dukkaṭaṭṭhāneyeva tiṭṭhati. Kasmā? Avahārassa sahapayogattāti. Yaṃ pana dasavidhaṃ ratanaṃ, sattavidhaṃ dhaññaṃ, sabbañca āvudhabhaṇḍādiṃ āmasantassa dukkaṭaṃ vuttaṃ, idaṃ anāmāsadukkaṭaṃ nāma. Yaṃ kadalināḷikerādīnaṃ tatthajātakaphalāni āmasantassa dukkaṭaṃ vuttaṃ, idaṃ durupaciṇṇadukkaṭaṃ nāma. Yaṃ pana piṇḍāya carantassa patte raje patite pattaṃ appaṭiggahetvā adhovitvā vā tattha bhikkhaṃ gaṇhantassa dukkaṭaṃ vuttaṃ, idaṃ vinayadukkaṭaṃ nāma. ‘‘Sutvā na vadanti, āpatti dukkaṭassā’’ti (pārā. 419) idaṃ ñātadukkaṭaṃ nāma. Yaṃ ekādasasu samanubhāsanāsu ‘‘ñattiyā dukkaṭa’’nti (pārā. 414) vuttaṃ, idaṃ ñattidukkaṭaṃ nāma. ‘‘Tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassā’’ti (mahāva. 207) idaṃ paṭissavadukkaṭaṃ nāma. Idaṃ pana sahapayogadukkaṭaṃ. Tena vuttaṃ – ‘‘yaṃkiñci allaṃ vā sukkhaṃ vā tiṇarukkhalatādiṃ chindantassa sahapayogattā dukkaṭameva hotī’’ti.

Sace panassa tatthajātake tiṇarukkhalatādimhi chinnepi lajjidhammo okkamati, saṃvaro uppajjati, chedanapaccayā dukkaṭaṃ desetvā muccati. Atha dhuranikkhepaṃ akatvā saussāhova paṃsuṃ khaṇati, chedanadukkaṭaṃ paṭippassambhati, khaṇanadukkaṭe patiṭṭhāti. Akappiyapathaviṃ khaṇantopi hi idha sahapayogattā dukkaṭameva āpajjati. Sace panassa sabbadisāsu khaṇitvā kumbhimūlaṃ pattassāpi lajjidhammo okkamati, khaṇanapaccayā dukkaṭaṃ desetvā muccati.

Byūhati vāti atha pana saussāhova paṃsuṃ viyūhati, ekapasse rāsiṃ karoti, khaṇanadukkaṭaṃ paṭippassambhati, viyūhanadukkaṭe patiṭṭhāti. Tañca paṃsuṃ tattha tattha puñjaṃ karonto payoge payoge dukkaṭaṃ āpajjati. Sace pana rāsiṃ katvāpi dhuranikkhepaṃ karoti, lajjidhammaṃ āpajjati , viyūhanadukkaṭaṃ desetvā muccati. Uddharati vāti atha pana saussāhova paṃsuṃ uddharitvā bahi pāteti, viyūhanadukkaṭaṃ paṭippassambhati, uddharaṇadukkaṭe patiṭṭhāti. Paṃsuṃ pana kudālena vā hatthehi vā pacchiyā vā tahiṃ tahiṃ pātento payoge payoge dukkaṭaṃ āpajjati. Sace pana sabbaṃ paṃsuṃ nīharitvā kumbhiṃ thalaṭṭhaṃ katvāpi lajjidhammaṃ āpajjati, uddharaṇadukkaṭaṃ desetvā muccati. Atha pana saussāhova kumbhiṃ āmasati, uddharaṇadukkaṭaṃ paṭippassambhati, āmasanadukkaṭe patiṭṭhāti. Āmasitvāpi ca lajjidhammaṃ āpajjanto āmasanadukkaṭaṃ desetvā muccati. Atha saussāhova kumbhiṃ phandāpeti, āmasanadukkaṭaṃ paṭippassambhati, ‘‘phandāpeti, āpatti thullaccayassā’’ti vuttathullaccaye patiṭṭhāti.

Tatrāyaṃ dukkaṭathullaccayānaṃ dvinnampi vacanattho – paṭhamaṃ tāvettha duṭṭhu kataṃ satthārā vuttakiccaṃ virādhetvā katanti dukkaṭaṃ. Atha vā duṭṭhaṃ kataṃ, virūpā sā kiriyā bhikkhukiriyānaṃ majjhe na sobhatīti evampi dukkaṭaṃ. Vuttañcetaṃ –

‘‘Dukkaṭaṃ iti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;

Aparaddhaṃ viraddhañca, khalitaṃ yañca dukkaṭaṃ.

‘‘Yaṃ manusso kare pāpaṃ, āvi vā yadi vā raho;

Dukkaṭanti pavedenti, tenetaṃ iti vuccatī’’ti. (pari. 339);

Itaraṃ pana thūlattā, accayattā ca thullaccayaṃ. ‘‘Samparāye ca duggati’’ (saṃ. ni. 1.49), ‘‘yaṃ hoti kaṭukapphala’’ntiādīsu (dha. pa. 66; netti. 91) viya cettha saṃyogabhāvo veditabbo. Ekassa santike desetabbesu hi accayesu tena samo thūlo accayo natthi. Tasmā vuttaṃ ‘‘thūlattā accayattā ca thullaccaya’’nti. Vuttañcetaṃ –

‘‘Thullaccayanti yaṃ vuttaṃ, taṃ suṇohi yathātathaṃ;

Ekassa mūle yo deseti, yo ca taṃ paṭiggaṇhati;

Accayo tena samo natthi, tenetaṃ iti vuccatī’’ti. (pari. 339);

Phandāpentassa ca payoge payoge thullaccayaṃ. Phandāpetvāpi ca lajjidhammaṃ okkanto thullaccayaṃ desetvā muccati. Sahapayogato paṭṭhāyeva cettha purimā purimā āpatti paṭippassambhati. Sahapayogaṃ pana akatvā lajjidhammaṃ okkantena yā pubbapayoge dukkaṭapācittiyā āpannā, sabbā tā desetabbā. Sahapayoge ca tatthajātakacchedane bahukānipi dukkaṭāni paṃsukhaṇanaṃ patvā paṭippassambhanti. Ekaṃ khaṇanadukkaṭameva hoti. Khaṇane bahukānipi viyūhanaṃ, viyūhane bahukānipi uddharaṇaṃ, uddharaṇe bahukānipi āmasanaṃ, āmasane bahukānipi phandāpanaṃ patvā paṭippassambhanti. Paṃsukhaṇanādīsu ca lajjidhamme uppanne bahukāpi āpattiyo hontu, ekameva desetvā muccatīti kurundaṭṭhakathāyaṃ vuttaṃ. Purimāpattipaṭippassaddhi ca nāmesā ‘‘ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhantī’’ti (pārā. 414) evaṃ anusāvanāsuttesuyeva āgatā. Idha pana dutiyapārājike aṭṭhakathācariyappamāṇena gahetabbāti.

Ṭhānācāveti, āpatti pārājikassāti yo pana phandāpetvāpi lajjidhammaṃ anokkamitvāva taṃ kumbhiṃ ṭhānato antamaso kesaggamattampi cāveti, pārājikameva āpajjatīti attho. Ṭhānā cāvanañcettha chahi ākārehi veditabbaṃ. Kathaṃ? Kumbhiṃ mukhavaṭṭiyaṃ gahetvā attano abhimukhaṃ ākaḍḍhanto iminā antena phuṭṭhokāsaṃ kesaggamattampi pārimantena atikkāmeti, pārājikaṃ. Tatheva gahetvā parato pellento pārimantena phuṭṭhokāsaṃ kesaggamattampi iminā antena atikkāmeti, pārājikaṃ. Vāmato vā dakkhiṇato vā apanāmento vāmantena phuṭṭhokāsaṃ kesaggamattampi dakkhiṇantena atikkāmeti, pārājikaṃ. Dakkhiṇantena vā phuṭṭhokāsaṃ kesaggamattampi vāmantena atikkāmeti, pārājikaṃ. Uddhaṃ ukkhipanto kesaggamattampi bhūmito moceti, pārājikaṃ. Khaṇitvā heṭṭhato osīdento bundena phuṭṭhokāsaṃ kesaggamattampi mukhavaṭṭiyā atikkāmeti, pārājikanti evaṃ ekaṭṭhāne ṭhitāya kumbhiyā. Yadi pana kumbhimukhavaṭṭiyā pāsaṃ katvā lohakhāṇuṃ vā khadirasārādikhāṇuṃ vā pathaviyaṃ ākoṭetvā tattha saṅkhalikāya bandhitvā ṭhapenti, ekissā disāya ekāya saṅkhalikāya baddhāya dve ṭhānāni labbhanti, dvīsu tīsu catūsu disāsu catūhi saṅkhalikāhi baddhāya pañca ṭhānāni labbhanti.

Tattha ekakhāṇuke baddhakumbhiyā paṭhamaṃ khāṇukaṃ vā uddharati, saṅkhalikaṃ vā chindati, thullaccayaṃ. Tato kumbhiṃ yathāvuttanayena kesaggamattampi ṭhānā cāveti, pārājikaṃ. Atha paṭhamaṃ kumbhiṃ uddharati, thullaccayaṃ. Tato khāṇukaṃ kesaggamattampi ṭhānā cāveti, saṅkhalikaṃ vā chindati, pārājikaṃ. Etena upāyena dvīsu tīsu catūsu khāṇukesu baddhakumbhiyāpi pacchime ṭhānācāvane pārājikaṃ. Sesesu thullaccayaṃ veditabbaṃ.

Sace khāṇu natthi, saṅkhalikāya agge valayaṃ katvā tatthajātake mūle pavesitaṃ hoti, paṭhamaṃ kumbhiṃ uddharitvā pacchā mūlaṃ chetvā valayaṃ nīharati, pārājikaṃ. Atha mūlaṃ acchetvā valayaṃ ito cito ca sāreti, rakkhati. Sace pana mūlato anīharitvāpi hatthena gahetvā ākāsagataṃ karoti, pārājikaṃ. Ayamettha viseso. Sesaṃ vuttanayameva.

Keci pana nimittatthāya kumbhimatthake nigrodharukkhādīni ropenti, mūlāni kumbhiṃ vinandhitvā ṭhitāni honti, ‘‘mūlāni chinditvā kumbhiṃ gahessāmī’’ti chindantassa payoge payoge dukkaṭaṃ. Chinditvā okāsaṃ katvā kumbhiṃ kesaggamattampi ṭhānā cāveti, pārājikaṃ. Mūlāni chindatova luṭhitvā kumbhī ninnaṭṭhānaṃ gatā, rakkhati tāva. Gataṭṭhānato uddharati, pārājikaṃ. Sace chinnesu mūlesu ekamūlamattena kumbhī tiṭṭhati, so ca taṃ ‘‘imasmiṃ mūle chinne patissatī’’ti chindati, chinnamatte pārājikaṃ. Sace pana ekamūleneva pāse baddhasūkaro viya ṭhitā hoti, aññaṃ kiñci lagganakaṃ natthi, tasmimpi mūle chinnamatte pārājikaṃ. Sace kumbhimatthake mahāpāsāṇo ṭhapito hoti, taṃ daṇḍena ukkhipitvā apanetukāmo kumbhimatthake jātarukkhaṃ chindati, dukkaṭaṃ. Tassā samīpe jātakaṃ chetvā āharati, atatthajātakattā taṃ chindato pācittiyaṃ.

Attano bhājananti sace pana kumbhiṃ uddharituṃ asakkonto kumbhigatabhaṇḍaggahaṇatthaṃ attano bhājanaṃ pavesetvā antokumbhiyaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati, āpatti dukkaṭassa. Paricchedo cettha pārājikaniyamanatthaṃ vutto. Theyyacittena pana ūnapañcamāsakampi āmasanto dukkaṭaṃ āpajjatiyeva.

Phandāpetīti ettha yāva ekābaddhaṃ katvā attano bhājanaṃ paveseti, tāva phandāpetīti vuccati. Api ca ito cito ca apabyūhantopi phandāpetiyeva, so thullaccayaṃ āpajjati. Yadā pana ekābaddhabhāvo chinno, kumbhigataṃ kumbhiyameva, bhājanagatampi bhājaneyeva hoti, tadā attano bhājanagataṃ nāma hoti. Evaṃ katvā kumbhito anīhatepi ca bhājane pārājikaṃ āpajjati.

Muṭṭhiṃ vā chindatīti ettha yathā aṅgulantarehi nikkhantakahāpaṇā kumbhigate kahāpaṇe na samphusanti, evaṃ muṭṭhiṃ karonto muṭṭhiṃ chindati nāma; sopi pārājikaṃ āpajjati.

Suttārūḷhanti sutte ārūḷhaṃ; suttena āvutassāpi suttamayassāpi etaṃ adhivacanaṃ . Pāmaṅgādīnihi sovaṇṇamayānipi honti rūpiyamayānipi suttamayānipi, muttāvaliādayopi ettheva saṅgahaṃ gatā. Veṭhananti sīsaveṭhanapaṭo vuccati. Etesu yaṃkiñci theyyacitto āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Pāmaṅgādīni koṭiyaṃ gahetvā ākāsaṭṭhaṃ akaronto uccāreti, thullaccayaṃ.

Ghaṃsanto nīharatīti ettha pana paripuṇṇāya kumbhiyā upari samatittikaṃ kumbhiṃ katvā ṭhapitaṃ vā ekaṃ koṭiṃ bunde ekaṃ koṭiṃ mukhavaṭṭiyaṃ katvā ṭhapitaṃ vā ghaṃsantassa nīharato thullaccayaṃ. Kumbhimukhā mocentassa pārājikaṃ. Yaṃ pana upaḍḍhakumbhiyaṃ vā rittakumbhiyaṃ vā ṭhapitaṃ, tassa attano phuṭṭhokāsova ṭhānaṃ, na sakalā kumbhī, tasmā taṃ ghaṃsantassāpi nīharato patiṭṭhitokāsato kesaggamatte mutte pārājikameva. Kumbhiyā pana paripuṇṇāya vā ūnāya vā ujukameva uddharantassa heṭṭhimakoṭiyā patiṭṭhitokāsā muttamatteva pārājikaṃ. Antokumbhiyaṃ ṭhapitaṃ yaṃkiñci pārājikappahonakaṃ bhaṇḍaṃ sakalakumbhiyaṃ cārentassa, pāmaṅgādiñca ghaṃsitvā nīharantassa yāva mukhavaṭṭiṃ nātikkamati, tāva thullaccayameva. Tassa hi sabbāpi kumbhī ṭhānanti saṅkhepamahāpaccariyādīsu vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘ṭhapitaṭṭhānameva ṭhānaṃ, na sakalā kumbhī. Tasmā yathāṭhitaṭṭhānato kesaggamattampi mocentassa pārājikamevā’’ti vuttaṃ, taṃ pamāṇaṃ. Itaraṃ pana ākāsagataṃ akarontassa cīvaravaṃse ṭhapitacīvaraveṭhanakanayena vuttaṃ, taṃ na gahetabbaṃ. Vinayavinicchaye hi āgate garuke ṭhātabbaṃ, esā vinayadhammatā. Apica ‘‘attano bhājanagataṃ vā karoti, muṭṭhiṃ vā chindatī’’ti vacanato petaṃ veditabbaṃ. Yathā antokumbhiyaṃ ṭhitassa na sabbā kumbhī ṭhānanti.

Sappiādīsu yaṃkiñci pivato ekapayogena pītamatte pārājikanti mahāaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyādīsu pana ayaṃ vibhāgo dassito – ‘‘mukhaṃ anapanetvā ākaḍḍhantassa pivato sace paragalagataṃ pādaṃ na agghati, mukhagatena saddhiṃ agghati, rakkhati tāva. Kaṇṭhena pana paricchinnakāleyeva pārājikaṃ hoti. Sacepi oṭṭhehi paricchindanto oṭṭhe pidahati, pārājikameva. Uppaladaṇḍaveḷunāḷinaḷanāḷiādīhi pivantassāpi sace paragalagatameva pādaṃ agghati, pārājikaṃ. Sace saha mukhagatena agghati, na tāva pārājikaṃ hoti. Uppaladaṇḍādigatena saddhiṃ ekābaddhabhāvaṃ kopetvā oṭṭhehi paricchinnamatte pārājikaṃ. Sace uppaladaṇḍādigatena saddhiṃ agghati, uppaladaṇḍādīnaṃ bunde aṅguliyāpi pihitamatte pārājikaṃ. Pādagghanake paragalaṃ appaviṭṭhe uppaladaṇḍādīsu ca mukhe ca atirekapādārahampi ekābaddhaṃ hutvā tiṭṭhati, rakkhatiyevā’’ti. Taṃ sabbampi yasmā ‘‘attano bhājanagataṃ vā karoti , muṭṭhiṃ vā chindatī’’ti imaṃ nayaṃ bhajati, tasmā sudassitameva. Esa tāva ekābaddhe nayo.

Sace pana hatthena vā pattena vā thālakādinā vā kenaci bhājanena gahetvā pivati, yamhi payoge pādagghanakaṃ pūreti, tamhi gate pārājikaṃ. Atha mahagghaṃ hoti, sippikāyapi ekapayogeneva pādagghanakaṃ gahetuṃ sakkā hoti, ekuddhāreyeva pārājikaṃ. Bhājanaṃ pana nimujjāpetvā gaṇhantassa yāva ekābaddhaṃ hoti, tāva rakkhati. Mukhavaṭṭiparicchedena vā uddhārena vā pārājikaṃ. Yadā pana sappiṃ vā telaṃ vā acchaṃ telasadisameva madhuphāṇitaṃ vā kumbhiṃ āviñchetvā attano bhājane paveseti, tadā tesaṃ acchatāya ekābaddhatā natthīti pādagghanake mukhavaṭṭito gaḷitamatte pārājikaṃ.

Pacitvā ṭhapitaṃ pana madhuphāṇitaṃ sileso viya cikkanaṃ ākaḍḍhanavikaḍḍhanayoggaṃ hoti, uppanne kukkucce ekābaddhameva hutvā paṭinīharituṃ sakkoti, etaṃ mukhavaṭṭiyā nikkhamitvā bhājane paviṭṭhampi bāhirena saddhiṃ ekābaddhattā rakkhati, mukhavaṭṭito chinnamatte pana pārājikaṃ. Yopi theyyacittena parassa kumbhiyā pādagghanakaṃ sappiṃ vā telaṃ vā avassapivanakaṃ yaṃkiñci dukūlasāṭakaṃ vā cammakhaṇḍādīnaṃ vā aññataraṃ pakkhipati, hatthato muttamatte pārājikaṃ.

Rittakumbhiyā ‘‘idāni telaṃ ākirissantī’’ti ñatvā yaṃkiñci bhaṇḍaṃ theyyacitto pakkhipati, taṃ ce tattha tele ākiṇṇe pañcamāsakaagghanakaṃ pivati, pītamatte pārājikanti mahāaṭṭhakathāyaṃ vuttaṃ. Taṃ pana tattheva sukkhataḷāke sukkhamātikāya ujukaraṇavinicchayena virujjhati, avahāralakkhaṇañcettha na paññāyati, tasmā na gahetabbaṃ. Mahāpaccariyādīsu pana tassa uddhāre pārājikaṃ vuttaṃ, taṃ yuttaṃ.

Parassa rittakumbhiyā saṅgopanatthāya bhaṇḍaṃ ṭhapetvā tattha tele ākiṇṇe ‘‘sace ayaṃ jānissati, maṃ palibujjhissatī’’ti bhīto pādagghanakaṃ telaṃ pītaṃ bhaṇḍaṃ theyyacittena uddharati, pārājikaṃ. Suddhacittena uddharati, pare āharāpente bhaṇḍadeyyaṃ. Bhaṇḍadeyyaṃ nāma yaṃ parassa naṭṭhaṃ, tassa mūlaṃ vā tadeva vā bhaṇḍaṃ dātabbanti attho. No ce deti, sāmikassa dhuranikkhepe pārājikaṃ. Sace parassa kumbhiyā añño sappiṃ vā telaṃ vā ākirati, tatra cāyaṃ theyyacittena telapivanakaṃ bhaṇḍaṃ pakkhipati, vuttanayeneva pārājikaṃ. Attano rittakumbhiyā parassa sappiṃ vā telaṃ vā ākiraṇabhāvaṃ ñatvā theyyacittena bhaṇḍaṃ nikkhipati, pubbe vuttanayeneva uddhāre pārājikaṃ. Suddhacitto nikkhipitvā pacchā theyyacittena uddharati, pārājikameva. Suddhacittova uddharati, neva avahāro, na gīvā; mahāpaccariyaṃ pana anāpattimattameva vuttaṃ. ‘‘‘Kissa mama kumbhiyaṃ telaṃ ākirasī’ti kupito attano bhaṇḍaṃ uddharitvā chaḍḍeti, no bhaṇḍadeyya’’nti kurundiyaṃ vuttaṃ. Theyyacittena mukhavaṭṭiyaṃ gahetvā kumbhiṃ āviñchati telaṃ gaḷetukāmo, pādagghanake gaḷite pārājikaṃ. Theyyacitteneva jajjaraṃ karoti ‘‘savitvā gamissatī’’ti pādagghanake savitvā gate pārājikaṃ. Theyyacitteneva chiddaṃ karoti omaṭṭhaṃ vā ummaṭṭhaṃ vā vemaṭṭhaṃ vā, idaṃ pana sammohaṭṭhānaṃ; tasmā suṭṭhu sallekkhetabbaṃ. Ayañhettha vinicchayo – omaṭṭhaṃ nāma adhomukhachiddaṃ; ummaṭṭhaṃ nāma uddhaṃmukhachiddaṃ; vemaṭṭhaṃ nāma uḷuṅkasseva ujugatachiddaṃ. Tatra omaṭṭhassa bahi paṭṭhāya katassa abbhantarantato pādagghanake tele gaḷite bahi anikkhantepi pārājikaṃ. Kasmā? Yasmā tato gaḷitamattameva bahigataṃ nāma hoti, na kumbhigatasaṅkhyaṃ labhati. Anto paṭṭhāya katassa bāhirantato pādagghanake gaḷite pārājikaṃ. Ummaṭṭhassa yathā tathā vā katassa bāhirantato pādagghanake gaḷite pārājikaṃ. Tañhi yāva bāhirantato na gaḷati, tāva kumbhigatameva hoti. ‘‘Vemaṭṭhassa ca kapālamajjhato gaḷitavasena kāretabbo’’ti aṭṭhakathāsu vuttaṃ. Taṃ pana anto ca bahi ca paṭṭhāya majjhe ṭhapetvā katachidde taḷākassa ca mariyādabhedena sameti. Anto paṭṭhāya kate pana bāhirantena, bahi paṭṭhāya kate abbhantarantena kāretabboti idamettha yuttaṃ. Yo pana ‘‘vaṭṭitvā gacchissatī’’ti theyyacittena kumbhiyā ādhārakaṃ vā upatthambhanaleḍḍuke vā apaneti, vaṭṭitvā gatāya pārājikaṃ. Telākiraṇabhāvaṃ pana ñatvā rittakumbhiyā jajjarabhāve vā chiddesu vā katesu pacchā nikkhantatelappamāṇena bhaṇḍadeyyaṃ hoti. Aṭṭhakathāsau pana katthaci pārājikantipi likhitaṃ, taṃ pamādalikhitaṃ.

Paripuṇṇāya kumbhiyā upari kathalaṃ vā pāsāṇaṃ vā ‘‘patitvā bhindissati, tato telaṃ paggharissatī’’ti theyyacittena dubbandhaṃ vā karoti, duṭṭhapitaṃ vā ṭhapeti, avassapatanakaṃ tathā karontassa katamatte pārājikaṃ. Rittakumbhiyā upari karoti, taṃ pacchā puṇṇakāle patitvā bhindati, bhaṇḍadeyyaṃ. Īdisesu hi ṭhānesu bhaṇḍassa natthikāle katapayogattā āditova pārājikaṃ na hoti. Bhaṇḍavināsadvārassa pana katattā bhaṇḍadeyyaṃ hoti. Āharāpentesu adadato sāmikānaṃ dhuranikkhepena pārājikaṃ.

Theyyacittena mātikaṃ ujukaṃ karoti ‘‘vaṭṭitvā vā gamissati, velaṃ vā uttarāpessatī’’ti ; vaṭṭitvā vā gacchatu, velaṃ vā uttaratu, ujukaraṇakāle pārājikaṃ. Īdisā hi payogā pubbapayogāvahāre saṅgahaṃ gacchanti. Sukkhamātikāya ujukatāya pacchā udake āgate vaṭṭitvā vā gacchatu, velaṃ vā uttaratu, bhaṇḍadeyyaṃ. Kasmā? Ṭhānā cāvanapayogassa abhāvā. Tassa lakkhaṇaṃ nāvaṭṭhe āvi bhavissati.

Tattheva bhindati vātiādīsu aṭṭhakathāyaṃ tāva vuttaṃ – ‘‘bhindati vāti muggarena pothetvā bhindati. Chaḍḍeti vāti udakaṃ vā vālikaṃ vā ākiritvā uttarāpeti. Jhāpeti vāti dārūni āharitvā jhāpeti. Aparibhogaṃ vā karotīti akhāditabbaṃ vā apātabbaṃ vā karoti; uccāraṃ vā passāvaṃ vā visaṃ vā ucchiṭṭhaṃ vā kuṇapaṃ vā pātesi, āpatti dukkaṭassāti ṭhānācāvanassa natthitāya dukkaṭaṃ, buddhavisayo nāmeso. Kiñcāpi dukkaṭaṃ, āharāpente pana bhaṇḍadeyya’’nti. Tattha purimadvayaṃ na sameti. Tañhi kumbhijajjarakaraṇena ca mātikāujukaraṇena ca saddhiṃ ekalakkhaṇaṃ. Pacchimaṃ pana dvayaṃ ṭhānā acāventenāpi sakkā kātuṃ. Tasmā ettha evaṃ vinicchayaṃ vadanti – ‘‘aṭṭhakathāyaṃ kira ‘ṭhānā cāvanassa natthitāya dukkaṭa’nti idaṃ pacchimadvayaṃ sandhāya vuttaṃ. Ṭhānā cāvanaṃ akarontoyeva hi theyyacittena vā vināsetukāmatāya vā jhāpeyyapi, aparibhogampi kareyya. Purimadvaye pana vuttanayena bhindantassa vā chaḍḍentassa vā ṭhānā cāvanaṃ atthi, tasmā tathā karontassa vināsetukāmatāya bhaṇḍadeyyaṃ, theyyacittena pārājika’’nti. Pāḷiyaṃ ‘‘dukkaṭa’’nti vuttattā ayuttanti ce? Na; aññathā gahetabbatthato. Pāḷiyañhi theyyacittapakkhe ‘‘bhindati vāti udakena sambhindati, chaḍḍeti vāti tattha vamati vā passāvaṃ vā chaḍḍetī’’ti evameke vadanti.

Ayaṃ panettha sāro – vinītavatthumhi tiṇajjhāpako viya ṭhānā acāvetukāmova kevalaṃ bhindati, bhinnattā pana telādīni nikkhamanti, yaṃ vā panettha patthinnaṃ, taṃ ekābaddhameva tiṭṭhati. Achaḍḍetukāmoyeva ca kevalaṃ tattha udakavālikādīni ākirati, ākiṇṇattā pana telaṃ chaḍḍīyati. Tasmā vohāravasena ‘‘bhindati vā chaḍḍeti vā’’ti vuccatīti. Evametesaṃ padānaṃ attho gahetabbo. Nāsetukāmatāpakkhe pana itarathāpi yujjati. Evañhi kathiyamāne pāḷi ca aṭṭhakathā ca pubbāparena saṃsanditvā kathitā honti. Ettāvatāpi ca santosaṃ akatvā ācariye payirupāsitvā vinicchayo veditabboti.

Bhūmaṭṭhakathā niṭṭhitā.

Thalaṭṭhakathā

95. Thalaṭṭhe thale nikkhittanti bhūmitale vā pāsāṇatalapabbatatalādīsu vā yattha katthaci paṭicchanne vā appaṭicchanne vā ṭhapitaṃ thalaṭṭhanti veditabbaṃ. Taṃ sace rāsikataṃ hoti, antokumbhiyaṃ bhājanagatakaraṇamuṭṭhicchedanavinicchayena vinicchinitabbaṃ. Sace ekābaddhaṃ silesaniyyāsādi pakkamadhuphāṇitavinicchayena vinicchinitabbaṃ. Sace garukaṃ hoti bhārabaddhaṃ lohapiṇḍi-guḷapiṇḍi-telamadhughaṭādi vā, kumbhiyaṃ ṭhānācāvanavinicchayena vinicchinitabbaṃ. Saṅkhalikabaddhassa ca ṭhānabhedo sallakkhetabbo. Pattharitvā ṭhapitaṃ pana pāvārattharaṇasāṭakādiṃ ujukaṃ gahetvā ākaḍḍhati, pārimante orimantena phuṭṭhokāsaṃ atikkante pārājikaṃ. Evaṃ sabbadisāsu sallakkhetabbaṃ. Veṭhetvā uddharati, kesaggamattaṃ ākāsagataṃ karontassa pārājikaṃ. Sesaṃ vuttanayamevāti.

Thalaṭṭhakathā niṭṭhitā.

Ākāsaṭṭhakathā

96. Ākāsaṭṭhe morassa chahi ākārehi ṭhānaparicchedo veditabbo – purato mukhatuṇḍakena, pacchato kalāpaggena, ubhayapassesu pakkhapariyantehi, adho pādanakhasikhāya, uddhaṃ sikhaggenāti. Bhikkhu ‘‘sassāmikaṃ ākāsaṭṭhaṃ moraṃ gahessāmī’’ti purato vā tiṭṭhati, hatthaṃ vā pasāreti, moro ākāseyeva pakkhe cāreti, vātaṃ gāhāpetvā gamanaṃ upacchinditvā tiṭṭhati. Tassa bhikkhuno dukkaṭaṃ. Taṃ aphandento hatthena āmasati, dukkaṭameva. Ṭhānā acāvento phandāpeti, thullaccayaṃ. Hatthena pana gahetvā vā aggahetvā vā mukhatuṇḍakena phuṭṭhokāsaṃ kalāpaggaṃ, kalāpaggena vā phuṭṭhokāsaṃ mukhatuṇḍakaṃ atikkāmeti, pārājikaṃ. Tathā vāmapakkhapariyantena phuṭṭhokāsaṃ dakkhiṇapakkhapariyantaṃ, dakkhiṇapakkhapariyantena vā phuṭṭhokāsaṃ vāmapakkhapariyantaṃ atikkāmeti, pārājikaṃ. Tathā pādanakhasikhāya phuṭṭhokāsaṃ sikhaggaṃ, sikhaggena vā phuṭṭhokāsaṃ pādanakhasikhaṃ atikkāmeti, pārājikaṃ.

Ākāsena gacchanto moro sīsādīsu yasmiṃ aṅge nilīyati, taṃ tassa ṭhānaṃ. Tasmā taṃ hatthe nilīnaṃ ito cito ca karontopi phandāpetiyeva, yadi pana itarena hatthena gahetvā ṭhānā cāveti, pārājikaṃ . Itaraṃ hatthaṃ upaneti, moro sayameva uḍḍetvā tattha nilīyati, anāpatti . Aṅge nilīnabhāvaṃ ñatvā theyyacittena ekaṃ padavāraṃ gacchati, thullaccayaṃ. Dutiye pārājikaṃ.

Bhūmiyaṃ ṭhitamoro dvinnaṃ vā pādānaṃ kalāpassa ca vasena tīṇi ṭhānāni labhati. Taṃ ukkhipantassa yāva ekampi ṭhānaṃ pathaviṃ phusati, tāva thullaccayaṃ. Kesaggamattampi pathaviyā mocitamatte pārājikaṃ. Pañjare ṭhitaṃ saha pañjarena uddharati, pārājikaṃ. Yadi pana pādaṃ na agghati, sabbattha agghavasena kātabbaṃ. Antovatthumhi carantaṃ moraṃ theyyacittena padasā bahivatthuṃ nīharanto dvāraparicchedaṃ atikkāmeti, pārājikaṃ. Vaje ṭhitabalībaddassa hi vajo viya antovatthu tassa ṭhānaṃ. Hatthena pana gahetvā antovatthusmimpi ākāsagataṃ karontassa pārājikameva. Antogāme carantampi gāmaparikkhepaṃ atikkāmentassa pārājikaṃ . Sayameva nikkhamitvā gāmūpacāre vā vatthūpacāre vā carantaṃ pana theyyacitto kaṭṭhena vā kathalāya vā utrāsetvā aṭavimukhaṃ karoti, moro uḍḍetvā antogāme vā antovatthumhi vā chadanapiṭṭhe vā nilīyati, rakkhati. Sace pana aṭavimukhe uḍḍeti vā gacchati vā ‘‘aṭaviṃ pavesetvā gahessāmī’’ti parikappe asati pathavito kesaggamattampi uḍḍitamatte vā dutiyapadavāre vā pārājikaṃ. Kasmā? Yasmā gāmato nikkhantassa ṭhitaṭṭhānameva ṭhānaṃ hoti. Kapiñjarādīsupi ayameva vinicchayo.

Sāṭakaṃ vāti vātavegukkhittaṃ pathavitale pattharitvā ṭhapitamiva ākāsena gacchantaṃ khalibaddhaṃ sāṭakaṃ abhimukhāgataṃ hatthena ekasmiṃ ante gaṇhāti, ito cito ca ṭhānaṃ avikopentoyeva gamanupacchede dukkaṭaṃ. Ṭhānācāvanaṃ akaronto cāleti, phandāpane thullaccayaṃ. Ṭhānā cāveti, pārājikaṃ. Ṭhānaparicchedo cassa morasseva chahi ākārehi veditabbo.

Abaddhasāṭako pana ekasmiṃ ante gahitamatteva dutiyenantena patitvā bhūmiyaṃ patiṭṭhāti, tassa dve ṭhānāni honti – hattho ceva bhūmi ca. Taṃ yathāgahitameva paṭhamaṃ gahitokāsappadesato cāleti, thullaccayaṃ. Pacchā bhūmito dutiyahatthena vā pādena vā ukkhipati, pārājikaṃ. Paṭhamaṃ vā bhūmito uddharati, thullaccayaṃ. Pacchā gahitokāsappadesato cāveti, pārājikaṃ. Gahaṇaṃ vā amuñcanto ujukameva hatthaṃ onāmetvā bhūmigataṃ katvā teneva hatthena ukkhipati, pārājikaṃ. Veṭhanepi ayameva vinicchayo.

Hiraññaṃvā suvaṇṇaṃ vā chijjamānanti manussānaṃ alaṅkarontānaṃ gīveyyakādipiḷandhanaṃ vā suvaṇṇasalākaṃ chindantānaṃ suvaṇṇakārānaṃ suvaṇṇakhaṇḍaṃ vā chijjamānaṃ patati, tañce bhikkhu ākāsena āgacchantaṃ theyyacitto hatthena gaṇhāti, gahaṇameva ṭhānaṃ. Gahitappadesato hatthaṃ apaneti, pārājikaṃ. Cīvare patitaṃ hatthena ukkhipati, pārājikaṃ. Anuddharitvāva yāti, dutiye padavāre pārājikaṃ. Patte patitepi eseva nayo. Sīse vā mukhe vā pāde vā patiṭṭhitaṃ hatthena gaṇhāti, pārājikaṃ. Aggahetvāva yāti, dutiye padavāre pārājikaṃ. Yattha katthaci patati, tassa patitokāsova ṭhānaṃ, na sabbaṃ aṅgapaccaṅgaṃ pattacīvaraṃ vāti.

Ākāsaṭṭhakathā niṭṭhitā.

Vehāsaṭṭhakathā

97. Vehāsaṭṭhe mañcapīṭhādīsu ṭhapitaṃ bhaṇḍaṃ āmāsaṃ vā hotu anāmāsaṃ vā, theyyacittena āmasantassa dukkaṭaṃ. Mañcapīṭhesu ṭhapitabhaṇḍesu panettha thalaṭṭhe vuttanayena vinicchayo veditabbo. Ayaṃ pana viseso – sace khaliyā baddhasāṭako mañce vā pīṭhe vā patthaṭo majjhena mañcatalaṃ na phusati, mañcapādeva phusati, tesaṃ vasena ṭhānaṃ veditabbaṃ. Pādānaṃ upari phuṭṭhokāsameva hi atikkamitamattena tattha pārājikaṃ hoti. Saha mañcapīṭhehi harantassa pana mañcapīṭhapādānaṃ patiṭṭhitokāsavasena ṭhānaṃ veditabbaṃ.

Cīvaravaṃse vāti cīvaraṭhapanatthāya bandhitvā ṭhapite vaṃse vā kaṭṭhadaṇḍake vā. Tattha saṃharitvā pārato antaṃ orato bhogaṃ katvā ṭhapitacīvarassa patiṭṭhitokāsena phuṭṭhokāsova ṭhānaṃ, na sabbo cīvaravaṃso. Tasmā theyyacittena taṃ bhoge gahetvā ākaḍḍhantassa pārato vaṃse patiṭṭhitokāsaṃ orato cīvarena vaṃsassa phuṭṭhappadesaṃ atikkāmentassa ekadvaṅgulamattākaḍḍhaneneva pārājikaṃ. Ante gahetvā ākaḍḍhantassāpi eseva nayo. Tattheva pana cīvaravaṃse vāmato vā dakkhiṇato vā sārentassa vāmantena dakkhiṇantaṭṭhānaṃ dakkhiṇantena vā vāmantaṭṭhānaṃ atikkantamatte dasadvādasaṅgulamattasāraṇeneva pārājikaṃ. Uddhaṃ ukkhipantassa kesaggamattukkhipanena pārājikaṃ. Cīvaravaṃsaṃ phusantaṃ vā aphusantaṃ vā rajjukena bandhitvā ṭhapitacīvaraṃ mocentassa thullaccayaṃ, mutte pārājikaṃ. Muttamattameva hi taṃ ‘‘ṭhānā cuta’’nti saṅkhyaṃ gacchati. Vaṃse veṭhetvā ṭhapitaṃ nibbeṭhentassa thullaccayaṃ, nibbeṭhitamatte pārājikaṃ. Valayaṃ katvā ṭhapite valayaṃ chindati vā moceti vā ekaṃ vā vaṃsakoṭiṃ mocetvā nīharati, thullaccayaṃ . Chinnamatte muttamatte nīhaṭamatte ca pārājikaṃ. Tathā akatvāva cīvaravaṃse ito cito ca sāreti, rakkhati tāva. Valayassa hi sabbopi cīvaravaṃso ṭhānaṃ. Kasmā? Tattha saṃsaraṇadhammatāya. Yadā pana naṃ hatthena gahetvā ākāsagataṃ karoti, pārājikaṃ. Pasāretvā ṭhapitassa patiṭṭhitokāsena phuṭṭhokāsova ṭhānaṃ. Tattha saṃharitvā ṭhapite vuttanayena vinicchayo veditabbo. Yaṃ pana ekenantena bhūmiṃ phusitvā ṭhitaṃ hoti, tassa cīvaravaṃse ca bhūmiyañca patiṭṭhitokāsavasena dve ṭhānāni. Tattha bhūmiyaṃ ekenantena patiṭṭhite abaddhasāṭake vuttanayeneva vinicchayo veditabbo. Cīvararajjuyāpi ayameva vinicchayo.

Aṅkusake laggetvā ṭhapitabhaṇḍaṃ pana bhesajjaghaṭo vā bhesajjatthavikā vā sace bhittiṃ vā bhūmiṃ vā aphusitvā ṭhapitaṃ lagganakaṃ ghaṃsantassa nīharato aṅkusakoṭito nikkhantamatte pārājikaṃ. Lagganakaṃ baddhaṃ hoti, bundena ukkhipitvā ākāsagataṃ karontassa aṅkusakoṭito anikkhantepi pārājikaṃ. Bhittinissitaṃ hoti, paṭhamaṃ aṅkusakoṭito nīharati, thullaccayaṃ. Pacchā bhittiṃ moceti, pārājikaṃ. Paṭhamaṃ bhittiṃ mocetvā pacchā aṅkusato nīharantassāpi eseva nayo. Sace pana bhāriyaṃ bhaṇḍaṃ nīharituṃ asakkonto sayaṃ bhittinissitaṃ katvā aṅkusato nīharati, puna bhittiṃ amocetvāpi aṅkusato nīhaṭamatteyeva pārājikaṃ. Attanā kataṭṭhānañhi ṭhānaṃ na hoti. Bhūmiṃ phusitvā ṭhitassa pana dve eva ṭhānāni. Tattha vuttoyeva vinicchayo . Yaṃ pana sikkāya pakkhipitvā laggitaṃ hoti, taṃ sikkāto nīharantassāpi saha sikkāya aṅkusato nīharantassāpi pārājikaṃ. Bhittibhūmisannissitavasena cettha ṭhānabhedopi veditabbo.

Bhittikhīloti ujukaṃ katvā bhittiyaṃ ākoṭito vā tatthajātako eva vā; nāgadanto pana vaṅko ākoṭito eva. Tesu laggetvā ṭhapitaṃ aṅkusake vuttanayeneva vinicchinitabbaṃ. Dvīsu tīsu pana paṭipāṭiyā ṭhitesu āropetvā ṭhapitaṃ kuntaṃ vā bhindivālaṃ vā agge vā bunde vā gahetvā ākaḍḍhati, ekamekassa phuṭṭhokāsamatte atikkante pārājikaṃ. Phuṭṭhokāsamattameva hi tesaṃ ṭhānaṃ hoti, na sabbe khīlā vā nāgadantā vā. Bhittiabhimukho ṭhatvā majjhe gahetvā ākaḍḍhati, orimantena phuṭṭhokāsaṃ pārimantena atikkantamatte pārājikaṃ. Parato pellentassāpi eseva nayo. Hatthena gahetvā ujukaṃ ukkhipanto kesaggamattampi ākāsagataṃ karoti, pārājikaṃ. Bhittiṃ nissāya ṭhapitaṃ bhittiṃ ghaṃsanto ākaḍḍhati, aggena phuṭṭhokāsaṃ bundaṃ, bundena vā phuṭṭhokāsaṃ aggaṃ atikkāmentassa pārājikaṃ . Bhittiabhimukho ṭhatvā ākaḍḍhanto ekenantena phuṭṭhokāsaṃ aparantaṃ atikkāmeti, pārājikaṃ. Ujukaṃ ukkhipanto kesaggamattaṃ ākāsagataṃ karoti, pārājikaṃ.

Rukkhe vā laggitanti tālarukkhādīsu āropetvā laggite aṅkusakādīsu vuttanayena vinicchayo veditabbo. Tatthajātakaṃ pana tālapiṇḍiṃ cālentassa thullaccayaṃ. Yasmiṃ phale pārājikavatthu pūrati, tasmiṃ bandhanā muttamatte pārājikaṃ. Piṇḍiṃ chindati, pārājikaṃ. Aggena paṇṇantaraṃ āropetvā ṭhapitā dve ṭhānāni labhati – ṭhapitaṭṭhānañca vaṇṭaṭṭhānañca; tattha vuttanayena vinicchayo veditabbo. Yo pana ‘‘chinnamattā patamānā saddaṃ kareyyā’’ti bhayena sayaṃ aggena paṇṇantaraṃ āropetvā chindati, chinnamatte pārājikaṃ . Attanā kataṭṭhānañhi ṭhānaṃ na hoti. Etena upāyena sabbarukkhānaṃ pupphaphalesu vinicchayo veditabbo.

Pattādhārakepīti ettha rukkhādhārako vā hotu valayādhārako vā daṇḍādhārako vā yaṃkiñci pattaṭṭhapanakaṃ pacchikāpi hotu pattādhārako tveva saṅkhyaṃ gacchati. Tattha ṭhapitapattassa pattena phuṭṭhokāso eva ṭhānaṃ. Tattha rukkhādhārake pañcahākārehi ṭhānaparicchedo hoti. Tattha ṭhitaṃ pattaṃ mukhavaṭṭiyaṃ gahetvā catūsu disāsu yato kutoci kaḍḍhanto ekenantena phuṭṭhokāsaṃ aparantaṃ atikkāmeti, pārājikaṃ. Uddhaṃ kesaggamattaṃ ukkhipato pārājikaṃ. Sahādhārakena harantassāpi eseva nayoti.

Vehāsaṭṭhakathā niṭṭhitā.

Udakaṭṭhakathā

98. Udakaṭṭhe – udake nikkhittaṃ hotīti rājabhayādibhītehi udakena avinassanadhammesu tambalohabhājanādīsu suppaṭicchannaṃ katvā pokkharaṇīādīsu asandanake udake nikkhittaṃ. Tassa patiṭṭhitokāsoyeva ṭhānaṃ, na sabbaṃ udakaṃ. Gacchati vā āpatti dukkaṭassāti agambhīre udake padasā gacchantassa padavāre padavāre dukkaṭaṃ. Gambhīre hatthehi vā pādehi vā payogaṃ karontassa hatthavārehi vā padavārehi vā payoge payoge dukkaṭaṃ. Eseva nayo kumbhigahaṇatthaṃ nimujjanummujjanesu. Sace pana antarā kiñci udakasappaṃ vā vāḷamacchaṃ vā disvā bhīto palāyati, anāpatti. Āmasanādīsu bhūmigatāya kumbhiyā vuttanayeneva vinicchayo veditabbo . Ayaṃ pana viseso – tattha bhūmiṃ khaṇitvā kaḍḍhati, idha kaddame osāreti. Evaṃ chahākārehi ṭhānaparicchedo hoti.

Uppalādīsu yasmiṃ pupphe vatthuṃ pūreti, tasmiṃ chinnamatte pārājikaṃ. Uppalajātikānañcettha yāva ekasmimpi passe vāko na chijjati, tāva rakkhati. Padumajātikānaṃ pana daṇḍe chinne abbhantare suttaṃ acchinnampi na rakkhati. Sāmikehi chinditvā ṭhapitāni uppalādīni honti, yaṃ vatthuṃ pūreti, tasmiṃ uddhaṭe pārājikaṃ. Hatthakabaddhāni honti, yasmiṃ hatthake vatthu pūrati, tasmiṃ uddhaṭe pārājikaṃ. Bhārabaddhāni honti, taṃ bhāraṃ channaṃ ākārānaṃ yena kenaci ākārena ṭhānā cāventassa bhūmaṭṭhakumbhiyaṃ vuttanayena pārājikaṃ. Dīghanāḷāni uppalādīni honti, pupphesu vā nāḷesu vā veṇiṃ katvā udakapiṭṭhe rajjukesu tiṇāni santharitvā ṭhapenti vā bandhanti vā, tesaṃ dīghato pupphaggena ca nāḷantena ca tiriyaṃ pariyantehi heṭṭhā patiṭṭhitokāsena uddhaṃ upari ṭhitassa piṭṭhiyāti chahākārehi ṭhānā cāvanaparicchedo veditabbo.

Yopi udakapiṭṭhiyaṃ ṭhapitapupphakalāpaṃ udakaṃ cāletvā vīciṃ uṭṭhāpetvā kesaggamattampi yathāṭhitaṭṭhānato cāveti, pārājikaṃ. Atha pana parikappeti ‘‘ettha gataṃ gahessāmī’’ti, rakkhati tāva; gataṭṭhāne pana uddharato pārājikaṃ. Udakato accuggatassa pupphassa sakalamudakaṃ ṭhānaṃ, taṃ uppāṭetvā ujukaṃ uddharantassa nāḷante kesaggamattaṃ udakato atikkante pārājikaṃ. Pupphe gahetvā apanāmetvā ākaḍḍhanto uppāṭeti, na udakaṃ ṭhānaṃ, uppāṭitamatte pārājikaṃ. Kalāpabaddhāni pupphāni udakaṭṭhāne vā rukkhe vā gacche vā bandhitvā ṭhapenti, bandhanaṃ amocetvā ito cito ca karontassa thullaccayaṃ, bandhane muttamatte pārājikaṃ. Paṭhamaṃ bandhanaṃ mocetvā pacchā harati, ettha chahākārehi ṭhānaparicchedoti idaṃ ubhayaṃ mahāpaccariyādīsu vuttaṃ. Paduminiyaṃ pupphāni saha paduminiṃyā gaṇhitukāmassa pupphanāḷehi ca pattanāḷehi ca phuṭṭhaudakavasena uddhañceva tiriyañca ṭhānaparicchedo veditabbo. Taṃ panassa paduminiṃ anuppāṭetvā pupphāni vā pattāni vā attano abhimukhaṃ ākaḍḍhantassa thullaccayaṃ. Uppāṭitamatte pārājikaṃ.

Pupphapattanāḷe ṭhānato acāvetvāpi paṭhamaṃ paduminiṃ uppāṭentassa thullaccayaṃ. Pacchā pupphapattanāḷesu ṭhānā cāvitesu pārājikaṃ. Uppāṭitāya paduminiyā pupphaṃ gaṇhanto pana bhaṇḍaṃ agghāpetvā kāretabbo. Bahi ṭhapite rāsikatakalāpabaddhabhārabaddhapupphepi eseva nayo. Bhisaṃ vā muḷālaṃ vā yena vatthu pūrati, taṃ uppāṭentassa pārājikaṃ. Kaddame phuṭṭhokāsavasena cettha ṭhānaṃ paricchinditabbaṃ. Tāni uppāṭentassa sukhumampi mūlaṃ acchinnaṃ hoti, rakkhati tāva. Bhisapabbe jātaṃ pattaṃ vā pupphaṃ vā hoti, tampi rakkhatīti mahāaṭṭhakathāyameva vuttaṃ. Bhisagaṇṭhimhi pana kaṇṭako hoti yobbanappattānaṃ mukhapiḷakā viya, ayaṃ adīghattā na rakkhati. Sesaṃ uppalādīsu vuttanayameva.

Macchakacchapānaṃ sassāmikānaṃ vāpiādīsu sakalamudakaṃ ṭhānaṃ. Tasmā yo paṭijagganaṭṭhāne sassāmikaṃ macchaṃ baḷisena vā jālena vā kumanena vā hatthena vā gaṇhāti, tassa yena macchena vatthu pūrati, tasmiṃ kesaggamattampi udakato uddhaṭamatte pārājikaṃ. Koci maccho gayhamāno ito cito ca dhāvati, ākāsaṃ vā uppatati, tīre vā patati, ākāse vā ṭhitaṃ tīre vā patitaṃ gaṇhatopi pārājikameva. Kacchapampi bahi gocaratthaṃ gataṃ gaṇhato eseva nayo. Udakaṭṭhaṃ pana udakā mocayato pārājikaṃ.

Tesu tesu pana janapadesu sabbasādhāraṇassa mahātaḷākassa niddhamanatumbaṃ nissāya sabbasādhāraṇameva kunnadīsadisaṃ udakavāhakaṃ khaṇanti. Tato khuddakamātikāyo nīharitvā mātikākoṭiyaṃ attano attano vaḷañjanatthāya āvāṭe khaṇanti. Tesaṃ pana yadā udakena attho hoti, tadā āvāṭe khuddakamātikāyo udakavāhakañca sodhetvā niddhamanatumbaṃ ugghāṭenti. Tato udakena saddhiṃ macchā nikkhamitvā anupubbena āvāṭe patvā vasanti. Tattha taḷāke ca udakavāhakesu ca macche gaṇhante na vārenti. Khuddakāsu pana attano attano mātikāsu udakaāvāṭesu ca paviṭṭhamacche gaṇhituṃ na denti, vārenti; tattha yo taḷāke vā niddhamanatumbe vā udakavāhake vā macche gaṇhāti, avahārena so na kāretabbo. Khuddakamātikāsu pana āvāṭesu vā paviṭṭhaṃ gaṇhanto gahitassa agghavasena kāretabbo. Sace tato gayhamāno maccho ākāse vā uppatati, tīre vā patati, taṃ ākāsaṭṭhaṃ vā tīraṭṭhaṃ vā udakavinimuttaṃ gaṇhato avahāro natthi. Kasmā? Yasmā attano pariggahaṭṭhāne ṭhitasseva te sāmikā. Evarūpā hi tattha katikā. Kacchapepi eseva nayo.

Sace pana maccho gayhamāno āvāṭato khuddakamātikaṃ āruhati, tattha naṃ gaṇhatopi avahāroyeva. Khuddakamātikāto pana udakavāhakaṃ, tato ca taḷākaṃ ārūḷhaṃ gaṇhato avahāro natthi. Yo āvāṭato bhattasitthehi palobhetvā mātikaṃ āropetvā gaṇhāti, avahārova. Tato pana palobhetvā udakavāhakaṃ āropetvā gaṇhantassa avahāro natthi. Keci pana kutocideva sabbasādhāraṇaṭṭhānato macche ānetvā pacchimavatthubhāge udakāvāṭe khipitvā posetvā divase divase dve tīṇi uttaribhaṅgatthāya mārenti. Evarūpaṃ macchaṃ udake vā ākāse vā tīre vā yattha katthaci ṭhitaṃ gaṇhato avahāro eva. Kacchapepi eseva nayo.

Nidāghakāle pana nadiyā sote pacchinne katthaci ninnaṭṭhāne udakaṃ tiṭṭhati, tattha manussā macchānaṃ vināsāya madanaphalavasādīni pakkhipitvā gacchanti, macchā tāni khādantā maritvā uttānā udake plavantā tiṭṭhanti. Yo tattha gantvā ‘‘yāva sāmikā nāgacchanti, tāvime macche gaṇhissāmī’’ti gaṇhāti, agghavasena kāretabbo. Paṃsukūlasaññāya gaṇhato avahāro natthi, āharāpente pana bhaṇḍadeyyaṃ. Macchavisaṃ pakkhipitvā gatamanussā bhājanāni āharitvā pūretvā gacchanti, yāva ‘‘punapi āgacchissāmā’’ti sālayā honti, tāva te sassāmikamacchāva. Yadā pana te ‘‘alaṃ amhāka’’nti nirālayā pakkamanti, tato paṭṭhāya theyyacittena gaṇhantassa dukkaṭaṃ. Paṃsukūlasaññissa anāpatti. Yathā ca macchakacchapesu, evaṃ sabbāyapi odakajātiyā vinicchayo veditabboti.

Udakaṭṭhakathā niṭṭhitā.

Nāvaṭṭhakathā

99. Nāvaṭṭhe – paṭhamaṃ tāva nāvaṃ dassento ‘‘nāvā nāma yāya taratī’’ti āha. Tasmā idha antamaso rajanadoṇikāpi veṇukalāpakopi ‘‘nāvā’’tveva veditabbo. Sīmāsammannane pana dhuvanāvā anto khaṇitvā vā phalakehi bandhitvā vā katā sabbantimena paricchedena tiṇṇaṃ vāhanikā eva vaṭṭati. Idha pana ekassapi vāhanikā ‘‘nāvā’’ tveva vuccati. Nāvāya nikkhittanti yaṃkiñci indriyabaddhaṃ vā anindriyabaddhaṃ vā; tassa avahāralakkhaṇaṃ thalaṭṭhe vuttanayeneva veditabbaṃ. Nāvaṃ avaharissāmītiādimhi ca dutiyapariyesanagamanaāmasanaphandāpanāni vuttanayāneva. Bandhanaṃ mocetīti ettha pana yā bandhane muttamatte ṭhānā na cavati, tassā bandhanaṃ yāva na muttaṃ hoti, tāva dukkaṭaṃ. Mutte pana thullaccayampi pārājikampi hoti, taṃ parato āvi bhavissati. Sesaṃ vuttanayameva. Ayaṃ tāva pāḷivaṇṇanā.

Ayaṃ panettha pāḷimuttakavinicchayo – caṇḍasote bandhitvā ṭhapitanāvāya ekaṃ ṭhānaṃ bandhanameva , tasmiṃ muttamatte pārājikaṃ. Tattha yutti pubbe vuttā eva. Vippanaṭṭhā nāvā pana yaṃ yaṃ udakappadesaṃ pharitvā ṭhitā hoti, svāssā ṭhānaṃ. Tasmā taṃ uddhaṃ vā uccārentassa, adho vā opilāpentassa, catūsu vā disāsu phuṭṭhokāsaṃ atikkāmentassa atikkantamatte pārājikaṃ. Niccale udake abandhanaṃ attano dhammatāya ṭhitanāvaṃ purato vā pacchato vā vāmadakkhiṇapassato vā kaḍḍhantassa ekenantena phuṭṭhokāsaṃ aparena udake patiṭṭhitantena atikkantamatte pārājikaṃ. Uddhaṃ kesaggamattaṃ udakato mocite adho nāvātalena phuṭṭhokāsaṃ mukhavaṭṭiṃ atikkantamatte pārājikaṃ. Tīre bandhitvā niccale udake ṭhapitanāvāya bandhanañca ṭhitokāso cāti dve ṭhānāni. Taṃ paṭhamaṃ bandhanā moceti, thullaccayaṃ. Pacchā channaṃ ākārānaṃ aññatarena ṭhānā cāveti, pārājikaṃ. Paṭhamaṃ ṭhānā cāvetvā pacchā bandhanamocanepi eseva nayo. Thale ussādetvā ukkujjitvā ṭhapitanāvāya phuṭṭhokāsova ṭhānaṃ. Tassā pañcahākārehi ṭhānaparicchedo veditabbo.

Nikkujjitvā ṭhapitanāvāya pana mukhavaṭṭiyā phuṭṭhokāsova ṭhānaṃ, tassāpi pañcahākārehi ṭhānaparicchedaṃ ñatvā yato kutoci phuṭṭhokāsaṃ uddhañca kesaggamattaṃ atikkantamatte pārājikaṃ veditabbaṃ. Thale pana ussādetvā dvinnaṃ dārughaṭikānaṃ upari ṭhapitanāvāya dārughaṭikānaṃ phuṭṭhokāsoyeva ṭhānaṃ, tasmā tattha mañcapādamatthakesuyeva patthaṭabaddhasāṭake nāgadantesu ṭhapitabhindivāle ca vuttanayena vinicchayo veditabbo.

Yottabaddhāya pana nāvāya saṭṭhisattatibyāmappamāṇaṃ yottaṃ amocetvāva ākaḍḍhitvā

Pathavilaggaṃ katvā saha yottena thale ṭhapitāya nāvāya na phuṭṭhokāsamattameva ṭhānaṃ. Atha kho yottakoṭito paṭṭhāya yāva nāvāya pathaviyaṃ patiṭṭhitokāsassa pacchimanto tāva dīghato, tiriyaṃ pana nāvāya ca yottassa ca pathaviyaṃ patiṭṭhitapariyantappamāṇaṃ ṭhānanti veditabbaṃ. Taṃ dīghato vā tiriyato vā kaḍḍhantassa ekenantena phuṭṭhokāsaṃ aparena pathaviyaṃ patiṭṭhitantena atikkantamatte, uddhaṃ kesaggamattaṃ saha yottena pathavito mocite pārājikaṃ. Yo pana titthe ṭhitanāvaṃ āruhitvā theyyacitto arittena vā phiyena vā pājeti, pārājikaṃ. Sace pana chattaṃ vā paṇāmetvā cīvaraṃ vā pādehi akkamitvā hatthehi ukkhipitvā laṅkārasadisaṃ katvā vātaṃ gaṇhāpeti, balavā ca vāto āgamma nāvaṃ harati, vāteneva sā haṭā hoti; puggalassa natthi avahāro. Payogo atthi, so pana ṭhānā cāvanapayogo na hoti. Yadi pana taṃ nāvaṃ evaṃ gacchantiṃ pakatigamanaṃ upacchinditvā aññaṃ disābhāgaṃ neti, pārājikaṃ. Sayameva yaṃkiñci gāmatitthaṃ sampattaṃ ṭhānā acāventova vikkiṇitvā gacchati, neva atthi avahāro. Bhaṇḍadeyyaṃ pana hotīti.

Nāvaṭṭhakathā niṭṭhitā.

Yānaṭṭhakathā

100. Yānaṭṭhe – yānaṃ tāva dassento ‘‘yānaṃ nāma vayha’’ntiādimāha. Tattha upari maṇḍapasadisaṃ padaracchannaṃ sabbapaliguṇṭhimaṃ vā chādetvā kataṃ vayhaṃ. Ubhosu passesu suvaṇṇarajatādimayā gopānasiyo datvā garuḷapakkhakanayena katā sandamānikā. Ratho ca sakaṭañca pākaṭameva. Tesu yattha katthaci saviññāṇakaṃ vā aviññāṇakaṃ vā rāsiādivasena ṭhapitaṃ bhaṇḍaṃ theyyacittena ṭhānā cāventassa nāvaṭṭhe ca thalaṭṭhe ca vuttanayeneva pārājikaṃ veditabbaṃ.

Ayaṃ pana viseso – yānaṭṭhaṃ taṇḍulādibhaṇḍaṃ piṭakena gaṇhato piṭake anukkhittepi piṭakaṃ apaharitvā taṇḍulādīnaṃ ekābaddhabhāve vikopite pārājikaṃ. Thalaṭṭhādīsupi ayaṃ nayo labbhati. Yānaṃ avaharissāmītiādimhi dutiyapariyesanādīni vuttanayāneva. Ṭhānā cāvetīti ettha pana dukayuttassa yānassa dvinnaṃ goṇānaṃ aṭṭha pādā, dve ca cakkānīti dasa ṭhānāni. Taṃ theyyacittassa dhure nisīditvā pājayato goṇānaṃ pāduddhāre thullaccayaṃ. Cakkānaṃ pana pathaviyaṃ patiṭṭhitappadesato kesaggamatte atikkante pārājikaṃ. Sace pana goṇā ‘‘nāyaṃ amhākaṃ sāmiko’’ti ñatvā dhuraṃ chaḍḍetvā ākaḍḍhantā tiṭṭhanti vā phandanti vā, rakkhati tāva. Goṇe puna ujukaṃ paṭipādetvā dhuraṃ āropetvā daḷhaṃ yojetvā pācanena vijjhitvā pājentassa vuttanayeneva tesaṃ pāduddhāre thullaccayaṃ. Cakkātikkame pārājikaṃ.

Sacepi sakaddame magge ekaṃ cakkaṃ kaddame laggaṃ hoti, dutiyaṃ cakkaṃ goṇā parivattentā pavattenti, ekassa ṭhitattā na tāva avahāro hoti . Goṇe pana puna ujukaṃ paṭipādetvā pājentassa ṭhitacakke kesaggamattaṃ phuṭṭhokāsaṃ atikkante pārājikaṃ. Catuyuttakassa pana aṭṭhārasa ṭhānāni, aṭṭhayuttakassa catuttiṃsāti – etenupāyena yuttayānassa ṭhānabhedo veditabbo.

Yaṃ pana ayuttakaṃ dhure ekāya pacchato ca dvīhi upatthambhinīhi upatthambhetvā ṭhapitaṃ, tassa tiṇṇaṃ upatthambhinīnaṃ cakkānañca vasena pañca ṭhānāni. Sace dhure upatthambhinī heṭṭhābhāge kappakatā hoti, cha ṭhānāni. Pacchato pana anupatthambhetvā dhure upatthambhitasseva upatthambhinīvasena tīṇi vā cattāri vā ṭhānāni. Dhurena phalakassa vā dārukassa vā upari ṭhapitassa tīṇi ṭhānāni. Tathā pathaviyaṃ ṭhapitassa. Taṃ dhuraṃkaḍḍhitvā vā ukkhipitvā vā purato ca pacchato ca ṭhānā cāventassa thullaccayaṃ. Cakkānaṃ patiṭṭhitaṭṭhāne kesaggamattaṃ atikkante pārājikaṃ. Cakkāni apanetvā dvīhi akkhasīsehi dārūnaṃ upari ṭhapitassa dve ṭhānāni. Taṃ kaḍḍhanto vā ukkhipanto vā phuṭṭhokāsaṃ atikkāmeti, pārājikaṃ. Bhūmiyaṃ ṭhapitassa dhurena ca catūhi ca akkhuddhīhi patiṭṭhitavasena pañca ṭhānāni. Taṃ dhure gahetvā kaḍḍhato uddhīnaṃ pacchimantehi purimante atikkante pārājikaṃ. Uddhīsu gahetvā kaḍḍhato uddhīnaṃ purimantehi pacchimante atikkante pārājikaṃ. Passe gahetvā kaḍḍhato uddhīnaṃyeva tiriyaṃ patiṭṭhitaṭṭhānassa atikkamena pārājikaṃ. Majjhe gahetvā ukkhipato kesaggamattaṃ pathavito mutte pārājikaṃ. Atha uddhikhāṇukā na honti, samameva bāhaṃ katvā majjhe vijjhitvā akkhasīsāni pavesitāni honti, taṃ heṭṭhimatalassa samantā sabbaṃ pathaviṃ phusitvā tiṭṭhati. Tattha catūsu disāsu uddhañca phuṭṭhaṭṭhānātikkamavasena pārājikaṃ veditabbaṃ. Bhūmiyaṃ nābhiyā ṭhapitacakkassa ekameva ṭhānaṃ, tassa pañcahākārehi paricchedo. Nemipassena ca nābhiyā ca phusitvā ṭhitassa dve ṭhānāni. Nemiyā uṭṭhitabhāgaṃ pādena akkamitvā bhūmiyaṃ phusāpetvā aresu vā nemiyā vā gahetvā ukkhipantassa attanā kataṭṭhānaṃ ṭhānaṃ na hoti, tasmā tasmiṃ ṭhitepi avasesaṭṭhāne atikkantamatte pārājikaṃ.

Bhittiṃ nissāya ṭhapitacakkassāpi dve ṭhānāni. Tattha paṭhamaṃ bhittito mocentassa thullaccayaṃ. Pacchā pathavito kesaggamattuddhāre pārājikaṃ. Paṭhamaṃ bhūmito mocentassa pana sace bhittiyaṃ patiṭṭhitaṭṭhānaṃ na kuppati, eseva nayo. Atha aresu gahetvā heṭṭhā kaḍḍhantassa bhittiṃ phusitvā ṭhitokāsassa uparimo anto heṭṭhimaṃ atikkamati, pārājikaṃ. Maggappaṭipanne yāne yānasāmiko kenacideva karaṇīyena orohitvā maggā okkanto hoti, athañño bhikkhu paṭipathaṃ āgacchanto ārakkhasuññaṃ passitvā, ‘‘yānaṃ avaharissāmī’’ti ārohati, tassa payogaṃ vināyeva goṇā gahetvā pakkantā, avahāro natthi. Sesaṃ nāvāyaṃ vuttasadisanti.

Yānaṭṭhakathā niṭṭhitā.

Bhāraṭṭhakathā

101. Ito paraṃ bhāroyeva bhāraṭṭhaṃ. So sīsabhārādivasena catudhā dassito. Tattha sīsabhārādīsu asammohatthaṃ sīsādīnaṃ paricchedo veditabbo. Tattha sīsassa tāva purimagale galavāṭako, piṭṭhigale kesañci kesante āvaṭṭo hoti, galasseva ubhosu passesu kesañci kesā oruyha jāyanti, ye kaṇṇacūḷikāti vuccanti, tesaṃ adhobhāgo cāti ayaṃ heṭṭhimaparicchedo, tato upari sīsaṃ. Etthantare ṭhitabhāro sīsabhāro nāma.

Ubhosu passesu kaṇṇacūḷikāhi paṭṭhāya heṭṭhā, kapparehi paṭṭhāya upari, piṭṭhigalāvattato ca galavāṭakato ca paṭṭhāya heṭṭhā, piṭṭhivemajjhāvattato ca uraparicchedamajjhe hadayaāvāṭato ca paṭṭhāya upari khandho. Etthantare ṭhitabhāro khandhabhāro nāma.

Piṭṭhivemajjhāvattato pana hadayaāvāṭato ca paṭṭhāya heṭṭhā yāva pādanakhasikhā, ayaṃ kaṭiparicchedo. Etthantare samantato sarīre ṭhitabhāro kaṭibhāro nāma.

Kapparato paṭṭhāya pana heṭṭhā yāva hatthanakhasikhā, ayaṃ olambakaparicchedo. Etthantare ṭhitabhāro olambako nāma.

Idāni sīse bhārantiādīsu ayaṃ apubbavinicchayo – yo bhikkhu ‘‘idaṃ gahetvā ettha yāhī’’ti sāmikehi anāṇatto sayameva ‘‘mayhaṃ idaṃ nāma detha, ahaṃ vo bhaṇḍaṃ vahāmī’’ti tesaṃ bhaṇḍaṃ sīsena ādāya gacchanto theyyacittena taṃ bhaṇḍaṃ āmasati, dukkaṭaṃ. Yathāvuttasīsaparicchedaṃ anatikkāmentova ito cito ca ghaṃsanto sāretipi paccāsāretipi, thullaccayaṃ. Khandhaṃ oropitamatte kiñcāpi sāmikānaṃ ‘‘vahatū’’ti cittaṃ atthi, tehi pana anāṇattattā pārājikaṃ. Khandhaṃ pana anoropetvāpi sīsato kesaggamattaṃ mocentassa pārājikaṃ. Yamakabhārassa pana eko bhāro sīse patiṭṭhāti, eko piṭṭhiyaṃ, tattha dvinnaṃ ṭhānānaṃ vasena vinicchayo veditabbo. Ayaṃ pana suddhasīsabhārādīnaṃyeva vasena desanā āraddhā. Yo cāyaṃ sīsabhāre vutto, khandhabhārādīsupi ayameva vinicchayo.

Hatthebhāranti ettha pana hatthena gahitattā olambako ‘‘hatthe bhāro’’ti vutto.

So paṭhamaṃyeva bhūmito vā gahito hotu, suddhacittena sīsādīhi vā, ‘‘hatthe bhāro’’ tveva saṅkhyaṃ gacchati . Taṃ theyyacittena tādisaṃ gahanaṭṭhānaṃ disvā bhūmiyaṃ vā gacchādīsu vā nikkhipantassa hatthato muttamatte pārājikaṃ. Bhūmito gaṇhātīti ettha pana tesaṃ bhārānaṃ yaṃkiñci pātarāsādikāraṇā suddhacittena bhūmiyaṃ nikkhipitvā puna theyyacittena kesaggamattaṃ uddharantassa pārājikanti.

Bhāraṭṭhakathā niṭṭhitā.

Ārāmaṭṭhakathā

102. Ārāmaṭṭhepi – ārāmaṃ tāva dassento ‘‘ārāmo nāma pupphārāmo phalārāmo’’ti āha. Tesu vassikādīnaṃ pupphanako pupphārāmo. Ambaphalādīnaṃ phalanako phalārāmo. Ārāme catūhi ṭhānehi nikkhittassa vinicchayo bhūmaṭṭhādīsu vuttanayo eva.

Tatthajātake pana mūlanti usīrahiriverādikaṃ yaṃkiñci mūlaṃ, taṃ uppāṭetvā vā uppāṭitaṃ vā gaṇhantassa yena mūlena vatthu pūrati, tasmiṃ gahite pārājikaṃ. Kandopi mūleneva saṅgahito. Uppāṭentassa cettha appamattakepi acchinne thullaccayameva. Tattha vinicchayo bhise vuttanayeneva veditabbo. Tacanti bhesajjatthāya vā rajanatthāya vā upayogagamanūpagaṃ yaṃkiñci rukkhattacaṃ; taṃ uppāṭetvā vā uppāṭitaṃ vā gaṇhantassa mūle vuttanayena pārājikaṃ. Pupphanti vassikamallikādikaṃ yaṃkiñci pupphaṃ, taṃ ocinitvā vā ocinitaṃ vā gaṇhantassa uppalapadumesu vuttanayena pārājikaṃ. Pupphānampi hi vaṇṭaṃ vā bandhanaṃ vā acchinnaṃ rakkhati. Vaṇṭabbhantare pana kesañci sūcikā hoti, sā na rakkhati. Phalanti ambaphalatālaphalādikaṃ yaṃkiñci, taṃ rukkhato gaṇhantassa vinicchayo rukkhe laggitakathāyaṃ vutto. Apanetvā ṭhapitaṃ bhūmaṭṭhādisaṅgahitameva.

Ārāmaṃ abhiyuñjatīti parasantakaṃ ‘‘mama santako aya’’nti musā bhaṇitvā abhiyuñjati, adinnādānassa payogattā dukkaṭaṃ. Sāmikassa vimatiṃuppādetīti vinicchayakusalatāya balavanissitādibhāvena vā ārāmasāmikassa saṃsayaṃ janeti. Kathaṃ? Tañhi tathā vinicchayappasutaṃ disvā sāmiko cinteti – ‘‘sakkhissāmi nu kho ahaṃ imaṃ ārāmaṃ attano kātuṃ, na sakkhissāmi nu kho’’ti. Evaṃ tassa vimati uppajjamānā tena uppāditā hoti, tasmā thullaccayaṃ āpajjati.

Dhuraṃnikkhipatīti yadā pana sāmiko ‘‘ayaṃ thaddho kakkhaḷo jīvitabrahmacariyantarāyampi me kareyya, alaṃ dāni mayhaṃ iminā ārāmenā’’ti dhuraṃ nikkhipati, abhiyuñjako pārājikaṃ āpajjati. Sace sayampi katadhuranikkhepo hoti, atha ca pana sāmikena dhure nikkhittepi abhiyuñjako dhuraṃ anikkhipitvāva ‘‘imaṃ suṭṭhu pīḷetvā mama āṇāpavattiṃ dassetvā kiṅkārappaṭissāvibhāve naṃ ṭhapetvā dassāmī’’ti dātabbabhāve saussāho hoti, rakkhati tāva. Athāpi abhiyuñjako ‘‘acchinditvā na dāni naṃ imassa dassāmī’’ti dhuraṃ nikkhipati, sāmiko pana na dhuraṃ nikkhipati, pakkhaṃ pariyesati, kālaṃ āgameti, ‘‘lajjiparisaṃ tāva labhāmi, pacchā jānissāmī’’ti puna gahaṇeyeva saussāho hoti, rakkhatiyeva. Yadā pana sopi ‘‘na dassāmī’’ti, sāmikopi ‘‘na lacchāmī’’ti – evaṃ ubhopi dhuraṃ nikkhipanti, tadā abhiyuñjakassa pārājikaṃ. Atha pana abhiyuñjitvā vinicchayaṃ kurumāno aniṭṭhite vinicchaye sāmikenapi dhuranikkhepe akate attano assāmikabhāvaṃ jānantoyeva tato kiñci pupphaṃ vā phalaṃ vā gaṇhāti, bhaṇḍagghena kāretabbo.

Dhammaṃ carantoti bhikkhusaṅghe vā rājakule vā vinicchayaṃ karonto. Sāmikaṃ parājetīti vinicchayikānaṃ ukkocaṃ datvā kūṭasakkhiṃ otāretvā ārāmasāmikaṃ jinātīti attho. Āpatti pārājikassāti na kevalaṃ tasseva, sañcicca tassa atthasādhane pavattānaṃ kūṭavinicchayikānampi kūṭasakkhīnampi sabbesaṃ pārājikaṃ. Ettha ca sāmikassa dhuranikkhepavaseneva parājayo veditabbo. Anikkhittadhuro hi aparājitova hoti. Dhammaṃ caranto parajjatīti sacepi dhammena vinayena satthusāsanena vinicchayassa pavattattā sayaṃ parājayaṃ pāpuṇāti; evampi musāvādena sāmikānaṃ pīḷākaraṇapaccayā thullaccayaṃ āpajjatīti.

Ārāmaṭṭhakathā niṭṭhitā.

Vihāraṭṭhakathā

103. Vihāraṭṭhepi – catūhi ṭhānehi nikkhittaṃ vuttanayameva. Abhiyogepi cettha cātuddisaṃ saṅghaṃ uddissa bhikkhūnaṃ dinnaṃ vihāraṃ vā pariveṇaṃ vā āvāsaṃ vā mahantampi khuddakampi abhiyuñjato abhiyogo na ruhati. Acchinditvā gaṇhitumpi na sakkoti. Kasmā? Sabbesaṃ dhuranikkhepābhāvato. Na hettha sabbe cātuddisā bhikkhū dhuranikkhepaṃ karontīti . Dīghabhāṇakādibhedassa pana gaṇassa ekapuggalassa vā santakaṃ abhiyuñjitvā gaṇhanto sakkoti te dhuraṃ nikkhipāpetuṃ. Tasmā tattha ārāme vuttanayena vinicchayo veditabboti.

Vihāraṭṭhakathā niṭṭhitā.

Khettaṭṭhakathā

104. Khettaṭṭhepi – khettaṃ tāva dassento ‘‘khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyatī’’ti āha. Tattha pubbaṇṇanti sāliādīni satta dhaññāni; aparaṇṇanti muggamāsādīni; ucchukhettādikampi ettheva saṅgahitaṃ. Idhāpi catūhi ṭhānehi nikkhittaṃ vuttanayameva. Tatthajātake pana sālisīsādīni nirumbhitvā vā ekamekaṃ hattheneva chinditvā vā asitena lāyitvā vā bahūni ekato uppāṭetvā vā gaṇhantassa yasmiṃ bīje vā sīse vā muṭṭhiyaṃ vā muggamāsādiphale vā vatthu pūrati, tasmiṃ bandhanā mocitamatte pārājikaṃ. Acchijjamāno pana daṇḍako vā vāko vā taco vā appamattakopi rakkhati.

Vīhināḷaṃ dīghampi hoti, yāva antonāḷato vīhisīsadaṇḍako na nikkhamati, tāva rakkhati. Kesaggamattampi nāḷato daṇḍakassa heṭṭhimatale nikkhante bhaṇḍagghena kāretabbo. Asitena lāyitvā gaṇhato pana muṭṭhigatesu heṭṭhā chinnesupi sace sīsāni jaṭitāni, rakkhanti tāva. Vijaṭetvā pana kesaggamattampi ukkhipato sace vatthu pūrati, pārājikaṃ. Sāmikehi pana lāyitvā ṭhapitaṃ sabhusaṃ vā abhusaṃ vā katvā gaṇhato yena vatthu pūrati, tasmiṃ gahite pārājikaṃ. Sace parikappeti ‘‘idaṃ madditvā papphoṭetvā sārameva gaṇhissāmī’’ti rakkhati tāva. Maddanapapphoṭanesu ṭhānā cāventassāpi pārājikaṃ natthi, pacchā bhājanagate katamatte pārājikaṃ. Abhiyogo panettha vuttanayo eva.

Khīlasaṅkamanādīsu pathavī nāma anagghā. Tasmā sace ekeneva khīlena ito kesaggamattampi pathavippadesaṃ sāmikānaṃ passantānaṃ vā apassantānaṃ vā attano santakaṃ karoti, tasmiṃ khīle nāmaṃ chinditvā vā acchinditvā vā saṅkāmitamatte tassa ca, ye cassa ekacchandā, sabbesaṃ pārājikaṃ. Sace pana dvīhi khīlehi gahetabbaṃ hoti, paṭhame khīle thullaccayaṃ; dutiye pārājikaṃ. Sace tīhi gahetabbaṃ hoti, paṭhame dukkaṭaṃ, dutiye thullaccayaṃ, tatiye pārājikaṃ. Evaṃ bahukesupi avasāne dve ṭhapetvā purimehi dukkaṭaṃ, avasāne dvinnaṃ ekena thullaccayaṃ, itarena pārājikaṃ veditabbaṃ. Tañca kho sāmikānaṃ dhuranikkhepena. Evaṃ sabbattha.

Rajjuṃ vāti ‘‘mama santakaṃ ida’’nti ñāpetukāmo rajjuṃ vā pasāreti, yaṭṭhiṃ vā pāteti, dukkaṭaṃ. ‘‘Idāni dvīhi payogehi attano santakaṃ karissāmī’’ti tesaṃ paṭhame thullaccayaṃ, dutiye pārājikaṃ.

Vatiṃ vāti parassa khettaṃ parikkhepavasena attano kātukāmo dārūni nikhaṇati, payoge payoge dukkaṭaṃ. Ekasmiṃ anāgate thullaccayaṃ, tasmiṃ āgate pārājikaṃ. Sace tattakena asakkonto sākhāparivāreneva attano kātuṃ sakkoti, sākhāpātanepi eseva nayo. Evaṃ yena yena parikkhipitvā attano kātuṃ sakkoti, tattha tattha paṭhamapayogehi dukkaṭaṃ. Avasāne dvinnaṃ ekena thullaccayaṃ, itarena pārājikaṃ veditabbaṃ.

Mariyādaṃ vāti parassa khettaṃ ‘‘mama ida’’nti ñāpetukāmo attano khettamariyādaṃ

Kedārapāḷiṃ yathā parassa khettaṃ atikkamati, evaṃ saṅkāmeti, paṃsumattikādīhi vā vaḍḍhetvā vitthataṃ karoti, akataṃ vā pana patiṭṭhāpeti, purimapayogehi dukkaṭaṃ. Dvinnaṃ pacchimānaṃ ekena thullaccayaṃ, itarena pārājikanti.

Khettaṭṭhakathā niṭṭhitā.

Vatthuṭṭhakathā

105. Vatthuṭṭhepi – vatthuṃ tāva dassento vatthu nāma ‘‘ārāmavatthu vihāravatthū’’ti āha. Tattha bījaṃ vā uparopake vā aropetvāva kevalaṃ bhūmiṃ sodhetvā tiṇṇaṃ pākārānaṃ yena kenaci parikkhipitvā vā aparikkhipitvā vā pupphārāmādīnaṃ atthāya ṭhapito bhūmibhāgo ārāmavatthu nāma. Eteneva nayena ekavihārapariveṇaāvāsānaṃ atthāya ṭhapito bhūmibhāgo vihāravatthu nāma. Yopi pubbe ārāmo ca vihāro ca hutvā pacchā vinassitvā bhūmimatto ṭhito, ārāmavihārakiccaṃ na karoti, sopi ārāmavihāravatthusaṅgaheneva saṅgahito. Vinicchayo panettha khettaṭṭhe vuttasadisoyevāti.

Vatthuṭṭhakathā niṭṭhitā.

106. Gāmaṭṭhe yaṃ vattabbaṃ taṃ vuttameva.

Araññaṭṭhakathā

107. Araññaṭṭhe – araññaṃ tāva dassento ‘‘araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti, taṃ arañña’’nti āha. Tattha yasmā araññaṃ nāma manussānaṃ pariggahitampi atthi, apariggahitampi; idha pana yaṃ pariggahitaṃ sārakkhaṃ, yato na vinā mūlena kaṭṭhalatādīni gahetuṃ labbhanti, taṃ adhippetaṃ. Tasmā ‘‘yaṃ manussānaṃ pariggahitaṃ hotī’’ti vatvā puna ‘‘arañña’’nti vuttaṃ. Tena imamatthaṃ dasseti – ‘‘na pariggahitabhāvo araññassa lakkhaṇaṃ. Yaṃ pana attano araññalakkhaṇena araññaṃ manussānañca pariggahitaṃ, taṃ imasmiṃ atthe arañña’’nti. Tattha vinicchayo ārāmaṭṭhādīsu vuttasadiso.

Tatthajātakesu panettha ekasmimpi mahaggharukkhe chinnamatte pārājikaṃ. Lataṃ vāti ettha ca vettopi latāpi latā eva; tattha yo vetto vā latā vā dīghā hoti, mahārukkhe ca gacche ca vinivijjhitvā vā veṭhetvā vā gatā, sā mūle chinnāpi avahāraṃ na janeti agge chinnāpi, yadā pana aggepi mūlepi chinnā hoti, tadā avahāraṃ janeti. Sace pana veṭhetvā ṭhitā hoti, veṭhetvā ṭhitā pana rukkhato mocitamattā avahāraṃ janeti.

Tiṇaṃvāti ettha tiṇaṃ vā hotu paṇṇaṃ vā, sabbaṃ tiṇaggahaṇeneva gahitaṃ; taṃ gehacchadanādīnamatthāya parehi chinnaṃ vā attanā chinditvā vā gaṇhanto bhaṇḍagghena kāretabbo. Na kevalañca tiṇapaṇṇameva, aññampi yaṃkiñci vākachalli ādi, yattha sāmikā sālayā, taṃ gaṇhanto bhaṇḍagghena kāretabbo. Tacchetvā ṭhapito addhagatopi rukkho na gahetabbo. Yo pana agge ca mūle ca chinno hoti, sākhāpissa pūtikā jātā, challiyopi gaḷitā, ‘‘ayaṃ sāmikehi chaḍḍito’’ti gahetuṃ vaṭṭati. Lakkhaṇacchinnassāpi yadā lakkhaṇaṃ challiyā pariyonaddhaṃ hoti, tadā gahetuṃ vaṭṭati. Gehādīnaṃ atthāya rukkhe chinditvā yadā tāni katāni ajjhāvutthāni ca honti, dārūnipi araññe vassena ca ātapena ca vinassanti, īdisānipi disvā ‘‘chaḍḍitānī’’ti gahetuṃ vaṭṭati. Kasmā? Yasmā araññasāmikā etesaṃ anissarā. Yehi araññasāmikānaṃ deyyadhammaṃ datvā chinnāni, te eva issarā, tehi ca tāni chaḍḍitāni, nirālayā tattha jātāti.

Yopi bhikkhu paṭhamaṃyeva araññapālānaṃ deyyadhammaṃ datvā araññaṃ pavisitvā yathārucite rukkhe gāhāpeti, tassa tesaṃ ārakkhaṭṭhānaṃ agantvāpi yathārucitena maggena gantuṃ vaṭṭati. Athāpi pavisanto adatvā ‘‘nikkhamanto dassāmī’’ti rukkhe gāhāpetvā nikkhamanto tesaṃ dātabbaṃ datvā gacchati, vaṭṭati eva. Athāpi ābhogaṃ katvā gacchati ‘‘dehī’’ti vutte ‘‘dassāmī’’ti, ‘‘dehī’’ti vutte dātabbameva. Sace koci attano dhanaṃ datvā ‘‘bhikkhussa gantuṃ dethā’’ti vadati, laddhakappameva, gantuṃ vaṭṭati. Sace pana koci issarajātiko dhanaṃ adatvāva ‘‘bhikkhūnaṃ bhāgaṃ mā gaṇhathā’’ti vāreti, araññapālā ca ‘‘mayaṃ bhikkhūnaṃ tāpasānañca bhāgaṃ agaṇhantā kuto lacchāma, detha, bhante’’ti vadanti, dātabbameva.

Yo pana araññapālesu niddāyantesu vā kīḷāpasutesu vā katthaci pakkantesu vā āgantvā ‘‘kuhiṃ araññapālā’’ti pakkositvāpi adisvā gacchati, bhaṇḍadeyyaṃ. Yopi ārakkhaṭṭhānaṃ patvā kammaṭṭhānādīni manasikaronto vā aññavihito vā assatiyā atikkamati, bhaṇḍadeyyameva. Yassāpi taṃ ṭhānaṃ pattassa coro vā hatthī vā vāḷamigo vā mahāmegho vā vuṭṭhahati, so ca tamhā upaddavā muccitukamyatāya sahasā taṃ ṭhānaṃ atikkamati, rakkhati tāva, bhaṇḍadeyyaṃ pana hoti. Idaṃ pana araññe ārakkhaṭṭhānaṃ nāma suṅkaghātatopi garukataraṃ. Suṅkaghātassa hi paricchedaṃ anokkamitvā dūratova pariharanto dukkaṭameva āpajjati. Idaṃ pana theyyacittena pariharantassa ākāsena gacchatopi pārājikameva. Tasmā ettha appamattena bhavitabbanti.

Araññaṭṭhakathā niṭṭhitā.

Udakakathā

108. Udake pana – bhājanagatanti udakadullabhakāle udakamaṇikādīsu bhājanesu saṅgopetvā ṭhapitaṃ; taṃ yasmiṃ bhājane ṭhapitaṃ hoti, taṃ bhājanaṃ āviñchitvā vā chiddaṃ katvā vā tattha pokkharaṇītaḷākesu ca attano bhājanaṃ pavesetvā gaṇhantassa sappitelesu vuttanayena vinicchayo veditabbo.

Mariyādacchedane pana tattha jātakabhūtagāmena saddhimpi mariyādaṃ chindantassa adinnādānapayogattā dukkaṭaṃ. Tañca pana pahāre pahāre hoti. Antoṭhatvā bahimukho chindanto bahi antena kāretabbo. Bahi ṭhatvā antomukho chindanto antoantena kāretabbo. Anto ca bahi ca chinditvā majjhe ṭhapetvā taṃ chindanto majjhena kāretabbo. Mariyādaṃ dubbalaṃ katvā gāvo pakkosati, gāmadārakehi vā pakkosāpeti, tā āgantvā khurehi mariyādaṃ chindanti, teneva chinnā hoti. Mariyādaṃ dubbalaṃ katvā gāvo udake paveseti, gāmadārakehi vā pavesāpeti, tāhi uṭṭhāpitavīciyo mariyādaṃ bhinditvā gacchanti. Gāmadārake vā ‘‘udake kīḷathā’’ti vadati, kīḷante vā utrāseti, tehi uṭṭhāpitavīciyopi mariyādaṃ chinditvā gacchanti. Antoudake jātarukkhaṃ chindati, aññena vā chindāpeti, tenapi patantena uṭṭhāpitavīciyo mariyādaṃ chinditvā gacchanti, teneva chinnā hoti. Mariyādaṃ dubbalaṃ katvā taḷākarakkhaṇatthāya taḷākato nibbahanaudakaṃ vā niddhamanatumbaṃ vā pidahati, aññato gacchantaṃ vā udakaṃ yathā ettha pavisati, evaṃ pāḷiṃ vā bandhati, mātikaṃ vā ujukaṃ karoti, tassa uparibhāge ṭhitaṃ attano taḷākaṃ vā bhindati, ussannaṃ udakaṃ mariyādaṃ gahetvā gacchati, teneva chinnā hoti. Sabbattha nikkhantaudakagghānurūpena avahārena kāretabbo.

Niddhamanapanāḷiṃ ugghāṭetvā nīharantassāpi eseva nayo. Sace pana tena mariyādāya dubbalāya katāya attano dhammatāya āgantvā vā anāṇattehi gāmadārakehi āropitā vā gāviyo khurehi mariyādaṃ bhindanti, attanoyeva dhammatāya anāṇattehi vā gāmadārakehi udake pavesitā vīciyo uṭṭhāpenti, gāmadārakā vā sayameva pavisitvā kīḷantā uṭṭhāpenti antoudake vā rukkho aññena chijjamāno patitvā uṭṭhāpeti, uṭṭhāpitā vīciyo mariyādaṃ chindanti, sacepi mariyādaṃ dubbalaṃ katvā sukkhataḷākassa udakanibbahanaṭṭhānaṃ vā udakaniddhamanatumbaṃ vā pidahati, aññato gamanamagge vā pāḷiṃ bandhati, sukkhamātikaṃ vā ujukaṃ karoti, pacchā deve vuṭṭhe udakaṃ āgantvā mariyādaṃ bhindati, sabbattha bhaṇḍadeyyaṃ.

Yo pana nidāghe sukkhavāpiyā mariyādaṃ yāva talaṃ pāpetvā chindati, pacchā deve vuṭṭhe āgatāgataṃ udakaṃ palāyati, bhaṇḍadeyyaṃ. Yattakaṃ tappaccayā sassaṃ uppajjati, tato pādamattagghanakampi adento sāmikānaṃ dhuranikkhepena assamaṇo hoti.

Yaṃ pana sabbasādhāraṇaṃ taḷākaṃ hoti; taḷāke udakassa sabbepi manussā issarā. Heṭṭhato panassa sassāni karonti, sassapālanatthaṃ taḷākato mahāmātikā nikkhamitvā khettamajjhena yāti, sāpi sadā sandanakāle sabbasādhāraṇā. Tato pana khuddakamātikā nīharitvā attano attano kedāresu udakaṃ pavesenti. Taṃ aññesaṃ gahetuṃ na denti. Nidāghasamayeva udake mandībhūte vārena udakaṃ denti, yo udakavāre sampatte na labhati, tassa sassāni milāyanti; tasmā aññesaṃ vāre añño gahetuṃ na labhati. Tattha yo bhikkhu paresaṃ khuddakamātikāto vā kedārato vā udakaṃ theyyacittena attano vā parassa vā mātikaṃ vā kedāraṃ vā paveseti, aṭavimukhaṃ vā vāheti, avahāro vassa hoti.

Yopi ‘‘cirena me udakavāro bhavissati, idañca sassaṃ milāyatī’’ti paresaṃ kedāre

Pavisantassa udakassa pavisanamaggaṃ pidahitvā attano kedāraṃ paveseti, avahāro eva. Sace pana taḷākato aniggate paresaṃ mātikāmukhaṃ asampatteva udake sukkhamātikaṃyeva yathā āgacchantaṃ udakaṃ aññesaṃ kedāre appavisitvā attanoyeva kedāraṃ pavisati, evaṃ tattha tattha bandhati. Anikkhante baddhā subaddhā, nikkhante baddhā, bhaṇḍadeyyaṃ. Taḷākaṃ gantvā sayameva niddhamanapanāḷiṃ ugghāṭetvā attano kedāraṃ pavesentassāpi natthi avahāro. Kasmā? Taḷākaṃ nissāya khettassa katattā. Kurundiyādīsu pana ‘‘avahāro’’ti vuttaṃ. Taṃ ‘‘vatthuṃ kālañca desañcā’’ti iminā lakkhaṇena na sameti. Tasmā mahāaṭṭhakathāyaṃ vuttameva yuttanti.

Udakakathā niṭṭhitā.

Dantaponakathā

109. Dantapoṇaṃ ārāmaṭṭhakavinicchayena vinicchinitabbaṃ. Ayaṃ pana viseso – yo saṅghassa vetanabhato hutvā devasikaṃ vā pakkhamāsavārena vā dantakaṭṭhaṃ āharati, so taṃ āharitvā chinditvāpi yāva bhikkhusaṅghaṃ na sampaṭicchāpeti, tāva tasseva hoti. Tasmā taṃ theyyacittena gaṇhanto bhaṇḍagghena kāretabbo. Tatthajātakaṃ pana garubhaṇḍaṃ, tampi bhikkhusaṅghena rakkhitagopitaṃ gaṇhanto bhaṇḍagghena kāretabbo. Eseva nayo gaṇapuggalagihimanussasantakepi chinnake acchinnake ca. Tesaṃ ārāmuyyānabhūmīsu jātaṃ sāmaṇerā vārena bhikkhusaṅghassa dantakaṭṭhaṃ āharantā ācariyupajjhāyānampi āharanti, taṃ yāva chinditvā saṅghaṃ na paṭicchāpenti, tāva sabbaṃ tesaṃyeva hoti. Tasmā tampi theyyacittena gaṇhanto bhaṇḍagghena kāretabbo. Yadā pana te chinditvā saṅghassa paṭicchāpetvā dantakaṭṭhamāḷake nikkhipanti, ‘‘yathāsukhaṃ bhikkhusaṅgho paribhuñjatū’’ti; tato paṭṭhāya avahāro natthi, vattaṃ pana jānitabbaṃ. Yo hi devasikaṃ saṅghamajjhe osarati, tena divase divase ekameva dantakaṭṭhaṃ gahetabbaṃ. Yo pana devasikaṃ na osarati, padhānaghare vasitvā dhammasavane vā uposathagge vā dissati, tena pamāṇaṃ sallakkhetvā cattāri pañcadantakaṭṭhāni attano vasanaṭṭhāne ṭhapetvā khāditabbāni. Tesu khīṇesu sace punapi dantakaṭṭhamāḷake bahūni hontiyeva, punapi āharitvā khāditabbāni. Yadi pana pamāṇaṃ asallakkhetvā āharati, tesu akkhīṇesuyeva māḷake khīyanti, tato keci therā ‘‘yehi gahitāni, te paṭiāharantū’’ti vadeyyuṃ, keci ‘‘khādantu, puna sāmaṇerā āharissantī’’ti, tasmā vivādapariharaṇatthaṃ pamāṇaṃ sallakkhetabbaṃ. Gahaṇe pana doso natthi. Maggaṃ gacchantenāpi ekaṃ vā dve vā thavikāya pakkhipitvā gantabbanti.

Dantaponakathā niṭṭhitā.

Vanappatikathā

110. Vanassa patīti vanappati; vanajeṭṭhakarukkhassetaṃ adhivacanaṃ. Idha pana sabbopi manussehi pariggahitarukkho adhippeto ambalabujapanasādiko. Yattha vā pana maricavalliādīni āropenti, so chijjamāno sace ekāyapi challiyā vā vākena vā sakalikāya vā pheggunā vā sambaddhova hutvā bhūmiyaṃ patati, rakkhati tāva.

Yo pana chinnopi vallīhi vā sāmantarukkhasākhāhi vā sambaddho sandhāritattā ujukameva tiṭṭhati, patanto vā bhūmiṃ na pāpuṇāti, natthi tattha parihāro, avahāro eva hoti. Yopi kakacena chinno acchinno viya hutvā tatheva tiṭṭhati, tasmimpi eseva nayo.

Yo pana rukkhaṃ dubbalaṃ katvā pacchā cāletvā pāteti, aññena vā cālāpeti; aññaṃ vāssa santike rukkhaṃ chinditvā ajjhottharati, parena vā ajjhottharāpeti; makkaṭe vā paripātetvā tattha āropeti, aññena vā āropāpeti; vagguliyo vā tattha āropeti, parena vā āropāpeti; tā taṃ rukkhaṃ pātenti, tasseva avahāro.

Sace pana tena rukkhe dubbale kate añño anāṇatto eva taṃ cāletvā pāteti,

Rukkhena vā ajjhottharati, attano dhammatāya makkaṭā vā vagguliyo vā ārohanti, paro vā anāṇatto āropeti, sayaṃ vā esa vātamukhaṃ sodheti, balavavāto āgantvā rukkhaṃ pāteti; sabbattha bhaṇḍadeyyaṃ. Vātamukhasodhanaṃ panettha asampatte vāte sukkhamātikāya ujukaraṇādīhi sameti, no aññathā. Rukkhaṃ āvijjhitvā satthena vā ākoṭeti, aggiṃ vā deti, maṇḍukakaṇṭakaṃ vā visaṃ vā ākoṭeti, yena so marati, sabbattha bhaṇḍadeyyamevāti.

Vanappatikathā niṭṭhitā.

Haraṇakakathā

111. Haraṇake – aññassa haraṇakaṃ bhaṇḍaṃ theyyacitto āmasatīti paraṃ sīsabhārādīhi bhaṇḍaṃ ādāya gacchantaṃ disvā ‘‘etaṃ harissāmī’’ti vegena gantvā āmasati, ettāvatā assa dukkaṭaṃ. Phandāpetīti ākaḍḍhanavikaḍḍhanaṃ karoti, sāmiko na muñcati, tenassa thullaccayaṃ. Ṭhānā cāvetīti ākaḍḍhitvā sāmikassa hatthato moceti, tenassa pārājikaṃ. Sace pana taṃ bhaṇḍasāmiko uṭṭhahitvā pothetvā puna taṃ bhaṇḍaṃ mocāpetvā gaṇheyya, bhikkhu paṭhamaggahaṇeneva pārājiko. Sīsato vā kaṇṇato vā gīvato vā hatthato vā alaṅkāraṃ chinditvā vā mocetvā vā gaṇhantassa sīsādīhi mocitamatte pārājikaṃ. Hatthe pana valayaṃ vā kaṭakaṃ vā anīharitvā aggabāhaṃ ghaṃsantova aparāparaṃ vā sāreti, ākāsagataṃ vā karoti, rakkhati tāva. Rukkhamūlacīvaravaṃsesu valayamiva na pārājikaṃ janeti. Kasmā? Saviññāṇakattā. Saviññāṇakakoṭṭhāsagatañhi yāva tato na nīhaṭaṃ, tāva tattheva hoti. Eseva nayo aṅgulimuddikapādakaṭakakaṭūpagapiḷandhanesu.

Yo pana parassa nivatthasāṭakaṃ acchindati, paro ca salajjitāya sahasā na muñcati, ekenantena coro kaḍḍhati, ekenantena paro, rakkhati tāva. Parassa hatthato muttamatte pārājikaṃ. Athāpi taṃ kaḍḍhantassa chijjitvā ekadeso hatthagato hoti, so ca pādaṃ agghati pārājikameva. Sahabhaṇḍahārakanti ‘‘sabhaṇḍahārakaṃ bhaṇḍaṃ nessāmī’’ti cintetvā ‘‘ito yāhī’’ti bhaṇḍahārakaṃ tajjeti, so bhīto corena adhippetadisābhimukho hutvā ekaṃ pādaṃ saṅkāmeti, corassa thullaccayaṃ; dutiye pārājikaṃ. Pātāpetīti athāpi coro bhaṇḍahārakassa hatthe āvudhaṃ disvā sāsaṅko hutvā pātāpetvā gahetukāmo ekamantaṃ paṭikkamma santajjetvā pātāpeti, parassa hatthato muttamatte pārājikaṃ.

Pātāpeti, āpatti dukkaṭassātiādi pana parikappavasena vuttaṃ. Yo hi bhaṇḍaṃ pātāpetvā ‘‘yaṃ mama ruccati, taṃ gahessāmī’’ti parikappetvā pātāpeti, tassa pātāpane ca āmasane ca dukkaṭaṃ, phandāpane thullaccayaṃ. Pādagghanakassa ṭhānā cāvane pārājikaṃ. Taṃ pacchā paṭipātiyamānassa muñcatopi natthiyeva samaṇabhāvo. Yopi bhaṇḍahārakaṃ atikkamantaṃ disvā anubandhanto ‘‘tiṭṭha, tiṭṭha, bhaṇḍaṃ pātehī’’ti vatvā pātāpeti, tassāpi tena hatthato muttamatte pārājikaṃ.

Yo pana ‘‘tiṭṭha tiṭṭhā’’ti vadati, ‘‘pātehī’’ti na vadati; itaro ca taṃ oloketvā ‘‘sace esa maṃ pāpuṇeyya, ghāteyyāpi ma’’ nti sālayova hutvā taṃ bhaṇḍaṃ gahanaṭṭhāne pakkhipitvā ‘‘puna nivattitvā gahessāmī’’ti pakkamati, pātanapaccayā pārājikaṃ natthi. Āgantvā pana theyyacittena gaṇhato uddhāre pārājikaṃ. Atha panassa evaṃ hoti – ‘‘mayā pātāpenteneva idaṃ mama santakaṃ kata’’nti tato naṃ sakasaññāya gaṇhāti; gahaṇe rakkhati, bhaṇḍadeyyaṃ pana hoti. ‘‘Dehī’’ti vutte adentassa sāmikānaṃ dhuranikkhepe pārājikaṃ. ‘‘So imaṃ chaḍḍetvā gato, anajjhāvutthakaṃ dāni ida’’nti paṃsukūlasaññāya gaṇhatopi eseva nayo. Atha pana sāmiko ‘‘tiṭṭha tiṭṭhā’’ti vuttamatteneva olokento taṃ disvā ‘‘na dāni idaṃ mayha’’nti dhuranikkhepaṃ katvā nirālayo chaḍḍetvā palāyati, taṃ theyyacittena gaṇhato uddhāre dukkaṭaṃ. Āharāpente dātabbaṃ, adentassa pārājikaṃ. Kasmā? Tassa payogena chaḍḍitattāti mahāaṭṭhakathāyaṃ vuttaṃ. Aññesu pana vicāraṇā eva natthi. Purimanayeneva sakasaññāya vā paṃsukūlasaññāya vā gaṇhantepi ayameva vinicchayoti.

Haraṇakakathā niṭṭhitā.

Upanidhikathā

112. Upanidhimhi – nāhaṃ gaṇhāmīti sampajānamusāvādepi adinnādānassa payogattā dukkaṭaṃ. ‘‘Kiṃ tumhe bhaṇatha? Nevidaṃ mayhaṃ anurūpaṃ, na tumhāka’’ntiādīni vadantassāpi dukkaṭameva. ‘‘Raho mayā etassa hatthe ṭhapitaṃ, na añño koci jānāti, ‘dassati nu kho me no’’’ti sāmiko vimatiṃ uppādeti, bhikkhussa thullaccayaṃ. Tassa pharusādibhāvaṃ disvā sāmiko ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, tatra sacāyaṃ bhikkhu ‘‘kilametvā naṃ dassāmī’’ti dāne saussāho, rakkhati tāva. Sacepi so dāne nirussāho, bhaṇḍassāmiko pana gahaṇe saussāho , rakkhateva. Yadi pana so dāne nirussāho bhaṇḍasāmikopi ‘‘na mayhaṃ dassatī’’ti dhuraṃ nikkhipati, evaṃ ubhinnaṃ dhuranikkhepena bhikkhuno pārājikaṃ . Yadipi mukhena ‘‘dassāmī’’ti vadati, cittena pana adātukāmo, evampi sāmikassa dhuranikkhepe pārājikaṃ. Taṃ pana upanidhi nāma saṅgopanatthāya attano hatthe parehi ṭhapitabhaṇḍaṃ, aguttadesato ṭhānā cāvetvā guttaṭṭhāne ṭhapanatthāya harato anāpatti. Theyyacittenapi ṭhānā cāventassa avahāro natthi. Kasmā? Attano hatthe nikkhittattā, bhaṇḍadeyyaṃ pana hoti. Theyyacittena paribhuñjatopi eseva nayo. Tāvakālikaggahaṇepi tatheva. Dhammaṃ carantotiādi vuttanayameva. Ayaṃ tāva pāḷivaṇṇanā.

Pāḷimuttakavinicchayo panettha pattacatukkādivasena evaṃ vutto – eko kira bhikkhu parassa mahagghe patte lobhaṃ uppādetvā taṃ haritukāmo ṭhapitaṭṭhānamassa suṭṭhu sallakkhetvā attanopi pattaṃ tasseva santike ṭhapesi. So paccūsasamaye āgantvā dhammaṃ vācāpetvā niddāyamānaṃ mahātheramāha – ‘‘vandāmi, bhante’’ti. ‘‘Ko eso’’ti? ‘‘Ahaṃ, bhante, āgantukabhikkhu, kālassevamhi gantukāmo, asukasmiñca me ṭhāne īdisena nāma aṃsabaddhakena īdisāya pattatthavikāya patto ṭhapito. Sādhāhaṃ, bhante, taṃ labheyya’’nti thero pavisitvā taṃ gaṇhi. Uddhāreyeva corassa pārājikaṃ. Sace āgantvā ‘‘kosi tvaṃ avelāya āgato’’ti vutto bhīto palāyati, pārājikaṃ patvāva palāyati. Therassa pana suddhacittattā anāpatti. Thero ‘‘taṃ gaṇhissāmī’’ti aññaṃ gaṇhi, eseva nayo. Ayaṃ pana aññaṃ tādisameva gaṇhante yujjati, manussaviggahe āṇattasadisavatthusmiṃ viya. Kurundiyaṃ pana ‘‘padavārena kāretabbo’’ti vuttaṃ, taṃ atādisameva gaṇhante yujjati.

Taṃ maññamāno attano pattaṃ gaṇhitvā adāsi, corassa sāmikena dinnattā pārājikaṃ natthi, asuddhacittena pana gahitattā dukkaṭaṃ. Taṃ maññamāno corasseva pattaṃ gaṇhitvā adāsi, idhāpi corassa attano santakattā pārājikaṃ natthi, asuddhacittena pana gahitattā dukkaṭameva. Sabbattha therassa anāpatti.

Aparo ‘‘pattaṃ coressāmī’’ti tatheva niddāyamānaṃ theraṃ vandi. ‘‘Ko aya’’nti ca vutte ‘ahaṃ, bhante, gilānabhikkhu, ekaṃ tāva me pattaṃ detha, gāmadvāraṃ gantvā bhesajjaṃ āharissāmī’’ti. Thero ‘‘idha gilāno natthi, coro ayaṃ bhavissatī’’ti sallakkhetvā ‘‘imaṃ haratū’’ti attano veribhikkhussa pattaṃ nīharitvā adāsi, dvinnampi uddhāreyeva pārājikaṃ. ‘‘Veribhikkhussa patto’’ti saññāya aññassa pattaṃ uddharantepi eseva nayo. Sace pana ‘‘verissāya’’nti saññāya corasseva pattaṃ uddharitvā deti, vuttanayeneva therassa pārājikaṃ, corassa dukkaṭaṃ. Atha ‘‘verissāya’’nti maññamāno attano pattaṃ deti, vuttanayeneva ubhinnampi dukkaṭaṃ.

Eko mahāthero upaṭṭhākaṃ daharabhikkhuṃ ‘‘pattacīvaraṃ gaṇha, asukaṃ nāma gāmaṃ gantvā piṇḍāya carissāmā’’ti āha. Daharo gahetvā therassa pacchato pacchato gacchanto theyyacittaṃ uppādetvā sace sīse bhāraṃ khandhe karoti, pārājikaṃ natthi. Kasmā? Āṇattiyā gahitattā. Sace pana maggato okkamma aṭaviṃ pavisati, padavārena kāretabbo. Atha nivattitvā vihārābhimukho palāyitvā vihāraṃ pavisitvā gacchati, upacārātikkame pārājikaṃ. Athāpi mahātherassa nivāsanaparivattanaṭṭhānato gāmābhimukho palāyati, gāmūpacārātikkame pārājikaṃ. Yadi pana ubhopi piṇḍāya caritvā bhuñjitvā vā gahetvā vā nikkhamanti, thero ca punapi taṃ vadati – ‘‘pattacīvaraṃ gaṇha, vihāraṃ gamissāmā’’ti. Tatra ce so purimanayeneva theyyacittena sīse bhāraṃ khandhe karoti, rakkhati tāva. Aṭaviṃ pavisati, padavārena kāretabbo. Nivattitvā gāmābhimukho eva palāyati, gāmūpacārātikkame pārājikaṃ. Purato vihārābhimukho palāyitvā vihāre aṭṭhatvā anisīditvā avūpasanteneva theyyacittena gacchati, upacārātikkame pārājikaṃ. Yo pana anāṇatto gaṇhāti, tassa sīse bhāraṃ khandhe karaṇādīsupi pārājikaṃ. Sesaṃ purimasadisameva.

Yo pana ‘‘asukaṃ nāma vihāraṃ gantvā cīvaraṃ dhovitvā rajitvā vā ehī’’ti vutto ‘‘sādhū’’ti gahetvā gacchati, tassapi antarāmagge theyyacittaṃ uppādetvā sīse bhāraṃ khandhe karaṇādīsu pārājikaṃ natthi. Maggā okkamane padavārena kāretabbo. Taṃ vihāraṃ gantvā tattheva vasanto theyyacittena paribhuñjanto jīrāpeti, corā vā tassa taṃ haranti, avahāro natthi, bhaṇḍadeyyaṃ pana hoti. Tato nikkhamitvā āgacchatopi eseva nayo.

Yo pana anāṇatto therena nimitte vā kate sayameva vā kiliṭṭhaṃ sallakkhetvā ‘‘detha, bhante, cīvaraṃ; asukaṃ nāma gāmaṃ gantvā rajitvā āharissāmī’’ti gahetvā gacchati; tassa antarāmagge theyyacittaṃ uppādetvā sīse bhāraṃ khandhe karaṇādīsu pārājikaṃ. Kasmā? Anāṇattiyā gahitattā. Maggā okkamatopi paṭinivattitvā tameva vihāraṃ āgantvā vihārasīmaṃ atikkamatopi vuttanayeneva pārājikaṃ. Tattha gantvā rajitvā paccāgacchatopi theyyacitte uppanne eseva nayo. Sace pana yattha gato, tattha vā antarāmagge vihāre vā tameva vihāraṃ paccāgantvā tassa ekapasse vā upacārasīmaṃ anatikkamitvā vasanto theyyacittena paribhuñjanto jīrāpeti, corā vā tassa taṃ haranti, yathā vā tathā vā nassati, bhaṇḍadeyyaṃ. Upacārasīmaṃ atikkamato pana pārājikaṃ.

Yo pana therena nimitte kayiramāne ‘‘detha, bhante, ahaṃ rajitvā āharissāmī’’ti vatvā ‘‘kattha gantvā, bhante, rajāmī’’ti pucchati. Thero ca naṃ ‘‘yattha icchasi, tattha gantvā rajāhī’’ti vadati, ayaṃ ‘‘vissaṭṭhadūto’’ nāma. Theyyacittena palāyantopi na avahārena kāretabbo. Theyyacittena pana palāyatopi paribhogena vā aññathā vā nāsayatopi bhaṇḍadeyyameva hoti. Bhikkhu bhikkhussa hatthe kiñci parikkhāraṃ pahiṇati – ‘‘asukavihāre asukabhikkhussa dehī’’ti, tassa theyyacitte uppanne sabbaṭṭhānesu ‘‘asukaṃ nāma vihāraṃ gantvā cīvaraṃ dhovitvā rajitvā vā ehī’’ti ettha vuttasadiso vinicchayo.

Aparo bhikkhuṃ pahiṇitukāmo nimittaṃ karoti – ‘‘ko nu kho gahetvā gamissatī’’ti, tatra ce eko – ‘‘detha, bhante, ahaṃ gahetvā gamissāmī’’ti gahetvā gacchati, tassa theyyacitte uppanne sabbaṭṭhānesu ‘‘detha, bhante, cīvaraṃ, asukaṃ nāma gāmaṃ gantvā rajitvā āharissāmī’’ti ettha vuttasadiso vinicchayo. Therena cīvaratthāya vatthaṃ labhitvā upaṭṭhākakule ṭhapitaṃ hoti. Athassa antevāsiko vatthaṃ haritukāmo tatra gantvā ‘‘taṃ kira vatthaṃ dethā’’ti therena pesito viya vadati; tassa vacanaṃ saddahitvā upāsakena ṭhapitaṃ upāsikā vā, upāsikāya ṭhapitaṃ upāsako vā añño vā, koci nīharitvā deti, uddhāreyevassa pārājikaṃ. Sace pana therassa upaṭṭhākehi ‘‘imaṃ therassa dassāmā’’ti attano vatthaṃ ṭhapitaṃ hoti. Athassa antevāsiko taṃ haritukāmo tattha gantvā ‘‘therassa kira vatthaṃ dātukāmattha, taṃ dethā’’ti vadati. Te cassa saddahitvā ‘‘mayaṃ, bhante, bhojetvā dassāmāti ṭhapayimha, handa gaṇhāhī’’ti denti. Sāmikehi dinnattā pārājikaṃ natthi, asuddhacittena pana gahitattā dukkaṭaṃ, bhaṇḍadeyyañca hoti.

Bhikkhu bhikkhussa vatvā gāmaṃ gacchati, ‘‘itthannāmo mama vassāvāsikaṃ dassati, taṃ gahetvā ṭhapeyyāsī’’ti. ‘‘Sādhū’’ti so bhikkhu tena dinnaṃ mahagghasāṭakaṃ attanā laddhena appagghasāṭakena saddhiṃ ṭhapetvā tena āgatena attano mahagghasāṭakassa laddhabhāvaṃ ñatvā vā añatvā vā ‘‘dehi me vassāvāsika’’nti vutto ‘‘tava thūlasāṭako laddho, mayhaṃ pana sāṭako mahaggho, dvepi asukasmiṃ nāma okāse ṭhapitā, pavisitvā gaṇhāhī’’ti vadati. Tena pavisitvā thūlasāṭake gahite itarassa itaraṃ gaṇhato uddhāre pārājikaṃ. Athāpi tassa sāṭake attano nāmaṃ attano ca sāṭake tassa nāmaṃ likhitvā ‘‘gaccha nāmaṃ vācetvā gaṇhāhī’’ti vadati, tatrāpi eseva nayo. Yo pana attanā ca tena ca laddhasāṭake ekato ṭhapetvā taṃ evaṃ vadati – ‘‘tayā ca mayā ca laddhasāṭakā dvepi antogabbhe ṭhapitā, gaccha yaṃ icchasi, taṃ vicinitvā gaṇhāhī’’ti. So ca lajjāya āvāsikena laddhaṃ thūlasāṭakameva gaṇheyya, tatrāvāsikassa vicinitvā gahitāvasesaṃ itaraṃ gaṇhato anāpatti. Āgantuko bhikkhu āvāsikānaṃ cīvarakammaṃ karontānaṃ samīpe pattacīvaraṃ ṭhapetvā ‘‘ete saṅgopessantī’’ti maññamāno nhāyituṃ vā aññatra vā gacchati. Sace naṃ āvāsikā saṅgopenti, iccetaṃ kusalaṃ. No ce, naṭṭhe gīvā na hoti. Sacepi so ‘‘idaṃ, bhante, ṭhapethā’’ti vatvā gacchati, itare ca sakiccappasutattā na jānanti, eseva nayo. Athāpi te ‘‘idaṃ, bhante, ṭhapethā’’ti vuttā ‘‘mayaṃ byāvaṭā’’ti paṭikkhipanti, itaro ca ‘‘avassaṃ ṭhapessantī’’ti anādiyitvā gacchati, eseva nayo. Sace pana tena yācitā vā ayācitā vā ‘‘mayaṃ ṭhapessāma, tvaṃ gacchā’’ti vadanti; taṃ saṅgopitabbaṃ. No ce saṅgopenti, naṭṭhe gīvā. Kasmā? Sampaṭicchitattā.

Yo bhikkhu bhaṇḍāgāriko hutvā paccūsasamaye eva bhikkhūnaṃ pattacīvarāni heṭṭhāpāsādaṃ oropetvā dvāraṃ apidahitvā tesampi anārocetvāva dūre bhikkhācāraṃ gacchati; tāni ce corā haranti, tasseva gīvā. Yo pana bhikkhūhi ‘‘oropetha, bhante, pattacīvarāni; kālo salākaggahaṇassā’’ti vutto ‘‘samāgatatthā’’ti pucchitvā ‘‘āma, samāgatamhā’’ti vutte pattacīvarāni nīharitvā nikkhipitvā bhaṇḍāgāradvāraṃ bandhitvā ‘‘tumhe pattacīvarāni gahetvā heṭṭhāpāsādadvāraṃ paṭijaggitvā gaccheyyāthā’’ti vatvā gacchati. Tatra ceko alasajātiko bhikkhu bhikkhūsu gatesu pacchā akkhīni puñchanto uṭṭhahitvā udakaṭṭhānaṃ mukhadhovanatthaṃ gacchati, taṃ khaṇaṃ disvā corā tassa pattacīvaraṃ haranti, suhaṭaṃ. Bhaṇḍāgārikassa gīvā na hoti.

Sacepi koci bhaṇḍāgārikassa anārocetvāva bhaṇḍāgāre attano parikkhāraṃ ṭhapeti, tasmimpi naṭṭhe bhaṇḍāgārikassa gīvā na hoti. Sace pana bhaṇḍāgāriko taṃ disvā ‘‘aṭṭhāne ṭhapita’’nti gahetvā ṭhapeti, naṭṭhe tassa gīvā. Sacepi ṭhapitabhikkhunā ‘‘mayā, bhante, īdiso nāma parikkhāro ṭhapito, upadhāreyyāthā’’ti vutto ‘‘sādhū’’ti sampaṭicchati, dunnikkhittaṃ vā maññamāno aññasmiṃ ṭhāne ṭhapeti, tasseva gīvā. ‘‘Nāhaṃ jānāmī’’ti paṭikkhipantassa pana natthi gīvā. Yopi tassa passantasseva ṭhapeti, bhaṇḍāgārikañca na sampaṭicchāpeti , naṭṭhaṃ sunaṭṭhameva. Sace taṃ bhaṇḍāgāriko aññatra ṭhapeti, naṭṭhe gīvā. Sace bhaṇḍāgāraṃ suguttaṃ, sabbo saṅghassa ca cetiyassa ca parikkhāro tattheva ṭhapīyati, bhaṇḍāgāriko ca bālo abyatto dvāraṃ vivaritvā dhammakathaṃ vā sotuṃ, aññaṃ vā kiñci kātuṃ katthaci gacchati, taṃ khaṇaṃ disvā yattakaṃ corā haranti, sabbaṃ tassa gīvā. Bhaṇḍāgārato nikkhamitvā bahi caṅkamantassa vā dvāraṃ vivaritvā sarīraṃ utuṃ gāhāpentassa vā tattheva samaṇadhammānuyogena nisinnassa vā tattheva nisīditvā kenaci kammena byāvaṭassa vā uccārapassāvapīḷitassāpi tato tattheva upacāre vijjamāne bahi gacchato vā aññena vā kenaci ākārena pamattassa sato dvāraṃ vivaritvā vā vivaṭameva pavisitvā vā sandhiṃ chinditvā vā yattakaṃ tassa pamādapaccayā corā haranti, sabbaṃ tasseva gīvā. Uṇhasamaye pana vātapānaṃ vivaritvā nipajjituṃ vaṭṭatīti vadanti. Uccārapīḷitassa pana tasmiṃ upacāre asati aññattha gacchantassa gilānapakkhe ṭhitattā avisayo; tasmā gīvā na hoti.

Yo pana anto uṇhapīḷito dvāraṃ suguttaṃ katvā bahi nikkhamati, corā ca naṃ gahetvā ‘‘dvāraṃ vivarā’’ti vadanti, yāva tatiyaṃ na vivaritabbaṃ. Yadi pana te corā ‘‘sace na vivarasi, tañca māressāma, dvārañca bhinditvā parikkhāraṃ harissāmā’’ti pharasuādīni ukkhipanti. ‘‘Mayi ca mate saṅghassa ca senāsane vinaṭṭhe guṇo natthī’’ti vivarituṃ vaṭṭati. Idhāpi avisayattā gīvā natthīti vadanti. Sace koci āgantuko kuñcikaṃ vā deti, dvāraṃ vā vivarati, yattakaṃ corā haranti, sabbaṃ tassa gīvā. Saṅghena bhaṇḍāgāraguttatthāya sūciyantakañca kuñcikamuddikā ca yojetvā dinnā hoti, bhaṇḍāgāriko ghaṭikamattaṃ datvā nipajjati, corā vivaritvā parikkhāraṃ haranti, tasseva gīvā. Sūciyantakañca kuñcikamuddikañca yojetvā nipannaṃ panetaṃ sace corā āgantvā ‘‘vivarā’’ti vadanti, tattha purimanayeneva paṭipajjitabbaṃ. Evaṃ guttaṃ katvā nipanne pana sace bhittiṃ vā chadanaṃ vā bhinditvā umaṅgena vā pavisitvā haranti, na tassa gīvā. Sace bhaṇḍāgāre aññepi therā vasanti, vivaṭe dvāre attano attano parikkhāraṃ gahetvā gacchanti, bhaṇḍāgāriko tesu gatesu dvāraṃ na jaggati, sace tattha kiñci avaharīyati, bhaṇḍāgārikassa issaratāya bhaṇḍāgārikasseva gīvā. Therehi pana sahāyehi bhavitabbaṃ. Ayaṃ tattha sāmīci.

Yadi bhaṇḍāgāriko ‘‘tumhe bahi ṭhatvāva tumhākaṃ parikkhāraṃ gaṇhatha, mā pavisitthā’’ti vadati, tesañca eko lolamahāthero sāmaṇerehi ceva upaṭṭhākehi ca saddhiṃ bhaṇḍāgāraṃ pavisitvā nisīdati ceva nipajjati ca, yattakaṃ bhaṇḍaṃ nassati, sabbaṃ tassa gīvā. Bhaṇḍāgārikena pana avasesattherehi ca sahāyehi bhavitabbaṃ. Atha bhaṇḍāgārikova lolasāmaṇere ca upaṭṭhāke ca gahetvā bhaṇḍāgāre nisīdati ceva nipajjati ca, yaṃ tattha nassati, sabbaṃ tasseva gīvā. Tasmā bhaṇḍāgārikeneva tattha vasitabbaṃ. Avasesehi appeva rukkhamūle vasitabbaṃ, na ca bhaṇḍāgāreti.

Ye pana attano attano sabhāgabhikkhūnaṃ vasanagabbhesu parikkhāraṃ ṭhapenti, parikkhāre naṭṭhe yehi ṭhapito, tesaṃyeva gīvā. Itarehi pana sahāyehi bhavitabbaṃ. Yadi pana saṅgho bhaṇḍāgārikassa vihāreyeva yāgubhattaṃ dāpeti, so ca bhikkhācāratthāya gāmaṃ gacchati, naṭṭhaṃ tasseva gīvā. Bhikkhācāraṃ pavisantehi atirekacīvararakkhaṇatthāya ṭhapitavihāravārikassāpi yāgubhattaṃ vā nivāpaṃ vā labhamānasseva bhikkhācāraṃ gacchato yaṃ tattha nassati, sabbaṃ gīvā. Na kevalañca ettakameva, bhaṇḍāgārikassa viya yaṃ tassa pamādappaccayā nassati, sabbaṃ gīvā.

Sace vihāro mahā hoti, aññaṃ padesaṃ rakkhituṃ gacchantassa aññasmiṃ padese nikkhittaṃ haranti, avisayattā gīvā na hoti. Īdise pana vihāre vemajjhe sabbesaṃ osaraṇaṭṭhāne parikkhāre ṭhapetvā nisīditabbaṃ. Vihāravārikā vā dve tayo ṭhapetabbā. Sace tesaṃ appamattānaṃ ito cito ca rakkhataṃyeva kiñci nassati, gīvā na hoti. Vihāravārike bandhitvā haritabhaṇḍampi corānaṃ paṭipathaṃ gatesu aññena maggena haritabhaṇḍampi na tesaṃ gīvā. Sace vihāravārikānaṃ vihāre dātabbaṃ yāgubhattaṃ vā nivāpo vā na hoti, tehi pattabbalābhato atirekā dve tisso yāgusalākā, tesaṃ pahonakabhattasalākā ca ṭhapetuṃ vaṭṭati. Nibaddhaṃ katvā pana na ṭhapetabbā, manussā hi vippaṭisārino honti, ‘‘vihāravārikāyeva amhākaṃ bhattaṃ bhuñjantī’’ti. Tasmā parivattetvā ṭhapetabbā. Sace tesaṃ sabhāgā salākabhattāni āharitvā denti, iccetaṃ kusalaṃ; no ce denti, vāraṃ gāhāpetvā nīharāpetabbāni. Sace vihāravāriko dve tisso yāgusalākā, cattāri pañca salākabhattāni ca labhamānova bhikkhācāraṃ gacchati, bhaṇḍāgārikassa viya sabbaṃ naṭṭhaṃ gīvā hoti. Sace saṅghassa vihārapālānaṃ dātabbaṃ bhattaṃ vā nivāpo vā natthi, bhikkhū vihāravāraṃ gahetvā attano attano nissitake jaggenti, sampattavāraṃ aggahetuṃ na labhanti, yathā aññe bhikkhū karonti, tatheva kātabbaṃ. Bhikkhūhi pana asahāyakassa vā attadutiyassa vā yassa sabhāgo bhikkhu bhattaṃ ānetvā dātā natthi, evarūpassa vāro na pāpetabbo.

Yampi pākavattatthāya vihāre ṭhapenti, taṃ gahetvā upajīvantena ṭhātabbaṃ. Yo taṃ na upajīvati , so vāraṃ na gāhāpetabbo. Phalāphalatthāyapi vihāre bhikkhuṃ ṭhapenti, jaggitvā gopetvā phalavārena bhājetvā khādanti. Yo tāni khādati, tena ṭhātabbaṃ. Anupajīvanto na gāhāpetabbo. Senāsanamañcapīṭhapaccattharaṇarakkhaṇatthāyapi ṭhapenti, āvāse vasantena ṭhātabbaṃ. Abbhokāsiko pana rukkhamūliko vā na gāhāpetabbo.

Eko navako hoti, bahussuto pana bahūnaṃ dhammaṃ vāceti, paripucchaṃ deti, pāḷiṃ vaṇṇeti, dhammakathaṃ katheti, saṅghassa bhāraṃ nittharati, ayaṃ lābhaṃ paribhuñjantopi āvāse vasantopi vāraṃ na gāhetabbo. ‘‘Purisaviseso nāma ñātabbo’’ti vadanti.

Uposathāgārapaṭimāgharajaggakassa pana diguṇaṃ yāgubhattaṃ devasikaṃ taṇḍulanāḷi saṃvacchare ticīvaraṃ, dasavīsagghanakaṃ kappiyabhaṇḍañca dātabbaṃ. Sace pana tassa taṃ labhamānasseva pamādena tattha kiñci nassati, sabbaṃ gīvā. Bandhitvā balakkārena acchinnaṃ pana na gīvā. Tattha cetiyassa vā saṅghassa vā santakena cetiyassa santakaṃ rakkhāpetuṃ vaṭṭati. Cetiyassa santakena saṅghassa santakaṃ rakkhāpetuṃ na vaṭṭati. Yaṃ pana cetiyassa santakena saddhiṃ saṅghassa santakaṃ ṭhapitaṃ hoti, taṃ cetiyasantake rakkhāpite rakkhitameva hotīti evaṃ vaṭṭati. Pakkhavārena uposathāgārādīni rakkhatopi pamādavasena naṭṭhaṃ gīvāyevāti.

Upanidhikathā niṭṭhitā.

Suṅkaghātakathā

113. Suṅkaṃ tato hanantīti suṅkaghātaṃ; suṅkaṭṭhānassetaṃ adhivacanaṃ. Tañhi yasmā tato suṅkārahaṃ bhaṇḍaṃ suṅkaṃ adatvā nīharantā rañño suṅkaṃ hananti vināsenti, tasmā suṅkaghātanti vuttaṃ. Tatra pavisitvāti tatra pabbatakhaṇḍādīsu raññā paricchedaṃ katvā ṭhapite suṅkaṭṭhāne pavisitvā. Rājaggaṃ bhaṇḍanti rājārahaṃ bhaṇḍaṃ; yato rañño pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ suṅkaṃ dātabbaṃ hoti, taṃ bhaṇḍanti attho. Rājakantipi pāṭho, ayamevattho. Theyyacittoti ‘‘ito rañño suṅkaṃ na dassāmī’’ti theyyacittaṃ uppādetvā taṃ bhaṇḍaṃ āmasati, dukkaṭaṃ. Ṭhapitaṭṭhānato gahetvā thavikāya vā pakkhipati, paṭicchannaṭṭhāne vā ūrunā saddhiṃ bandhati, thullaccayaṃ. Suṅkaṭṭhānena paricchinnattā ṭhānācāvanaṃ na hoti. Suṅkaṭṭhānaparicchedaṃ dutiyaṃ pādaṃ atikkāmeti, pārājikaṃ.

Bahisuṅkaghātaṃ pātetīti rājapurisānaṃ aññavihitabhāvaṃ passitvā anto ṭhitova bahi patanatthāya khipati. Tañce avassaṃ patanakaṃ, hatthato muttamatte pārājikaṃ. Tañce rukkhe vā khāṇumhi vā paṭihataṃ balavavātavegukkhittaṃ vā hutvā puna antoyeva patati, rakkhati. Puna gaṇhitvā khipati, pubbe vuttanayeneva pārājikaṃ. Bhūmiyaṃ patitvā vaṭṭantaṃ puna anto pavisati, pārājikameva. Kurundīsaṅkhepaṭṭhakathāsu pana ‘‘sace bahi patitaṃ ṭhatvā vaṭṭantaṃ pavisati, pārājikaṃ. Sace atiṭṭhamānaṃyeva vaṭṭitvā pavisati rakkhatī’’ti vuttaṃ.

Anto ṭhatvā hatthena vā pādena vā yaṭṭhiyā vā vaṭṭeti, aññena vā vaṭṭāpeti, sace aṭṭhatvā vaṭṭamānaṃ gataṃ, pārājikaṃ. Anto ṭhatvā bahi gacchantaṃ rakkhati, ‘‘vaṭṭitvā gamissatī’’ti vā ‘‘añño naṃ vaṭṭessatī’’ti vā anto ṭhapitaṃ pacchā sayaṃ vā vaṭṭamānaṃ aññena vā vaṭṭitaṃ bahi gacchati, rakkhatiyeva. Suddhacittena ṭhapite pana tathā gacchante vattabbameva natthi. Dve puṭake ekābaddhe katvā suṅkaṭṭhānasīmantare ṭhapeti, kiñcāpi bahipuṭake suṅkaṃ pādaṃ agghati, tena saddhiṃ ekābaddhatāya pana anto puṭako rakkhati. Sace pana parivattetvā abbhantarimaṃ bahi ṭhapeti, pārājikaṃ. Kājepi ekabaddhaṃ katvā ṭhapite eseva nayo. Sace pana abandhitvā kājakoṭiyaṃ ṭhapitamattameva hoti, pārājikaṃ.

Gacchante yāne vā assapiṭṭhiādīsu vā ṭhapeti ‘‘bahi nīharissatī’’ti nīhaṭepi avahāro natthi, bhaṇḍadeyyampi na hoti. Kasmā? ‘‘Atra paviṭṭhassa suṅkaṃ gaṇhantū’’ti vuttattā idañca suṅkaṭṭhānassa bahi ṭhitaṃ, na ca tena nītaṃ, tasmā neva bhaṇḍadeyyaṃ na pārājikaṃ.

Ṭhitayānādīsu ṭhapite vinā tassa payogaṃ gatesu theyyacittepi sati nevatthi avahāro. Yadi pana ṭhapetvā yānādīni pājento atikkāmeti , hatthisuttādīsu vā kataparicayattā purato ṭhatvā ‘‘ehi, re’’ti pakkosati, sīmātikkame pārājikaṃ. Eḷakalomasikkhāpade imasmiṃ ṭhāne aññaṃ harāpeti, anāpatti, idha pārājikaṃ. Tatra aññassa yāne vā bhaṇḍe vā ajānantassa pakkhipitvā tiyojanaṃ atikkāmeti, nissaggiyāni hontīti pācittiyaṃ. Idha anāpatti.

Suṅkaṭṭhāne suṅkaṃ datvāva gantuṃ vaṭṭati. Eko ābhogaṃ katvā gacchati ‘‘sace ‘suṅkaṃ dehī’ti vakkhanti, dassāmi; no ce vakkhanti, gamissāmī’’ti. Taṃ disvā eko suṅkiko ‘‘eso bhikkhu gacchati, gaṇhatha naṃ suṅka’’nti vadati, aparo ‘‘kuto pabbajitassa suṅkaṃ, gacchatū’’ti vadati, laddhakappaṃ hoti, gantabbaṃ. ‘‘Bhikkhūnaṃ suṅkaṃ adatvā gantuṃ na vaṭṭati, gaṇha upāsakā’’ti vutte pana ‘‘bhikkhussa suṅkaṃ gaṇhantehi pattacīvaraṃ gahetabbaṃ bhavissati, kiṃ tena, gacchatū’’ti vuttepi laddhakappameva. Sacepi suṅkikā niddāyanti vā, jūtaṃ vā kīḷanti, yattha katthaci vā gatā, ayañca ‘‘kuhiṃ suṅkikā’’ti pakkositvāpi na passati, laddhakappameva. Sacepi suṅkaṭṭhānaṃ patvā aññavihito, kiñci cintento vā sajjhāyanto vā manasikāraṃ anuyuñjanto vā corahatthisīhabyagghādīhi sahasā vuṭṭhāya samanubaddho vā, mahāmeghaṃ uṭṭhitaṃ disvā purato sālaṃ pavisitukāmo vā hutvā taṃ ṭhānaṃ atikkamati, laddhakappameva.

Suṅkaṃpariharatīti ettha upacāraṃ okkamitvā kiñcāpi pariharati, avahāroyevāti

Kurundaṭṭhakathāyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃpana ‘‘‘pariharantaṃ rājapurisā viheṭhentī’ti kevalaṃ ādīnavaṃ dassetvā upacāraṃ okkamitvā pariharato dukkaṭaṃ, anokkamitvā pariharato anāpattī’’ti vuttaṃ. Idaṃ pāḷiyā sameti. Ettha dvīhi leḍḍupātehi upacāro paricchinditabboti.

Suṅkaghātakathā niṭṭhitā.

Pāṇakathā

114. Ito parasmiṃ ekaṃsena avahārappahonakapāṇaṃ dassento ‘‘manussapāṇo’’ti āha. Tampi bhujissaṃ harantassa avahāro natthi. Yopi bhujisso mātarā vā pitarā vā āṭhapito hoti, attanā vā attano upari katvā paññāsaṃ vā saṭṭhiṃ vā aggahesi, tampi harantassa avahāro natthi; dhanaṃ pana gataṭṭhāne vaḍḍhati. Antojātaka-dhanakkīta-karamarānītappabhedaṃ pana dāsaṃyeva harantassa avahāro hoti. Tameva hi sandhāya idaṃ vuttaṃ – ‘‘pāṇo nāma manussapāṇo vuccatī’’ti. Ettha ca gehadāsiyā kucchimhi dāsassa jāto antojātako, dhanena kīto dhanakkīto, paradesato paharitvā ānetvā dāsabyaṃ upagamito karamarānītoti veditabbo. Evarūpaṃ pāṇaṃ ‘‘harissāmī’’ti āmasati, dukkaṭaṃ. Hatthe vā pāde vā gahetvā ukkhipanto phandāpeti, thullaccayaṃ. Ukkhipitvā palāyitukāmo kesaggamattampi ṭhitaṭṭhānato atikkāmeti, pārājikaṃ. Kesesu vā hatthesu vā gahetvā kaḍḍhati, padavārena kāretabbo.

Padasānessāmīti tajjento vā paharanto vā ‘‘ito gacchāhī’’ti vadati, tena vuttadisābhāgaṃ gacchantassa dutiyapadavārena pārājikaṃ. Yepi tena saddhiṃ ekacchandā honti, sabbesaṃ ekakkhaṇe pārājikaṃ. Bhikkhu dāsaṃ disvā sukhadukkhaṃ pucchitvā vā apucchitvā vā ‘‘gaccha, palāyitvā sukhaṃ jīvā’’ti vadati, so ce palāyati, dutiyapadavāre pārājikaṃ. Taṃ attano samīpaṃ āgataṃ añño ‘‘palāyā’’ti vadati, sace bhikkhusataṃ paṭipāṭiyā attano samīpamāgataṃ vadati, sabbesaṃ pārājikaṃ. Yo pana vegasā palāyantaṃyeva ‘‘palāya, yāva taṃ sāmikā na gaṇhantī’’ti bhaṇati, anāpatti pārājikassa. Sace pana saṇikaṃ gacchantaṃ bhaṇati, so ca tassa vacanena sīghaṃ gacchati, pārājikaṃ. Palāyitvā aññaṃ gāmaṃ vā desaṃ vā gataṃ disvā tatopi palāpentassa pārājikameva.

Adinnādānaṃ nāma pariyāyena muccati. Yo hi evaṃ vadati – ‘‘tvaṃ idha kiṃ karosi,

Kiṃ te palāyituṃ na vaṭṭatīti vā, kiṃ katthaci gantvā sukhaṃ jīvituṃ na vaṭṭatīti vā, dāsadāsiyo palāyitvā amukaṃ nāma padesaṃ gantvā sukhaṃ jīvantī’’ti vā, so ca tassa vacanaṃ sutvā palāyati, avahāro natthi. Yopi ‘‘mayaṃ amukaṃ nāma padesaṃ gacchāma, tatrāgatā sukhaṃ jīvanti, amhehi ca saddhiṃ gacchantānaṃ antarāmaggepi pātheyyādīhi kilamatho natthī’’ti vatvā sukhaṃ attanā saddhiṃ āgacchantaṃ gahetvā gacchati maggagamanavasena, na theyyacittena; nevatthi avahāro. Antarāmagge ca coresu uṭṭhitesu ‘‘are! Corā uṭṭhitā, vegena palāya, ehi yāhī’’ti vadantassāpi corantarāya mocanatthāya vuttattā avahāraṃ na vadantīti.

Pāṇakathā niṭṭhitā.

Apadakathā

Apadesu ahi nāma sassāmiko ahituṇḍikādīhi gahitasappo; yaṃ kīḷāpentā

Aḍḍhampi pādampi kahāpaṇampi labhanti, muñcantāpi hiraññaṃ vā suvaṇṇaṃ vā gahetvāva muñcanti. Te kassaci bhikkhuno nisinnokāsaṃ gantvā sappakaraṇḍaṃ ṭhapetvā niddāyanti vā, katthaci vā gacchanti, tatra ce so bhikkhu theyyacittena taṃ karaṇḍaṃ āmasati, dukkaṭaṃ. Phandāpeti, thullaccayaṃ. Ṭhānā cāveti, pārājikaṃ. Sace pana karaṇḍakaṃ ugghāṭetvā sappaṃ gīvāya gaṇhāti, dukkaṭaṃ. Uddharati, thullaccayaṃ. Ujukaṃ katvā uddharantassa karaṇḍatalato sappassa naṅguṭṭhe kesaggamatte mutte pārājikaṃ. Ghaṃsitvā kaḍḍhantassa naṅguṭṭhe mukhavaṭṭito muttamatte pārājikaṃ . Karaṇḍamukhaṃ īsakaṃ vivaritvā pahāraṃ vā datvā ‘‘ehi, re’’ti nāmena pakkositvā nikkhāmeti, pārājikaṃ . Tatheva vivaritvā maṇḍūkasaddaṃ vā mūsikasaddaṃ vā lājāvikiraṇaṃ vā katvā nāmena pakkosati, accharaṃ vā paharati, evaṃ nikkhantepi pārājikaṃ. Mukhaṃ avivaritvāpi evaṃ kate chāto sappo sīsena karaṇḍapuṭaṃ āhacca okāsaṃ katvā palāyati, pārājikameva. Sace pana mukhe vivarite sayameva sappo nikkhamitvā palāyati, bhaṇḍadeyyaṃ. Athāpi mukhaṃ vivaritvā vā avivaritvā vā kevalaṃ maṇḍūkamūsikasaddaṃ lājāvikiraṇameva ca karoti, na nāmaṃ gahetvā pakkosati, na accharaṃ vā paharati, sappo ca chātattā ‘‘maṇḍūkādīni khādissāmī’’ti nikkhamitvā palāyati, bhaṇḍadeyyameva. Maccho kevalaṃ idha apadaggahaṇena āgato. Yaṃ panettha vattabbaṃ, taṃ udakaṭṭhe vuttamevāti.

Apadakathā niṭṭhitā.

Dvipadakathā

115. Dvipadesu – ye avaharituṃ sakkā, te dassento ‘‘manussā pakkhajātā’’ti āha. Devatā pana avaharituṃ na sakkā. Pakkhā jātā etesanti pakkhajātā. Te lomapakkhā cammapakkhā aṭṭhipakkhāti tividhā. Tattha morakukkuṭādayo lomapakkhā, vagguliādayo cammapakkhā, bhamarādayo aṭṭhipakkhāti veditabbā. Te sabbepi manussā ca pakkhajātā ca kevalaṃ idha dvipadaggahaṇena āgatā. Yaṃ panettha vattabbaṃ, taṃ ākāsaṭṭhe ca pāṇe ca vuttanayamevāti.

Dvipadakathā niṭṭhitā.

Catuppadakathā

116. Catuppadesu – pasukāti pāḷiyaṃ āgatāvasesā sabbā catuppadajātīti veditabbā. Hatthiādayo pākaṭāyeva. Tattha theyyacittena hatthiṃ āmasantassa dukkaṭaṃ, phandāpentassa thullaccayaṃ. Yo pana mahābalo balamadena taruṇaṃ bhiṅkacchāpaṃ nābhimūle sīsena uccāretvā gaṇhanto cattāro pāde, soṇḍaṃ ca bhūmito kesaggamattampi moceti, pārājikaṃ. Hatthī pana koci hatthisālāyaṃ bandhitvā ṭhapito hoti, koci abaddhova tiṭṭhati, koci antovatthumhi tiṭṭhati, koci rājaṅgaṇe tiṭṭhati, tattha hatthisālāyaṃ gīvāya bandhitvā ṭhapitassa gīvābandhanañca cattāro ca pādāti pañca ṭhānāni honti. Gīvāya ca ekasmiñca pāde ayasaṅkhalikāya baddhassa cha ṭhānāni. Gīvāya ca dvīsu ca pādesu baddhassa satta ṭhānāni. Tesaṃ vasena phandāpanaṭhānācāvanāni veditabbāni. Abaddhassa sakalā hatthisālā ṭhānaṃ. Tato atikkamane, pārājikaṃ. Antovatthumhi ṭhitassa sakalaṃ antovatthumeva ṭhānaṃ. Tassa vatthudvārātikkamane pārājikaṃ. Rājaṅgaṇe ṭhitassa sakalanagaraṃ ṭhānaṃ. Tassa nagaradvārātikkamane pārājikaṃ. Bahinagare ṭhitassa ṭhitaṭṭhānameva ṭhānaṃ. Taṃ haranto padavārena kāretabbo. Nipannassa ekameva ṭhānaṃ. Taṃ theyyacittena uṭṭhāpentassa uṭṭhitamatte pārājikaṃ. Assepi ayameva vinicchayo. Sace pana so catūsu pādesu baddho hoti, aṭṭha ṭhānāni veditabbāni. Esa nayo oṭṭhepi.

Goṇopi koci gehe bandhitvā ṭhapito hoti. Koci abaddhova tiṭṭhati, koci pana vaje bandhitvā ṭhapito hoti, koci abaddhova tiṭṭhati. Tattha gehe bandhitvā ṭhapitassa cattāro pādā, bandhanañcāti pañca ṭhānāni; abaddhassa sakalaṃ gehaṃ. Vajepi baddhassa pañca ṭhānāni. Abaddhassa sakalo vajo. Taṃ vajadvāraṃ atikkāmeti, pārājikaṃ. Vajaṃ bhinditvā haranto khaṇḍadvāraṃ atikkāmeti, pārājikaṃ. Dvāraṃ vā vivaritvā vajaṃ vā bhinditvā bahi ṭhito nāmena pakkositvā nikkhāmeti, pārājikaṃ. Sākhābhaṅgaṃ dassetvā pakkosantassāpi eseva nayo. Dvāraṃ avivaritvā vajaṃ abhinditvā sākhābhaṅgaṃ cāletvā pakkosati, goṇo chātatāya vajaṃ laṅghetvā nikkhamati, pārājikameva. Sace pana dvāre vivarite vaje vā bhinne sayameva nikkhamati, bhaṇḍadeyyaṃ. Dvāraṃ vivaritvā vā avivaritvā vā vajampi bhinditvā vā abhinditvā vā kevalaṃ sākhābhaṅgaṃ cāleti, na pakkosati, goṇo chātatāya padasā vā laṅghetvā vā nikkhamati, bhaṇḍadeyyameva. Eko majjhe gāme baddho ṭhito, eko nipanno. Ṭhitagoṇassa pañca ṭhānāni honti, nipannassa dve ṭhānāni; tesaṃ vasena phandāpanaṭhānācāvanāni veditabbāni.

Yo pana nipannaṃ anuṭṭhāpetvā tattheva ghāteti, bhaṇḍadeyyaṃ. Suparikkhitte pana dvārayutte gāme ṭhitagoṇassa sakalagāmo ṭhānaṃ. Aparikkhitte ṭhitassa vā carantassa vā pādehi akkantaṭṭhānameva ṭhānaṃ gadrabhapasukāsupi ayameva vinicchayoti.

Catuppadakathā niṭṭhitā.

Bahuppadakathā

117. Bahuppadesu – sace ekāya satapadiyā vatthu pūrati, taṃ padasā nentassa navanavuti thullaccayāni, ekaṃ pārājikaṃ. Sesaṃ vuttanayamevāti.

Bahuppadakathā niṭṭhitā.

Ocarakakathā

118. Ocaratīti ocarako, tattha tattha anto anupavisatīti vuttaṃ hoti. Ocaritvāti sallakkhetvā, upadhāretvāti attho. Ācikkhatīti parakulesu vā vihārādīsu vā duṭṭhapitaṃ asaṃvihitārakkhaṃ bhaṇḍaṃ aññassa corakammaṃ kātuṃ paṭibalassa āroceti. Āpatti ubhinnaṃ pārājikassāti avassaṃ hāriye bhaṇḍe ocarakassa āṇattikkhaṇe itarassa ṭhānācāvaneti evaṃ āpatti ubhinnaṃ pārājikassa. Yo pana ‘‘puriso gehe natthi, bhaṇḍaṃ asukasmiṃ nāma padese ṭhapitaṃ asaṃvihitārakkhaṃ, dvāraṃ asaṃvutaṃ, gatamatteneva sakkā harituṃ, natthi nāma koci purisakārūpajīvī, yo taṃ gantvā hareyyā’’tiādinā nayena pariyāyakathaṃ karoti, tañca sutvā añño ‘‘ahaṃ dāni harissāmī’’ti gantvā harati, tassa ṭhānācāvane pārājikaṃ, itarassa pana anāpatti. Pariyāyena hi adinnādānato muccatīti.

Ocarakakathā niṭṭhitā.

Oṇirakkhakathā

Oṇiṃ rakkhatīti oṇirakkho. Yo parena attano vasanaṭṭhāne ābhataṃ bhaṇḍaṃ ‘‘idaṃ

Tāva, bhante, muhuttaṃ oloketha, yāva ahaṃ idaṃ nāma kiccaṃ katvā āgacchāmī’’ti vutto rakkhati, tassetaṃ adhivacanaṃ. Tenevāha – ‘‘oṇirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento’’ti. Tattha oṇirakkho yebhuyyena bandhitvā laggetvā ṭhapitabhaṇḍaṃ amocetvāva heṭṭhā pasibbakaṃ vā puṭakaṃ vā chinditvā kiñcimattaṃ gahetvā sibbanādiṃ puna pākatikaṃ karoti, ‘‘evaṃ gaṇhissāmī’’ti āmasanādīni karontassa anurupā āpattiyo veditabbāti.

Oṇirakkhakathā niṭṭhitā.

Saṃvidāvahārakathā

Saṃvidhāya avahāro saṃvidāvahāro; aññamaññasaññattiyā katāvahāroti vuttaṃ hoti. Saṃvidahitvāti ekacchandatāya ekajjhāsayatāya sammantayitvāti attho. Tatrāyaṃ vinicchayo – sambahulā bhikkhū ‘‘asukaṃ nāma gehaṃ gantvā, chadanaṃ vā bhinditvā, sandhiṃ vā chinditvā bhaṇḍaṃ harissāmā’’ti saṃvidahitvā gacchanti. Tesu eko bhaṇḍaṃ avaharati. Tassuddhāre sabbesaṃ pārājikaṃ. Parivārepi cetaṃ vuttaṃ –

‘‘Caturo janā saṃvidhāya, garubhaṇḍaṃ avāharuṃ;

Tayo pārājikā, eko na pārājiko;

Pañhā mesā kusalehi cintitā’’ti. (pari. 479);

Tassāyaṃ attho – cattāro janā ācariyantevāsikā chamāsakaṃ garubhaṇḍaṃ āharitukāmā jātā. Tattha ācariyo ‘‘tvaṃ ekaṃ māsakaṃ hara, tvaṃ ekaṃ, tvaṃ ekaṃ, ahaṃ tayo harissāmī’’ti āha. Antevāsikesu pana paṭhamo ‘‘tumhe, bhante, tayo haratha, tvaṃ ekaṃ hara, tvaṃ ekaṃ, ahaṃ ekaṃ harissāmī’’ti āha. Itarepi dve evameva āhaṃsu. Tattha antevāsikesu ekamekassa ekeko māsako sāhatthiko hoti, tena nesaṃ dukkaṭāpattiyo; pañca āṇattikā, tehi tiṇṇampi pārājikaṃ. Ācariyassa pana tayo sāhatthikā, tehissa thullaccayaṃ. Tayo āṇattikā, tehipi thullaccayameva. Imasmiñhi adinnādānasikkhāpade sāhatthikaṃ vā āṇattikassa, āṇattikaṃ vā sāhatthikassa aṅgaṃ na hoti. Sāhatthikaṃ pana sāhatthikeneva kāretabbaṃ, āṇattikaṃ āṇattikeneva. Tena vuttaṃ – ‘‘caturo janā saṃvidhāya…pe… pañhā mesā kusalehi cintitā’’ti.

Apica saṃvidāvahāre asammohatthaṃ ‘‘ekabhaṇḍaṃ ekaṭṭhānaṃ, ekabhaṇḍaṃ nānāṭhānaṃ; nānābhaṇḍaṃ ekaṭṭhānaṃ, nānābhaṇḍaṃ nānāṭhāna’’nti idampi catukkaṃ atthato sallakkhetabbaṃ. Tattha ekabhaṇḍaṃ ekaṭṭhānanti ekakulassa āpaṇaphalake pañcamāsakaṃ bhaṇḍaṃ duṭṭhapitaṃ disvā sambahulā bhikkhū ekaṃ āṇāpenti ‘‘gacchetaṃ āharā’’ti, tassuddhāre sabbesaṃ pārājikaṃ. Ekabhaṇḍaṃ nānāṭhānanti ekakulassa pañcasu āpaṇaphalakesu ekekamāsakaṃ duṭṭhapitaṃ disvā sambahulā ekaṃ āṇāpenti ‘‘gacchete āharā’’ti, pañcamassa māsakassa uddhāre sabbesaṃ pārājikaṃ. Nānābhaṇḍaṃ ekaṭṭhānanti bahūnaṃ santakaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ bhaṇḍaṃ ekasmiṃ ṭhāne duṭṭhapitaṃ disvā sambahulā ekaṃ āṇāpenti ‘‘gacchetaṃ āharā’’ti, tassuddhāre sabbesaṃ pārājikaṃ. Nānābhaṇḍaṃ nānāṭhānanti pañcannaṃ kulānaṃ pañcasu āpaṇaphalakesu ekekamāsakaṃ duṭṭhapitaṃ disvā sambahulā ekaṃ āṇāpenti ‘‘gacchete āharā’’ti, pañcamassa māsakassa uddhāre sabbesaṃ pārājikanti.

Saṃvidāvahārakathā niṭṭhitā.

Saṅketakammakathā

119.Saṅketakammanti sañjānanakammaṃ; kālaparicchedavasena saññāṇakaraṇanti attho. Ettha ca ‘‘purebhattaṃ avaharā’’ti vutte ajja vā purebhattaṃ avaharatu, sve vā, anāgate vā saṃvacchare, natthi visaṅketo; ubhinnampi ocarake vuttanayeneva pārājikaṃ. Sace pana ‘‘ajja purebhattaṃ avaharā’’ti vutte sve purebhattaṃ avaharati, ‘‘ajjā’’ti niyāmitaṃ taṃ saṅketaṃ atikkamma pacchā avahaṭaṃ hoti. Sace ‘‘sve purebhattaṃ avaharā’’ti vutte ajja purebhattaṃ avaharati , ‘‘sve’’ti niyāmitaṃ taṃ saṅketaṃ appatvā pure avahaṭaṃ hoti; evaṃ avaharantassa avahārakasseva pārājikaṃ, mūlaṭṭhassa anāpatti. ‘‘Sve purebhatta’’nti vutte tadaheva vā sve pacchābhattaṃ vā harantopi taṃ saṅketaṃ pure ca pacchā ca haratīti veditabbo. Esa nayo pacchābhattarattindivesupi. Purimayāma-majjhimayāma-pacchimayāma-kāḷajuṇha-māsa-utu-saṃvaccharādivasenāpi cettha saṅketavisaṅketatā veditabbā. ‘‘Purebhattaṃ harā’’ti vutte ‘‘purebhattameva harissāmī’’ti vāyamantassa pacchābhattaṃ hoti; ettha kathanti? Mahāsumatthero tāva āha – ‘‘purebhattapayogova eso, tasmā mūlaṭṭho na muccatī’’ti. Mahāpadumatthero panāha – ‘‘kālaparicchedaṃ atikkantattā visaṅketaṃ, tasmā mūlaṭṭho muccatī’’ti.

Saṅketakammakathā niṭṭhitā.

Nimittakammakathā

120.Nimittakammanti saññuppādanatthaṃ kassaci nimittassa karaṇaṃ, taṃ ‘‘akkhiṃ vā nikhaṇissāmī’’tiādinā nayena tidhā vuttaṃ. Aññampi panettha hatthalaṅghana-pāṇippahāraaṅguliphoṭana-gīvunnāmana-ukkāsanādianekappakāraṃ saṅgahetabbaṃ. Sesamettha saṅketakamme vuttanayamevāti.

Nimittakammakathā niṭṭhitā.

Āṇattikathā

121. Idāni etesveva saṅketakammanimittakammesu asammohatthaṃ ‘‘bhikkhu bhikkhuṃ āṇāpetī’’tiādimāha. Tattha so taṃ maññamāno tanti so avahārako yaṃ āṇāpakena nimittasaññaṃ katvā vuttaṃ, taṃ etanti maññamāno tameva avaharati, ubhinnaṃ pārājikaṃ. So taṃ maññamāno aññanti yaṃ avaharāti vuttaṃ, taṃ etanti maññamāno aññaṃ tasmiṃyeva ṭhāne ṭhapitaṃ avaharati, mūlaṭṭhassa anāpatti. Aññaṃ maññamāno tanti āṇāpakena nimittasaññaṃ katvā vuttabhaṇḍaṃ appagghaṃ, idaṃ aññaṃ tasseva samīpe ṭhapitaṃ sārabhaṇḍanti evaṃ aññaṃ maññamāno tameva avaharati, ubhinnampi pārājikaṃ. Aññaṃ maññamāno aññanti purimanayeneva idaṃ aññaṃ tasseva samīpe ṭhapitaṃ sārabhaṇḍanti maññati, tañce aññameva hoti, tasseva pārājikaṃ.

Itthannāmassa pāvadātiādīsu eko ācariyo tayo buddharakkhita-dhammarakkhita-saṅgharakkhitanāmakā antevāsikā daṭṭhabbā. Tattha bhikkhu bhikkhuṃ āṇāpetīti ācariyo kiñci bhaṇḍaṃ katthaci sallakkhetvā tassa haraṇatthāya buddharakkhitaṃ āṇāpeti. Itthannāmassa pāvadāti gaccha tvaṃ, buddharakkhita, etamatthaṃ dhammarakkhitassa pāvada. Itthannāmo itthannāmassa pāvadatūti dhammarakkhitopi saṅgharakkhitassa pāvadatu. Itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatūti evaṃ tayā āṇattena dhammarakkhitena āṇatto saṅgharakkhito itthannāmaṃ bhaṇḍaṃ avaharatu, so hi amhesu vīrajātiko paṭibalo imasmiṃ kammeti. Āpatti dukkaṭassāti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ. Sace pana sā āṇatti yathādhippāyaṃ gacchati, yaṃ parato thullaccayaṃ vuttaṃ, āṇattikkhaṇe tadeva hoti. Atha taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti, yaṃ parato ‘‘sabbesaṃ āpatti pārājikassā’’ti vuttaṃ, tato imassa taṅkhaṇeyeva pārājikaṃ hotīti ayaṃ yutti sabbattha veditabbā.

So itarassa ārocetīti buddharakkhito dhammarakkhitassa, dhammarakkhito ca saṅgharakkhitassa ‘‘amhākaṃ ācariyo evaṃ vadati – ‘itthannāmaṃ kira bhaṇḍaṃ avahara, tvaṃ kira amhesu ca vīrapuriso’’’ti āroceti, evaṃ tesampi dukkaṭaṃ. Avahārako paṭiggaṇhātīti ‘‘sādhu harissāmī’’ti saṅgharakkhito sampaṭicchati. Mūlaṭṭhassa āpatti thullaccayassāti saṅgharakkhitena paṭiggahitamatte ācariyassa thullaccayaṃ, mahājano hi tena pāpe niyojitoti. So taṃ bhaṇḍanti so ce saṅgharakkhito taṃ bhaṇḍaṃ avaharati, sabbesaṃ catunnampi janānaṃ pārājikaṃ. Na kevalañca catunnaṃ, etena upāyena visaṅketaṃ akatvā paramparāya āṇāpentaṃ samaṇasataṃ samaṇasahassaṃ vā hotu, sabbesaṃ pārājikameva.

Dutiyavāre – so aññaṃ āṇāpetīti so ācariyena āṇatto buddharakkhito dhammarakkhitaṃ adisvā vā avattukāmo vā hutvā saṅgharakkhitameva upasaṅkamitvā ‘‘amhākaṃ ācariyo evamāha – ‘itthannāmaṃ kira bhaṇḍaṃ avaharā’’’ti āṇāpeti. Āpatti dukkaṭassāti āṇattiyā tāva buddharakkhitassa dukkaṭaṃ. Paṭiggaṇhāti, āpatti dukkaṭassāti saṅgharakkhitena sampaṭicchite mūlaṭṭhasseva dukkaṭanti veditabbaṃ. Sace pana so taṃ bhaṇḍaṃ avaharati, āṇāpakassa ca buddharakkhitassa, avahārakassa ca saṅgharakkhitassāti ubhinnampi pārājikaṃ. Mūlaṭṭhassa pana ācariyassa visaṅketattā pārājikena anāpatti. Dhammarakkhitassa ajānanatāya sabbena sabbaṃ anāpatti. Buddharakkhito pana dvinnaṃ sotthibhāvaṃ katvā attanā naṭṭho.

Ito paresu catūsu āṇattivāresu paṭhame tāva so gantvā puna paccāgacchatīti bhaṇḍaṭṭhānaṃ gantvā anto ca bahi ca ārakkhaṃ disvā avaharituṃ asakkonto āgacchati. Yadā sakkosi, tadāti kiṃ ajjeva avahaṭaṃ hoti? Gaccha yadā sakkosi tadā naṃ avaharāti. Āpatti dukkaṭassāti evaṃ puna āṇattiyāpi dukkaṭameva hoti. Sace pana taṃ bhaṇḍaṃ avassaṃ hāriyaṃ hoti, atthasādhakacetanā nāma maggānantaraphalasadisā, tasmā ayaṃ āṇattikkhaṇeyeva pārājiko. Sacepi avahārako saṭṭhivassātikkamena taṃ bhaṇḍaṃ avaharati, āṇāpako ca antarāyeva kālaṃ vā karoti, hīnāya vā āvattati; assamaṇova hutvā kālaṃ vā karissati, hīnāya vā āvattissati, avahārakassa pana avahārakkhaṇeyeva pārājikaṃ.

Dutiyavāre – yasmā taṃ saṇikaṃ vā bhaṇanto tassa vā badhiratāya ‘‘mā avaharī’’ti

Etaṃ vacanaṃ na sāveti, tasmā mūlaṭṭho na mutto. Tatiyavāre – pana sāvitattā mutto. Catutthavāre – tena ca sāvitattā, itarena ca ‘‘sādhū’’ti sampaṭicchitvā oratattā ubhopi muttāti.

Āṇattikathā niṭṭhitā.

Āpattibhedaṃ

122. Idāni tattha tattha ṭhānā cāvanavasena vuttassa adinnādānassa aṅgaṃ vatthubhedena ca āpattibhedaṃ dassento ‘‘pañcahi ākārehī’’tiādimāha. Tattha pañcahi ākārehīti pañcahi kāraṇehi; pañcahi aṅgehīti vuttaṃ hoti. Tatrāyaṃ saṅkhepattho – adinnaṃ ādiyantassa ‘‘parapariggahitañca hotī’’tiādinā nayena vuttehi pañcahākārehi pārājikaṃ hoti, na tato ūnehīti. Tatrime pañca ākārā – parapariggahitaṃ, parapariggahitasaññitā , parikkhārassa garukabhāvo, theyyacittaṃ, ṭhānācāvananti. Ito parehi pana dvīhi vārehi lahuke parikkhāre vatthubhedena thullaccayañca dukkaṭañca dassitaṃ.

125.‘‘Chahākārehī’’tiādinā nayena vuttavārattaye pana na sakasaññitā, na vissāsaggāhitā, na tāvakālikatā, parikkhārassa garukabhāvo, theyyacittaṃ, ṭhānācāvananti evaṃ cha ākārā veditabbā. Vatthubhedena panetthāpi paṭhamavāre pārājikaṃ. Dutiyatatiyesu thullaccayadukkaṭāni vuttāni. Tato paresu pana tīsu vāresu vijjamānepi vatthubhede vatthussa parehi apariggahitattā dukkaṭameva vuttaṃ. Tatra yadetaṃ ‘‘na ca parapariggahita’’nti vuttaṃ, taṃ anajjhāvutthakaṃ vā hotu chaḍḍitaṃ chinnamūlakaṃ assāmikavatthu, attano santakaṃ vā, ubhayampi ‘‘na ca parapariggahita’’ntveva saṅkhyaṃ gacchati. Yasmā panettha parapariggahitasaññā ca atthi, theyyacittena ca gahitaṃ, tasmā anāpatti na vuttāti.

Āpattibhedaṃ niṭṭhitaṃ.

Anāpattibhedaṃ

131. Evaṃ vatthuvasena ca cittavasena ca āpattibhedaṃ dassetvā idāni anāpattibhedaṃ dassento ‘‘anāpatti sasaññissā’’tiādimāha. Tattha sasaññissāti sakasaññissa, ‘‘mayhaṃ santakaṃ idaṃ bhaṇḍa’’nti evaṃ sasaññissa parabhaṇḍampi gaṇhato gahaṇe anāpatti, gahitaṃ pana puna dātabbaṃ. Sace sāmikehi ‘‘dehī’’ti vutto na deti, tesaṃ dhuranikkhepe pārājikaṃ.

Vissāsaggāheti vissāsaggahaṇepi anāpatti. Vissāsaggāhalakkhaṇaṃ pana iminā suttena jānitabbaṃ – ‘‘anujānāmi, bhikkhave, pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ – sandiṭṭho ca hoti, sambhatto ca, ālapito ca, jīvati ca, gahite ca attamano’’ti (mahāva. 356). Tattha sandiṭṭhoti diṭṭhamattakamitto, sambhattoti daḷhamitto, ālapitoti ‘‘mama santakaṃ yaṃ icchasi, taṃ gaṇheyyāsi, āpucchitvā gahaṇe kāraṇaṃ natthī’’ti vutto. Jīvatīti anuṭṭhānaseyyāya sayitopi yāva jīvitindriyupacchedaṃ na pāpuṇāti. Gahite ca attamanoti gahite tuṭṭhacitto hoti, evarūpassa santakaṃ ‘‘gahite me attamano bhavissatī’’ti jānantena gahetuṃ vaṭṭati. Anavasesapariyādānavasena cetāni pañcaṅgāni vuttāni. Vissāsaggāho pana tīhi aṅgehi ruhati – sandiṭṭho, jīvati, gahite attamano; sambhatto, jīvati, gahite attamano; ālapito, jīvati, gahite attamanoti.

Yo pana na jīvati, na ca gahite attamano hoti; tassa santakaṃ vissāsaggāhena gahitampi puna dātabbaṃ. Dadamānena ca matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbaṃ. Anattamanassa santakaṃ tasseva dātabbaṃ. Yo pana paṭhamaṃyeva ‘‘suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito, paccāharāpetuṃ na labhati. Yopi adātukāmo cittena pana adhivāseti, na kiñci vadati, sopi puna paccāharāpetuṃ na labhati. Yo pana ‘‘mayā tumhākaṃ santakaṃ gahitaṃ vā paribhuttaṃ vā’’ti vutte ‘‘gahitaṃ vā hotu paribhuttaṃ vā, mayā pana taṃ kenacideva karaṇīyena ṭhapitaṃ, pākatikaṃ kātuṃ vaṭṭatī’’ti vadati. Ayaṃ paccāharāpetuṃ labhati.

Tāvakāliketi ‘‘paṭidassāmi paṭikarissāmī’’ti evaṃ gaṇhantassa tāvakālikepi gahaṇe anāpatti. Gahitaṃ pana sace bhaṇḍasāmiko puggalo vā gaṇo vā ‘‘tuyhevetaṃ hotū’’ti anujānāti, iccetaṃ kusalaṃ. No ce anujānāti, āharāpente dātabbaṃ. Saṅghasantakaṃ pana paṭidātumeva vaṭṭati.

Petapariggaheti ettha pana pettivisaye upapannāpi kālaṃ katvā tasmiṃyeva attabhāve nibbattāpi cātumahārājikādayo devāpi sabbe ‘‘petā’’ tveva saṅkhyaṃ gatā, tesaṃ pariggahe anāpatti. Sacepi hi sakko devarājā āpaṇaṃ pasāretvā nisinno hoti, dibbacakkhuko ca bhikkhu taṃ ñatvā attano cīvaratthāya satasahassagghanakampi sāṭakaṃ tassa ‘‘mā gaṇha, mā gaṇhā’’ti vadantassāpi gahetvā gacchati, vaṭṭati. Devatā pana uddissa balikammaṃ karontehi rukkhādīsu laggitasāṭake vattabbameva natthi.

Tiracchānagatapariggaheti tiracchānagatānampi pariggahe anāpatti. Sacepi hi nāgarājā vā supaṇṇamāṇavako vā manussarūpena āpaṇaṃ pasāreti, tato cassa santakaṃ koci bhikkhu purimanayeneva gahetvā gacchati, vaṭṭati. Sīho vā byaggho vā migamahiṃsādayo vadhitvā khādanto jighacchāpīḷito āditova na vāretabbo. Anatthampi hi kareyya. Yadi pana thoke khāyite vāretuṃ sakkoti, vāretvā gahetuṃ vaṭṭati. Senādayopi āmisaṃ gahetvā gacchante pātāpetvā gaṇhituṃ vaṭṭati.

Paṃsukūlasaññissāti assāmikaṃ ‘‘idaṃ paṃsukūla’’nti evaṃsaññissāpi gahaṇe anāpatti. Sace pana taṃ sassāmikaṃ hoti, āharāpente dātabbaṃ . Ummattakassāti pubbe vuttappakārassa ummattakassāpi anāpatti. Ādikammikassāti idha dhaniyo ādikammiko, tassa anāpatti. Avasesānaṃ pana rajakabhaṇḍikādicorānaṃ chabbaggiyādīnaṃ āpattiyevāti.

Anāpattibhedaṃ niṭṭhitaṃ.

Padabhājanīyavaṇṇanā niṭṭhitā.

Pakiṇṇakakathā

Samuṭṭhānañca kiriyā, atho saññā sacittakaṃ;

Lokavajjañca kammañca, kusalaṃ vedanāya cāti.

Imasmiṃ pana pakiṇṇake idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ – sāhatthikaṃ kāyato ca cittato ca samuṭṭhāti, āṇattikaṃ vācato ca cittato ca samuṭṭhāti, sāhatthikāṇattikaṃ kāyato ca vācato ca cittato ca samuṭṭhāti. Kiriyāsamuṭṭhānañca, karontoyeva hi etaṃ āpajjati na akaronto. ‘‘Adinnaṃ ādiyāmī’’ti saññāya abhāvena muccanato saññāvimokkhaṃ, sacittakaṃ , lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tuṭṭho vā bhīto vā majjhatto vā taṃ āpajjatīti tivedananti sabbaṃ paṭhamasikkhāpade vuttanayeneva veditabbaṃ.

Pakiṇṇakakathā niṭṭhitā.

Vinītavatthuvaṇṇanā

132. Vinītavatthukathāsu chabbaggiyavatthu anupaññattiyaṃ vuttameva.

Dutiyavatthumhi – cittaṃ nāma puthujjanānaṃ rāgādivasena pakatiṃ vijahitvā dhāvati sandhāvati vidhāvati. Sace bhagavā kāyavacīdvārabhedaṃ vināpi cittuppādamattena āpattiṃ paññapeyya, ko sakkuṇeyya anāpattikaṃ attānaṃ kātuṃ! Tenāha – ‘‘anāpatti bhikkhu cittuppāde’’ti. Cittavasikena pana na bhavitabbaṃ, paṭisaṅkhānabalena cittaṃ nivāretabbamevāti.

133-4. Āmasana-phandāpana-ṭhānācāvanavatthūni uttānatthāneva. Tato parāni ca theyyacitto bhūmito aggahesīti vatthupariyosānāni.

135. Niruttipathavatthusmiṃ 1.329 ādiyīti gaṇhi, ‘‘corosi tva’’nti parāmasi. Itaro pana ‘‘kena avahaṭa’’nti vutte ‘‘mayā avahaṭa’’nti pucchāsabhāgena paṭiññaṃ adāsi. Yadi hi itarena ‘‘kena gahitaṃ, kena apanītaṃ, kena ṭhapita’’nti vuttaṃ abhavissa, atha ayampi ‘‘mayā gahitaṃ, apanītaṃ, ṭhapita’’nti vā vadeyya. Mukhaṃ nāma bhuñjanatthāya ca kathanatthāya ca kataṃ, theyyacittaṃ pana vinā avahāro natthi. Tenāha bhagavā – ‘‘anāpatti bhikkhu niruttipathe’’ti. Vohāravacanamatte anāpattīti attho. Tato paraṃ veṭhanavatthu pariyosānaṃ sabbaṃ uttānatthameva.

137. Abhinnasarīravatthusmiṃ adhivatthoti sāṭakataṇhāya tasmiṃyeva sarīre nibbatto. Anādiyantoti tassa vacanaṃ agaṇhanto, ādaraṃ vā akaronto. Taṃ sarīraṃ uṭṭhahitvāti peto attano ānubhāvena taṃ sarīraṃ uṭṭhāpesi. Tena vuttaṃ – ‘‘taṃ sarīraṃ uṭṭhahitvā’’ti. Dvāraṃ thakesīti bhikkhussa susānasamīpeyeva vihāro, tasmā bhīrukajātiko bhikkhu khippameva tattha pavisitvā dvāraṃ thakesi. Tattheva paripatīti dvāre thakite peto sāṭake nirālayo hutvā taṃ sarīraṃ pahāya yathākammaṃ gato, tasmā taṃ sarīraṃ tattheva paripati, patitanti vuttaṃ hoti.

Abhinne sarīreti abbhuṇhe allasarīre paṃsukūlaṃ na gahetabbaṃ, gaṇhantassa evarūpā upaddavā honti, dukkaṭañca āpajjati. Bhinne pana gahetuṃ vaṭṭati. Kittāvatā pana bhinnaṃ hoti? Kāka-kulala-soṇa-siṅgālādīhi mukhatuṇḍakena vā dāṭhāya vā īsakaṃ phālitamattenāpi. Yassa pana patato ghaṃsanena chavimattaṃ chinnaṃ hoti, cammaṃ acchinnaṃ, etaṃ abhinnameva; camme pana chinne bhinnaṃ. Yassāpi sajīvakāleyeva pabhinnā gaṇḍakuṭṭhapiḷakā vā vaṇo vā hoti, idampi bhinnaṃ. Tatiyadivasato pabhuti uddhumātakādibhāvena kuṇapabhāvaṃ upagatampi bhinnameva. Sabbena sabbaṃ pana abhinnepi susānagopakehi vā aññehi vā manussehi gāhāpetuṃ vaṭṭati. No ce aññaṃ labhati, satthakena vā kenaci vā vaṇaṃ katvā gahetabbaṃ. Visabhāgasarīre pana satiṃ upaṭṭhapetvā samaṇasaññaṃ uppādetvā sīse vā hatthapādapiṭṭhiyaṃ vā vaṇaṃ katvā gahetuṃ vaṭṭati.

Kusasaṅkāmanavatthukathā

138. Tadanantare vatthusmiṃ kusaṃ saṅkāmetvā cīvaraṃ aggahesīti pubbe ‘‘ādiyeyyā’’ti imassa padassa atthavaṇṇanāyaṃ nāmamattena dassitesu theyyāvahāra-pasayhāvahāra-parikappāvahārapaacchannāvahāra-kusāvahāresu kusāvahārena avaharīti attho.

Imesaṃ pana avahārānaṃ evaṃ nānattaṃ veditabbaṃ – yo hi koci sassāmikaṃ bhaṇḍaṃ rattibhāge vā divasabhāge vā sandhicchedādīni katvā adissamāno avaharati, kūṭamānakūṭakahāpaṇādīhi vā vañcetvā gaṇhāti, tassevaṃ gaṇhato avahāro ‘‘theyyāvahāro’’ti veditabbo.

Yo pana pare pasayha balasā abhibhuyya, atha vā pana santajjetvā bhayaṃ dassetvā tesaṃ santakaṃ gaṇhāti, panthaghāta-gāmaghātādīni karontā dāmarikacorā viya kodhavasena paragharavilopaṃ karontā attano pattabalito ca adhikaṃ balakkārena gaṇhantā rāja-rājamahāmattādayo viya; tassevaṃ gaṇhato avahāro ‘‘pasayhāvahāro’’ti veditabbo.

Parikappetvā gaṇhato pana avahāro ‘‘parikappāvahāro’’ti vuccati, so bhaṇḍaparikappa-okāsaparikappavasena duvidho . Tatrāyaṃ bhaṇḍaparikappo – idhekacco sāṭakatthiko antogabbhaṃ pavisitvā ‘‘sace sāṭako bhavissati, gaṇhissāmi; sace suttaṃ, na gaṇhissāmī’’ti parikappetvā andhakāre pasibbakaṃ gaṇhāti, sāṭako ce tatra hoti, uddhāreyeva pārājikaṃ. Suttaṃ ce hoti, rakkhati. Bahi nīharitvā muñcitvā ‘‘sutta’’nti ñatvā puna āharitvā yathāṭhāne ṭhapeti, rakkhatiyeva. ‘‘Sutta’’nti ñatvāpi ‘‘yaṃ laddhaṃ, taṃ gahetabba’’nti gacchati, padavārena kāretabbo. Bhūmiyaṃ ṭhapetvā gaṇhāti, uddhāre pārājikaṃ. ‘‘Coro, coro’’ti sāmikehi pariyuṭṭhito chaḍḍetvā palāyati, rakkhati. Sāmikā taṃ disvā gaṇhanti, iccetaṃ kusalaṃ. Añño ce koci gaṇhāti, bhaṇḍadeyyaṃ. Atha nivattesu sāmikesu sayameva taṃ disvā ‘‘pagevetaṃ mayā nīhaṭaṃ, mama dāni santaka’’nti gaṇhāti, rakkhati; bhaṇḍadeyyaṃ pana hoti. ‘‘Sace suttaṃ bhavissati, gaṇhissāmi; sace sāṭako, na gaṇhissāmi. Sace sappi bhavissati, gaṇhissāmi; sace telaṃ, na gaṇhissāmī’’tiādinā nayena parikappetvā gaṇhantassāpi eseva nayo.

Mahāpaccariyādīsu pana ‘‘sāṭakatthikopi sāṭakapasibbakameva gahetvā nikkhanto bahi ṭhatvā muñcitvā ‘sāṭako aya’nti disvā gacchanto paduddhāreneva kāretabbo’’ti vuttaṃ. Ettha pana ‘‘sace sāṭako bhavissati, gaṇhissāmī’’ti parikappitattā parikappo dissati, disvā haṭattā parikappāvahāro na dissati. Mahāaṭṭhakathāyaṃ pana yaṃ parikappitaṃ taṃ adiṭṭhaṃ parikappitabhāve ṭhitaṃyeva uddharantassa avahāro vutto, tasmā tattha parikappāvahāro dissati. ‘‘Taṃ maññamāno taṃ avaharī’’ti pāḷiyā ca sametīti. Tattha yvāyaṃ ‘‘sace sāṭako bhavissati, gaṇhissāmī’’tiādinā nayena pavatto parikappo, ayaṃ ‘‘bhaṇḍaparikappo’’ nāma.

Okāsaparikappo pana evaṃ veditabbo – idhekacco lolabhikkhu parapariveṇaṃ vā kulagharaṃ vā araññe kammantasālaṃ vā pavisitvā tattha kathāsallāpena nisinno kiñci lobhaneyyaṃ parikkhāraṃ oloketi, olokento ca pana disvā dvārapamukhaheṭṭhāpāsādapariveṇadvārakoṭṭhakarukkhamūlādivasena paricchedaṃ katvā ‘‘sace maṃ etthantare passissanti, daṭṭhukāmatāya gahetvā vicaranto viya etesaṃyeva dassāmi; no ce passissanti, harissāmī’’ti parikappeti. Tassa taṃ ādāya parikappitaparicchedaṃ atikkantamatte pārājikaṃ. Sace upacārasīmaṃ parikappeti, tadabhimukhova gacchanto kammaṭṭhānādīni manasi karonto vā aññavihito vā asatiyā upacārasīmaṃ atikkamati, bhaṇḍadeyyaṃ. Athāpissa taṃ ṭhānaṃ pattassa coro vā hatthī vā vāḷamigo vā mahāmegho vā vuṭṭhahati, so ca tamhā upaddavā muccitukamyatāya sahasā taṃ ṭhānaṃ atikkamati, bhaṇḍadeyyameva. Keci panettha ‘‘yasmā mūleva theyyacittena gahitaṃ, tasmā na rakkhati, avahāroyevā’’ti vadanti. Ayaṃ tāva mahāaṭṭhakathānayo. Mahāpaccariyaṃ pana ‘‘sacepi so antoparicchede hatthiṃ vā assaṃ vā abhiruhitvā taṃ neva pājeti, na pājāpeti; paricchede atikkantepi pārājikaṃ natthi, bhaṇḍadeyyamevā’’ti vuttaṃ. Tatra yvāyaṃ ‘‘sace maṃ etthantare passissanti, daṭṭhukāmatāya gahetvā vicaranto viya etesaṃyeva dassāmī’’ti pavatto parikappo, ayaṃ ‘‘okāsaparikappo’’ nāma.

Evamimesaṃ dvinnampi parikappānaṃ vasena parikappetvā gaṇhato avahāro ‘‘parikappāvahāro’’ti veditabbo.

Paṭicchādetvā pana avaharaṇaṃ paṭicchannāvahāro. So evaṃ veditabbo – yo bhikkhu manussānaṃ uyyānādīsu kīḷantānaṃ vā pavisantānaṃ vā omuñcitvā ṭhapitaṃ alaṅkārabhaṇḍaṃ disvā ‘‘sace onamitvā gahessāmi, ‘kiṃ samaṇo gaṇhātī’ti maṃ jānitvā viheṭheyyu’’nti paṃsunā vā paṇṇena vā paṭicchādeti – ‘‘pacchā gaṇhissāmī’’ti, tassa ettāvatā uddhāro natthīti na tāva avahāro hoti. Yadā pana te manussā antogāmaṃ pavisitukāmā taṃ bhaṇḍakaṃ vicinantāpi apassitvā ‘‘idāni andhakāro, sve jānissāmā’’ti sālayā eva gatā honti. Athassa taṃ uddharato uddhāre pārājikaṃ. ‘‘Paṭicchannakāleyeva taṃ mama santaka’’nti sakasaññāya vā ‘‘gatā dāni te, chaḍḍitabhaṇḍaṃ ida’’nti paṃsukūlasaññāya vā gaṇhantassa pana bhaṇḍadeyyaṃ. Tesu dutiyadivase āgantvā vicinitvā adisvā dhuranikkhepaṃ katvā gatesupi gahitaṃ bhaṇḍadeyyameva. Kasmā? Yasmā tassa payogena tehi na diṭṭhaṃ, yo pana tathārūpaṃ bhaṇḍaṃ disvā yathāṭhāne ṭhitaṃyeva appaṭicchādetvā theyyacitto pādena akkamitvā kaddame vā vālikāya vā paveseti, tassa pavesitamatteyeva pārājikaṃ.

Kusaṃ saṅkāmetvā pana avaharaṇaṃ ‘‘kusāvahāro’’ti vuccati. Sopi evaṃ veditabbo – yo bhikkhu kusaṃ pātetvā cīvare bhājiyamāne attano koṭṭhāsassa samīpe ṭhitaṃ appagghataraṃ vā mahagghataraṃ vā samasamaṃ vā agghena parassa koṭṭhāsaṃ haritukāmo attano koṭṭhāse patitaṃ kusadaṇḍakaṃ parassa koṭṭhāse pātetukāmo uddharati, rakkhati tāva. Parassa koṭṭhāse pāteti, rakkhateva. Yadā pana tasmiṃ patite parassa koṭṭhāsato parassa kusadaṇḍakaṃ uddharati, uddhaṭamatte pārājiko hoti. Sace paṭhamataraṃ parakoṭṭhāsato kusadaṇḍakaṃ uddharati attano koṭṭhāse pātetukāmatāya uddhāre rakkhati , pātane rakkhati. Attano koṭṭhāsato pana attano kusadaṇḍakaṃ uddharati, uddhāreyeva rakkhati. Taṃ uddharitvā parakoṭṭhāse pātentassa hatthato muttamatte pārājikaṃ.

Sace pana dvīsupi koṭṭhāsesu patitadaṇḍake adassanaṃ gameti, tato avasesabhikkhūsu gatesu itaro ‘‘‘mayhaṃ, bhante, daṇḍako na paññāyatī’ti. ‘Mayhampi, āvuso, na paññāyatī’ti. ‘Katamo pana, bhante, mayhaṃ bhāgo’ti? ‘Ayaṃ tuyhaṃ bhāgo’’’ti attano bhāgaṃ dasseti, tasmiṃ vivaditvā vā avivaditvā vā taṃ gaṇhitvā gate itaro tassa bhāgaṃ uddharati, uddhāre pārājikaṃ. Sacepi tena ‘‘ahaṃ mama bhāgaṃ tuyhaṃ na demi, tvaṃ pana attano bhāgaṃ ñatvā gaṇhā’’ti vutte ‘‘nāyaṃ mamā’’ti jānantopi tasseva bhāgaṃ gaṇhāti, uddhāre pārājikaṃ. Sace pana itaro ‘‘ayaṃ tuyhaṃ bhāgo, ayaṃ mayhaṃ bhāgoti kiṃ iminā vivādenā’’ti cintetvā ‘‘mayhaṃ vā patto hotu, tumhākaṃ vā, yo varabhāgo taṃ tumhe gaṇhathā’’ti vadati, dinnakaṃ nāma gahitaṃ hoti, natthettha avahāro. Sacepi so vivādabhīruko bhikkhu ‘‘yaṃ tuyhaṃ ruccati, taṃ gaṇhā’’ti vutto attano pattaṃ varabhāgaṃ ṭhapetvā lāmakaṃyeva gahetvā gacchati, tato itarassa vicinitāvasesaṃ gaṇhantassāpi avahāro natthevāti.

Aṭṭhakathāsupana vuttaṃ – ‘‘imasmiṃ ṭhāne kusasaṅkāmanavasena cīvarabhājanīyameva ekaṃ āgataṃ, catunnampi pana paccayānaṃ uppattiñca bhājanīyañca nīharitvā dassetabba’’nti evañca vatvā cīvarakkhandhake‘‘paṭiggaṇhātu me, bhante, bhagavā sīveyyakaṃ dussayugaṃ; bhikkhusaṅghassa ca gahapaticīvaraṃ anujānātū’’ti (mahāva. 337) idaṃ jīvakavatthuṃ ādiṃ katvā uppannacīvarakathā, senāsanakkhandhake ‘‘tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti, manussā na sakkonti saṅghabhattaṃ kātuṃ, icchanti uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ kātu’’nti (cūḷava. 325) idaṃ suttamādiṃ katvā piṇḍapātakathā, senāsanakkhandhakeyeva ‘‘tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṅkharonti – ‘idha mayaṃ vassaṃ vasissāmā’ti. Addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte’’ti (cūḷava. 316) idaṃ chabbaggiyavatthuṃ ādiṃ katvā āgatasenāsanakathā, tadavasāne ca sappiādibhesajjakathā vitthārena kathitā. Mayaṃ pana taṃ sabbaṃ āgatāgataṭṭhāneyeva kathayissāma; evaṃ kathane kāraṇaṃ pubbe vuttameva.

Kusasaṅkāmanavatthukathā niṭṭhitā.

139. Ito paraṃ jantāgharavatthu uttānatthameva.

140. Pañcasu vighāsavatthūsu te bhikkhū anupasampannena kappiyaṃ kārāpetvā paribhuñjiṃsu. Vighāsaṃ pana gaṇhantena khāditāvasesaṃ chaḍḍitaṃ gahetabbaṃ. Yadi sakkoti khādante chaḍḍāpetvā gaṇhituṃ, etampi vaṭṭati. Attaguttatthāya pana parānuddayatāya ca na gahetabbaṃ.

141. Odanakhādanīyapūvaucchutimbarūsakabhājanīyavatthūsu aparassa bhāgaṃ dehīti asantaṃ puggalaṃ āha. Amūlakaṃ aggahesīti sāmikesu dentesu evaṃ aggahesi. Anāpatti bhikkhu pārājikassāti sāmikehi dinnaṃ aggahesi; tenassa anāpatti vuttā. Āpatti sampajānamusāvāde pācittiyassāti yo panānena sampajānamusāvādo vutto, tasmiṃ pācittiyaṃ āha; parato tekaṭulayāguvatthumhi viya. Gahaṇe pana ayaṃ vinicchayo – saṅghassa santakaṃ sammatena vā āṇattehi vā ārāmikādīhi diyyamānaṃ, gihīnañca santakaṃ sāmikena vā āṇattena vā diyyamānaṃ ‘‘aparassa bhāgaṃ dehī’’ti vatvā gaṇhato bhaṇḍadeyyaṃ. Aññena diyyamānaṃ gaṇhanto bhaṇḍagghena kāretabbo. Asammatena vā anāṇattena vā diyyamāne ‘‘aparampi bhāgaṃ dehī’’ti vatvā vā kūṭavassāni gaṇetvā vā gaṇhanto pattacatukke viya tassuddhāreyeva bhaṇḍagghena kāretabbo. Itarehi diyyamānaṃ evaṃ gaṇhato bhaṇḍadeyyaṃ. Sāmikena pana ‘‘imassa dehī’’ti dāpitaṃ vā sayaṃ dinnaṃ vā sudinnanti ayamettha sabbaaṭṭhakathāvinicchayato sāro.

142-3. Odaniyagharādivatthūsu – odaniyagharaṃ nāma vikkāyikabhattapacanagharaṃ. Sūnagharaṃ nāma vikkāyikamaṃsapacanagharaṃ. Pūvagharaṃ nāma vikkāyikakhajjakapacanagharaṃ. Sesamettha, parikkhāravatthūsu ca pākaṭameva.

144. Pīṭhavatthusmiṃ – so bhikkhu parikappetvā ‘‘etaṃ ṭhānaṃ sampattaṃ gaṇhissāmī’’ti saṅkāmesi. Tenassa saṅkāmane avahāro natthi. Saṅkāmetvā pana parikappitokāsato gahaṇe pārājikaṃ vuttaṃ. Evaṃ haranto ca yadi pīṭhake theyyacittaṃ natthi, thavikaṃ agghāpetvā kāretabbo. Atha pīṭhakepi atthi, ubho agghāpetvā kāretabboti. Bhisiādīni tīṇi vatthūni pākaṭāneva.

146. Vissāsaggāhādīsu tīsu vatthūsu gahaṇe anāpatti, āharāpentesu bhaṇḍadeyyaṃ. Piṇḍāya paviṭṭhassa paṭiviso antoupacārasīmāyaṃ ṭhitasseva gahetuṃ vaṭṭati. Yadi pana dāyakā ‘‘bahiupacāraṭṭhānampi bhante, bhāgaṃ gaṇhatha, āgantvā paribhuñjissantī’’ti vadanti, evaṃ antogāmaṭṭhānampi gahetuṃ vaṭṭati. Sesamettha uttānatthameva.

148-9. Sattasu ambacorakādivatthūsu paṃsukūlasaññāya gahaṇe anāpatti, āharāpentesu bhaṇḍadeyyaṃ, theyyacittena paribhoge pārājikaṃ. Tatrāyaṃ vinicchayo – sāmikāpi sālayā, corāpi sālayā, paṃsukūlasaññāya khādantassa bhaṇḍadeyyaṃ, theyyacittena gaṇhato uddhāreyeva avahāro, bhaṇḍaṃ agghāpetvā kāretabbo. Sāmikā sālayā, corā nirālayā, eseva nayo. Sāmikā nirālayā, corā sālayā; ‘‘puna gaṇhissāmā’’ti kismiñcideva gahanaṭṭhāne khipitvā gatā, eseva nayo. Ubhopi nirālayā, paṃsukūlasaññāya khādato anāpatti, theyyacittena dukkaṭaṃ.

Saṅghassa ambādīsu pana saṅghārāme jātaṃ vā hotu, ānetvā dinnaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ avaharantassa pārājikaṃ. Paccante corupaddavena gāmesu vuṭṭhahantesu bhikkhūpi vihāre chaḍḍetvā ‘‘puna āvasante janapade āgamissāmā’’ti saussāhāva gacchanti. Bhikkhū tādisaṃ vihāraṃ patvā ambapakkādīni ‘‘chaḍḍitakānī’’ti paṃsukūlasaññāya paribhuñjanti, anāpatti; theyyacittena paribhuñjato avahāro hoti, bhaṇḍaṃ agghāpetvā kāretabbo.

Mahāpaccariyaṃ pana saṅkhepaṭṭhakathāyañca avisesena vuttaṃ – ‘‘chaḍḍitavihāre pana phalāphalaṃ theyyacittena paribhuñjato pārājikaṃ. Kasmā? Āgatānāgatānaṃ santakattā’’ti. Gaṇasantake pana puggalike ca saussāhamattameva pamāṇaṃ. Sace pana tato ambapakkādiṃ kulasaṅgahaṇatthāya deti, kuladūsakadukkaṭaṃ. Theyyacittena dento agghena kāretabbo. Saṅghikepi eseva nayo. Senāsanatthāya niyamitaṃ kulasaṅgahaṇatthāya dadato dukkaṭaṃ, issaravatāya thullaccayaṃ, theyyacittena pārājikaṃ. No ce vatthu pahoti, agghena kāretabbo. Bahi upacārasīmāya nisīditvā issaravatāya paribhuñjato gīvā. Ghaṇṭiṃ paharitvā kālaṃ ghosetvā ‘‘mayhaṃ pāpuṇātī’’ti khāditaṃ sukhāditaṃ. Ghaṇṭiṃ apaharitvā kālameva ghosetvā, ghaṇṭimeva paharitvā kālaṃ aghosetvā, ghaṇṭimpi apaharitvā kālampi aghosetvā aññesaṃ natthibhāvaṃ ñatvā ‘‘mayhaṃ pāpuṇātī’’ti khāditampi sukhāditameva. Pupphārāmavatthudvayaṃ pākaṭameva.

150. Vuttavādakavatthuttaye vutto vajjemīti tayā vutto hutvā ‘‘tava vacanena vadāmī’’ti attho. Anāpatti bhikkhu pārājikassāti sāmikehi dinnattā anāpatti. Na ca, bhikkhave, ‘‘vutto vajjemī’’ti vattabboti ‘‘ahaṃ tayā vutto hutvā tava vacanena vadāmī’’ti evaṃ añño bhikkhu aññena bhikkhunā na vattabboti attho. Paricchedaṃ pana katvā ‘‘itthannāmaṃ tava vacanena gaṇhissāmī’’ti vattuṃ vaṭṭati. Vutto vajjehīti mayā vutto hutvā mama vacanena vadehīti attho. Sesaṃ vuttanayameva. Imesupi ca dvīsu vatthūsu paricchedaṃ katvā vattuṃ vaṭṭati. Ettāvatā hi upārambhā mutto hotīti.

151-2. Maṇivatthuttayassa majjhime vatthusmiṃ – nāhaṃ akallakoti nāhaṃ gilānoti attho. Sesaṃ pākaṭameva.

153. Sūkaravatthudvaye – kiñcāpi paṭhamassa bhikkhuno chātajjhattaṃ disvā kāruññena mocitattā anāpatti. Sāmikesu pana asampaṭicchantesu bhaṇḍadeyyaṃ, tāva mahanto vā matasūkaro āharitvā dātabbo, tadagghanakaṃ vā bhaṇḍaṃ. Sace pāsasāmike kuhiñcipi na passati, pāsasāmantā tadagghanakaṃ sāṭakaṃ vā kāsāvaṃ vā thālakaṃ vā yathā te āgatā passanti, īdise ṭhāne ṭhapetvāva gantabbaṃ, theyyacittena pana mocentassa pārājikameva. Ettha ca koci sūkaro pāsaṃ pādena kaḍḍhitvā chinnamatte pāse ṭhānācāvanadhammena ṭhānena ṭhito hoti caṇḍasote baddhanāvā viya. Koci attano dhammatāya ṭhito, koci nipanno, koci kūṭapāsena baddho hoti. Kūṭapāso nāma yassa ante dhanukaṃ vā aṅkusako vā añño vā koci daṇḍako baddho hoti, yo tattha tattha rukkhādīsu laggitvā sūkarassa gamanaṃ nivāreti. Tatra pāsaṃ kaḍḍhitvā ṭhitassa ekameva ṭhānaṃ pāsabandhanaṃ, so hi pāse muttamatte vā chinnamatte vā palāyati. Attano dhammatāya ṭhitassa bandhanañca cattāro ca pādāti pañca ṭhānāni. Nipannassa bandhanañca sayanañcāti dve ṭhānāni. Kūṭapāsabaddhassa yattha yattha gacchati, taṃ tadeva ṭhānaṃ. Tasmā taṃ tato tato mocentā dasapi vīsatipi satampi bhikkhū pārājikaṃ āpajjanti. Tattha tattha āgataṃ disvā ekameva dāsaṃ palāpento viya.

Purimānaṃ pana tiṇṇaṃ catuppadakathāyaṃ vuttanayena phandāpanaṭhānācāvanāni veditabbāni. Sunakhadaṭṭhaṃ sūkaraṃ vissajjāpentassāpi kāruññādhippāyena bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. Pāsaṭṭhānaṃ pana sunakhasamīpaṃ vā asampattaṃ paṭipathaṃ gantvā paṭhamameva palāpentassa avahāro natthi. Yopi baddhasūkarassa ghāsañca pānīyañca datvā balaṃ gāhāpetvā ukkuṭṭhiṃ karoti – ‘‘utrasto palāyissatī’’ti; so ce palāyati, pārājikaṃ. Pāsaṃ dubbalaṃ katvā ukkuṭṭhisaddena palāpentassāpi eseva nayo.

Yo pana ghāsañca pānīyañca datvā gacchati, ‘‘balaṃ gahetvā palāyissatī’’ti; so ce palāyati, bhaṇḍadeyyaṃ. Pāsaṃ dubbalaṃ katvā gacchantassāpi eseva nayo. Pāsasantike satthaṃ vā aggiṃ vā ṭhapeti ‘‘chinne vā daḍḍhe vā palāyissatī’’ti. Sūkaro pāsaṃ cālento chinne vā daḍḍhe vā palāyati, bhaṇḍadeyyameva. Pāsaṃ yaṭṭhiyā saha pāteti, pacchā sūkaro taṃ maddanto gacchati , bhaṇḍadeyyaṃ. Sūkaro adūhalapāsāṇehi akkanto hoti, taṃ palāpetukāmassa adūhalaṃ kāruññena ukkhipato bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. Sace ukkhittamatte agantvā pacchā gacchati, bhaṇḍadeyyameva. Ukkhipitvā ṭhapitaṃ adūhalaṃ pāteti, pacchā sūkaro taṃ maddanto gacchati, bhaṇḍadeyyaṃ. Opāte patitasūkarampi kāruññena uddharato bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. Opātaṃ pūretvā nāseti, pacchā sūkaro taṃ maddanto gacchati, bhaṇḍadeyyaṃ. Sūle viddhaṃ kāruññena uddharati, bhaṇḍadeyyaṃ, theyyacittena pārājikaṃ. Sūlaṃ uddharitvā chaḍḍeti, bhaṇḍadeyyaṃ.

Vihārabhūmiyaṃ pana pāse vā adūhalaṃ vā oḍḍentā vāretabbā – ‘‘migarūpānaṃ paṭisaraṇaṭṭhānametaṃ, mā idha evaṃ karothā’’ti. Sace ‘‘harāpetha, bhante’’ti vadanti, harāpetuṃ vaṭṭati. Atha sayaṃ haranti, sundarameva. Atha neva haranti, na harituṃ denti, rakkhaṃ yācitvā harāpetuṃ vaṭṭati. Manussā sassarakkhaṇakāle khettesu pāse ca adūhalapāsāṇādīni ca karonti – ‘‘maṃsaṃ khādantā sassāni rakkhissāmā’’ti. Vītivatte sassakāle tesu anālayesu pakkantesu tattha baddhaṃ vā patitaṃ vā mocetuṃ vaṭṭatīti.

Migavatthudvayepi sūkaravatthūsu vuttasadisoyeva vinicchayo.

Macchavatthudvayepi eseva nayo. Ayaṃ pana viseso – kumīnamukhaṃ vivaritvā vā pacchāpuṭakaṃ muñcitvā vā passena chiddaṃ katvā vā kumīnato macche pothetvā palāpentassa pārājikaṃ. Bhattasitthāni dassetvā evaṃ palāpentassāpi pārājikaṃ. Saha kumīnena uddharatopi pārājikaṃ. Kevalaṃ kumīnamukhaṃ vivarati, pacchāpuṭakaṃ muñcati, chiddaṃ vā karoti, macchā pana attano dhammatāya palāyanti, bhaṇḍadeyyaṃ. Evaṃ katvā bhattasitthāni dasseti, macchā gocaratthāya nikkhamitvā palāyanti, bhaṇḍadeyyameva. Mukhaṃ avivaritvā pacchāpuṭakaṃ amuñcitvā passena chiddaṃ akatvā kevalaṃ bhattasitthāni dasseti, macchā pana chātajjhattā sīsena paharitvā okāsaṃ katvā gocaratthāya nikkhamitvā palāyanti, bhaṇḍadeyyameva. Tucchakumīnassa mukhaṃ vā vivarati, pacchāpuṭakaṃ vā muñcati, chiddaṃ vā karoti, āgatāgatā macchā dvāraṃ pattā puṭakachiddehi palāyanti, bhaṇḍadeyyameva. Tucchakumīnaṃ gahetvā gumbe khipati, bhaṇḍadeyyamevāti. Yāne bhaṇḍaṃ pīṭhe thavikāya sadisaṃ.

Maṃsapesivatthumhi – sace ākāse gaṇhāti, gahitaṭṭhānameva ṭhānaṃ. Taṃ chahākārehi paricchinditvā ṭhānācāvanaṃ veditabbaṃ. Sesamettha dārugopālakarajakasāṭakavatthūsu ca ambacorakādivatthūsu vuttanayena vinicchinitabbaṃ.

155.Kumbhivatthusmiṃ – yo sappitelādīni apādagghanakāni gahetvā ‘‘na puna evaṃ karissāmī’’ti saṃvare ṭhatvā dutiyadivasādīsupi puna citte uppanne evameva dhuranikkhepaṃ katvā paribhuñjanto sabbampi taṃ paribhuñjati, nevatthi pārājikaṃ. Dukkaṭaṃ vā thullaccayaṃ vā āpajjati, bhaṇḍadeyyaṃ pana hoti. Ayampi bhikkhu evamevamakāsi. Tena vuttaṃ – ‘‘anāpatti bhikkhu pārājikassā’’ti. Dhuranikkhepaṃ pana akatvā ‘‘divase divase paribhuñjissāmī’’ti thokaṃ thokampi paribhuñjato yasmiṃ divase pādagghanakaṃ pūrati, tasmiṃ pārājikaṃ.

Saṃvidāvahāravatthūni saṃvidāvahāre, muṭṭhivatthūni odaniyagharādivatthūsu dve vighāsavatthūni ambacorakādivatthūsu vuttavinicchayanayena veditabbāni. Dve tiṇavatthūni uttānatthāneva.

156.Ambabhājāpanādivatthūsu te bhikkhū ekaṃ gāmakāvāsaṃ paricchinnabhikkhukaṃ agamaṃsu. Tattha bhikkhū phalāphalaṃ paribhuñjamānāpi tesu āgatesu ‘‘therānaṃ phalāni dethā’’ti kappiyakārake na avocuṃ. Atha te bhikkhū ‘‘kiṃ saṅghikaṃ amhākaṃ na pāpuṇātī’’ti ghaṇṭiṃ paharitvā bhājāpetvā tesampi vassaggena bhāgaṃ datvā attanāpi paribhuñjiṃsu. Tena nesaṃ bhagavā ‘‘anāpatti, bhikkhave, paribhogatthāyā’’ti āha. Tasmā idānipi yattha āvāsikā āgantukānaṃ na denti, phalavāre ca sampatte aññesaṃ atthibhāvaṃ disvā corikāya attanāva khādanti, tattha āgantukehi ghaṇṭiṃ paharitvā bhājetvā paribhuñjituṃ vaṭṭati.

Yattha pana āvāsikā rukkhe rakkhitvā phalavāre sampatte bhājetvā khādanti, catūsu paccayesu sammā upanenti, anissarā tattha āgantukā. Yepi rukkhā cīvaratthāya niyametvā dinnā, tesupi āgantukā anissarā. Eseva nayo sesapaccayatthāya niyametvā dinnesupi.

Ye pana tathā aniyamitā, āvāsikā ca te rakkhitvā gopetvā corikāya paribhuñjanti, na tesu āvāsikānaṃ katikāya ṭhātabbaṃ. Ye phalaparibhogatthāya dinnā, āvāsikāpi ne rakkhitvā gopetvā sammā upanenti, tesuyeva tesaṃ katikāya ṭhātabbaṃ. Mahāpaccariyaṃ pana vuttaṃ – ‘‘catunnaṃ paccayānaṃ niyametvā dinnaṃ theyyacittena paribhuñjanto bhaṇḍaṃ agghāpetvā kāretabbo. Paribhogavaseneva taṃ bhājetvā paribhuñjantassa bhaṇḍadeyyaṃ. Yaṃ panettha senāsanatthāya niyamitaṃ, taṃ paribhogavaseneva bhājetvā paribhuñjantassa thullaccayañca bhaṇḍadeyyañcā’’ti.

Odissa cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace dubbhikkhaṃ hoti, bhikkhū piṇḍapātena kilamanti, cīvaraṃ pana sulabhaṃ, saṅghasuṭṭhutāya apalokanakammaṃ katvā piṇḍapātepi upanetuṃ vaṭṭati. Senāsanena gilānapaccayena vā kilamantesu saṅghasuṭṭhutāya apalokanakammaṃ katvā tadatthāyapi upanetuṃ vaṭṭati. Odissa piṇḍapātatthāya gilānapaccayatthāya ca dinnepi eseva nayo. Odissa senāsanatthāya dinnaṃ pana garubhaṇḍaṃ hoti, taṃ rakkhitvā gopetvā tadatthameva upanetabbaṃ. Sace pana dubbhikkhaṃ hoti, bhikkhū piṇḍapātena na yāpenti. Ettha rājarogacorabhayādīhi aññattha gacchantānaṃ vihārā palujjanti, tālanāḷikerādike vināsenti, senāsanapaccayaṃ pana nissāya yāpetuṃ sakkā hoti. Evarūpe kāle senāsanaṃ vissajjetvāpi senāsanajagganatthāya paribhogo bhagavatā anuññāto. Tasmā ekaṃ vā dve vā varasenāsanāni ṭhapetvā itarāni lāmakakoṭiyā piṇḍapātatthāya vissajjetuṃ vaṭṭati. Mūlavatthucchedaṃ pana katvā na upanetabbaṃ .

Yo pana ārāmo catuppaccayatthāya niyametvā dinno, tattha apalokanakammaṃ na kātabbaṃ. Yena pana paccayena ūnaṃ, tadatthaṃ upanetuṃ vaṭṭati. Ārāmo jaggitabbo, vetanaṃ datvāpi jaggāpetuṃ vaṭṭati. Ye pana vetanaṃ labhitvā ārāmeyeva gehaṃ katvā vasantā rakkhanti, te ce āgatānaṃ bhikkhūnaṃ nāḷikeraṃ vā tālapakkaṃ vā denti, yaṃ tesaṃ saṅghena anuññātaṃ hoti – ‘‘divase divase ettakaṃ nāma khādathā’’ti tadeva te dātuṃ labhanti; tato uttari tesaṃ dadantānampi gahetuṃ na vaṭṭati.

Yo pana ārāmaṃ keṇiyā gahetvā saṅghassa catuppaccayatthāya kappiyabhaṇḍameva deti, ayaṃ bahukampi dātuṃ labhati. Cetiyassa padīpatthāya vā khaṇḍaphullapaṭisaṅkharaṇatthāya vā dinno ārāmopi paṭijaggitabbo; vetanaṃ datvāpi jaggāpetabbo. Vetanañca panettha cetiyasantakampi saṅghasantakampi dātuṃ vaṭṭati. Etampi ārāmaṃ vetanena tattheva vasitvā rakkhantānañca keṇiyā gahetvā kappiyabhaṇḍadāyakānañca tattha jātakaphaladānaṃ vuttanayeneva veditabbanti.

Ambapālakādivatthūsu – anāpatti, bhikkhave, gopakassa dāneti ettha kataraṃ pana gopakadānaṃ vaṭṭati, kataraṃ na vaṭṭatīti? Mahāsumatthero tāva āha – ‘‘yaṃ gopakassa paricchinditvā dinnaṃ hoti – ‘ettakaṃ divase divase gaṇhā’ti tadeva vaṭṭati; tato uttari na vaṭṭatī’’ti. Mahāpadumatthero panāha – ‘‘kiṃ gopakānaṃ paṇṇaṃ āropetvā nimittasaññaṃ vā katvā dinnaṃ atthi, etesaṃ hatthe vissaṭṭhakassa ete issarā, tasmā yaṃ te denti taṃ bahukampi vaṭṭatī’’ti. Kurundaṭṭhakathāyaṃ pana vuttaṃ – ‘‘manussānaṃ ārāmaṃ vā aññaṃ vā phalāphalaṃ dārakā rakkhanti, tehi dinnaṃ vaṭṭati . Āharāpetvā pana na gahetabbaṃ. Saṅghike pana cetiyasantake ca keṇiyā gahetvā rakkhantasseva dānaṃ vaṭṭati. Vetanena rakkhantassa attano bhāgamattaṃ vaṭṭatī’’ti. Mahāpaccariyaṃ pana ‘‘yaṃ gihīnaṃ ārāmarakkhakā bhikkhūnaṃ denti, etaṃ vaṭṭati. Bhikkhusaṅghassa pana ārāmagopakā yaṃ attano bhatiyā khaṇḍetvā denti, etaṃ vaṭṭati. Yopi upaḍḍhārāmaṃ vā kecideva rukkhe vā bhatiṃ labhitvā rakkhati, tassāpi attano pattarukkhatoyeva dātuṃ vaṭṭati. Keṇiyā gahetvā rakkhantassa pana sabbampi vaṭṭatī’’ti vuttaṃ. Etaṃ pana sabbaṃ byañjanato nānaṃ, atthato ekameva; tasmā adhippāyaṃ ñatvā gahetabbaṃ.

Dāruvatthumhi – tāvakāliko ahaṃ bhagavāti tāvakālikacitto ahaṃ bhagavāti vattukāmena vuttaṃ, tāvakālikacittoti ‘‘puna āharitvā dassāmī’’ti evaṃcitto ahanti vuttaṃ hoti. Bhagavā ‘‘tāvakālike anāpattī’’ti āha.

Ayaṃ panettha pāḷimuttakavinicchayo – sace saṅgho saṅghikaṃ kammaṃ kāreti uposathāgāraṃ vā bhojanasālaṃ vā, tato āpucchitvā tāvakālikaṃ haritabbaṃ. Yo pana saṅghiko dabbasambhāro agutto deve vassante temeti, ātapena sukkhati, taṃ sabbampi āharitvā attano āvāse kātuṃ vaṭṭati. Saṅgho āharāpento aññena vā dabbasambhārena mūlena vā saññāpetabbo. Na sakkā ce hoti saññāpetuṃ, ‘‘saṅghikena, bhante, kataṃ saṅghikaparibhogena vaḷañjathā’’ti vattabbaṃ. Senāsanassa pana ayameva bhikkhu issaro. Sacepi pāsāṇatthambho vā rukkhatthambho vā kavāṭaṃ vā vātapānaṃ vā nappahoti, saṅghikaṃ tāvakālikaṃ āharitvā pākatikaṃ kātuṃ vaṭṭati. Esa nayo aññesupi dabbasambhāresūti.

Udakavatthusmiṃ – yadā udakaṃ dullabhaṃ hoti, yojanatopi aḍḍhayojanatopi āharīyati, evarūpe pariggahitaudake avahāro. Yatopi āharimato vā pokkharaṇīādīsu ṭhitato vā kevalaṃ yāgubhattaṃ sampādenti, pānīyaparibhogañca karonti, na aññaṃ mahāparibhogaṃ, tampi theyyacittena gaṇhato avahāro. Yato pana ekaṃ vā dve vā ghaṭe gahetvā āsanaṃ dhovituṃ, bodhirukkhe siñcituṃ udakapūjaṃ kātuṃ, rajanaṃ pacituṃ labbhati, tattha saṅghassa katikavaseneva paṭipajjitabbaṃ. Atirekaṃ gaṇhanto, mattikādīni vā theyyacittena pakkhipanto bhaṇḍaṃ agghāpetvā kāretabbo.

Sace āvāsikā katikavattaṃ daḷhaṃ karonti, aññesaṃ bhaṇḍakaṃ dhovituṃ vā rajituṃ vā na denti, attanā pana aññesaṃ apassantānaṃ gahetvā sabbaṃ karonti, tesaṃ katikāya na ṭhātabbaṃ. Yattakaṃ te dhovanti, tattakaṃ dhovitabbaṃ. Sace saṅghassa dve tisso pokkharaṇiyo vā udakasoṇḍiyo vā honti, katikā ca katā ‘‘ettha nhāyitabbaṃ, ito pānīyaṃ gahetabbaṃ, idha sabbaparibhogo kātabbo’’ti. Katikavatteneva sabbaṃ kātabbaṃ. Yattha katikā natthi, tattha sabbaparibhogo vaṭṭatīti.

Mattikāvatthusmiṃ – yattha mattikā dullabhā hoti, nānappakārā vā vaṇṇamattikā āharitvā ṭhapitā, tattha thokāpi pañcamāsakaṃ agghati, tasmā pārājikaṃ. Saṅghike pana kamme cetiyakamme ca niṭṭhite saṅghaṃ āpucchitvā vā tāvakālikaṃ vā gahetuṃ vaṭṭati. Sudhāyapi cittakammavaṇṇesupi eseva nayo.

Tiṇavatthūsu – jhāpitatiṇe ṭhānācāvanassa abhāvā dukkaṭaṃ, bhaṇḍadeyyaṃ pana hoti. Saṅgho tiṇavatthuṃ jaggitvā saṅghikaṃ āvāsaṃ chādeti, puna kadāci jaggituṃ na sakkoti, athañño eko bhikkhu vattasīsena jaggati, saṅghassevetaṃ. No ce jaggati, saṅgheneko bhikkhu vattabbo ‘‘jaggitvā dehī’’ti. So ce bhāgaṃ icchati, bhāgaṃ datvāpi jaggāpetabbaṃ. Sace bhāgaṃ vaḍḍheti, dātabbameva. Vaḍḍhetiyeva, ‘‘gaccha jaggitvā sabbaṃ gahetvā attano santakaṃ senāsanaṃ chādehī’’ti vattabbo. Kasmā? Naṭṭhe attho natthi. Dadantehi pana savatthukaṃ na dātabbaṃ , garubhaṇḍaṃ hoti; tiṇamattaṃ pana dātabbaṃ. Tasmiṃ ce jaggitvā attano senāsanaṃ chādente puna saṅgho jaggituṃ pahoti, ‘‘tvaṃ mā jaggi, saṅgho jaggissatī’’ti vattabboti.

Mañcādīni satta vatthūni pākaṭāneva. Pāḷiyaṃ pana anāgatampi pāsāṇatthambhaṃ vā rukkhatthambhaṃ vā aññaṃ vā kiñci pādagghanakaṃ harantassa pārājikameva. Padhānagharādīsu chaḍḍitapatitānaṃ pariveṇādīnaṃ kuṭṭampi pākārampi bhinditvā iṭṭhakādīni avaharantassāpi eseva nayo. Kasmā? Saṅghikaṃ nāma kadāci ajjhāvasanti, kadāci na ajjhāvasanti. Paccante corabhayena janapade vuṭṭhahante chaḍḍitavihārādīsu kiñci parikkhāraṃ harantassāpi eseva nayo. Ye pana tato tāvakālikaṃ haranti, puna āvasitesu ca vihāresu bhikkhū āharāpenti, dātabbaṃ. Sacepi tato āharitvā senāsanaṃ kataṃ hoti, taṃ vā tadagghanakaṃ vā dātabbameva. ‘‘Puna āvasissāmā’’ti ālayaṃ acchinditvā vuṭṭhitesu janapadesu gaṇasantakaṃ vā puggalikaṃ vā gahitaṃ hoti; te ce anujānanti, paṭikammena kiccaṃ natthi. Saṅghikaṃ pana garubhaṇḍaṃ, tasmā paṭikammaṃ kattabbameva.

157. Vihāraparibhogavatthu uttānatthameva.

Anujānāmi, bhikkhave, tāvakālikaṃ haritunti ettha yo bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā tāvakālikaṃ haritvā attano phāsukaṭṭhāne ekampi dvepi māse saṅghikaparibhogena paribhuñjati, āgatāgatānaṃ vuḍḍhatarānaṃ deti, nappaṭibāhati , tassa tasmiṃ naṭṭhepi jiṇṇepi corāvahaṭepi gīvā na hoti. Vasitvā pana gacchantena yathāṭhāne ṭhapetabbaṃ. Yo pana puggalikaparibhogena paribhuñjati, āgatāgatānaṃ vuḍḍhatarānaṃ na deti, tasmiṃ naṭṭhe tassa gīvā hoti. Aññaṃ pana āvāsaṃ haritvā paribhuñjantena sace tattha vuḍḍhataro āgantvā vuṭṭhāpeti, ‘‘mayā idaṃ asukāvāsato nāma āhaṭaṃ, gacchāmi, naṃ pākatikaṃ karomī’’ti vattabbaṃ. Sace so bhikkhu ‘‘ahaṃ pākatikaṃ karissāmī’’ti vadati, tassa bhāraṃ katvāpi gantuṃ vaṭṭatīti saṅkhepaṭṭhakathāyaṃ vuttaṃ.

Campāvatthumhi – tekaṭulayāgūti tilataṇḍulamuggehi vā tilataṇḍulamāsehi vā tilataṇḍulakulatthehi vā tilataṇḍulehi saddhiṃ yaṃkiñci ekaṃ aparaṇṇaṃ pakkhipitvā tīhi katā, etaṃ kira imehi tīhi catubhāgaudakasambhinne khīre sappimadhusakkarādīhi yojetvā karonti.

Rājagahavatthumhi – madhugoḷakoti atirasakapūvo vuccati; ‘‘madhusīsaka’’ntipi vadanti. Sesamettha vatthudvayepi odanabhājanīyavatthusmiṃ vuttanayeneva veditabbaṃ.

158. Ajjukavatthusmiṃ – etadavocāti gilāno hutvā avoca. Āyasmā upāli āyasmato ajjukassa pakkhoti na agatigamanavasena pakkho, api ca kho anāpattisaññitāya lajjīanuggahena vinayānuggahena ca thero pakkhoti veditabbo. Sesamettha uttānameva.

159. Bārāṇasīvatthusmiṃ – corehi upaddutanti corehi viluttaṃ. Iddhiyā ānetvā pāsāde ṭhapesīti thero kira taṃ kulaṃ sokasallasamappitaṃ āvaṭṭantaṃ vivaṭṭantaṃ disvā tassa kulassa anukampāya pasādānurakkhaṇatthāya dhammānuggahena attano iddhiyā ‘‘tesaṃyeva pāsādaṃ dārakānaṃ samīpe hotū’’ti adhiṭṭhāsi. Dārakā ‘‘amhākaṃ pāsādo’’ti sañjānitvā abhiruhiṃsu. Tato thero iddhiṃ paṭisaṃhari, pāsādopi sakaṭṭhāneyeva aṭṭhāsi. Vohāravasena pana vuttaṃ ‘‘te dārake iddhiyā ānetvā pāsāde ṭhapesī’’ti. Iddhivisayeti īdisāya adhiṭṭhāniddhiyā anāpatti. Vikubbaniddhi pana na vaṭṭati.

160-1. Avasāne vatthudvayaṃ uttānatthamevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Dutiyapārājikavaṇṇanā niṭṭhitā.

Tatrāyaṃ anusāsanī –

Dutiyaṃ adutiyena, yaṃ jinena pakāsitaṃ;

Parājitakilesena, pārājikamidaṃ idha.

Sikkhāpadaṃ samaṃ tena, aññaṃ kiñci na vijjati;

Anekanayavokiṇṇaṃ, gambhīratthavinicchayaṃ.

Tasmā vatthumhi otiṇṇe, bhikkhunā vinayaññunā;

Vinayānuggahenettha, karontena vinicchayaṃ.

Pāḷiṃ aṭṭhakathañceva, sādhippāyamasesato;

Ogayha appamattena, karaṇīyo vinicchayo.

Āpattidassanussāho, na kattabbo kudācanaṃ;

Passissāmi anāpatti-miti kayirātha mānasaṃ.

Passitvāpi ca āpattiṃ, avatvāva punappunaṃ;

Vīmaṃsitvātha viññūhi, saṃsanditvā ca taṃ vade.

Kappiyepi ca vatthusmiṃ, cittassa lahuvattino;

Vasena sāmaññaguṇā, cavantīdha puthujjanā.

Tasmā paraparikkhāraṃ, āsīvisamivoragaṃ;

Aggiṃ viya ca sampassaṃ, nāmaseyya vicakkhaṇoti.

Pārājikakaṇḍa-aṭṭhakathāya

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Pārājikakaṇḍa-aṭṭhakathā (dutiyo bhāgo)

3. Tatiyapārājikaṃ

Tatiyaṃ tīhi suddhena, yaṃ buddhena vibhāvitaṃ;

Pārājikaṃ tassa dāni, patto saṃvaṇṇanākkamo.

Yasmā tasmā suviññeyyaṃ, yaṃ pubbe ca pakāsitaṃ;

Taṃ vajjayitvā assāpi, hoti saṃvaṇṇanā ayaṃ.

Paṭhamapaññattinidānavaṇṇanā

162.Tenasamayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyanti ettha vesāliyanti evaṃnāmake itthiliṅgavasena pavattavohāre nagare. Tañhi nagaraṃ tikkhattuṃ pākāraparikkhepavaḍḍhanena visālībhūtattā ‘‘vesālī’’ti vuccati. Idampi ca nagaraṃ sabbaññutappatteyeva sammāsambuddhe sabbākārena vepullaṃ pattanti veditabbaṃ. Evaṃ gocaragāmaṃ dassetvā nivāsaṭṭhāna māha – ‘‘mahāvane kūṭāgārasālāya’’nti. Tattha mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ tādisaṃ na hoti, saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ anto katvā haṃsavaṭṭakacchadanena katā sabbākārasampannā buddhassa bhagavato gandhakuṭi veditabbā.

Anekapariyāyena asubhakathaṃ kathetīti anekehi kāraṇehi asubhākārasandassanappavattaṃ kāyavicchandaniyakathaṃ katheti. Seyyathidaṃ – ‘‘atthi imasmiṃ kāye kesā lomā…pe. … mutta’’nti. Kiṃ vuttaṃ hoti? Bhikkhave, imasmiṃ byāmamatte kaḷevare sabbākārenapi vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḷuriyaṃ vā agaruṃ vā candanaṃ vā kuṅkumaṃ vā kappūraṃ vā vāsacuṇṇādīni vā aṇumattampi sucibhāvaṃ passati. Atha kho paramaduggandhaṃ jegucchaṃ assirīkadassanaṃ kesalomādinānappakāraṃ asuciṃyeva passati. Tasmā na ettha chando vā rāgo vā karaṇīyo. Yepi hi uttamaṅge sirasmiṃ jātā kesā nāma, tepi asubhā ceva asucino ca paṭikkūlā ca. So ca nesaṃ asubhāsucipaṭikkūlabhāvo vaṇṇatopi saṇṭhānatopi gandhatopi āsayatopi okāsatopīti pañcahi kāraṇehi veditabbo. Evaṃ lomādīnanti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.182) vuttanayena veditabbo. Iti bhagavā ekamekasmiṃ koṭṭhāse pañcapañcappabhedena anekapariyāyena asubhakathaṃ katheti.

Asubhāya vaṇṇaṃ bhāsatīti uddhumātakādivasena asubhamātikaṃ nikkhipitvā padabhājanīyena taṃ vibhajanto vaṇṇento saṃvaṇṇento asubhāya vaṇṇaṃ bhāsati. Asubhabhāvanāya vaṇṇaṃ bhāsatīti yā ayaṃ kesādīsu vā uddhumātakādīsu vā ajjhattabahiddhāvatthūsu asubhākāraṃ gahetvā pavattassa cittassa bhāvanā vaḍḍhanā phātikammaṃ, tassā asubhabhāvanāya ānisaṃsaṃ dassento vaṇṇaṃ bhāsati, guṇaṃ parikitteti. Seyyathidaṃ – ‘‘asubhabhāvanābhiyutto, bhikkhave , bhikkhu kesādīsu vā vatthūsu uddhumātakādīsu vā pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ tividhakalyāṇaṃ dasalakkhaṇasampannaṃ paṭhamaṃ jhānaṃ paṭilabhati. So taṃ paṭhamajjhānasaṅkhātaṃ cittamañjūsaṃ nissāya vipassanaṃ vaḍḍhetvā uttamatthaṃ arahattaṃ pāpuṇātī’’ti.

Tatrimāni paṭhamassa jhānassa dasa lakkhaṇāni – pāripanthikato cittavisuddhi, majjhimassa samādhinimittassa paṭipatti, tattha cittapakkhandanaṃ, visuddhassa cittassa ajjhupekkhanaṃ, samathappaṭipannassa ajjhupekkhanaṃ, ekattupaṭṭhānassa ajjhupekkhanaṃ, tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena tadupagavīriyavāhanaṭṭhena āsevanaṭṭhena sampahaṃsanāti.

Tatrāyaṃ pāḷi – ‘‘paṭhamassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? Paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ. Paṭhamassa jhānassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni? Ādissa tīṇi lakkhaṇāni – yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati. Yañca paripanthato cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati. Paṭhamassa jhānassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni. Tena vuccati – ‘paṭhamaṃ jhānaṃ ādikalyāṇañceva hoti tilakkhaṇasampannañca’.

‘‘Paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni? Majjhassa tīṇi lakkhaṇāni – visuddhaṃ cittaṃ ajjhupekkhati, samathappaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati. Yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathappaṭipannaṃ ajjhupekkhati , yañca ekattupaṭṭhānaṃ ajjhupekkhati. Paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni. Tena vuccati – ‘paṭhamaṃ jhānaṃ majjhekalyāṇañceva hoti tilakkhaṇasampannañca’.

‘‘Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa kati lakkhaṇāni? Pariyosānassa cattāri lakkhaṇāni – tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagavīriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ, pariyosānassa imāni cattāri lakkhaṇāni . Tena vuccati – ‘paṭhamaṃ jhānaṃ pariyosānakalyāṇañceva hoti catulakkhaṇasampannañca. ‘‘Evaṃ tividhattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca vīriyasampannañca satisampannañca samādhisampannañca paññāsampannañcā’’ti (paṭi. ro. 1.158).

Ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatīti ‘‘evampi itthampī’’ti punappunaṃ vavatthānaṃ katvā ādisanto asubhasamāpattiyā vaṇṇaṃ bhāsati, ānisaṃsaṃ katheti, guṇaṃ parikitteti. Seyyathidaṃ – ‘‘asubhasaññāparicitena, bhikkhave, bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ paṭilīyati paṭikuṭati paṭivaṭṭati, na sampasārīyati, upekkhā vā pāṭikulyatā vā saṇṭhāti. Seyyathāpi, bhikkhave, kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ paṭilīyati paṭikuṭati paṭivaṭṭati, na sampasārīyati; evameva kho, bhikkhave, asubhasaññāparicitena bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ paṭilīyati paṭikuṭati paṭivaṭṭati, na sampasārīyatī’’ti (a. ni. 7.49).

Icchāmahaṃ, bhikkhave, addhamāsaṃ paṭisallīyitunti ahaṃ bhikkhave ekaṃ addhamāsaṃ paṭisallīyituṃ nilīyituṃ ekova hutvā viharituṃ icchāmīti attho. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeti, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā namhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti.

Kasmā pana evamāhāti? Atīte kira pañcasatā migaluddakā mahatīhi daṇḍavāgurāhi araññaṃ parikkhipitvā haṭṭhatuṭṭhā ekatoyeva yāvajīvaṃ migapakkhighātakammena jīvikaṃ kappetvā niraye upapannā; te tattha paccitvā pubbe katena kenacideva kusalakammena manussesu upapannā kalyāṇūpanissayavasena sabbepi bhagavato santike pabbajjañca upasampadañca labhiṃsu; tesaṃ tato mūlākusalakammato avipakkavipākā aparāparacetanā tasmiṃ addhamāsabbhantare attūpakkamena ca parūpakkamena ca jīvatupacchedāya okāsamakāsi, taṃ bhagavā addasa. Kammavipāko nāma na sakkā kenaci paṭibāhituṃ. Tesu ca bhikkhūsu puthujjanāpi atthi sotāpannasakadāgāmīanāgāmīkhīṇāsavāpi. Tattha khīṇāsavā appaṭisandhikā, itare ariyasāvakā niyatagatikā sugatiparāyaṇā, puthujjanānaṃ pana gati aniyatā. Atha bhagavā cintesi – ‘‘ime attabhāve chandarāgena maraṇabhayabhītā na sakkhissanti gatiṃ visodhetuṃ, handa nesaṃ chandarāgappahānāya asubhakathaṃ kathemi. Taṃ sutvā attabhāve vigatacchandarāgatāya gativisodhanaṃ katvā sagge paṭisandhiṃ gaṇhissanti. Evaṃ nesaṃ mama santike pabbajjā sātthikā bhavissatī’’ti.

Tato tesaṃ anuggahāya asubhakathaṃ kathesi kammaṭṭhānasīsena, no maraṇavaṇṇasaṃvaṇṇanādhippāyena. Kathetvā ca panassa etadahosi – ‘‘sace maṃ imaṃ addhamāsaṃ bhikkhū passissanti, ‘ajja eko bhikkhu mato, ajja dve…pe… ajja dasā’ti āgantvā āgantvā ārocessanti. Ayañca kammavipāko na sakkā mayā vā aññena vā paṭibāhituṃ. Svāhaṃ taṃ sutvāpi kiṃ karissāmi? Kiṃ me anatthakena anayabyasanena sutena? Handāhaṃ bhikkhūnaṃ adassanaṃ upagacchāmī’’ti. Tasmā evamāha – ‘‘icchāmahaṃ, bhikkhave, addhamāsaṃ patisallīyituṃ; namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā’’ti.

Apare panāhu – ‘‘parūpavādavivajjanatthaṃ evaṃ vatvā paṭisallīno’’ti. Pare kira bhagavantaṃ upavadissanti – ‘‘ayaṃ ‘sabbaññū, ahaṃ saddhammavaracakkavattī’ti paṭijānamāno attanopi sāvake aññamaññaṃ ghātente nivāretuṃ na sakkoti. Kimaññaṃ sakkhissatī’’ti? Tattha paṇḍitā vakkhanti – ‘‘bhagavā paṭisallānamanuyutto nayimaṃ pavattiṃ jānāti, kocissa ārocayitāpi natthi, sace jāneyya addhā nivāreyyā’’ti. Idaṃ pana icchāmattaṃ, paṭhamamevettha kāraṇaṃ. Nāssudhāti ettha ‘‘assudhā’’ti padapūraṇamatte avadhāraṇatthe vā nipāto; neva koci bhagavantaṃ upasaṅkamatīti attho.

Anekehi vaṇṇasaṇṭhānādīhi kāraṇehi vokāro assāti anekākāravokāro; anekākāravokiṇṇo anekakāraṇasammissoti vuttaṃ hoti. Ko so? Asubhabhāvanānuyogo, taṃ anekākāravokāraṃ asubhabhāvanānuyogaṃ anuyuttā viharantīti yuttapayuttā viharanti. Aṭṭīyantīti sakena kāyena aṭṭā dukkhitā honti . Harāyantīti lajjanti. Jigucchantīti sañjātajigucchā honti. Daharoti taruṇo. Yuvāti yobbanena samannāgato. Maṇḍanakajātikoti maṇḍanakapakatiko. Sīsaṃnhātoti sīsena saddhiṃ nhāto. Daharo yuvāti cettha daharavacanena paṭhamayobbanabhāvaṃ dasseti. Paṭhamayobbane hi sattā visesena maṇḍanakajātikā honti. Sīsaṃnhātoti iminā maṇḍanānuyogakālaṃ. Yuvāpi hi kiñci kammaṃ katvā saṃkiliṭṭhasarīro na maṇḍanānuyutto hoti; sīsaṃnhāto pana so maṇḍanamevānuyuñjati. Ahikuṇapādīni daṭṭhumpi na icchati. So tasmiṃ khaṇe ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena kenacideva paccatthikena ānetvā kaṇṭhe baddhena paṭimukkena yathā aṭṭīyeyya harāyeyya jiguccheyya; evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā so viya puriso taṃ kuṇapaṃ vigatacchandarāgatāya attano kāyaṃ pariccajitukāmā hutvā satthaṃ ādāya attanāpi attānaṃ jīvitā voropenti. ‘‘Tvaṃ maṃ jīvitā voropehi; ahaṃ ta’’nti evaṃ aññamaññampi jīvitā voropenti.

Migalaṇḍikampi samaṇakuttakanti migalaṇḍikoti tassa nāmaṃ; samaṇakuttakoti samaṇavesadhārako. So kira sikhāmattaṃ ṭhapetvā sīsaṃ muṇḍetvā ekaṃ kāsāvaṃ nivāsetvā ekaṃ aṃse katvā vihāraṃyeva upanissāya vighāsādabhāvena jīvati. Tampi migalaṇḍikaṃ samaṇakuttakaṃ upasaṅkamitvā evaṃ vadanti. Sādhūti āyācanatthe nipāto. Noti upayogabahuvacanaṃ, sādhu āvuso amhe jīvitā voropehīti vuttaṃ hoti. Ettha ca ariyā neva pāṇātipātaṃ kariṃsu na samādapesuṃ, na samanuññā ahesuṃ. Puthujjanā pana sabbamakaṃsu. Lohitakanti lohitamakkhitaṃ. Yena vaggumudānadīti vaggumatā lokassa puññasammatā nadī. Sopi kira ‘‘taṃ pāpaṃ tattha pavāhessāmī’’ti saññāya gato, nadiyā ānubhāvena appamattakampi pāpaṃ pahīnaṃ nāma natthi.

163.Ahudeva kukkuccanti tesu kira bhikkhūsu kenacipi kāyavikāro vā vacīvikāro vā na kato, sabbe satā sampajānā dakkhiṇena passena nipajjiṃsu. Taṃ anussarato tassa kukkuccaṃ ahosiyeva. Ahu vippaṭisāroti tasseva kukkuccassa sabhāvaniyamanatthametaṃ vuttaṃ . Vippaṭisārakukkuccaṃ ahosi, na vinayakukkuccanti. Alābhā vata metiādi kukkuccassa pavattiākāradassanatthaṃ vuttaṃ. Tattha alābhā vata meti āyatiṃ dāni mama hitasukhalābhā nāma natthīti anutthunāti. ‘‘Na vata me lābhā’’tiiminā pana tamevatthaṃ daḷhaṃ karoti. Ayañhettha adhippāyo – sacepi koci ‘‘lābhā te’’ti vadeyya, taṃ micchā, na vata me lābhāti. Dulladdhaṃ vata meti kusalānubhāvena laddhampi idaṃ manussattaṃ dulladdhaṃ vata me. Na vata me suladdhantiiminā pana tamevatthaṃ daḷhaṃ karoti. Ayañhettha adhippāyo – sacepi koci ‘‘suladdhaṃ te’’ti vadeyya, taṃ micchā; na vata me suladdhanti. Apuññaṃ pasutanti apuññaṃ upacitaṃ janitaṃ vā. Kasmāti ce? Yohaṃ bhikkhū…pe… voropesinti . Tassattho – yo ahaṃ sīlavante tāya eva sīlavantatāya kalyāṇadhamme uttamadhamme seṭṭhadhamme bhikkhū jīvitā voropesinti.

Aññatarā mārakāyikāti nāmavasena apākaṭā ekā bhummadevatā micchādiṭṭhikā mārapakkhikā mārassanuvattikā ‘‘evamayaṃ māradheyyaṃ māravisayaṃ nātikkamissatī’’ti cintetvā sabbābharaṇavibhūsitā hutvā attano ānubhāvaṃ dassayamānā abhijjamāne udake pathavītale caṅkamamānā viya āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca. Sādhu sādhūti sampahaṃsanatthe nipāto; tasmā eva dvivacanaṃ kataṃ. Atiṇṇe tāresīti saṃsārato atiṇṇe iminā jīvitāvoropanena tāresi parimocesīti. Ayaṃ kira etissā devatāya bālāya dummedhāya laddhi ‘‘ye na matā, te saṃsārato na muttā. Ye matā, te muttā’’ti. Tasmā saṃsāramocakamilakkhā viya evaṃladdhikā hutvā tampi tattha niyojentī evamāha. Atha kho migalaṇḍiko samaṇakuttako tāva bhusaṃ uppannavippaṭisāropi taṃ devatāya ānubhāvaṃ disvā ‘‘ayaṃ devatā evamāha – addhā iminā atthena evameva bhavitabba’’nti niṭṭhaṃ gantvā ‘‘lābhā kira me’’tiādīni parikittayanto. Vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadetīti taṃ taṃ vihārañca pariveṇañca upasaṅkamitvā dvāraṃ vivaritvā anto pavisitvā bhikkhū evaṃ vadati – ‘‘ko atiṇṇo, kaṃ tāremī’’ti?

Hotiyevabhayanti maraṇaṃ paṭicca cittutrāso hoti. Hoti chambhitattanti hadayamaṃsaṃ ādiṃ katvā tasmā sarīracalanaṃ hoti; atibhayena thaddhasarīrattantipi eke, thambhitattañhi chambhitattanti vuccati. Lomahaṃsoti uddhaṃṭhitalomatā, khīṇāsavā pana sattasuññatāya sudiṭṭhattā maraṇakasattameva na passanti, tasmā tesaṃ sabbampetaṃ nāhosīti veditabbaṃ. Ekampi bhikkhuṃ dvepi…pe… saṭṭhimpi bhikkhū ekāhena jīvitā voropesīti evaṃ gaṇanavasena sabbānipi tāni pañca bhikkhusatāni jīvitā voropesi.

164.Paṭisallānā vuṭṭhitoti tesaṃ pañcannaṃ bhikkhusatānaṃ jīvitakkhayapattabhāvaṃ ñatvā tato ekībhāvato vuṭṭhito jānantopi ajānanto viya kathāsamuṭṭhāpanatthaṃ āyasmantaṃ ānandaṃ āmantesi. Kiṃ nu kho ānanda tanubhūto viya bhikkhusaṅghoti ānanda ito pubbe bahū bhikkhū ekato upaṭṭhānaṃ āgacchanti, uddesaṃ paripucchaṃ gaṇhanti sajjhāyanti, ekapajjoto viya ārāmo dissati, idāni pana addhamāsamattassa accayena tanubhūto viya tanuko mando appako viraḷaviraḷo viya jāto bhikkhusaṅgho. Kinnu kho kāraṇaṃ, kiṃ disāsu pakkantā bhikkhūti?

Athāyasmā ānando kammavipākena tesaṃ jīvitakkhayappattiṃ asallakkhento asubhakammaṭṭhānānuyogapaccayā pana sallakkhento ‘‘tathā hi pana bhante bhagavā’’tiādiṃ vatvā bhikkhūnaṃ arahattappattiyā aññaṃ kammaṭṭhānaṃ yācanto ‘‘sādhu bhante bhagavā’’tiādimāha. Tassattho – sādhu bhante bhagavā aññaṃ kāraṇaṃ ācikkhatu, yena bhikkhusaṅgho arahatte patiṭṭhaheyya; mahāsamuddaṃ orohaṇatitthāni viya hi aññānipi dasānussatidasakasiṇacatudhātuvavatthānabrahmavihārānāpānasatippabhedāni bahūni nibbānorohaṇakammaṭṭhānāni santi. Tesu bhagavā bhikkhū samassāsetvā aññataraṃ kammaṭṭhānaṃ ācikkhatūti adhippāyo.

Atha bhagavā tathā kātukāmo theraṃ uyyojento ‘‘tenahānandā’’tiādimāha. Tattha vesāliṃ upanissāyāti vesāliṃ upanissāya samantā gāvutepi addhayojanepi yāvatikā bhikkhū viharanti , te sabbe sannipātehīti attho. Te sabbe upaṭṭhānasālāyaṃ sannipātetvāti attanā gantuṃ yuttaṭṭhānaṃ sayaṃ gantvā aññattha daharabhikkhū pahiṇitvā muhutteneva anavasese bhikkhū upaṭṭhānasālāyaṃ samūhaṃ katvā. Yassa dāni bhante bhagavā kālaṃ maññatīti ettha ayamadhippāyo – bhagavā bhikkhusaṅgho sannipatito esa kālo bhikkhūnaṃ dhammakathaṃ kātuṃ, anusāsaniṃ dātuṃ, idāni yassa tumhe kālaṃ jānātha, taṃ kattabbanti.

Ānāpānassatisamādhikathā

165. Atha kho bhagavā…pe… bhikkhū āmantesi – ayampi kho bhikkhaveti āmantetvā ca pana bhikkhūnaṃ arahattappattiyā pubbe ācikkhitaasubhakammaṭṭhānato aññaṃ pariyāyaṃ ācikkhanto ‘‘ānāpānassatisamādhī’’ti āha.

Idāni yasmā bhagavatā bhikkhūnaṃ santapaṇītakammaṭṭhānadassanatthameva ayaṃ pāḷi vuttā, tasmā aparihāpetvā atthayojanākkamaṃ ettha vaṇṇanaṃ karissāmi. Tatra ‘‘ayampi kho bhikkhave’’ti imassa tāva padassa ayaṃ yojanā – bhikkhave na kevalaṃ asubhabhāvanāyeva kilesappahānāya saṃvattati, apica ayampi kho ānāpānassatisamādhi…pe… vūpasametīti.

Ayaṃ panettha atthavaṇṇanā – ānāpānassatīti assāsapassāsapariggāhikā sati. Vuttañhetaṃ paṭisambhidāyaṃ –

‘‘Ānanti assāso, no passāso. Apānanti passāso, no assāso. Assāsavasena upaṭṭhānaṃ sati, passāsavasena upaṭṭhānaṃ sati. Yo assasati tassupaṭṭhāti, yo passasati tassupaṭṭhātī’’ti (paṭi. ma. 1.160).

Samādhīti tāya ānāpānapariggāhikāya satiyā saddhiṃ uppannā cittekaggatā; samādhisīsena cāyaṃ desanā, na satisīsena. Tasmā ānāpānassatiyā yutto samādhi ānāpānassatisamādhi, ānāpānassatiyaṃ vā samādhi ānāpānassatisamādhīti evamettha attho veditabbo. Bhāvitoti uppādito vaḍḍhito ca. Bahulīkatoti punappunaṃ kato. Santo ceva paṇīto cāti santo ceva paṇīto ceva, ubhayattha evasaddena niyamo veditabbo. Kiṃ vuttaṃ hoti? Ayañhi yathā asubhakammaṭṭhānaṃ kevalaṃ paṭivedhavasena santañca paṇītañca oḷārikārammaṇattā pana paṭikūlārammaṇattā ca ārammaṇavasena neva santaṃ na paṇītaṃ, na evaṃ kenaci pariyāyena asanto vā appaṇīto vā, apica kho ārammaṇasantatāyapi santo vūpasanto nibbuto paṭivedhasaṅkhātaaṅgasantatāyapi ārammaṇappaṇītatāyapi paṇīto atittikaro aṅgappaṇītatāyapīti. Tena vuttaṃ – ‘‘santo ceva paṇīto cā’’ti.

Asecanako ca sukho ca vihāroti ettha pana nāssa secananti asecanako anāsittako abbokiṇṇo pāṭekko āveṇiko, natthettha parikammena vā upacārena vā santatā ādimanasikārato pabhuti attano sabhāveneva santo ca paṇīto cāti attho. Keci pana asecanakoti anāsittako ojavanto sabhāveneva madhuroti vadanti. Evamayaṃ asecanako ca appitappitakkhaṇe kāyikacetasikasukhappaṭilābhāya saṃvattanato sukho ca vihāroti veditabbo.

Uppannuppanneti avikkhambhite avikkhambhite. Pāpaketi lāmake. Akusale dhammeti akosallasambhūte dhamme. Ṭhānaso antaradhāpetīti khaṇeneva antaradhāpeti vikkhambheti. Vūpasametīti suṭṭhu upasameti, nibbedhabhāgiyattā vā anupubbena ariyamaggavuḍḍhippato samucchindati paṭippassambhetītipi attho.

Seyyathāpīti opammanidassanametaṃ. Gimhānaṃ pacchime māseti āsāḷhamāse. Ūhataṃ rajojallanti addhamāse vātātapasukkhāya gomahiṃsādipādappahārasambhinnāya pathaviyā uddhaṃ hataṃ ūhataṃ ākāse samuṭṭhitaṃ rajañca reṇuñca. Mahā akālameghoti sabbaṃ nabhaṃ ajjhottharitvā uṭṭhito āsāḷhajuṇhapakkhe sakalaṃ addhamāsaṃ vassanakamegho. So hi asampatte vassakāle uppannattā akālameghoti idhādhippeto. Ṭhānaso antaradhāpeti vūpasametīti khaṇeneva adassanaṃ neti, pathaviyaṃ sannisīdāpeti. Evameva khoti opammasampaṭipādanametaṃ. Tato paraṃ vuttanayameva.

Idāni kathaṃ bhāvito ca bhikkhave ānāpānassatisamādhīti ettha kathanti ānāpānassatisamādhibhāvanaṃ nānappakārato vitthāretukamyatāpucchā. Bhāvito ca bhikkhave ānāpānassatisamādhīti nānappakārato vitthāretukamyatāya puṭṭhadhammanidassanaṃ . Esa nayo dutiyapadepi. Ayaṃ panettha saṅkhepattho – bhikkhave kenapakārena kenākārena kena vidhinā bhāvito ānāpānassatisamādhi kenapakārena bahulīkato santo ceva…pe… vūpasametīti.

Idāni tamatthaṃ vitthārento ‘‘idha bhikkhave’’tiādimāha. Tattha idha bhikkhave bhikkhūti bhikkhave imasmiṃ sāsane bhikkhu. Ayañhettha idhasaddo sabbappakāraānāpānassatisamādhinibbattakassa puggalassa sannissayabhūtasāsanaparidīpano aññasāsanassa tathābhāvapaṭisedhano ca. Vuttañhetaṃ – ‘‘idheva, bhikkhave, samaṇo…pe… suññā parappavādā samaṇebhi aññehī’’ti (ma. ni. 1.139). Tena vuttaṃ – ‘‘imasmiṃ sāsane bhikkhū’’ti.

Araññagato vā…pe… suññāgāragato vāti idamassa ānāpānassatisamādhibhāvanānurūpasenāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu ārammaṇesu anuvisaṭaṃ cittaṃ ānāpānassatisamādhiārammaṇaṃ abhiruhituṃ na icchati. Kūṭagoṇayuttaratho viya uppathameva dhāvati. Tasmā seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīraṃ pivitvā vaḍḍhitaṃ kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ nikhaṇitvā tattha yottena bandheyya. Athassa so vaccho ito cito ca vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā upanipajjeyya vā; evameva imināpi bhikkhunā dīgharattaṃ rūpārammaṇādirasapānavaḍḍhitaṃ duṭṭhacittaṃ dametukāmena rūpādiārammaṇato apanetvā araññaṃ vā…pe… suññāgāraṃ vā pavesetvā tattha assāsapassāsathambhe satiyottena bandhitabbaṃ. Evamassa taṃ cittaṃ ito cito ca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ satiyottaṃ chinditvā palāyituṃ asakkontaṃ tamevārammaṇaṃ upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu porāṇā –

‘‘Yathā thambhe nibandheyya, vacchaṃ dammaṃ naro idha;

Bandheyyevaṃ sakaṃ cittaṃ, satiyārammaṇe daḷha’’nti. (visuddhi. 1.217; dī. ni. aṭṭha. 2.374; ma. ni. aṭṭha. 1.107; paṭi. ma. aṭṭha. 2.1.163);

Evamassetaṃ senāsanaṃ bhāvanānurūpaṃ hoti. Tena vuttaṃ – ‘‘idamassa ānāpānassatisamaādhibhāvanānurūpasenāsanapariggahaparidīpana’’nti.

Atha vā yasmā idaṃ kammaṭṭhānappabhede muddhabhūtaṃ sabbaññubuddhapaccekabuddhabuddhasāvakānaṃ visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ itthipurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā na sukaraṃ sampādetuṃ, saddakaṇṭakattā jhānassa. Agāmake pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā ānāpānacatutthajjhānaṃ nibbattetvā tadeva ca pādakaṃ katvā saṅkhāre sammasitvā aggaphalaṃ arahattaṃ sampāpuṇituṃ, tasmāssa anurūpaṃsenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha.

Vatthuvijjācariyo viya hi bhagavā, so yathā vatthuvijjācariyo nagarabhūmiṃ passitvā suṭṭhu upaparikkhitvā ‘‘ettha nagaraṃ māpethā’’ti upadisati, sotthinā ca nagare niṭṭhite rājakulato mahāsakkāraṃ labhati; evameva yogāvacarassa anurūpasenāsanaṃ upaparikkhitvā ettha kammaṭṭhānaṃ anuyuñjitabbanti upadisati. Tato tattha kammaṭṭhānaṃ anuyuttena yoginā kamena arahatte patte ‘‘sammāsambuddho vata so bhagavā’’ti mahantaṃ sakkāraṃ labhati. Ayaṃ pana bhikkhu ‘‘dīpisadiso’’ti vuccati. Yathā hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ vā nissāya nilīyitvā vanamahiṃsagokaṇṇasūkarādayo mige gaṇhāti; evamevāyaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena sotāpattisakadāgāmianāgāmiarahattamagge ceva ariyaphalañca gaṇhātīti veditabbo. Tenāhu porāṇā –

‘‘Yathāpi dīpiko nāma, nilīyitvā gaṇhatī mige;

Tathevāyaṃ buddhaputto, yuttayogo vipassako;

Araññaṃ pavisitvāna, gaṇhāti phalamuttama’’nti. (mi. pa. 6.1.5);

Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā ‘‘araññagato vā’’tiādimāha.

Tattha araññagato vāti araññanti ‘‘nikkhamitvā bahi indakhīlā sabbametaṃ arañña’’nti (vibha. 529) ca ‘‘āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 653) ca evaṃ vuttalakkhaṇesu araññesu anurūpaṃ yaṃkiñci pavivekasukhaṃ araññaṃ gato. Rukkhamūlagato vāti rukkhasamīpaṃ gato. Suññāgāragato vāti suññaṃ vivittokāsaṃ gato. Ettha ca ṭhapetvā araññañca rukkhamūlañca avasesasattavidhasenāsanagatopi suññāgāragatoti vattuṃ vaṭṭati. Evamassa ututtayānukūlaṃ dhātucariyānukūlañca ānāpānassatibhāvanānurūpaṃ senāsanaṃ upadisitvā alīnānuddhaccapakkhikaṃ santamiriyāpathaṃ upadisanto ‘‘nisīdatī’’ti āha. Athassa nisajjāya daḷhabhāvaṃ assāsapassāsānaṃ pavattanasukhataṃ ārammaṇapariggahūpāyañca dassento ‘‘pallaṅkaṃ ābhujitvā’’tiādimāha.

Tattha pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti ābandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā, aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanappaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā na uppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti. Kammaṭṭhānaṃ na paripatati. Vuḍḍhiṃ phātiṃ upagacchati.

Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā. Atha vā ‘‘parī’’ti pariggahaṭṭho; ‘‘mukha’’nti niyyānaṭṭho; ‘‘satī’’ti upaṭṭhānaṭṭho; tena vuccati – ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti. Evaṃ paṭisambhidāyaṃ (paṭi. ma. 1.164-165) vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo – ‘‘pariggahitaniyyānaṃ satiṃ katvā’’ti. So satova assasatīti so bhikkhu evaṃ nisīditvā evañca satiṃ upaṭṭhapetvā taṃ satiṃ avijahanto satoeva assasati, sato passasati, satokārī hotīti vuttaṃ hoti.

Idāni yehākārehi satokārī hoti, te dassento ‘‘dīghaṃ vā assasanto’’tiādimāha. Vuttañhetaṃ paṭisambhidāyaṃ – ‘‘so satova assasati, sato passasatī’’ti etasseva vibhaṅge –

‘‘Bāttiṃsāya ākārehi satokārī hoti. Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena satokārī hoti. Dīghaṃ passāsavasena…pe… paṭinissaggānupassī assāsavasena paṭinissaggānupassī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena satokārī hotī’’ti (paṭi. ma. 1.165).

Tattha dīghaṃ vā assasantoti dīghaṃ vā assāsaṃ pavattento. ‘‘Assāso’’ti bahi nikkhamanavāto. ‘‘Passāso’’ti anto pavisanavāto. Suttantaṭṭhakathāsu pana uppaṭipāṭiyā āgataṃ.

Tattha sabbesampi gabbhaseyyakānaṃ mātukucchito nikkhamanakāle paṭhamaṃ abbhantaravāto bahi nikkhamati. Pacchā bāhiravāto sukhumaṃ rajaṃ gahetvā abbhantaraṃ pavisanto tāluṃ āhacca nibbāyati. Evaṃ tāva assāsapassāsā veditabbā. Yā pana tesaṃ dīgharassatā, sā addhānavasena veditabbā. Yathā hi okāsaddhānaṃ pharitvā ṭhitaṃ udakaṃ vā vālikā vā ‘‘dīghamudakaṃ dīghā vālikā, rassamudakaṃ rassā vālikā’’ti vuccati. Evaṃ cuṇṇavicuṇṇāpi assāsapassāsā hatthisarīre ahisarīre ca tesaṃ attabhāvasaṅkhātaṃ dīghaṃ addhānaṃ saṇikaṃ pūretvā saṇikameva nikkhamanti, tasmā ‘‘dīghā’’ti vuccanti. Sunakhasasādīnaṃ attabhāvasaṅkhātaṃ rassaṃ addhānaṃ sīghaṃ pūretvā sīghameva nikkhamanti, tasmā ‘‘rassā’’ti vuccanti. Manussesu pana keci hatthiahiādayo viya kāladdhānavasena dīghaṃ assasanti ca passasanti ca. Keci sunakhasasādayo viya rassaṃ. Tasmā tesaṃ kālavasena dīghamaddhānaṃ nikkhamantā ca pavisantā ca te dīghā. Ittaramaddhānaṃ nikkhamantā ca pavisantā ca ‘‘rassā’’ti veditabbā. Tatrāyaṃ bhikkhu navahākārehi dīghaṃ assasanto ca passasanto ca ‘‘dīghaṃ assasāmi passasāmī’’ti pajānāti. Evaṃ pajānato cassa ekenākārena kāyānupassanāsatipaṭṭhānabhāvanā sampajjatīti veditabbā. Yathāha paṭisambhidāyaṃ –

‘‘Kathaṃ dīghaṃ assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ passasanto ‘dīghaṃ passasāmī’ti pajānāti? Dīghaṃ assāsaṃ addhānasaṅkhāte assasati, dīghaṃ passāsaṃ addhānasaṅkhāte passasati, dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi chando uppajjati; chandavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, chandavasena tato sukhumataraṃ dīghaṃ passāsaṃ addhānasaṅkhāte passasati, chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi pāmojjaṃ uppajjati; pāmojjavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ dīghaṃ passāsaṃ…pe… dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi. Pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi dīghaṃ assāsapassāsā cittaṃ vivattati, upekkhā saṇṭhāti. Imehi navahi ākārehi dīghaṃ assāsapassāsā kāyo; upaṭṭhānaṃ sati; anupassanā ñāṇaṃ; kāyo upaṭṭhānaṃ, no sati; sati upaṭṭhānañceva sati ca. Tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – ‘‘kāye kāyānupassanāsatipaṭṭhānabhāvanā’’ti (paṭi. ma. 1.166).

Eseva nayo rassapadepi. Ayaṃ pana viseso – ‘‘yathā ettha ‘dīghaṃ assāsaṃ addhānasaṅkhāte’ti vuttaṃ; evamidha ‘rassaṃ assāsaṃ ittarasaṅkhāte assasatī’’ti āgataṃ. Tasmā tassa vasena yāva ‘‘tena vuccati kāye kāyānupassanāsatipaṭṭhānabhāvanā’’ti tāva yojetabbaṃ. Evamayaṃ addhānavasena ittaravasena ca imehākārehi assāsapassāse pajānanto dīghaṃ vā assasanto ‘‘dīghaṃ assasāmī’’ti pajānāti…pe… rassaṃ vā passasanto ‘‘rassaṃ passasāmī’’ti pajānātīti veditabbo.

Evaṃ pajānato cassa –

‘‘Dīgho rasso ca assāso;

Passāsopi ca tādiso;

Cattāro vaṇṇā vattanti;

Nāsikaggeva bhikkhuno’’ti. (visuddhi. 1.219; paṭi. ma. aṭṭha. 2.1.163);

Sabbakāyappaṭisaṃvedīassasissāmi…pe… passasissāmīti sikkhatīti sakalassa assāsakāyassa ādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto ‘‘assasissāmī’’ti sikkhati. Sakalassa passāsakāyassa ādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto ‘‘passasissāmī’’ti sikkhati. Evaṃ viditaṃ karonto pākaṭaṃ karonto ñāṇasampayuttacittena assasati ceva passasati ca; tasmā ‘‘assasissāmi passasissāmī’’ti sikkhatīti vuccati. Ekassa hi bhikkhuno cuṇṇavicuṇṇavisaṭe assāsakāye passāsakāye vā ādi pākaṭo hoti, na majjhapariyosānaṃ. So ādimeva pariggahetuṃ sakkoti, majjhapariyosāne kilamati. Ekassa majjhaṃ pākaṭaṃ hoti, na ādipariyosānaṃ. So majjhameva pariggahetuṃ sakkoti, ādipariyosāne kilamati. Ekassa pariyosānaṃ pākaṭaṃ hoti, na ādimajjhaṃ. So pariyosānaṃyeva pariggahetuṃ sakkoti, ādimajjhe kilamati. Ekassa sabbampi pākaṭaṃ hoti, so sabbampi pariggahetuṃ sakkoti, na katthaci kilamati. Tādisena bhavitabbanti dassento āha – ‘‘sabbakāyappaṭisaṃvedī assasissāmi…pe… passasissāmīti sikkhatī’’ti.

Tattha sikkhatīti evaṃ ghaṭati vāyamati. Yo vā tathābhūtassa saṃvaro; ayamettha adhisīlasikkhā. Yo tathābhūtassa samādhi; ayaṃ adhicittasikkhā. Yā tathābhūtassa paññā; ayaṃ adhipaññāsikkhāti. Imā tisso sikkhāyo tasmiṃ ārammaṇe tāya satiyā tena manasikārena sikkhati āsevati bhāveti bahulīkarotīti evamettha attho daṭṭhabbo. Tattha yasmā purimanaye kevalaṃ assasitabbaṃ passasitabbameva ca, na aññaṃ kiñci kātabbaṃ; ito paṭṭhāya pana ñāṇuppādanādīsu yogo karaṇīyo. Tasmā tattha ‘‘assasāmīti pajānāti passasāmīti pajānāti’’cceva vattamānakālavasena pāḷiṃ vatvā ito paṭṭhāya kattabbassa ñāṇuppādanādino ākārassa dassanatthaṃ ‘‘sabbakāyappaṭisaṃvedī assasissāmī’’tiādinā nayena anāgatavacanavasena pāḷi āropitāti veditabbā.

Passambhayaṃ kāyasaṅkhāraṃ assasissāmi…pe… passasissāmīti sikkhatīti oḷārikaṃ kāyasaṅkhāraṃ passambhento paṭippassambhento nirodhento vūpasamento assasissāmi passasissāmīti sikkhati.

Tatrevaṃ oḷārikasukhumatā ca passaddhi ca veditabbā. Imassa hi bhikkhuno pubbe apariggahitakāle kāyo ca cittañca sadarathā honti. Oḷārikānaṃ kāyacittānaṃ oḷārikatte avūpasante assāsapassāsāpi oḷārikā honti, balavatarā hutvā pavattanti, nāsikā nappahoti, mukhena assasantopi passasantopi tiṭṭhati. Yadā panassa kāyopi cittampi pariggahitā honti, tadā te santā honti vūpasantā. Tesu vūpasantesu assāsapassāsā sukhumā hutvā pavattanti, ‘‘atthi nu kho natthī’’ti vicetabbākārappattā honti. Seyyathāpi purisassa dhāvitvā pabbatā vā orohitvā mahābhāraṃ vā sīsato oropetvā ṭhitassa oḷārikā assāsapassāsā honti, nāsikā nappahoti, mukhena assasantopi passasantopi tiṭṭhati. Yadā panesa taṃ parissamaṃ vinodetvā nhatvā ca pivitvā ca allasāṭakaṃ hadaye katvā sītāya chāyāya nipanno hoti, athassa te assāsapassāsā sukhumā honti, ‘‘atthi nu kho natthī’’ti vicetabbākārappattā. Evameva imassa bhikkhuno pubbe apariggahitakāle kāyo ca…pe… vicetabbākārappattā honti. Taṃ kissa hetu? Tathā hissa pubbe apariggahitakāle ‘‘oḷārikoḷārike kāyasaṅkhāre passambhemī’’ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahitakāle pana atthi. Tenassa apariggahitakālato pariggahitakāle kāyasaṅkhāro sukhumo hoti. Tenāhu porāṇā –

‘‘Sāraddhe kāye citte ca, adhimattaṃ pavattati;

Asāraddhamhi kāyamhi, sukhumaṃ sampavattatī’’ti. (visuddhi. 1.220; paṭi. ma. aṭṭha. 2.1.163);

Pariggahepi oḷāriko, paṭhamajjhānūpacāre sukhumo; tasmimpi oḷāriko paṭhamajjhāne sukhumo. Paṭhamajjhāne ca dutiyajjhānūpacāre ca oḷāriko, dutiyajjhāne sukhumo. Dutiyajjhāne ca tatiyajjhānūpacāre ca oḷāriko, tatiyajjhāne sukhumo. Tatiyajjhāne ca catutthajjhānūpacāre ca oḷāriko, catutthajjhāne atisukhumo appavattimeva pāpuṇāti. Idaṃ tāva dīghabhāṇakasaṃyuttabhāṇakānaṃ mataṃ.

Majjhimabhāṇakā pana ‘‘paṭhamajjhāne oḷāriko, dutiyajjhānūpacāre sukhumo’’ti evaṃ heṭṭhimaheṭṭhimajjhānato uparūparijjhānūpacārepi sukhumataraṃ icchanti. Sabbesaṃyeva pana matena apariggahitakāle pavattakāyasaṅkhāro pariggahitakāle paṭippassambhati, pariggahitakāle pavattakāyasaṅkhāro paṭhamajjhānūpacāre…pe… catutthajjhānūpacāre pavattakāyasaṅkhāro catutthajjhāne paṭippassambhati. Ayaṃ tāva samathe nayo.

Vipassanāyaṃ pana apariggahe pavatto kāyasaṅkhāro oḷāriko, mahābhūtapariggahe sukhumo. Sopi oḷāriko, upādārūpapariggahe sukhumo. Sopi oḷāriko, sakalarūpapariggahe sukhumo. Sopi oḷāriko, arūpapariggahe sukhumo. Sopi oḷāriko, rūpārūpapariggahe sukhumo. Sopi oḷāriko, paccayapariggahe sukhumo. Sopi oḷāriko, sappaccayanāmarūpapariggahe sukhumo. Sopi oḷāriko, lakkhaṇārammaṇikavipassanāya sukhumo. Sopi dubbalavipassanāya oḷāriko, balavavipassanāya sukhumo. Tattha pubbe vuttanayeneva purimassa purimassa pacchimena pacchimena passaddhi veditabbā. Evamettha oḷārikasukhumatā ca passaddhi ca veditabbā.

Paṭisambhidāyaṃ panassa saddhiṃ codanāsodhanāhi evamattho vutto – ‘‘kathaṃ passambhayaṃ kāyasaṅkhāraṃ assasissāmi…pe… passasissāmī’’ti sikkhati? Katame kāyasaṅkhārā? Dīghaṃ assāsā kāyikā ete dhammā kāyappaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Dīghaṃ passāsā kāyikā ete dhammā…pe… rassaṃ assāsā…pe… rassaṃ passāsā… sabbakāyappaṭisaṃvedī assāsā… sabbakāyappaṭisaṃvedī passāsā kāyikā ete dhammā kāyappaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati.

Yathārūpehi kāyasaṅkhārehi yā kāyassa ānamanā vinamanā sannamanā paṇamanā iñjanā phandanā calanā kampanā passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.

Yathārūpehi kāyasaṅkhārehi yā kāyassa na ānamanā na vinamanā na sannamanā na paṇamanā aniñjanā aphandanā acalanā akampanā, santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati.

Iti kira passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Evaṃ sante vātūpaladdhiyā ca pabhāvanā na hoti, assāsapassāsānañca pabhāvanā na hoti, ānāpānassatiyā ca pabhāvanā na hoti, ānāpānassatisamādhissa ca pabhāvanā na na hoti, na ca naṃ taṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi.

Iti kira passambhayaṃ kāyasaṅkhāraṃ assasissāmi…pe… passasissāmīti sikkhati. Evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti, assāsapassāsānañca pabhāvanā hoti, ānāpānassatiyā ca pabhāvanā hoti, ānāpānassatisamādhissa ca pabhāvanā hoti, tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi.

Yathā kathaṃ viya? Seyyathāpi kaṃse ākoṭite paṭhamaṃ oḷārikā saddā pavattanti, oḷārikānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi oḷārike sadde atha pacchā sukhumakā saddā pavattanti, sukhumakānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi sukhumake sadde atha pacchā sukhumasaddanimittārammaṇatāpi cittaṃ pavattati; evameva paṭhamaṃ oḷārikā assāsapassāsā pavattanti, oḷārikānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi oḷārike assāsapassāse atha pacchā sukhumakā assāsapassāsā pavattanti, sukhumakānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi sukhumake assāsapassāse atha pacchā sukhumaassāsapassāsanimittārammaṇatāpi cittaṃ na vikkhepaṃ gacchati.

Evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti, assāsapassāsānañca pabhāvanā hoti, ānāpānassatiyā ca pabhāvanā hoti, ānāpānassatisamādhissa ca pabhāvanā hoti, tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi.

Passambhayaṃ kāyasaṅkhāranti assāsapassāsā kāyo, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ. Kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati – ‘‘kāye kāyānupassanā satipaṭṭhānabhāvanāti (paṭi. ma. 1.171).

Ayaṃ tāvettha kāyānupassanāvasena vuttassa paṭhamacatukkassa anupubbapadavaṇṇanā.

Yasmā panettha idameva catukkaṃ ādikammikassa kammaṭṭhānavasena vuttaṃ, itarāni pana tīṇi catukkāni ettha pattajjhānassa vedanācittadhammānupassanāvasena vuttāni, tasmā idaṃ kammaṭṭhānaṃ bhāvetvā ānāpānassaticatutthajjhānapadaṭṭhānāya vipassanāya saha paṭisambhidāhi arahattaṃ pāpuṇitukāmena buddhaputtena yaṃ kātabbaṃ taṃ sabbaṃ idheva tāva ādikammikassa kulaputtassa vasena ādito pabhuti evaṃ veditabbaṃ. Catubbidhaṃ tāva sīlaṃ visodhetabbaṃ. Tattha tividhā visodhanā – anāpajjanaṃ, āpannavuṭṭhānaṃ, kilesehi ca appatipīḷanaṃ. Evaṃ visuddhasīlassa hi bhāvanā sampajjati. Yampidaṃ cetiyaṅgaṇavattaṃ bodhiyaṅgaṇavattaṃ upajjhāyavattaṃ ācariyavattaṃ jantāgharavattaṃ uposathāgāravattaṃ dveasīti khandhakavattāni cuddasavidhaṃ mahāvattanti imesaṃ vasena ābhisamācārikasīlaṃ vuccati, tampi sādhukaṃ paripūretabbaṃ. Yo hi ‘‘ahaṃ sīlaṃ rakkhāmi, kiṃ ābhisamācārikena kamma’’nti vadeyya, tassa sīlaṃ paripūressatīti netaṃ ṭhānaṃ vijjati. Ābhisamācārikavatte pana paripūre sīlaṃ paripūrati, sīle paripūre samādhi gabbhaṃ gaṇhāti. Vuttañhetaṃ bhagavatā – ‘‘so vata, bhikkhave, bhikkhu ābhisamācārikaṃ dhammaṃ aparipūretvā ‘sīlāni paripūressatī’ti netaṃ ṭhānaṃ vijjatī’’ti (a. ni. 5.21) vitthāretabbaṃ. Tasmā tena yampidaṃ cetiyaṅgaṇavattādi ābhisamācārikasīlaṃ vuccati, tampi sādhukaṃ paripūretabbaṃ. Tato –

‘‘Āvāso ca kulaṃ lābho, gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho, gantho iddhīti te dasā’’ti.

Evaṃ vuttesu dasasu palibodhesu yo palibodho atthi, so upacchinditabbo.

Evaṃ upacchinnapalibodhena kammaṭṭhānaṃ uggahetabbaṃ. Tampi duvidhaṃ hoti – sabbatthakakammaṭṭhānañca pārihāriyakammaṭṭhānañca. Tattha sabbatthakakammaṭṭhānaṃ nāma bhikkhusaṅghādīsu mettā maraṇassati ca asubhasaññātipi eke. Kammaṭṭhānikena hi bhikkhunā paṭhamaṃ tāva paricchinditvā sīmaṭṭhakabhikkhusaṅghe mettā bhāvetabbā; tato sīmaṭṭhakadevatāsu, tato gocaragāme issarajane, tato tattha manusse upādāya sabbasattesu. So hi bhikkhusaṅghe mettāya sahavāsīnaṃ muducittataṃ janeti, athassa sukhasaṃvāsatā hoti. Sīmaṭṭhakadevatāsu mettāya mudukatacittāhi devatāhi dhammikāya rakkhāya susaṃvihitārakkho hoti. Gocaragāme issarajane mettāya mudukatacittasantānehi issarehi dhammikāya rakkhāya surakkhitaparikkhāro hoti. Tattha manussesu mettāya pasāditacittehi tehi aparibhūto hutvā vicarati. Sabbasattesu mettāya sabbattha appaṭihatacāro hoti.

Maraṇassatiyā pana ‘‘avassaṃ maritabba’’nti cintento anesanaṃ pahāya uparūparivaḍḍhamānasaṃvego anolīnavuttiko hoti. Asubhasaññāya dibbesupi ārammaṇesu taṇhā nuppajjati. Tenassetaṃ tayaṃ evaṃ bahūpakārattā ‘‘sabbattha atthayitabbaṃ icchitabba’’nti katvā adhippetassa ca yogānuyogakammassa padaṭṭhānattā ‘‘sabbatthakakammaṭṭhāna’’nti vuccati.

Aṭṭhatiṃsārammaṇesu pana yaṃ yassa caritānukūlaṃ, taṃ tassa niccaṃ pariharitabbattā yathāvutteneva nayena ‘‘pārihāriyakammaṭṭhāna’’ntipi vuccati. Idha pana idameva ānāpānasssātikammaṭṭhānaṃ ‘‘pārihāriyakammaṭṭhāna’’nti vuccati. Ayamettha saṅkhepo. Vitthāro pana sīlavisodhanakathaṃ palibodhupacchedakathañca icchantena visuddhimaggato gahetabbo.

Evaṃ visuddhasīlena pana upacchinnapalibodhena ca idaṃ kammaṭṭhānaṃ uggaṇhantena imināva kammaṭṭhānena catutthajjhānaṃ nibbattetvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa buddhaputtassa santike uggahetabbaṃ. Taṃ alabhantena anāgāmissa, tampi alabhantena sakadāgāmissa, tampi alabhantena sotāpannassa, tampi alabhantena ānāpānacatutthajjhānalābhissa, tampi alabhantena pāḷiyā aṭṭhakathāya ca asammūḷhassa vinicchayācariyassa santike uggahetabbaṃ. Arahantādayo hi attanā adhigatamaggameva ācikkhanti. Ayaṃ pana gahanapadese mahāhatthipathaṃ nīharanto viya sabbattha asammūḷho sappāyāsappāyaṃ paricchinditvā katheti.

Tatrāyaṃ anupubbikathā – tena bhikkhunā sallahukavuttinā vinayācārasampannena vuttappakāramācariyaṃ upasaṅkamitvā vattapaṭipattiyā ārādhitacittassa tassa santike pañcasandhikaṃ kammaṭṭhānaṃ uggahetabbaṃ. Tatrime pañca sandhayo – uggaho, paripucchā, upaṭṭhānaṃ, appanā, lakkhaṇanti. Tattha ‘‘uggaho’’ nāma kammaṭṭhānassa uggaṇhanaṃ, ‘‘paripucchā’’ nāma kammaṭṭhānassa paripucchanā, ‘‘upaṭṭhānaṃ’’ nāma kammaṭṭhānassa upaṭṭhānaṃ, ‘‘appanā’’ nāma kammaṭṭhānappanā, ‘‘lakkhaṇaṃ’’ nāma kammaṭṭhānassa lakkhaṇaṃ. ‘‘Evaṃlakkhaṇamidaṃ kammaṭṭhāna’’nti kammaṭṭhānasabhāvūpadhāraṇanti vuttaṃ hoti.

Evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggaṇhanto attanāpi na kilamati, ācariyampi na viheṭheti; tasmā thokaṃ uddisāpetvā bahukālaṃ sajjhāyitvā evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggahetvā sace tattha sappāyaṃ hoti, tattheva vasitabbaṃ. No ce tattha sappāyaṃ hoti, ācariyaṃ āpucchitvā sace mandapañño yojanaparamaṃ gantvā, sace tikkhapañño dūrampi gantvā aṭṭhārasasenāsanadosavivajjitaṃ, pañcasenāsanaṅgasamannāgataṃ senāsanaṃ upagamma tattha vasantena upacchinnakhuddakapalibodhena katabhattakiccena bhattasammadaṃ paṭivinodetvā ratanattayaguṇānussaraṇena cittaṃ sampahaṃsetvā ācariyuggahato ekapadampi asammussantena idaṃ ānāpānassatikammaṭṭhānaṃ manasikātabbaṃ. Ayamettha saṅkhepo. Vitthāro pana imaṃ kathāmaggaṃ icchantena visuddhimaggato (visuddhi. 1.55) gahetabbo.

Yaṃ pana vuttaṃ ‘‘idaṃ ānāpānassatikammaṭṭhānaṃ manasikātabba’’nti tatrāyaṃ manasikāravidhi –

‘‘Gaṇanā anubandhanā, phusanā ṭhapanā sallakkhaṇā;

Vivaṭṭanā pārisuddhi, tesañca paṭipassanā’’ti. (visuddhi. 1.223; paṭi. ma. aṭṭha. 2.1.163);

‘‘Gaṇanā’’ti gaṇanāyeva. ‘‘Anubandhanā’’ti anuvahanā. ‘‘Phusanā’’ti phuṭṭhaṭṭhānaṃ. ‘‘Ṭhapanā’’ti appanā. ‘‘Sallakkhaṇā’’ti vipassanā. ‘‘Vivaṭṭanā’’ti maggo. ‘‘Pārisuddhī’’ti phalaṃ. ‘‘Tesañca paṭipassanā’’ti paccavekkhaṇā. Tattha iminā ādikammikakulaputtena paṭhamaṃ gaṇanāya idaṃ kamaṭṭhānaṃ manasikātabbaṃ. Gaṇentena ca pañcannaṃ heṭṭhā na ṭhapetabbaṃ, dasannaṃ upari na netabbaṃ, antare khaṇḍaṃ na dassetabbaṃ. Pañcannaṃ heṭṭhā ṭhapentassa hi sambādhe okāse cittuppādo vipphandati, sambādhe vaje sanniruddhagogaṇo viya. Dasannaṃ upari nentassa gaṇanānissitova cittuppādo hoti. Antarā khaṇḍaṃ dassentassa ‘‘sikhāppattaṃ nu kho me kammaṭṭhānaṃ, no’’ti cittaṃ vikampati. Tasmā ete dose vajjetvā gaṇetabbaṃ.

Gaṇentena ca paṭhamaṃ dandhagaṇanāya dhaññamāpakagaṇanāya gaṇetabbaṃ. Dhaññamāpako hi nāḷiṃ pūretvā ‘‘eka’’nti vatvā okirati. Puna pūrento kiñci kacavaraṃ disvā taṃ chaḍḍento ‘‘ekaṃ eka’’nti vadati. Esa nayo ‘‘dve dve’’tiādīsu. Evameva imināpi assāsapassāsesu yo upaṭṭhāti taṃ gahetvā ‘‘ekaṃ eka’’nti ādiṃkatvā yāva ‘‘dasa dasā’’ti pavattamānaṃ pavattamānaṃ upalakkhetvāva gaṇetabbaṃ. Tassevaṃ gaṇayato nikkhamantā ca pavisantā ca assāsapassāsā pākaṭā honti.

Athānena taṃ dandhagaṇanaṃ dhaññamāpakagaṇanaṃ pahāya sīghagaṇanāya gopālakagaṇanāya gaṇetabbaṃ . Cheko hi gopālako sakkharāyo ucchaṅgena gahetvā rajjudaṇḍahattho pātova vajaṃ gantvā gāvo piṭṭhiyaṃ paharitvā palighatthambhamatthake nisinno dvāraṃ pattaṃ pattaṃyeva gāvaṃ ‘‘eko dve’’ti sakkharaṃ khipitvā khipitvā gaṇeti. Tiyāmarattiṃ sambādhe okāse dukkhaṃ vutthagogaṇo nikkhamanto aññamaññaṃ upanighaṃsanto vegena vegena puñjo puñjo hutvā nikkhamati. So vegena vegena ‘‘tīṇi cattāri pañca dasā’’ti gaṇetiyeva. Evamimassāpi purimanayena gaṇayato assāsapassāsā pākaṭā hutvā sīghaṃ sīghaṃ punappunaṃ sañcaranti. Tato tena ‘‘punappunaṃ sañcarantī’’ti ñatvā anto ca bahi ca aggahetvā dvārappattaṃ dvārappattaṃyeva gahetvā ‘‘eko dve tīṇi cattāri pañca , eko dve tīṇi cattāri pañca cha, eko dve tīṇi cattāri pañca cha satta…pe… aṭṭha… nava… dasā’’ti sīghaṃ sīghaṃ gaṇetabbameva. Gaṇanāpaṭibaddhe hi kammaṭṭhāne gaṇanābaleneva cittaṃ ekaggaṃ hoti arittūpatthambhanavasena caṇḍasote nāvāṭhapanamiva.

Tassevaṃ sīghaṃ sīghaṃ gaṇayato kammaṭṭhānaṃ nirantarappavattaṃ viya hutvā upaṭṭhāti. Atha ‘‘nirantaraṃ pavattatī’’ti ñatvā anto ca bahi ca vātaṃ apariggahetvā purimanayeneva vegena vegena gaṇetabbaṃ. Antopavisanavātena hi saddhiṃ cittaṃ pavesayato abbhantaraṃ vātabbhāhataṃ medapūritaṃ viya hoti, bahinikkhamanavātena saddhiṃ cittaṃ nīharato bahiddhā puthuttārammaṇe cittaṃ vikkhipati. Phuṭṭhokāse pana satiṃ ṭhapetvā bhāventasseva bhāvanā sampajjati. Tena vuttaṃ – ‘‘anto ca bahi ca vātaṃ apariggahetvā purimanayeneva vegena vegena gaṇetabba’’nti.

Kīva ciraṃ panetaṃ gaṇetabbanti? Yāva vinā gaṇanāya assāsapassāsārammaṇe sati santiṭṭhati. Bahi visaṭavitakkavicchedaṃ katvā assāsapassāsārammaṇe sati saṇṭhapanatthaṃyeva hi gaṇanāti.

Evaṃ gaṇanāya manasikatvā anubandhanāya manasikātabbaṃ. Anubandhanā nāma gaṇanaṃ paṭisaṃharitvā satiyā nirantaraṃ assāsapassāsānaṃ anugamanaṃ; tañca kho na ādimajjhapariyosānānugamanavasena. Bahinikkhamanavātassa hi nābhi ādi, hadayaṃ majjhaṃ, nāsikaggaṃ pariyosānaṃ. Abbhantarapavisanavātassa nāsikaggaṃ ādi, hadayaṃ majjhaṃ, nābhi pariyosānaṃ. Tañcassa anugacchato vikkhepagataṃ cittaṃ sāraddhāya ceva hoti iñjanāya ca. Yathāha –

‘‘Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca. Passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti (paṭi. ma. 1.157).

Tasmā anubandhanāya manasikarontena na ādimajjhapariyosānavasena manasikātabbaṃ. Apica kho phusanāvasena ca ṭhapanāvasena ca manasikātabbaṃ. Gaṇanānubandhanāvasena viya hi phusanāṭhapanāvasena visuṃ manasikāro natthi. Phuṭṭhaphuṭṭhaṭṭhāneyeva pana gaṇento gaṇanāya ca phusanāya ca manasi karoti. Tattheva gaṇanaṃ paṭisaṃharitvā te satiyā anubandhanto appanāvasena ca cittaṃ ṭhapento ‘‘anubandhanāya ca phusanāya ca ṭhapanāya ca manasi karotī’’ti vuccati. Svāyamattho aṭṭhakathāyaṃ vuttapaṅguḷadovārikopamāhi paṭisambhidāyaṃ vuttakakacopamāya ca veditabbo.

Tatrāyaṃ paṅguḷopamā – ‘‘seyyathāpi paṅguḷo dolāya kīḷataṃ mātāputtānaṃ dolaṃ khipitvā tattheva dolatthambhamūle nisinno kamena āgacchantassa ca gacchantassa ca dolāphalakassa ubho koṭiyo majjhañca passati, na ca ubhokoṭimajjhānaṃ dassanatthaṃ byāvaṭo hoti. Evamevāyaṃ bhikkhu sativasena upanibandhanatthambhamūle ṭhatvā assāsapassāsadolaṃ khipitvā tattheva nimitte satiyā nisinno kamena āgacchantānañca gacchantānañca phuṭṭhaṭṭhāne assāsapassāsānaṃ ādimajjhapariyosānaṃ satiyā anugacchanto tattha ca cittaṃ ṭhapento passati, na ca tesaṃ dassanatthaṃ byāvaṭo hoti. Ayaṃ paṅguḷopamā.

Ayaṃ pana dovārikopamā – ‘‘seyyathāpi dovāriko nagarassa anto ca bahi ca purise ‘ko tvaṃ, kuto vā āgato, kuhiṃ vā gacchasi, kiṃ vā te hatthe’ti na vīmaṃsati, na hi tassa te bhārā. Dvārappattaṃ dvārappattaṃyeva pana vīmaṃsati; evameva imassa bhikkhuno anto paviṭṭhavātā ca bahi nikkhantavātā ca na bhārā honti, dvārappattā dvārappattāyeva bhārāti. Ayaṃ dovārikopamā.

Kakacopamā pana āditopabhuti evaṃ veditabbā. Vuttañhetaṃ –

‘‘Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;

Ajānato ca tayo dhamme, bhāvanānupalabbhati.

‘‘Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;

Jānato ca tayo dhamme, bhāvanā upalabbhatī’’ti. (paṭi. ma. 1.159);

Kathaṃ ime tayo dhammā ekacittassa ārammaṇaṃ na honti, na cime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati ? Seyyathāpi rukkho same bhūmibhāge nikkhitto, tamenaṃ puriso kakacena chindeyya, rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasi karoti, na āgatā vā gatā vā kakacadantā aviditā honti, padhānañca paññāyati, payogañca sādheti.

Yathā rukkho same bhūmibhāge nikkhitto; evaṃ upanibandhananimittaṃ. Yathā kakacadantā; evaṃ assāsapassāsā. Yathā rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasi karoti, na āgatā vā gatā vā kakacadantā aviditā honti, padhānañca paññāyati, payogañca sādheti, evameva bhikkhu nāsikagge vā mukhanimitte vā satiṃ upaṭṭhapetvā nisinno hoti, na āgate vā gate vā assāsapassāse manasi karoti, na āgatā vā gatā vā assāsapassāsā aviditā honti, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati.

Padhānanti katamaṃ padhānaṃ? Āraddhavīriyassa kāyopi cittampi kammaniyaṃ hoti – idaṃ padhānaṃ. Katamo payogo? Āraddhavīriyassa upakkilesā pahīyanti, vitakkā vūpasammanti – ayaṃ payogo. Katamo viseso? Āraddhavīriyassa saṃyojanā pahīyanti, anusayā byantī honti – ayaṃ viseso. Evaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, na cime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati.

‘‘Ānāpānassatī yassa, paripuṇṇā subhāvitā;

Anupubbaṃ paricitā, yathā buddhena desitā;

So imaṃ lokaṃ pabhāseti, abbhā muttova candimā’’ti. (paṭi. ma. 1.160);

Ayaṃ kakacopamā. Idha panassa āgatāgatavasena amanasikāramattameva payojananti veditabbaṃ. Idaṃ kammaṭṭhānaṃ manasikaroto kassaci nacireneva nimittañca uppajjati, avasesajjhānaṅgapaṭimaṇḍitā appanāsaṅkhātā ṭhapanā ca sampajjati. Kassaci pana gaṇanāvaseneva manasikārakālatopabhuti anukkamato oḷārikaassāsapassāsanirodhavasena kāyadarathe vūpasante kāyopi cittampi lahukaṃ hoti, sarīraṃ ākāse laṅghanākārappattaṃ viya hoti. Yathā sāraddhakāyassa mañce vā pīṭhe vā nisīdato mañcapīṭhaṃ onamati, vikūjati, paccattharaṇaṃ valiṃ gaṇhāti. Asāraddhakāyassa pana nisīdato neva mañcapīṭhaṃ onamati, na vikūjati, na paccattharaṇaṃ valiṃ gaṇhāti, tūlapicupūritaṃ viya mañcapīṭhaṃ hoti. Kasmā? Yasmā asāraddho kāyo lahuko hoti; evameva gaṇanāvasena manasikārakālatopabhuti anukkamato oḷārikaassāsapassāsanirodhavasena kāyadarathe vūpasante kāyopi cittampi lahukaṃ hoti, sarīraṃ ākāse laṅghanākārappattaṃ viya hoti.

Tassa oḷārike assāsapassāse niruddhe sukhumaassāsapassāsanimittārammaṇaṃ cittaṃ pavattati, tasmimpi niruddhe aparāparaṃ tato sukhumatarasukhumatamanimittārammaṇaṃ pavattatiyeva. Kathaṃ? Yathā puriso mahatiyā lohasalākāya kaṃsatāḷaṃ ākoṭeyya, ekappahārena mahāsaddo uppajjeyya, tassa oḷārikasaddārammaṇaṃ cittaṃ pavatteyya, niruddhe oḷārike sadde atha pacchā sukhumasaddanimittārammaṇaṃ, tasmimpi niruddhe aparāparaṃ tato sukhumatarasukhumatamasaddanimittārammaṇaṃ cittaṃ pavattateva; evanti veditabbaṃ. Vuttampi cetaṃ – ‘‘seyyathāpi kaṃse ākoṭite’’ti (paṭi. ma. 1.171) vitthāro.

Yathā hi aññāni kammaṭṭhānāni uparūpari vibhūtāni honti, na tathā idaṃ. Idaṃ pana uparūpari bhāventassa bhāventassa sukhumattaṃ gacchati, upaṭṭhānampi na upagacchati. Evaṃ anupaṭṭhahante pana tasmiṃ na tena bhikkhunā uṭṭhāyāsanā cammakhaṇḍaṃ papphoṭetvā gantabbaṃ. Kiṃ kātabbaṃ? ‘‘Ācariyaṃ pucchissāmī’’ti vā ‘‘naṭṭhaṃ dāni me kammaṭṭhāna’’nti vā na vuṭṭhātabbaṃ, iriyāpathaṃ vikopetvā gacchato hi kammaṭṭhānaṃ navanavameva hoti. Tasmā yathānisinneneva desato āharitabbaṃ.

Tatrāyaṃ āharaṇūpāyo. Tena hi bhikkhunā kammaṭṭhānassa anupaṭṭhahanabhāvaṃ ñatvā iti paṭisañcikkhitabbaṃ – ‘‘ime assāsapassāsā nāma kattha atthi, kattha natthi, kassa vā atthi, kassa vā natthī’’ti. Athevaṃ paṭisañcikkhatā ‘‘ime antomātukucchiyaṃ natthi, udake nimuggānaṃ natthi, tathā asaññībhūtānaṃ matānaṃ catutthajjhānasamāpannānaṃ rūpārūpabhavasamaṅgīnaṃ nirodhasamāpannāna’’nti ñatvā evaṃ attanāva attā paṭicodetabbo – ‘‘nanu tvaṃ, paṇḍita, neva mātukucchigato, na udake nimuggo, na asaññībhūto, na mato, na catutthajjhānasamaāpanno, na rūpārūpabhavasamaṅgī, na nirodhasamāpanno, atthiyeva te assāsapassāsā, mandapaññatāya pana pariggahetuṃ na sakkosī’’ti. Athānena pakatiphuṭṭhavaseneva cittaṃ ṭhapetvā manasikāro pavattetabbo. Ime hi dīghanāsikassa nāsā puṭaṃ ghaṭṭentā pavattanti, rassanāsikassa uttaroṭṭhaṃ. Tasmānena imaṃ nāma ṭhānaṃ ghaṭṭentīti nimittaṃ paṭṭhapetabbaṃ. Imameva hi atthavasaṃ paṭicca vuttaṃ bhagavatā – ‘‘nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānassatibhāvanaṃ vadāmī’’ti (ma. ni. 3.149; saṃ. ni. 5.992). Kiñcāpi hi yaṃkiñci kammaṭṭhānaṃ satassa sampajānasseva sampajjati, ito aññaṃ pana manasikarontassa pākaṭaṃ hoti. Idaṃ pana ānāpānassatikammaṭṭhānaṃ garukaṃ garukabhāvanaṃ buddhapaccekabuddhabuddhaputtānaṃ mahāpurisānameva manasikārabhūmibhūtaṃ, na ceva ittaraṃ, na ca ittarasattasamāsevitaṃ. Yathā yathā manasi karīyati, tathā tathā santañceva hoti sukhumañca. Tasmā ettha balavatī sati ca paññā ca icchitabbā.

Yathā hi maṭṭhasāṭakassa tunnakaraṇakāle sūcipi sukhumā icchitabbā, sūcipāsavedhanampi tato sukhumataraṃ; evameva maṭṭhasāṭakasadisassa imassa kammaṭṭhānassa bhāvanākāle sūcipaṭibhāgā satipi sūcipāsavedhanapaṭibhāgā taṃsampayuttā paññāpi balavatī icchitabbā. Tāhi ca pana satipaññāhi samannāgatena bhikkhunā na te assāsapassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā.

Yathā pana kassako kasiṃ kasitvā balibadde muñcitvā gocarābhimukhe katvā chāyāya nisinno vissameyya, athassa te balibaddā vegena aṭaviṃ paviseyyuṃ. Yo hoti cheko kassako so puna te gahetvā yojetukāmo na tesaṃ anupadaṃ gantvā aṭaviṃ āhiṇḍati. Atha kho rasmiñca patodañca gahetvā ujukameva tesaṃ nipātatitthaṃ gantvā nisīdati vā nipajjati vā. Atha te goṇe divasabhāgaṃ caritvā nipātatitthaṃ otaritvā nhatvā ca pivitvā ca paccuttaritvā ṭhite disvā rasmiyā bandhitvā patodena vijjhanto ānetvā yojetvā puna kammaṃ karoti; evameva tena bhikkhunā na te assāsapassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā. Satirasmiṃ pana paññāpatodañca gahetvā pakatiphuṭṭhokāse cittaṃ ṭhapetvā manasikāro pavattetabbo. Evañhissa manasikaroto nacirasseva te upaṭṭhahanti, nipātatitthe viya goṇā. Tato tena satirasmiyā bandhitvā tasmiṃyeva ṭhāne yojetvā paññāpatodena vijjhantena puna kammaṭṭhānaṃ anuyuñjitabbaṃ; tassevamanuyuñjato nacirasseva nimittaṃ upaṭṭhāti. Taṃ panetaṃ na sabbesaṃ ekasadisaṃ hoti ; apica kho kassaci sukhasamphassaṃ uppādayamāno tūlapicu viya, kappāsapicu viya, vātadhārā viya ca upaṭṭhātīti ekacce āhu.

Ayaṃ pana aṭṭhakathāvinicchayo – idañhi kassaci tārakarūpaṃ viya, maṇiguḷikā viya, muttāguḷikā viya ca kassaci kharasamphassaṃ hutvā kappāsaṭṭhi viya, sāradārusūci viya ca kassaci dīghapāmaṅgasuttaṃ viya, kusumadāmaṃ viya, dhūmasikhā viya ca kassaci vitthata makkaṭakasuttaṃ viya, valāhakapaṭalaṃ viya, padumapupphaṃ viya, rathacakkaṃ viya, candamaṇḍalaṃ viya, sūriyamaṇḍalaṃ viya ca upaṭṭhāti. Tañca panetaṃ yathā sambahulesu bhikkhūsu suttantaṃ sajjhāyitvā nisinnesu ekena bhikkhunā ‘‘tumhākaṃ kīdisaṃ hutvā idaṃ suttaṃ upaṭṭhātī’’ti vutte eko ‘‘mayhaṃ mahatī pabbateyyā nadī viya hutvā upaṭṭhātī’’ti āha. Aparo ‘‘mayhaṃ ekā vanarāji viya’’. Añño ‘‘mayhaṃ sītacchāyo sākhāsampanno phalabhārabharitarukkho viyā’’ti. Tesañhi taṃ ekameva suttaṃ saññānānatāya nānato upaṭṭhāti. Evaṃ ekameva kammaṭṭhānaṃ saññānānatāya nānato upaṭṭhāti. Saññajañhi etaṃ saññānidānaṃ saññāppabhavaṃ tasmā saññānānatāya nānato upaṭṭhātīti veditabbaṃ.

Ettha ca aññameva assāsārammaṇaṃ cittaṃ, aññaṃ passāsārammaṇaṃ, aññaṃ nimittārammaṇaṃ yassa hi ime tayo dhammā natthi, tassa kammaṭṭhānaṃ neva appanaṃ na upacāraṃ pāpuṇāti. Yassa panime tayo dhammā atthi, tasseva kammaṭṭhānaṃ appanañca upacārañca pāpuṇāti. Vuttañhetaṃ –

‘‘Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;

Ajānato ca tayo dhamme, bhāvanānupalabbhati.

‘‘Nimittaṃ assāsapassāsā, anārammaṇamekacittassa;

Jānato ca tayo dhamme, bhāvanā upalabbhatī’’ti. (visuddhi. 1.231);

Evaṃ upaṭṭhite pana nimitte tena bhikkhunā ācariyasantikaṃ gantvā ārocetabbaṃ – ‘‘mayhaṃ, bhante, evarūpaṃ nāma upaṭṭhātī’’ti. Ācariyena pana ‘‘etaṃ nimitta’’nti vā ‘‘na nimitta’’nti vā na vattabbaṃ. ‘‘Evaṃ hoti, āvuso’’ti vatvā pana ‘‘punappunaṃ manasi karohī’’ti vattabbo. ‘‘Nimitta’’nti hi vutte vosānaṃ āpajjeyya; ‘‘na nimitta’’nti vutte nirāso visīdeyya. Tasmā tadubhayampi avatvā manasikāreyeva niyojetabboti. Evaṃ tāva dīghabhāṇakā. Majjhimabhāṇakā panāhu – ‘‘nimittamidaṃ, āvuso, kammaṭṭhānaṃ punappunaṃ manasi karohi sappurisāti vattabbo’’ti. Athānena nimitteyeva cittaṃ ṭhapetabbaṃ. Evamassāyaṃ ito pabhuti ṭhapanāvasena bhāvanā hoti. Vuttañhetaṃ porāṇehi –

‘‘Nimitte ṭhapayaṃ cittaṃ, nānākāraṃ vibhāvayaṃ;

Dhīro assāsapassāse, sakaṃ cittaṃ nibandhatī’’ti. (visuddhi. 1.232; paṭi. ma. aṭṭha. 2.1.163);

Tassevaṃ nimittupaṭṭhānato pabhuti nīvaraṇāni vikkhambhitāneva honti kilesā sannisinnāva sati upaṭṭhitāyeva, cittaṃ samāhitameva. Idañhi dvīhākārehi cittaṃ samāhitaṃ nāma hohi – upacārabhūmiyaṃ vā nīvaraṇappahānena, paṭilābhabhūmiyaṃ vā aṅgapātubhāvena. Tattha ‘‘upacārabhūmī’’ti upacārasamādhi; ‘‘paṭilābhabhūmī’’ti appanāsamādhi. Tesaṃ kiṃ nānākaraṇaṃ? Upacārasamādhi kusalavīthiyaṃ javitvā bhavaṅgaṃ otarati, appanāsamādhi divasabhāge appetvā nisinnassa divasabhāgampi kusalavīthiyaṃ javati, na bhavaṅgaṃ otarati. Imesu dvīsu samādhīsu nimittapātubhāvena upacārasamādhinā samāhitaṃ cittaṃ hoti . Athānena taṃ nimittaṃ neva vaṇṇato manasikātabbaṃ, na lakkhaṇato paccavekkhitabbaṃ. Apica kho khattiyamahesiyā cakkavattigabbho viya kassakena sāliyavagabbho viya ca appamattena rakkhitabbaṃ; rakkhitaṃ hissa phaladaṃ hoti.

‘‘Nimittaṃ rakkhato laddha, parihāni na vijjati;

Ārakkhamhi asantamhi, laddhaṃ laddhaṃ vinassatī’’ti.

Tatrāyaṃ rakkhaṇūpāyo – tena bhikkhunā āvāso, gocaro, bhassaṃ, puggalo, bhojanaṃ, utu, iriyāpathoti imāni satta asappāyāni vajjetvā tāneva satta sappāyāni sevantena punappunaṃ taṃ nimittaṃ manasikātabbaṃ.

Evaṃ sappāyasevanena nimittaṃ thiraṃ katvā vuḍḍhiṃ virūḷhiṃ gamayitvā vatthuvisadakiriyā, indriyasamattapaṭipādanatā, nimittakusalatā, yasmiṃ samaye cittaṃ sapaggahetabba tasmiṃ samaye cittapaggaṇhanā, yasmiṃ samaye cittaṃ niggahetabbaṃ tasmiṃ samaye cittaniggaṇhanā, yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ tasmiṃ samaye sampahaṃsetabbaṃ tasmiṃ samaye cittasampahaṃsanā, yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ tasmiṃ samaye cittaajjhupekkhanā, asamāhitapuggalaparivajjanā, samāhitapuggalasevanā, tadadhimuttatāti imāni dasa appanākosallāni avijahantena yogo karaṇīyo.

Tassevaṃ anuyuttassa viharato idāni appanā uppajjissatīti bhavaṅgaṃ vicchinditvā nimittārammaṇaṃ manodvārāvajjanaṃ uppajjati. Tasmiñca niruddhe tadevārammaṇaṃ gahetvā cattāri pañca vā javanāni, yesaṃ paṭhamaṃ parikammaṃ, dutiyaṃ upacāraṃ, tatiyaṃ anulomaṃ, catutthaṃ gotrabhu , pañcamaṃ appanācittaṃ. Paṭhamaṃ vā parikammañceva upacārañca, dutiyaṃ anulomaṃ, tatiyaṃ gotrabhu, catutthaṃ appanācittanti vuccati. Catutthameva hi pañcamaṃ vā appeti, na chaṭṭhaṃ sattamaṃ vā āsannabhavaṅgapātattā.

Ābhidhammikagodattatthero panāha – ‘‘āsevanapaccayena kusalā dhammā balavanto honti; tasmā chaṭṭhaṃ sattamaṃ vā appetī’’ti. Taṃ aṭṭhakathāsu paṭikkhittaṃ. Tattha pubbabhāgacittāni kāmāvacarāni honti, appanācittaṃ pana rūpāvacaraṃ. Evamanena pañcaṅgavippahīnaṃ, pañcaṅgasamannāgataṃ, dasalakkhaṇasampannaṃ, tividhakalyāṇaṃ, paṭhamajjhānaṃ adhigataṃ hoti. So tasmiṃyevārammaṇe vitakkādayo vūpasametvā dutiyatatiyacatutthajjhānāni pāpuṇāti. Ettāvatā ca ṭhapanāvasena bhāvanāya pariyosānappatto hoti. Ayamettha saṅkhepakathā. Vitthāro pana icchantena visuddhimaggato gahetabbo.

Evaṃ pattacatutthajjhāno panettha bhikkhu sallakkhaṇāvivaṭṭanāvasena kammaṭṭhānaṃ vaḍḍhetvā pārisuddhiṃ pattukāmo tadeva jhānaṃ āvajjanasamāpajjanaadhiṭṭhānavuṭṭhānapaccavekkhaṇasaṅkhātehi pañcahākārehi vasippattaṃ paguṇaṃ katvā arūpapubbaṅgamaṃ vā rūpaṃ, rūpapubbaṅgamaṃ vā arūpanti rūpārūpaṃ pariggahetvā vipassanaṃ paṭṭhapeti. Kathaṃ? So hi jhānā vuṭṭhahitvā jhānaṅgāni pariggahetvā tesaṃ nissayaṃ hadayavatthuṃ taṃ nissayāni ca bhūtāni tesañca nissayaṃ sakalampi karajakāyaṃ passati. Tato ‘‘jhānaṅgāni arūpaṃ, vatthādīni rūpa’’nti rūpārūpaṃ vavatthapeti.

Atha vā samāpattito vuṭṭhahitvā kesādīsu koṭṭhāsesu pathavīdhātuādivasena cattāri bhūtāni taṃnissitarūpāni ca pariggahetvā yathāpariggahitarūpārammaṇaṃ yathāpariggahitarūpavatthudvārārammaṇaṃ vā sasampayuttadhammaṃ viññāṇañca passati. Tato ‘‘bhūtādīni rūpaṃ sasampayuttadhammaṃ viññāṇaṃ arūpa’’nti vavatthapeti.

Atha vā samāpattito vuṭṭhahitvā assāsapassāsānaṃ samudayo karajakāyo ca cittañcāti passati. Yathā hi kammāragaggariyā dhamamānāya bhastañca purisassa ca tajjaṃ vāyāmaṃ paṭicca vāto sañcarati; evameva kāyañca cittañca paṭicca assāsapassāsāti. Tato assāsapassāse ca kāyañca rūpaṃ, cittañca taṃsampayuttadhamme ca arūpanti vavatthapeti.

Evaṃ nāmarūpaṃ vavatthapetvā tassa paccayaṃ pariyesati, pariyesanto ca taṃ disvā tīsupi addhāsu nāmarūpassa pavattiṃ ārabbha kaṅkhaṃ vitarati. Vitiṇṇakaṅkho kalāpasammasanavasena tilakkhaṇaṃ āropetvā udayabbayānupassanāya pubbabhāge uppanne obhāsādayo dasa vipassanupakkilese pahāya upakkilesavimuttaṃ paṭipadāñāṇaṃ ‘‘maggo’’ti vavatthapetvā udayaṃ pahāya bhaṅgānupassanaṃ patvā nirantaraṃ bhaṅgānupassanena bhayato upaṭṭhitesu sabbasaṅkhāresu nibbindanto virajjanto vimuccanto yathākkamaṃ cattāro ariyamagge pāpuṇitvā arahattaphale patiṭṭhāya ekūnavīsatibhedassa paccavekkhaṇañāṇassa pariyantappatto sadevakassa lokassa aggadakkhiṇeyyo hoti. Ettāvatā cassa gaṇanaṃ ādiṃ katvā vipassanāpariyosānā ānāpānassatisamādhibhāvanā ca samattā hotīti.

Ayaṃ sabbākārato paṭhamacatukkavaṇṇanā.

Itaresu pana tīsu catukkesu yasmā visuṃ kammaṭṭhānabhāvanānayo nāma natthi; tasmā anupadavaṇṇanānayeneva nesaṃ attho veditabbo. Pītippaṭisaṃvedīti pītiṃ paṭisaṃviditaṃ karonto pākaṭaṃ karonto assasissāmi passasissāmīti sikkhati. Tattha dvīhākārehi pīti paṭisaṃviditā hoti – ārammaṇato ca asammohato ca.

Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti? Sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā.

Kathaṃ asammohato? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttakapītiṃ khayato vayato sammasati, tassa vipassanākkhaṇe lakkhaṇapaṭivedhena asammohato pīti paṭisaṃviditā hoti. Vuttañhetaṃ paṭisambhidāyaṃ –

‘‘Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hoti. Dīghaṃ passāsavasena…pe… rassaṃ assāsavasena… rassaṃ passāsavasena… sabbakāyappaṭisaṃvedī assāsavasena… sabbakāyappaṭisaṃvedī passāsavasena… passambhayaṃ kāyasaṅkhāraṃ assāsavasena… passambhayaṃ kāyasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hoti. Āvajjato sā pīti paṭisaṃviditā hoti jānato… passato… paccavekkhato… cittaṃ adhiṭṭhahato… saddhāya adhimuccato… vīriyaṃ paggaṇhato… satiṃ upaṭṭhāpayato… cittaṃ samādahato… paññāya pajānato… abhiññeyyaṃ abhijānato… pariññeyyaṃ parijānato… pahātabbaṃ pajahato… bhāvetabbaṃ bhāvayato… sacchikātabbaṃ sacchikaroto sā pīti paṭisaṃviditā hoti. Evaṃ sā pīti paṭisaṃviditā hotī’’ti (paṭi. ma. 1.172).

Eteneva nayena avasesapadānipi atthato veditabbāni. Idaṃ panettha visesamattaṃ. Tiṇṇaṃ jhānānaṃ vasena sukhapaṭisaṃveditā catunnampi vasena cittasaṅkhārapaṭisaṃveditā veditabbā. ‘‘Cittasaṅkhāro’’ti vedanādayo dve khandhā. Sukhappaṭisaṃvedipade cettha vipassanābhūmidassanatthaṃ ‘‘sukhanti dve sukhāni – kāyikañca sukhaṃ cetasikañcā’’ti paṭisambhidāyaṃ vuttaṃ. Passambhayaṃ cittasaṅkhāranti oḷārikaṃ oḷārikaṃ cittasaṅkhāraṃ passambhento, nirodhentoti attho. So vitthārato kāyasaṅkhāre vuttanayeneva veditabbo. Apicettha pītipade pītisīsena vedanā vuttā. Sukhapade sarūpeneva vedanā . Dvīsu cittasaṅkhārapadesu ‘‘saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā cittasaṅkhārā’’ti (paṭi. ma. 1.174; ma. ni. 1.463) vacanato saññāsampayuttā vedanāti. Evaṃ vedanānupassanānayena idaṃ catukkaṃ bhāsitanti veditabbaṃ.

Tatiyacatukkepi catunnaṃ jhānānaṃ vasena cittapaṭisaṃveditā veditabbā. Abhippamodayaṃ cittanti cittaṃ modento pamodento hāsento pahāsento assasissāmi passasissāmīti sikkhati. Tattha dvīhākārehi abhippamodo hoti – samādhivasena ca vipassanāvasena ca.

Kathaṃ samādhivasena? Sappītike dve jhāne samāpajjati, so samāpattikkhaṇe sampayuttāya pītiyā cittaṃ āmodeti pamodeti. Kathaṃ vipassanāvasena? Sappītike dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttakapītiṃ khayato vayato sammasati; evaṃ vipassanākkhaṇe jhānasampayuttakapītiṃ ārammaṇaṃ katvā cittaṃ āmodeti pamodeti. Evaṃ paṭipanno ‘‘abhippamodayaṃ cittaṃ assasissāmi passasissāmīti sikkhatī’’ti vuccati.

Samādahaṃ cittanti paṭhamajjhānādivasena ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento tāni vā pana jhānāni samāpajjitvā vuṭṭhāya jhānasampayuttakacittaṃ khayato vayato sammasato vipassanākkhaṇe lakkhaṇapaṭivedhena uppajjati khaṇikacittekaggatā; evaṃ uppannāya khaṇikacittekaggatāya vasenapi ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento ‘‘samādahaṃ cittaṃ assasissāmi passasissāmīti sikkhatī’’ti vuccati.

Vimocayaṃ cittanti paṭhamajjhānena nīvaraṇehi cittaṃ mocento vimocento, dutiyena vitakkavicārehi, tatiyena pītiyā, catutthena sukhadukkhehi cittaṃ mocento vimocento. Tāni vā pana jhānāni samāpajjitvā vuṭṭhāya jhānasampayuttakacittaṃ khayato vayato sammasati. So vipassanākkhaṇe aniccānupassanāya niccasaññāto cittaṃ mocento vimocento, dukkhānupassanāya sukhasaññāto, anattānupassanāya attasaññāto, nibbidānupassanāya nandito, virāgānupassanāya rāgato, nirodhānupassanāya samudayato, paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento assasati ceva passasati ca. Tena vuttaṃ – ‘‘vimocayaṃ cittaṃ assasissāmi passasissāmīti sikkhatī’’ti. Evaṃ cittānupassanāvasena idaṃ catukkaṃ bhāsitanti veditabbaṃ.

Catutthacatukke pana aniccānupassīti ettha tāva aniccaṃ veditabbaṃ, aniccatā veditabbā, aniccānupassanā veditabbā , aniccānupassī veditabbo. Tattha ‘‘anicca’’nti pañcakkhandhā. Kasmā? Uppādavayaññathattabhāvā. ‘‘Aniccatā’’ti tesaññeva uppādavayaññathattaṃ hutvā abhāvo vā nibbattānaṃ tenevākārena aṭhatvā khaṇabhaṅgena bhedoti attho. ‘‘Aniccānupassanā’’ti tassā aniccatāya vasena rūpādīsu ‘‘anicca’’nti anupassanā; ‘‘aniccānupassī’’ti tāya anupassanāya samannāgato; tasmā evaṃ bhūto assasanto ca passasanto ca idha ‘‘aniccānupassī assasissāmi, passasissāmīti sikkhatī’’ti veditabbo.

Virāgānupassīti ettha pana dve virāgā – khayavirāgo ca accantavirāgo ca. Tattha ‘‘khayavirāgo’’ti saṅkhārānaṃ khaṇabhaṅgo; ‘‘accantavirāgo’’ti nibbānaṃ; ‘‘virāgānupassanā’’ti tadubhayadassanavasena pavattā vipassanā ca maggo ca. Tāya duvidhāyapi anupassanāya samannāgato hutvā assasanto ca passasanto ca ‘‘virāgānupassī assasissāmi passasissāmīti sikkhatī’’ti veditabbo. Nirodhānupassīpadepi eseva nayo.

Paṭinissaggānupassīti etthāpi dve paṭinissaggā – pariccāgapaṭinissaggo ca pakkhandanapaṭinissaggo ca. Paṭinissaggoyeva anupassanā paṭinissaggānupassanā; vipassanāmaggānametaṃ adhivacanaṃ. Vipassanā hi tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati, saṅkhatadosadassanena ca tabbiparīte nibbāne tanninnatāya pakkhandatīti pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cāti vuccati. Maggo samucchedavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati, ārammaṇakaraṇena ca nibbāne pakkhandatīti pariccāgapaṭinissaggo ceva pakkhandanapaṭinissago cāti vuccati. Ubhayampi pana purimapurimañāṇānaṃ anuanu passanato anupassanāti vuccati. Tāya duvidhāya paṭinissaggānupassanāya samannāgato hutvā assasanto ca passasanto ca paṭinisaggānupassī assasissāmi passasissāmīti sikkhatīti veditabbo. Evaṃ bhāvitoti evaṃ soḷasahi ākārehi bhāvito. Sesaṃ vuttanayameva.

Ānāpānassatisamādhikathā niṭṭhitā.

167.Athakho bhagavātiādimhi pana ayaṃ saṅkhepattho. Evaṃ bhagavā ānāpānassatisamādhikathāya bhikkhū samassāsetvā atha yaṃ taṃ tatiyapārājikapaññattiyā nidānañceva pakaraṇañca uppannaṃ bhikkhūnaṃ aññamaññaṃ jīvitā voropanaṃ, etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātetvā paṭipucchitvā vigarahitvā ca yasmā tattha attanā attānaṃ jīvitā voropanaṃ migalaṇḍikena ca voropāpanaṃ pārājikavatthu na hoti; tasmā taṃ ṭhapetvā pārājikassa vatthubhūtaṃ aññamaññaṃ jīvitā voropanameva gahetvā pārājikaṃ paññapento ‘‘yo pana bhikkhu sañcicca manussaviggaha’’ntiādimāha. Ariyapuggalamissakattā panettha ‘‘moghapurisā’’ti avatvā ‘‘te bhikkhū’’ti vuttaṃ.

Evaṃ mūlacchejjavasena daḷhaṃ katvā tatiyapārājike paññatte aparampi anupaññattatthāya maraṇavaṇṇasaṃvaṇṇanavatthu udapādi, tassuppattidīpanatthaṃ ‘‘evañcidaṃ bhagavatā’’tiādi vuttaṃ.

168. Tattha paṭibaddhacittāti chandarāgena paṭibaddhacittā; sārattā apekkhavantoti attho. Maraṇavaṇṇaṃ saṃvaṇṇemāti jīvite ādīnavaṃ dassetvā maraṇassa guṇaṃ vaṇṇema; ānisaṃsaṃ dassemāti. Katakalyāṇotiādīsu ayaṃ padattho – kalyāṇaṃ sucikammaṃ kataṃ tayāti tvaṃ kho asi katakalyāṇo. Tathā kusalaṃ anavajjakammaṃ kataṃ tayāti katakusalo. Maraṇakāle sampatte yā sattānaṃ uppajjati bhayasaṅkhātā bhīrutā, tato tāyanaṃ rakkhaṇakammaṃ kataṃ tayāti katabhīruttāṇo pāpaṃ. Lāmakakammaṃ akataṃ tayāti akatapāpo. Luddaṃ dāruṇaṃ dussīlyakammaṃ akataṃ tayāti akataluddo. Kibbisaṃ sāhasikakammaṃ lobhādikilesussadaṃ akataṃ tayāti akatakibbiso. Kasmā idaṃ vuccati? Yasmā sabbappakārampi kataṃ tayā kalyāṇaṃ, akataṃ tayā pāpaṃ; tena taṃ vadāma – ‘‘kiṃ tuyhaṃ iminā rogābhibhūtattā lāmakena pāpakena dukkhabahulattā dujjīvitena’’. Mataṃ te jīvitā seyyoti tava maraṇaṃ jīvitā sundarataraṃ. Kasmā? Yasmā ito tvaṃ kālaṅkato katakālo hutvā kālaṃ katvā maritvāti attho. Kāyassa bhedā…pe… upapajjissasi. Evaṃ upapanno ca tattha dibbehi devaloke uppannehi pañcahi kāmaguṇehi manāpiyarūpādikehi pañcahi vatthukāmakoṭṭhāsehi samappito samaṅgībhūto paricarissasi sampayutto samodhānagato hutvā ito cito ca carissasi, vicarissasi abhiramissasi vāti attho.

169.Asappāyānīti ahitāni avuḍḍhikarāni yāni khippameva jīvitakkhayaṃ pāpenti.

Padabhājanīyavaṇṇanā

172.Sañciccāti ayaṃ ‘‘sañcicca manussaviggaha’’nti mātikāya vuttassa sañciccapadassa uddhāro. Tattha santi upasaggo, tena saddhiṃ ussukkavacanametaṃ sañciccāti ; tassa sañcetetvā suṭṭhu cetetvāti attho. Yasmā pana yo sañcicca voropeti, so jānanto sañjānanto hoti, tañcassa voropanaṃ cecca abhivitaritvā vītikkamo hoti. Tasmā byañjane ādaraṃ akatvā atthameva dassetuṃ ‘‘jānanto sañjānanto cecca abhivitaritvā vītikkamo’’ti evamassa padabhājanaṃ vuttaṃ. Tattha jānantoti ‘‘pāṇo’’ti jānanto. Sañjānantoti ‘‘jīvitā voropemī’’ti sañjānanto; teneva pāṇajānanākārena saddhiṃ jānantoti attho. Ceccāti vadhakacetanāvasena cetetvā pakappetvā. Abhivitaritvāti upakkamavasena maddanto nirāsaṅkacittaṃ pesetvā. Vītikkamoti evaṃ pavattassa yo vītikkamo ayaṃ sañciccasaddassa sikhāppatto atthoti vuttaṃ hoti.

Idāni ‘‘manussaviggahaṃ jīvitā voropeyyā’’ti ettha vuttaṃ manussattabhāvaṃ ādito paṭṭhāya dassetuṃ ‘‘manussaviggaho nāmā’’tiādimāha. Tattha gabbhaseyyakānaṃ vasena sabbasukhumaattabhāvadassanatthaṃ ‘‘yaṃ mātukucchismi’’nti vuttaṃ. Paṭhamaṃ cittanti paṭisandhicittaṃ. Uppannanti jātaṃ. Paṭhamaṃ viññāṇaṃ pātubhūtanti idaṃ tasseva vevacanaṃ. ‘‘Mātukucchismiṃ paṭhamaṃ citta’’nti vacanena cettha sakalāpi pañcavokārapaṭisandhi dassitā hoti. Tasmā tañca paṭhamaṃ cittaṃ taṃsampayuttā ca tayo arūpakkhandhā tena saha nibbattañca kalalarūpanti ayaṃ sabbapaṭhamo manussaviggaho. Tattha ‘‘kalalarūpa’’nti itthipurisānaṃ kāyavatthubhāvadasakavasena samatiṃsa rūpāni, napuṃsakānaṃ kāyavatthudasakavasena vīsati. Tattha itthipurisānaṃ kalalarūpaṃ jātiuṇṇāya ekena aṃsunā uddhaṭatelabindumattaṃ hoti acchaṃ vippasannaṃ. Vuttañcetaṃ aṭṭhakathāyaṃ –

‘‘Tilatelassa yathā bindu, sappimaṇḍo anāvilo;

Evaṃvaṇṇappaṭibhāgaṃ kalalanti pavuccatī’’ti. (vibha. aṭṭha. 26 pakiṇṇakakathā; saṃ. ni. aṭṭha. 1.1.235);

Evaṃ parittakaṃ vatthuṃ ādiṃ katvā pakatiyā vīsavassasatāyukassa sattassa yāva maraṇakālā etthantare anupubbena vuḍḍhippatto attabhāvo eso manussaviggaho nāma.

Jīvitāvoropeyyāti kalalakālepi tāpanamaddanehi vā bhesajjasampadānena vā tato vā uddhampi tadanurūpena upakkamena jīvitā viyojeyyāti attho. Yasmā pana jīvitā voropanaṃ nāma atthato jīvitindriyupacchedanameva hoti, tasmā etassa padabhājane ‘‘jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopetī’’ti vuttaṃ. Tattha jīvitindriyassa paveṇighaṭanaṃ upacchindanto uparodhento ca ‘‘jīvitindriyaṃ upacchindati uparodhetī’’ti vuccati. Svāyamattho ‘‘santatiṃ vikopetī’’tipadena dassito. Vikopetīti viyojeti.

Tattha duvidhaṃ jīvitindriyaṃ – rūpajīvitindriyaṃ, arūpajīvitindriyañca. Tesu arūpajīvitindriye upakkamo natthi, taṃ voropetuṃ na sakkā. Rūpajīvitindriye pana atthi, taṃ voropetuṃ sakkā. Taṃ pana voropento arūpajīvitindriyampi voropeti. Teneva hi saddhiṃ taṃ nirujjhati tadāyattavuttito. Taṃ pana voropento kiṃ atītaṃ voropeti, anāgataṃ, paccuppannanti? Neva atītaṃ, na anāgataṃ, tesu hi ekaṃ niruddhaṃ ekaṃ anuppannanti ubhapampi asantaṃ, asantattā upakkamo natthi, upakkamassa natthitāya ekampi voropetuṃ na sakkā. Vuttampi cetaṃ –

‘‘Atīte cittakkhaṇe jīvittha, na jīvati; na jīvissati. Anāgate cittakkhaṇe jīvissati, na jīvittha; na jīvati. Paccuppanne cittakkhaṇe jīvati, na jīvittha; na jīvissatī’’ti (mahāni. 10).

Tasmā yattha jīvati tattha upakkamo yuttoti paccuppannaṃ voropeti.

Paccuppannañca nāmetaṃ khaṇapaccuppannaṃ, santatipaccuppannaṃ, addhāpaccuppannanti tividhaṃ. Tattha ‘‘khaṇapaccuppannaṃ’’ nāma uppādajarābhaṅgasamaṅgi, taṃ voropetuṃ na sakkā. Kasmā? Sayameva nirujjhanato. ‘‘Santatipaccuppannaṃ’’ nāma sattaṭṭhajavanavāramattaṃ sabhāgasantativasena pavattitvā nirujjhanakaṃ, yāva vā uṇhato āgantvā ovarakaṃ pavisitvā nisinnassa andhakāraṃ hoti, sītato vā āgantvā ovarake nisinnassa yāva visabhāgautupātubhāvena purimako utu nappaṭippassambhati, etthantare ‘‘santatipaccuppanna’’nti vuccati . Paṭisandhito pana yāva cuti, etaṃ ‘‘addhāpaccuppannaṃ’’ nāma. Tadubhayampi voropetuṃ sakkā. Kathaṃ? Tasmiñhi upakkame kate laddhupakkamaṃ jīvitanavakaṃ nirujjhamānaṃ dubbalassa parihīnavegassa santānassa paccayo hoti. Tato santatipaccuppannaṃ vā addhāpaccuppannaṃ vā yathāparicchinnaṃ kālaṃ apatvā antarāva nirujjhati . Evaṃ tadubhayampi voropetuṃ sakkā, tasmā tadeva sandhāya ‘‘santatiṃ vikopetī’’ti idaṃ vuttanti veditabbaṃ.

Imassa panatthassa āvibhāvatthaṃ pāṇo veditabbo, pāṇātipāto veditabbo, pāṇātipāti veditabbo, pāṇātipātassa payogo veditabbo. Tattha ‘‘pāṇo’’ti vohārato satto, paramatthato jīvitindriyaṃ. Jīvitindriyañhi atipātento ‘‘pāṇaṃ atipātetī’’ti vuccati taṃ vuttappakārameva. ‘‘Pāṇātipāto’’ti yāya cetanāya jīvitindriyupacchedakaṃ payogaṃ samuṭṭhāpeti, sā vadhakacetanā ‘‘pāṇātipāto’’ti vuccati. ‘‘Pāṇātipātī’’ti vuttacetanāsamaṅgi puggalo daṭṭhabbo. ‘‘Pāṇātipātassa payogo’’ti pāṇātipātassa chapayogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti.

Tattha ‘‘sāhatthiko’’ti sayaṃ mārentassa kāyena vā kāyappaṭibaddhena vā paharaṇaṃ. ‘‘Āṇattiko’’ti aññaṃ āṇāpentassa ‘‘evaṃ vijjhitvā vā paharitvā vā mārehī’’ti āṇāpanaṃ. ‘‘Nissaggiyo’’ti dūre ṭhitaṃ māretukāmassa kāyena vā kāyappaṭibaddhena vā ususattiyantapāsāṇādīnaṃ nissajjanaṃ. ‘‘Thāvaro’’ti asañcārimena upakaraṇena māretukāmassa opātaapassenaupanikkhipanaṃ bhesajjasaṃvidhānaṃ. Te cattāropi parato pāḷivaṇṇanāyameva vitthārato āvibhavissanti.

Vijjāmayaiddhimayā pana pāḷiyaṃ anāgatā. Te evaṃ veditabbā. Saṅkhepato hi māraṇatthaṃ vijjāparijappanaṃ vijjāmayo payogo. Aṭṭhakathāsu pana ‘‘katamo vijjāmayo payogo? Āthabbaṇikā āthabbaṇaṃ payojenti; nagare vā ruddhe saṅgāme vā paccupaṭṭhite paṭisenāya paccatthikesu paccāmittesu ītiṃ uppādenti, upaddavaṃ uppādenti, rogaṃ uppādenti, pajjarakaṃ uppādenti, sūcikaṃ karonti, visūcikaṃ karonti, pakkhandiyaṃ karonti. Evaṃ āthabbaṇikā āthabbaṇaṃ payojenti. Vijjādhārā vijjaṃ parivattetvā nagare vā ruddhe…pe… pakkhandiyaṃ karontī’’ti evaṃ vijjāmayaṃ payogaṃ dassetvā āthabbaṇikehi ca vijjādharehi ca māritānaṃ bahūni vatthūni vuttāni, kiṃ tehi! Idañhettha lakkhaṇaṃ māraṇāya vijjāparijappanaṃ vijjāmayo payogoti.

Kammavipākajāya iddhiyā payojanaṃ iddhimayo payogo. Kammavipākajiddhi ca nāmesā nāgānaṃ nāgiddhi, supaṇṇānaṃ supaṇṇiddhi, yakkhānaṃ yakkhiddhi, devānaṃ deviddhi, rājūnaṃ rājiddhīti bahuvidhā. Tattha diṭṭhadaṭṭhaphuṭṭhavisānaṃ nāgānaṃ disvā ḍaṃsitvā phusitvā ca parūpaghātakaraṇe ‘‘nāgiddhi’’ veditabbā. Supaṇṇānaṃ mahāsamuddato dvattibyāmasatappamāṇanāguddharaṇe ‘‘supaṇṇiddhi’’ veditabbā. Yakkhā pana neva āgacchantā na paharantā dissanti, tehi pahaṭasattā pana tasmiṃyeva ṭhāne maranti, tatra tesaṃ ‘‘yakkhiddhi’’ daṭṭhabbā. Vessavaṇassa sotāpannakālato pubbe nayanāvudhena olokitakumbhaṇḍānaṃ maraṇe aññesañca devānaṃ yathāsakaṃ iddhānubhāve ‘‘deviddhi’’ veditabbā. Rañño cakkavattissa saparisassa ākāsagamanādīsu, asokassa heṭṭhā upari ca yojane āṇāpavattanādīsu, piturañño ca sīhaḷanarindassa dāṭhākoṭanena cūḷasumanakuṭumbiyassamaraṇe ‘‘rājiddhi’’ daṭṭhabbāti.

Keci pana ‘‘puna caparaṃ, bhikkhave, samaṇo vā brāhmaṇo vā iddhimā cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasāanupekkhitā hoti ‘aho vatāyaṃ kucchigato gabbho na sotthinā abhinikkhameyyā’ti. Evampi bhikkhave kulumbassa upaghāto hotī’’ti ādikāni suttāni dassetvā bhāvanāmayiddhiyāpi parūpaghātakammaṃ vadanti; saha parūpaghātakaraṇena ca ādittagharūparikhittassa udakaghaṭassa bhedanamiva iddhivināsañca icchanti; taṃ tesaṃ icchāmattameva. Kasmā? Yasmā kusalavedanāvitakkaparittattikehi na sameti. Kathaṃ? Ayañhi bhāvanāmayiddhi nāma kusalattike kusalā ceva abyākatā ca, pāṇātipāto akusalo. Vedanāttike adukkhamasukhasampayuttā pāṇātipāto dukkhasampayutto. Vitakkattike avitakkāvicārā, pāṇātipāto savitakkasavicāro. Parittattike mahaggatā, pāṇātipāto parittoti.

Satthahārakaṃ vāssa pariyeseyyāti ettha haratīti hārakaṃ. Kiṃ harati? Jīvitaṃ. Atha vā haritabbanti hārakaṃ; upanikkhipitabbanti attho. Satthañca taṃ hārakañcāti satthahārakaṃ. Assāti manussaviggahassa. Pariyeseyyāti yathā labhati tathā kareyya; upanikkhipeyyāti attho. Etena thāvarappayogaṃ dasseti. Itarathā hi pariyiṭṭhamatteneva pārājiko bhaveyya; na cetaṃ yuttaṃ. Pāḷiyaṃ pana sabbaṃ byañjanaṃ anādiyitvā yaṃ ettha thāvarappayogasaṅgahitaṃ satthaṃ, tadeva dassetuṃ ‘‘asiṃ vā…pe… rajjuṃ vā’’ti padabhājanaṃ vuttaṃ.

Tattha satthanti vuttāvasesaṃ yaṃkiñci samukhaṃ veditabbaṃ. Laguḷapāsāṇavisarajjūnañca jīvitavināsanabhāvato satthasaṅgaho veditabbo. Maraṇavaṇṇaṃvāti ettha yasmā ‘‘kiṃ tuyhiminā pāpakena dujjīvitena, yo tvaṃ na labhasi paṇītāni bhojanāni bhuñjitu’’ntiādinā nayena jīvite ādīnavaṃ dassentopi ‘‘tvaṃ khosi upāsaka katakalyāṇo…pe… akataṃ tayā pāpaṃ, mataṃ te jīvitā seyyo, ito tvaṃ kālaṅkato paricarissasi accharāparivuto nandanavane sukhappatto viharissasī’’tiādinā nayena maraṇe vaṇṇaṃ bhaṇantopi maraṇavaṇṇameva saṃvaṇṇeti. Tasmā dvidhā bhinditvā padabhājanaṃ vuttaṃ – ‘‘jīvite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇatī’’ti.

Maraṇāya vā samādapeyyāti maraṇatthāya upāyaṃ gāhāpeyya. Satthaṃ vā āharāti ādīsu ca yampi na vuttaṃ ‘‘sobbhe vā narake vā papāte vā papatā’’tiādi, taṃ sabbaṃ parato vuttanayattā atthato vuttamevāti veditabbaṃ. Na hi sakkā sabbaṃ sarūpeneva vattuṃ.

Iticittamanoti iticitto itimano; ‘‘mataṃ te jīvitā seyyo’’ti ettha vuttamaraṇacitto maraṇamanoti attho. Yasmā panettha mano cittasaddassa atthadīpanatthaṃ vutto, atthato panetaṃ ubhayampi ekameva, tasmā tassa atthato abhedaṃ dassetuṃ ‘‘yaṃ cittaṃ taṃ mano, yaṃ mano taṃ citta’’nti vuttaṃ. Itisaddaṃ pana uddharitvāpi na tāva attho vutto. Cittasaṅkappoti imasmiṃ pade adhikāravasena itisaddo āharitabbo. Idañhi ‘‘iticittasaṅkappo’’ti evaṃ avuttampi adhikārato vuttameva hotīti veditabbaṃ. Tathā hissa tamevaatthaṃ dassento ‘‘maraṇasaññī’’tiādimāha. Yasmā cettha ‘‘saṅkappo’’ti nayidaṃ vitakkassa nāmaṃ. Atha kho saṃvidahanamattassetaṃ adhivacanaṃ. Tañca saṃvidahanaṃ imasmiṃ atthe saññācetanādhippāyehi saṅgahaṃ gacchati. Tasmā citto nānappakārako saṅkappo assāti cittasaṅkappoti evamattho daṭṭhabbo. Tathā hissa padabhājanampi saññācetanādhippāyavasena vuttaṃ. Ettha ca ‘‘adhippāyo’’ti vitakko veditabbo.

Uccāvacehi ākārehīti mahantāmahantehi upāyehi. Tattha maraṇavaṇṇasaṃvaṇṇane tāva jīvite ādīnavadassanavasena avacākāratā maraṇe vaṇṇabhaṇanavasena uccākāratā veditabbā. Samādapane pana muṭṭhijāṇunipphoṭanādīhi maraṇasamādapanavasena uccākāratā, ekato bhuñjantassa nakhe visaṃ pakkhipitvā maraṇādisamādapanavasena avacākāratā veditabbā.

Sobbhe vā narake vā papāte vāti ettha sobbho nāma samantato chinnataṭo gambhīro āvāṭo. Narako nāma tattha tattha phalantiyā bhūmiyā sayameva nibbattā mahādarī, yattha hatthīpi patanti, corāpi nilīnā tiṭṭhanti. Papātoti pabbatantare vā thalantare vā ekato chinno hoti. Purime upādāyāti methunaṃ dhammaṃ paṭisevitvā adinnañca ādiyitvā pārājikaṃ āpattiṃ āpanne puggale upādāya. Sesaṃ pubbe vuttanayattā uttānatthattā ca pākaṭamevāti.

174. Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yasmā heṭṭhā padabhājanīyamhi saṅkhepeneva manussaviggahapārājikaṃ dassitaṃ, na vitthārena āpattiṃ āropetvā tanti ṭhapitā. Saṅkhepadassite ca atthe na sabbākāreneva bhikkhū nayaṃ gahetuṃ sakkonti, anāgate ca pāpapuggalānampi okāso hoti, tasmā bhikkhūnañca sabbākārena nayaggahaṇatthaṃ anāgate ca pāpapuggalānaṃ okāsapaṭibāhanatthaṃ puna ‘‘sāmaṃ adhiṭṭhāyā’’tiādinā nayena mātikaṃ ṭhapetvā vitthārato manussaviggahapārājikaṃ dassento ‘‘sāmanti sayaṃ hanatī’’tiādimāha.

Tatrāyaṃ anuttānapadavaṇṇanāya saddhiṃ vinicchayakathā – kāyenāti hatthena vā pādena vā muṭṭhinā vā jāṇunā vā yena kenaci aṅgapaccaṅgena. Kāyapaṭibaddhenāti kāyato amocitena asiādinā paharaṇena. Nissaggiyenāti kāyato ca kāyapaṭibaddhato ca mocitena ususattiādinā. Ettāvatā sāhatthiko ca nissaggiyo cāti dve payogā vuttā honti.

Tattha ekameko uddissānuddissabhedato duvidho. Tattha uddesike yaṃ uddissa paharati, tasseva maraṇena kammunā bajjhati. ‘‘Yo koci maratū’’ti evaṃ anuddesike pahārappaccayā yassa kassaci maraṇena kammunā bajjhati. Ubhayathāpi ca paharitamatte vā maratu pacchā vā teneva rogena, paharitamatteyeva kammunā bajjhati. Maraṇādhippāyena ca pahāraṃ datvā tena amatassa puna aññacittena pahāre dinne pacchāpi yadi paṭhamappahāreneva marati, tadā eva kammunā baddho. Atha dutiyappahārena marati, natthi pāṇātipāto. Ubhayehi matepi paṭhamappahāreneva kammunā baddho. Ubhayehi amate nevatthi pāṇātipāto. Esa nayo bahūhipi ekassa pahāre dinne. Tatrāpi hi yassa pahārena marati, tasseva kammunā baddho hotīti.

Kammāpattibyattibhāvatthañcettha eḷakacatukkampi veditabbaṃ. Yo hi eḷakaṃ ekasmiṃ ṭhāne nipannaṃ upadhāreti ‘‘rattiṃ āgantvā vadhissāmī’’ti. Eḷakassa ca nipannokāse tassa mātā vā pitā vā arahā vā paṇḍukāsāvaṃ pārupitvā nipanno hoti. So rattibhāge āgantvā ‘‘eḷakaṃ māremī’’ti mātaraṃ vā pitaraṃ vā arahantaṃ vā māreti. ‘‘Imaṃ vatthuṃ māremī’’ti cetanāya atthibhāvato ghātako ca hoti, anantariyakammañca phusati, pārājikañca āpajjati . Añño koci āgantuko nipanno hoti , ‘‘eḷakaṃ māremī’’ti taṃ māreti, ghātako ca hoti pārājikañca āpajjati, ānantariyaṃ na phusati. Yakkho vā peto vā nipanno hoti, ‘‘eḷakaṃ māremī’’ti taṃ māreti ghātakova hoti, na cānantariyaṃ phusati, na ca pārājikaṃ āpajjati, thullaccayaṃ pana hoti. Añño koci nipanno natthi, eḷakova hoti taṃ māreti, ghātako ca hoti, pācittiyañca āpajjati. ‘‘Mātāpituarahantānaṃ aññataraṃ māremī’’ti tesaṃyeva aññataraṃ māreti, ghātako ca hoti, ānantariyañca phusati, pārājikañca āpajjati. ‘‘Tesaṃ aññataraṃ māressāmī’’ti aññaṃ āgantukaṃ māreti, yakkhaṃ vā petaṃ vā māreti, eḷakaṃ vā māreti, pubbe vuttanayena veditabbaṃ. Idha pana cetanā dāruṇā hotīti.

Aññānipi ettha palālapuñjādivatthūni veditabbāni. Yo hi ‘‘lohitakaṃ asiṃ vā sattiṃ vā pucchissāmī’’ti palālapuñje pavesento tattha nipannaṃ mātaraṃ vā pitaraṃ vā arahantaṃ vā āgantukapurisaṃ vā yakkhaṃ vā petaṃ vā tiracchānagataṃ vā māreti, vohāravasena ‘‘ghātako’’ti vuccati, vadhakacetanāya pana abhāvato neva kammaṃ phusati, na āpattiṃ āpajjati. Yo pana evaṃ pavesento sarīrasamphassaṃ sallakkhetvā ‘‘satto maññe abbhantaragato maratū’’ti pavesetvā māreti, tassa tesaṃ vatthūnaṃ anurūpena kammabaddho ca āpatti ca veditabbā. Esa nayo tattha nidahanatthaṃ pavesentassāpi vanappagumbādīsu khipantassāpi.

Yopi ‘‘coraṃ māremī’’ti coravesena gacchantaṃ pitaraṃ māreti, ānantariyañca phusati, pārājiko ca hoti. Yo pana parasenāya aññañca yodhaṃ pitarañca kammaṃ karonte disvā yodhassa usuṃ khipati, ‘‘etaṃ vijjhitvā mama pitaraṃ vijjhissatī’’ti yathādhippāyaṃ gate pitughātako hoti. ‘‘Yodhe viddhe mama pitā palāyissatī’’ti khipati, usu ayathādhippāyaṃ gantvā pitaraṃ māreti, vohāravasena ‘‘pitughātako’’ti vuccati; ānantariyaṃ pana natthīti.

Adhiṭṭhahitvāti samīpe ṭhatvā. Āṇāpetīti uddissa vā anuddissa vā āṇāpeti. Tattha parasenāya paccupaṭṭhitāya anuddisseva ‘‘evaṃ vijjha , evaṃ pahara, evaṃ ghātehī’’ti āṇatte yattake āṇatto ghāteti, tattakā ubhinnaṃ pāṇātipātā. Sace tattha āṇāpakassa mātāpitaro honti, ānantariyampi phusati. Sace āṇattasseva mātāpitaro, sova ānantariyaṃ phusati. Sace arahā hoti, ubhopi ānantariyaṃ phusanti. Uddisitvā pana ‘‘etaṃ dīghaṃ rassaṃ rattakañcukaṃ nīlakañcukaṃ hatthikkhandhe nisinnaṃ majjhe nisinnaṃ vijjha pahara ghātehī’’ti āṇatte sace so tameva ghāteti, ubhinnampi pāṇātipāto; ānantariyavatthumhi ca ānantariyaṃ. Sace aññaṃ māreti, āṇāpakassa natthi pāṇātipāto. Etena āṇattiko payogo vutto hoti. Tattha –

Vatthuṃ kālañca okāsaṃ, āvudhaṃ iriyāpathaṃ;

Tulayitvā pañca ṭhānāni, dhāreyyatthaṃ vicakkhaṇo.

Aparo nayo –

Vatthu kālo ca okāso, āvudhaṃ iriyāpatho;

Kiriyāvisesoti ime, cha āṇattiniyāmakā.

Tattha ‘‘vatthū’’ti māretabbo satto. ‘‘Kālo’’ti pubbaṇhasāyanhādikālo ca yobbanathāvariyādikālo ca. ‘‘Okāso’’ti gāmo vā vanaṃ vā gehadvāraṃ vā gehamajjhaṃ vā rathikā vā siṅghāṭakaṃ vāti evamādi. ‘‘Āvudha’’nti asi vā usu vā satti vāti evamādi. ‘‘Iriyāpatho’’ti māretabbassa gamanaṃ vā nisajjā vāti evamādi. ‘‘Kiriyāviseso’’ti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍakaṃ vāti evamādi.

Yadi hi vatthuṃ visaṃvādetvā ‘‘yaṃ mārehī’’ti āṇatto tato aññaṃ māreti, ‘‘purato paharitvā mārehī’’ti vā āṇatto pacchato vā passato vā aññasmiṃ vā padese paharitvā māreti. Āṇāpakassa natthi kammabandho; āṇattasseva kammabandho. Atha vatthuṃ avisaṃvādetvā yathāṇattiyā māreti, āṇāpakassa āṇattikkhaṇe āṇattassa ca māraṇakkhaṇeti ubhayesampi kammabandho. Vatthuvisesena panettha kammaviseso ca āpattiviseso ca hotīti. Evaṃ tāva vatthumhi saṅketavisaṅketatā veditabbā.

Kāle pana yo ‘‘ajja sve’’ti aniyametvā ‘‘pubbaṇhe mārehī’’ti āṇatto yadā kadāci pubbaṇhe māreti, natthi visaṅketo. Yo pana ‘‘ajja pubbaṇhe’’ti vutto majjhanhe vā sāyanhe vā sve vā pubbaṇhe māreti. Visaṅketo hoti, āṇāpakassa natthi kammabandho. Pubbaṇhe māretuṃ vāyamantassa majjhanhe jātepi eseva nayo. Etena nayena sabbakālappabhedesu saṅketavisaṅketatā veditabbā.

Okāsepi yo ‘‘etaṃ gāme ṭhitaṃ mārehī’’ti aniyametvā āṇatto taṃ yattha katthaci māreti, natthi visaṅketo. Yo pana ‘‘gāmeyevā’’ti niyametvā āṇatto vane māreti, tathā ‘‘vane’’ti āṇatto gāme māreti. ‘‘Antogehadvāre’’ti āṇatto gehamajjhe māreti, visaṅketo. Etena nayena sabbokāsabhedesu saṅketavisaṅketatā veditabbā.

Āvudhepi yo ‘‘asinā vā usunā vā’’ti aniyametvā ‘‘āvudhena mārehī’’ti āṇatto yena kenaci āvudhena māreti, natthi visaṅketo. Yo pana ‘‘asinā’’ti vutto usunā, ‘‘iminā vā asinā’’ti vutto aññena asinā māreti. Etasseva vā asissa ‘‘imāya dhārāya mārehī’’ti vutto itarāya vā dhārāya talena vā tuṇḍena vā tharunā vā māreti, visaṅketo. Etena nayena sabbaāvudhabhedesu saṅketavisaṅketatā veditabbā.

Iriyāpathe pana yo ‘‘etaṃ gacchantaṃ mārehī’’ti vadati, āṇatto ca naṃ sace gacchantaṃ māreti, natthi visaṅketo. ‘‘Gacchantameva mārehī’’ti vutto pana sace nisinnaṃ māreti. ‘‘Nisinnameva vā mārehī’’ti vutto gacchantaṃ māreti, visaṅketo hoti. Etena nayena sabbairiyāpathabhedesu saṅketavisaṅketatā veditabbā.

Kiriyāvisesepi yo ‘‘vijjhitvā mārehī’’ti vutto vijjhitvāva māreti, natthi visaṅketo. Yo pana ‘‘vijjhitvā mārehī’’ti vutto chinditvā māreti, visaṅketo. Etena nayena sabbakiriyāvisesabhedesu saṅketavisaṅketatā veditabbā.

Yo pana liṅgavasena ‘‘dīghaṃ rassaṃ kāḷaṃ odātaṃ kisaṃ thūlaṃ mārehī’’ti aniyametvā āṇāpeti, āṇatto ca yaṃkiñci tādisaṃ māreti, natthi visaṅketo ubhinnaṃ pārājikaṃ. Atha pana so attānaṃ sandhāya āṇāpeti, āṇatto ca ‘‘ayameva īdiso’’ti āṇāpakameva māreti, āṇāpakassa dukkaṭaṃ, vadhakassa pārājikaṃ. Āṇāpako attānaṃ sandhāya āṇāpeti, itaro aññaṃ tādisaṃ māreti, āṇāpako muccati, vadhakasseva pārājikaṃ. Kasmā? Okāsassa aniyamitattā. Sace pana attānaṃ sandhāya āṇāpentopi okāsaṃ niyameti, ‘‘asukasmiṃ nāma rattiṭṭhāne vā divāṭṭhāne vā therāsane vā navāsane vā majjhimāsane vā nisinnaṃ evarūpaṃ nāma mārehī’’ti. Tattha ca añño nisinno hoti, sace āṇatto taṃ māreti, neva vadhako muccati na āṇāpako. Kasmā? Okāsassa niyamitattā. Sace pana niyamitokāsato aññatra māreti, āṇāpako muccatīti ayaṃ nayo mahāaṭṭhakathāyaṃ suṭṭhu daḷhaṃ katvā vutto. Tasmā ettha na anādariyaṃ kātabbanti.

Adhiṭṭhāyāti mātikāvasena āṇattikapayogakathā niṭṭhitā.

Idāni ye dūtenāti imassa mātikāpadassa niddesadassanatthaṃ ‘‘bhikkhu bhikkhuṃ āṇāpetī’’tiādayo cattāro vārā vuttā. Tesu so taṃ maññamānoti so āṇatto yo āṇāpakena ‘‘itthannāmo’’ti akkhāto, taṃ maññamāno tameva jīvitā voropeti, ubhinnaṃ pārājikaṃ. Taṃ maññamāno aññanti ‘‘yaṃ jīvitā voropehī’’ti vutto taṃ maññamāno aññaṃ tādisaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti. Aññaṃ maññamāno tanti yo āṇāpakena vutto, tassa balavasahāyaṃ samīpe ṭhitaṃ disvā ‘‘imassa balenāyaṃ gajjati, imaṃ tāva jīvitā voropemī’’ti paharanto itarameva parivattitvā tasmiṃ ṭhāne ṭhitaṃ ‘‘sahāyo’’ti maññamāno jīvitā voropeti, ubhinnaṃ pārājikaṃ. Aññaṃ maññamāno aññanti purimanayeneva ‘‘imaṃ tāvassa sahāyaṃ jīvitā voropemī’’ti sahāyameva voropeti, tasseva pārājikaṃ.

Dūtaparamparāpadassa niddesavāre itthannāmassa pāvadātiādīsu eko ācariyo tayo buddharakkhitadhammarakkhitasaṅgharakkhitanāmakā antevāsikā daṭṭhabbā. Tattha bhikkhu bhikkhuṃ āṇāpetīti ācariyo kañci puggalaṃ mārāpetukāmo tamatthaṃ ācikkhitvā buddharakkhitaṃ āṇāpeti. Itthannāmassa pāvadāti gaccha tvaṃ, buddharakkhita, etamatthaṃ dhammarakkhitassa pāvada. Itthannāmo itthannāmassa pāvadatūti dhammarakkhitopi saṅgharakkhitassa pāvadatu. Itthannāmo itthannāmaṃ jīvitā voropetūti evaṃ tayā āṇattena dhammarakkhitena āṇatto saṅgharakkhito itthannāmaṃ puggalaṃ jīvitā voropetu; so hi amhesu vīrajātiko paṭibalo imasmiṃ kammeti. Āpatti dukkaṭassāti evaṃ āṇāpentassa ācariyassa tāva dukkaṭaṃ. So itarassa ārocetīti buddharakkhito dhammarakkhitassa, dhammarakkhito ca saṅgharakkhitassa ‘‘amhākaṃ ācariyo evaṃ vadati – ‘itthannāmaṃ kira jīvitā voropehī’ti. Tvaṃ kira amhesu vīrapuriso’’ti āroceti; evaṃ tesampi dukkaṭaṃ. Vadhako paṭiggaṇhātīti ‘‘sādhu voropessāmī’’ti saṅgharakkhito sampaṭicchati. Mūlaṭṭhassa āpatti thullaccayassāti saṅgharakkhitena paṭiggahitamatte ācariyassa thullaccayaṃ. Mahājano hi tena pāpe niyojitoti. So tanti so ce saṅgharakkhito taṃ puggalaṃ jīvitā voropeti, sabbesaṃ catunnampi janānaṃ pārājikaṃ. Na kevalañca catunnaṃ, etenūpāyena visaṅketaṃ akatvā paramparāya āṇāpentaṃ samaṇasataṃ samaṇasahassaṃ vā hotu sabbesaṃ pārājikameva.

Visakkiyadūtapadaniddese so aññaṃ āṇāpetīti so ācariyena āṇatto buddharakkhito dhammarakkhitaṃ adisvā vā avattukāmo vā hutvā saṅgharakkhitameva upasaṅkamitvā ‘‘amhākaṃ ācariyo evamāha – ‘itthannāmaṃ kira jīvitā voropehī’’ti visaṅketaṃ karonto āṇāpeti. Visaṅketakaraṇeneva hi esa ‘‘visakkiyadūto’’ti vuccati. Āpatti dukkaṭassāti āṇattiyā tāva buddharakkhitassa dukkaṭaṃ. Paṭiggaṇhāti āpatti dukkaṭassāti saṅgharakkhitena sampaṭicchite mūlaṭṭhasseva dukkaṭanti veditabbaṃ. Evaṃ sante paṭiggahaṇe āpattiyeva na siyā, sañcaritta paṭiggahaṇamaraṇābhinandanesupi ca āpatti hoti, maraṇapaṭiggahaṇe kathaṃ na siyā tasmā paṭiggaṇhantassevetaṃ dukkaṭaṃ. Tenevettha ‘‘mūlaṭṭhassā’’ti na vuttaṃ. Purimanayepi cetaṃ paṭiggaṇhantassa veditabbameva; okāsābhāvena pana na vuttaṃ. Tasmā yo yo paṭiggaṇhāti, tassa tassa tappaccayā āpattiyevāti ayamettha amhākaṃ khanti. Yathā cettha evaṃ adinnādānepīti.

Sace pana so taṃ jīvitā voropeti, āṇāpakassa ca buddharakkhitassa voropakassa ca saṅgharakkhitassāti ubhinnampi pārājikaṃ. Mūlaṭṭhassa pana ācariyassa visaṅketattā pārājikena anāpatti. Dhammarakkhitassa ajānanatāya sabbena sabbaṃ anāpatti. Buddharakkhito pana dvinnaṃ sotthibhāvaṃ katvā attanā naṭṭhoti.

Gatapaccāgatadūtaniddese – so gantvā puna paccāgacchatīti tassa jīvitā voropetabbassa samīpaṃ gantvā susaṃvihitārakkhattā taṃ jīvitā voropetuṃ asakkonto āgacchati. Yadā sakkosi tadāti kiṃ ajjeva mārito mārito hoti, gaccha yadā sakkosi, tadā naṃ jīvitā voropehīti. Āpatti dukkaṭassāti evaṃ puna āṇattiyāpi dukkaṭameva hoti. Sace pana so avassaṃ jīvitā voropetabbo hoti, atthasādhakacetanā maggānantaraphalasadisā, tasmā ayaṃ āṇattikkhaṇeyeva pārājiko. Sacepi vadhako saṭṭhivassātikkamena taṃ vadhati, āṇāpako ca antarāva kālaṅkaroti, hīnāya vā āvattati, assamaṇova hutvā kālañca karissati, hīnāya vā āvattissati. Sace āṇāpako gihikāle mātaraṃ vā pitaraṃ vā arahantaṃ vā sandhāya evaṃ āṇāpetvā pabbajati, tasmiṃ pabbajite āṇatto taṃ māreti, āṇāpako gihikāleyeva mātughātako pitughātako arahantaghātako vā hoti, tasmā nevassa pabbajjā , na upasampadā ruhati. Sacepi māretabbapuggalo āṇattikkhaṇe puthujjano, yadā pana naṃ āṇatto māreti tadā arahā hoti, āṇattato vā pahāraṃ labhitvā dukkhamūlikaṃ saddhaṃ nissāya vipassanto arahattaṃ patvā tenevābādhena kālaṃkaroti, āṇāpako āṇattikkhaṇeyeva arahantaghātako. Vadhako pana sabbattha upakkamakaraṇakkhaṇeyeva pārājikoti.

Idāni ye sabbesuyeva imesu dūtavasena vuttamātikāpadesu saṅketavisaṅketadassanatthaṃ

Vuttā tayo vārā, tesu paṭhamavāre tāva – yasmā taṃ saṇikaṃ vā bhaṇanto tassa vā badhiratāya ‘‘mā ghātehī’’ti etaṃ vacanaṃ na sāveti, tasmā mūlaṭṭho na mutto. Dutiyavāre – sāvitattā mutto. Tatiyavāre pana tena ca sāvitattā itarena ca ‘‘sādhū’’ti sampaṭicchitvā oratattā ubhopi muttāti.

Dūtakathā niṭṭhitā.

175. Araho rahosaññīniddesādīsu arahoti sammukhe. Rahoti parammukhe. Tattha yo upaṭṭhānakāle veribhikkhumhi bhikkhūhi saddhiṃ āgantvā purato nisinneyeva andhakāradosena tassa āgatabhāvaṃ ajānanto ‘‘aho vata itthannāmo hato assa, corāpi nāma taṃ na hananti, sappo vā na ḍaṃsati, na satthaṃ vā visaṃ vā āharatī’’ti tassa maraṇaṃ abhinandanto īdisāni vacanāni ullapati, ayaṃ araho rahosaññī ullapati nāma. Sammukheva tasmiṃ parammukhasaññīti attho. Yo pana taṃ purato nisinnaṃ disvā puna upaṭṭhānaṃ katvā gatehi bhikkhūhi saddhiṃ gatepi tasmiṃ ‘‘idheva so nisinno’’ti saññī hutvā purimanayeneva ullapati, ayaṃ raho arahosaññī ullapati nāma. Etenevupāyena araho arahosaññī ca raho rahosaññī ca veditabbo. Catunnampi ca etesaṃ vācāya vācāya dukkaṭanti veditabbaṃ.

Idāni maraṇavaṇṇasaṃvaṇṇanāya vibhāgadassanatthaṃ vuttesu pañcasu kāyena saṃvaṇṇanādimātikāniddesesu – kāyena vikāraṃ karotīti yathā so jānāti ‘‘satthaṃ vā āharitvā visaṃ vā khāditvā rajjuyā vā ubbandhitvā sobbhādīsu vā papatitvā yo marati so kira dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatīti ayamattho etena vutto’’ti tathā hatthamuddādīhi dasseti. Vācāya bhaṇatīti tamevatthaṃ vākyabhedaṃ katvā bhaṇati. Tatiyavāro ubhayavasena vutto. Sabbattha saṃvaṇṇanāya payoge payoge dukkaṭaṃ. Tassa dukkhuppattiyaṃ saṃvaṇṇakassa thullaccayaṃ. Yaṃ uddissa saṃvaṇṇanā katā, tasmiṃ mate saṃvaṇṇanakkhaṇeyeva saṃvaṇṇakassa pārājikaṃ. So taṃ na jānāti añño ñatvā ‘‘laddho vata me sukhuppattiupāyo’’ti tāya saṃvaṇṇanāya marati, anāpatti. Dvinnaṃ uddissa saṃvaṇṇanāya katāya eko ñatvā marati, pārājikaṃ. Dvepi maranti, pārājikañca akusalarāsi ca. Esa nayo sambahulesu. Anuddissa maraṇaṃ saṃvaṇṇento āhiṇḍati, yo yo taṃ saṃvaṇṇanaṃ ñatvā marati, sabbo tena mārito hoti.

Dūtena saṃvaṇṇanāyaṃ ‘‘asukaṃ nāma gehaṃ vā gāmaṃ vā gantvā itthannāmassa evaṃ maraṇavaṇṇaṃ saṃvaṇṇehī’’ti sāsane ārocitamatte dukkaṭaṃ. Yassatthāya pahito tassa dukkhuppattiyā mūlaṭṭhassa thullaccayaṃ, maraṇena pārājikaṃ. Dūto ‘‘ñāto dāni ayaṃ saggamaggo’’ti tassa anārocetvā attano ñātissa vā sālohitassa vā āroceti, tasmiṃ mate visaṅketo hoti, mūlaṭṭho muccati. Dūto tatheva cintetvā sayaṃ saṃvaṇṇanāya vuttaṃ katvā marati, visaṅketova. Anuddissa pana sāsane ārocite yattakā dūtassa saṃvaṇṇanāya maranti, tattakā pāṇātipātā. Sace mātāpitaro maranti, ānantariyampi hoti.

176. Lekhāsaṃvaṇṇanāya – lekhaṃ chindatīti paṇṇe vā potthake vā akkharāni likhati – ‘‘yo satthaṃ vā āharitvā papāte vā papatitvā aññehi vā aggippavesanaudakappavesanādīhi upāyehi marati, so idañcidañca labhatī’’ti vā ‘‘tassa dhammo hotī’’ti vāti. Etthāpi dukkaṭathullaccayā vuttanayeneva veditabbā. Uddissa likhite pana yaṃ uddissa likhitaṃ tasseva maraṇena pārājikaṃ. Bahū uddissa likhite yattakā maranti, tattakā pāṇātipātā. Mātāpitūnaṃ maraṇena ānantariyaṃ. Anuddissa likhitepi eseva nayo. ‘‘Bahū marantī’’ti vippaṭisāre uppanne taṃ potthakaṃ jhāpetvā vā yathā vā akkharāni na paññāyanti tathā katvā muccati. Sace so parassa potthako hoti, uddissa likhito vā hoti anuddissa likhito vā, gahitaṭṭhāne ṭhapetvā muccati. Sace mūlena kīto hoti, potthakassāmikānaṃ potthakaṃ, yesaṃ hatthato mūlaṃ gahitaṃ, tesaṃ mūlaṃ datvā muccati. Sace sambahulā ‘‘maraṇavaṇṇaṃ likhissāmā’’ti ekajjhāsayā hutvā eko tālarukkhaṃ ārohitvā paṇṇaṃ chindati, eko āharati, eko potthakaṃ karoti, eko likhati, eko sace kaṇṭakalekhā hoti, masiṃ makkheti, masiṃ makkhetvā taṃ potthakaṃ sajjetvā sabbeva sabhāyaṃ vā āpaṇe vā yattha vā pana lekhādassanakotūhalakā bahū sannipatanti, tattha ṭhapenti. Taṃ vācetvā sacepi eko marati, sabbesaṃ pārājikaṃ. Sace bahukā maranti, vuttasadisova nayo. Vippaṭisāre pana uppanne taṃ potthakaṃ sacepi mañjūsāyaṃ gopenti, añño ca taṃ disvā nīharitvā puna bahūnaṃ dasseti, neva muccanti. Tiṭṭhatu mañjūsā, sacepi taṃ potthakaṃ nadiyaṃ vā samudde vā khipanti vā dhovanti vā khaṇḍākhaṇḍaṃ vā chindanti, aggimhi vā jhāpenti, yāva saṅghaṭṭitepi duddhote vā dujjhāpite vā patte akkharāni paññāyanti, tāva na muccanti. Yathā pana akkharāni na paññāyanti tatheva kate muccantīti.

Idāni thāvarapayogassa vibhāgadassanatthaṃ vuttesu opātādimātikāniddesesu manussaṃ uddissa opātaṃ khanatīti ‘‘itthannāmo patitvā marissatī’’ti kañci manussaṃ uddisitvā yattha so ekato vicarati, tattha āvāṭaṃ khanati, khanantassa tāva sacepi jātapathaviyā khanati, pāṇātipātassa payogattā payoge payoge dukkaṭaṃ. Yaṃ uddissa khanati, tassa dukkhuppattiyā thullaccayaṃ, maraṇena pārājikaṃ. Aññasmiṃ patitvā mate anāpatti. Sace anuddissa ‘‘yo koci marissatī’’ti khato hoti, yattakā patitvā maranti, tattakā pāṇātipātā. Ānantariyavatthūsu ca ānantariyaṃ thullaccayapācittiyavatthūsu thullaccayapācittiyāni.

Bahū tattha cetanā; katamāya pārājikaṃ hotīti? Mahāaṭṭhakathāyaṃ tāva vuttaṃ – ‘‘āvāṭaṃ gambhīrato ca āyāmavitthārato ca khanitvā pamāṇe ṭhapetvā tacchetvā puñchitvā paṃsupacchiṃ uddharantassa sanniṭṭhāpikā atthasādhakacetanā maggānantaraphalasadisā. Sacepi vassasatassa accayena patitvā avassaṃ maraṇakasatto hoti, sanniṭṭhāpakacetanāyameva pārājika’’nti. Mahāpaccariyaṃ pana saṅkhepaṭṭhakathāyañca – ‘‘imasmiṃ āvāṭe patitvā marissatīti ekasmimpi kuddālappahāre dinne sace koci tattha pakkhalito patitvā marati, pārājikameva. Suttantikattherā pana sanniṭṭhāpakacetanaṃ gaṇhantī’’ti vuttaṃ.

Eko ‘‘opātaṃ khanitvā asukaṃ nāma ānetvā idha pātetvā mārehī’’ti aññaṃ āṇāpeti, so taṃ pātetvā māreti, ubhinnaṃ pārājikaṃ. Aññaṃ pātetvā māreti, sayaṃ patitvā marati, añño attano dhammatāya patitvā marati, sabbattha visaṅketo hoti, mūlaṭṭho muccati. ‘‘Asuko asukaṃ ānetvā idha māressatī’’ti khatepi eseva nayo. Maritukāmā idha marissantīti khanati, ekassa maraṇe pārājikaṃ. Bahunnaṃ maraṇe akusalarāsi , mātāpitūnaṃ maraṇe ānantariyaṃ, thullaccayapācittiyavatthūsu thullaccayapācittiyāni.

‘‘Ye keci māretukāmā, te idha pātetvā māressantī’’ti khanati, tattha pātetvā mārenti , ekasmiṃ mate pārājikaṃ, bahūsu akusalarāsi, ānantariyādivatthūsu ānantariyādīni. Idheva arahantāpi saṅgahaṃ gacchanti. Purimanaye pana ‘‘tesaṃ maritukāmatāya patanaṃ natthī’’ti te na saṅgayhanti. Dvīsupi nayesu attano dhammatāya patitvā mate visaṅketo. ‘‘Ye keci attano verike ettha pātetvā māressantī’’ti khanati, tattha ca verikā verike pātetvā mārenti, ekasmiṃ mārite pārājikaṃ, bahūsu akusalarāsi, mātari vā pitari vā arahante vā verikehi ānetvā tattha mārite ānantariyaṃ. Attano dhammatāya patitvā matesu visaṅketo.

Yo pana ‘‘maritukāmā vā amaritukāmā vā māretukāmā vā amāretukāmā vā ye keci ettha patitā vā pātitā vā marissantī’’ti sabbathāpi anuddisseva khanati. Yo yo marati tassa tassa maraṇena yathānurūpaṃ kammañca phusati, āpattiñca āpajjati. Sace gabbhinī patitvā sagabbhā marati, dve pāṇātipātā. Gabbhoyeva vinassati, eko. Gabbho na vinassati, mātā marati, ekoyeva. Corehi anubaddho patitvā marati, opātakhanakasseva pārājikaṃ. Corā tattha pātetvā mārenti, pārājikameva. Tattha patitaṃ bahi nīharitvā mārenti, pārājikameva. Kasmā? Opāte patitappayogena gahitattā. Opātato nikkhamitvā teneva ābādhena marati, pārājikameva. Bahūni vassāni atikkamitvā puna kupitena tenevābādhena marati, pārājikameva. Opāte patanappaccayā uppannarogena gilānasseva añño rogo uppajjati, opātarogo balavataro hoti, tena matepi opātakhaṇako na muccati. Sace pacchā uppannarogo balavā hoti, tena mate muccati. Ubhohi mate na muccati. Opāte opapātikamanusso nibbattitvā uttarituṃ asakkonto marati, pārājikameva. Manussaṃ uddissa khate yakkhādīsu patitvā matesu anāpatti. Yakkhādayo uddissa khate manussādīsu marantesupi eseva nayo. Yakkhādayo uddissa khanantassa pana khananepi tesaṃ dukkhuppattiyampi dukkaṭameva. Maraṇe vatthuvasena thullaccayaṃ vā pācittiyaṃ vā. Anuddissa khate opāte yakkharūpena vā petarūpena vā patati, tiracchānarūpena marati, patanarūpaṃ pamāṇaṃ, tasmā thullaccayanti upatissatthero. Maraṇarūpaṃ pamāṇaṃ, tasmā pācittiyanti phussadevatthero. Tiracchānarūpena patitvā yakkhapetarūpena matepi eseva nayo.

Opātakhanako opātaṃ aññassa vikkiṇāti vā mudhā vā deti, yo yo patitvā marati, tappaccayā tasseva āpatti ca kammabandho ca. Yena laddho so niddoso. Atha sopi ‘‘evaṃ patitā uttarituṃ asakkontā nassissanti, suuddharā vā na bhavissantī’’ti taṃ opātaṃ gambhīrataraṃ vā uttānataraṃ vā dīghataraṃ vā rassataraṃ vā vitthatataraṃ vā sambādhataraṃ vā karoti, ubhinnampi āpatti ca kammabandho ca. Bahū marantīti vippaṭisāre uppanne opātaṃ paṃsunā pūreti, sace koci paṃsumhi patitvā marati, pūretvāpi mūlaṭṭho na muccati. Deve vassante kaddamo hoti, tattha laggitvā matepi. Rukkho vā patanto vāto vā vassodakaṃ vā paṃsuṃ harati, kandamūlatthaṃ vā pathaviṃ khanantā tattha āvāṭaṃ karonti. Tattha sace koci laggitvā vā patitvā vā marati, mūlaṭṭho na muccati. Tasmiṃ pana okāse mahantaṃ taḷākaṃ vā pokkharaṇiṃ vā kāretvā cetiyaṃ vā patiṭṭhāpetvā bodhiṃ vā ropetvā āvāsaṃ vā sakaṭamaggaṃ vā kāretvā muccati. Yadāpi thiraṃ katvā pūrite opāte rukkhādīnaṃ mūlāni mūlehi saṃsibbitāni honti , jātapathavī jātā, tadāpi muccati. Sacepi nadī āgantvā opātaṃ harati, evampi muccatīti. Ayaṃ tāva opātakathā.

Opātasseva pana anulomesu pāsādīsupi yo tāva pāsaṃ oḍḍeti ‘‘ettha bajjhitvā sattā marissantī’’ti avassaṃ bajjhanakasattānaṃ vasena hatthā muttamatte pārājikānantariyathullaccayapācittiyāni veditabbāni. Uddissa kate yaṃ uddissa oḍḍito, tato aññesaṃ bandhane anāpatti. Pāse mūlena vā mudhā vā dinnepi mūlaṭṭhasseva kammabandho. Sace yena laddho so uggalitaṃ vā pāsaṃ saṇṭhapeti, passena vā gacchante disvā vatiṃ katvā sammukhe paveseti, thaddhataraṃ vā pāsayaṭṭhiṃ ṭhapeti, daḷhataraṃ vā pāsarajjuṃ bandhati, thirataraṃ vā khāṇukaṃ vā ākoṭeti, ubhopi na muccanti. Sace vippaṭisāre uppanne pāsaṃ uggalāpetvā gacchati, taṃ disvā puna aññe saṇṭhapenti, baddhā baddhā maranti, mūlaṭṭho na muccati.

Sace pana tena pāsayaṭṭhi sayaṃ akatā hoti, gahitaṭṭhāne ṭhapetvā muccati. Tatthajātakayaṭṭhiṃ chinditvā muccati. Sayaṃ katayaṭṭhiṃ pana gopentopi na muccati. Yadi hi taṃ añño gaṇhitvā pāsaṃ saṇṭhapeti, tappaccayā marantesu mūlaṭṭho na muccati. Sace taṃ jhāpetvā alātaṃ katvā chaḍḍeti, tena alātena pahāraṃ laddhā marantesupi na muccati. Sabbaso pana jhāpetvā vā nāsetvā vā muccati, pāsarajjumpi aññehi ca vaṭṭitaṃ gahitaṭṭhāne ṭhapetvā muccati. Rajjuke labhitvā sayaṃ vaṭṭitaṃ ubbaṭṭetvā vāke labhitvā vaṭṭitaṃ hīraṃ hīraṃ katvā muccati. Araññato pana sayaṃ vāke āharitvā vaṭṭitaṃ gopentopi na muccati. Sabbaso pana jhāpetvā vā nāsetvā vā muccati.

Adūhalaṃ sajjento catūsu pādesu adūhalamañcaṃ ṭhapetvā pāsāṇe āropeti, payoge payoge dukkaṭaṃ. Sabbasajjaṃ katvā hatthato muttamatte avassaṃ ajjhottharitabbakasattānaṃ vasena uddissakānuddissakānurūpena pārājikādīni veditabbāni. Adūhale mūlena vā mudhā vā dinnepi mūlaṭṭhasseva kammabaddho. Sace yena laddhaṃ so patitaṃ vā ukkhipati, aññepi pāsāṇe āropetvā garukataraṃ vā karoti, passena vā gacchante disvā vatiṃ katvā adūhale paveseti, ubhopi na muccanti. Sacepi vippaṭisāre uppanne adūhalaṃ pātetvā gacchati, taṃ disvā añño saṇṭhapeti, mūlaṭṭho na muccati. Pāsāṇe pana gahitaṭṭhāne ṭhapetvā adūhalapāde ca pāsayaṭṭhiyaṃ vuttanayena gahitaṭṭhāne vā ṭhapetvā jhāpetvā vā muccati.

Sūlaṃ ropentassāpi sabbasajjaṃ katvā hatthato muttamatte sūlamukhe patitvā avassaṃ maraṇakasattānaṃ vasena uddissānuddissānurūpato pārājikādīni veditabbāni. Sūle mūlena vā mudhā vā dinnepi mūlaṭṭhasseva kammabaddho. Sace yena laddhaṃ so ‘‘ekappahāreneva marissantī’’ti tikhiṇataraṃ vā karoti, ‘‘dukkhaṃ marissantī’’ti kuṇṭhataraṃ vā karoti, ‘‘ucca’’nti sallakkhetvā nīcataraṃ vā ‘‘nīca’’nti sallakkhetvā uccataraṃ vā puna ropeti, vaṅkaṃ vā ujukaṃ atiujukaṃ vā īsakaṃ poṇaṃ karoti, ubhopi na muccanti. Sace pana ‘‘aṭṭhāne ṭhita’’nti aññasmiṃ ṭhāne ṭhapeti, taṃ ce māraṇatthāya ādito pabhuti pariyesitvā kataṃ hoti, mūlaṭṭho na muccati. Apariyesitvā pana katameva labhitvā ropite mūlaṭṭho muccati. Vippaṭisāre uppanne pāsayaṭṭhiyaṃ vuttanayena gahitaṭṭhāne vā ṭhapetvā jhāpetvā vā muccati.

177. Apassene satthaṃ vāti ettha apassenaṃ nāma niccaparibhogo mañco vā pīṭhaṃ vā apassenaphalakaṃ vā divāṭṭhāne nisīdantassa apassenakatthambho vā tatthajātakarukkho vā caṅkame apassāya tiṭṭhantassa ālambanarukkho vā ālambanaphalakaṃ vā sabbampetaṃ apassayanīyaṭṭhena apassenaṃ nāma; tasmiṃ apassene yathā apassayantaṃ vijjhati vā chindati vā tathā katvā vāsipharasusattiārakaṇṭakādīnaṃ aññataraṃ satthaṃ ṭhapeti, dukkaṭaṃ. Dhuvaparibhogaṭṭhāne nirāsaṅkassa nisīdato vā nipajjato vā apassayantassa vā satthasamphassapaccayā dukkhuppattiyā thullaccayaṃ, maraṇena pārājikaṃ. Taṃ ce aññopi tassa veribhikkhu vihāracārikaṃ caranto disvā ‘‘imassa maññe maraṇatthāya idaṃ nikhittaṃ, sādhu suṭṭhu maratū’’ti abhinandanto gacchati, dukkaṭaṃ. Sace pana sopi tattha ‘‘evaṃ kate sukataṃ bhavissatī’’ti tikhiṇatarādikaraṇena kiñci kammaṃ karoti, tassāpi pārājikaṃ. Sace pana ‘‘aṭṭhāne ṭhita’’nti uddharitvā aññasmiṃ ṭhāne ṭhapeti tadatthameva katvā ṭhapite mūlaṭṭho na muccati. Pākatikaṃ labhitvā ṭhapitaṃ hoti, muccati. Taṃ apanetvā aññaṃ tikhiṇataraṃ ṭhapeti mūlaṭṭho muccateva.

Visamakkhanepi yāva maraṇābhinandane dukkaṭaṃ tāva eseva nayo. Sace pana sopi khuddakaṃ visamaṇḍalanti sallakkhetvā mahantataraṃ vā karoti , mahantaṃ vā ‘‘atirekaṃ hotī’’ti khuddakaṃ karoti, tanukaṃ vā bahalaṃ; bahalaṃ vā tanukaṃ karoti, agginā tāpetvā heṭṭhā vā upari vā sañcāreti, tassāpi pārājikaṃ. ‘‘Idaṃ aṭhāne ṭhita’’nti sabbameva tacchetvā puñchitvā aññasmiṃ ṭhāne ṭhapeti, attanā bhesajjāni yojetvā kate mūlaṭṭho na muccati , attanā akate muccati. Sace pana so ‘‘idaṃ visaṃ atiparitta’’nti aññampi ānetvā pakkhipati, yassa visena marati, tassa pārājikaṃ. Sace ubhinnampi santakena marati, ubhinnampi pārājikaṃ. ‘‘Idaṃ visaṃ nibbisa’’nti taṃ apanetvā attano visameva ṭhapeti, tasseva pārājikaṃ mūlaṭṭho muccati.

Dubbalaṃ vā karotīti mañcapīṭhaṃ aṭaniyā heṭṭhābhāge chinditvā vidalehi vā rajjukehi vā yehi vītaṃ hoti, te vā chinditvā appāvasesameva katvā heṭṭhā āvudhaṃ nikkhipati ‘‘ettha patitvā marissatī’’ti. Apassenaphalakādīnampi caṅkame ālambanarukkhaphalakapariyosānānaṃ parabhāgaṃ chinditvā heṭṭhā āvudhaṃ nikkhipati, sobbhādīsu mañcaṃ vā pīṭhaṃ vā apassenaphalakaṃ vā ānetvā ṭhapeti, yathā tattha nisinnamatto vā apassitamatto vā patati, sobbhādīsu vā sañcaraṇasetu hoti, taṃ dubbalaṃ karoti; evaṃ karontassa karaṇe dukkaṭaṃ. Itarassa dukkhuppattiyā thullaccayaṃ, maraṇe pārājikaṃ. Bhikkhuṃ ānetvā sobbhādīnaṃ taṭe ṭhapeti ‘‘disvā bhayena kampento patitvā marissatī’’ti dukkaṭaṃ. So tattheva patati, dukkhuppattiyā thullaccayaṃ, maraṇe pārājikaṃ. Sayaṃ vā pāteti, aññena vā pātāpeti, añño avutto vā attano dhammatāya pāteti, amanusso pāteti, vātappahārena patati, attano dhammatāya patatti, sabbattha maraṇe pārājikaṃ. Kasmā? Tassa payogena sobbhāditaṭe ṭhitattā.

Upanikkhipanaṃ nāma samīpe nikkhipanaṃ. Tattha ‘‘yo iminā asinā mato so dhanaṃ vā labhatī’’tiādinā nayena maraṇavaṇṇaṃ vā saṃvaṇṇetvā ‘‘iminā maraṇatthikā marantu, māraṇatthikā mārentū’’ti vā vatvā asiṃ upanikkhipati, tassa upanikkhipane dukkaṭaṃ. Maritukāmo vā tena attānaṃ paharatu , māretukāmo vā aññaṃ paharatu, ubhayathāpi parassa dukkhuppattiyā upanikkhepakassa thullaccayaṃ, maraṇe pārājikaṃ. Anuddissa nikkhitte bahūnaṃ maraṇe akusalarāsi. Pārājikādivatthūsu pārājikādīni. Vippaṭisāre uppanne asiṃ gahitaṭṭhāne ṭhapetvā muccati. Kiṇitvā gahito hoti, asissāmikānaṃ asiṃ, yesaṃ hatthato mūlaṃ gahitaṃ, tesaṃ mūlaṃ datvā muccati. Sace lohapiṇḍiṃ vā phālaṃ vā kudālaṃ vā gahetvā asi kārāpito hoti, yaṃ bhaṇḍaṃ gahetvā kārito, tadeva katvā muccati. Sace kudālaṃ gahetvā kāritaṃ vināsetvā phālaṃ karoti, phālena pahāraṃ labhitvā marantesupi pāṇātipātato na muccati. Sace pana lohaṃ samuṭṭhāpetvā upanikkhipanatthameva kārito hoti, arena ghaṃsitvā cuṇṇavicuṇṇaṃ katvā vippakiṇṇe muccati. Sacepi saṃvaṇṇanāpotthako viya bahūhi ekajjhāsayehi kato hoti, potthake vuttanayeneva kammabandhavinicchayo veditabbo. Esa nayo sattibheṇḍīsu. Laguḷe pāsayaṭṭhisadiso vinicchayo. Tathā pāsāṇe. Satthe asisadisova. Visaṃ vāti visaṃ upanikkhipantassa vatthuvasena uddissānuddissānurūpato pārājikādivatthūsu pārājikādīni veditabbāni. Kiṇitvā ṭhapite purimanayena paṭipākatikaṃ katvā muccati. Sayaṃ bhesajjehi yojite avisaṃ katvā muccati. Rajjuyā pāsarajjusadisova vinicchayo.

Bhesajje – yo bhikkhu veribhikkhussa pajjarake vā visabhāgaroge vā uppanne asappāyānipi sappiādīni sappāyānīti maraṇādhippāyo deti, aññaṃ vā kiñci kandamūlaphalaṃ tassa evaṃ bhesajjadāne dukkaṭaṃ. Parassa dukkhuppattiyaṃ maraṇe ca thullaccayapārājikāni, ānantariyavatthumhi ānantariyanti veditabbaṃ.

178. Rūpūpahāre – upasaṃharatīti paraṃ vā amanāparūpaṃ tassa samīpe ṭhapeti, attanā vā yakkhapetādivesaṃ gahetvā tiṭṭhati, tassa upasaṃhāramatte dukkaṭaṃ. Parassa taṃ rūpaṃ disvā bhayuppattiyaṃ thullaccayaṃ, maraṇe pārājikaṃ. Sace pana tadeva rūpaṃ ekaccassa manāpaṃ hoti, alābhakena ca sussitvā marati, visaṅketo. Manāpiyepi eseva nayo. Tattha pana visesena itthīnaṃ purisarūpaṃ purisānañca itthirūpaṃ manāpaṃ taṃ alaṅkaritvā upasaṃharati, diṭṭhamattakameva karoti, aticiraṃ passitumpi na deti, itaro alābhakena sussitvā marati, pārājikaṃ. Sace uttasitvā marati , visaṅketo. Atha pana uttasitvā vā alābhakena vāti avicāretvā ‘‘kevalaṃ passitvā marissatī’’ti upasaṃharati, uttasitvā vā sussitvā vā mate pārājikameva. Etenevūpāyena saddūpahārādayopi veditabbā. Kevalañhettha amanussasaddādayo utrāsajanakā amanāpasaddā, purisānaṃ itthisaddamadhuragandhabbasaddādayo cittassādakarā manāpasaddā. Himavante visarukkhānaṃ mūlādigandhā kuṇapagandhā ca amanāpagandhā, kāḷānusārīmūlagandhādayo manāpagandhā . Paṭikūlamūlarasādayo amanāparasā, appaṭikūlamūlarasādayo manāparasā. Visaphassamahākacchuphassādayo amanāpaphoṭṭhabbā, cīnapaṭahaṃsapupphatūlikaphassādayo manāpaphoṭṭhabbāti veditabbā.

Dhammūpahāre – dhammoti desanādhammo veditabbo. Desanāvasena vā niraye ca sagge ca vipattisampattibhedaṃ dhammārammaṇameva. Nerayikassāti bhinnasaṃvarassa katapāpassa niraye nibbattanārahassa sattassa pañcavidhabandhanakammakaraṇādinirayakathaṃ katheti. Taṃ ce sutvā so uttasitvā marati, kathikassa pārājikaṃ. Sace pana so sutvāpi attano dhammatāya marati, anāpatti. ‘‘Idaṃ sutvā evarūpaṃ pāpaṃ na karissati oramissati viramissatī’’ti nirayakathaṃ katheti, taṃ sutvā itaro uttasitvā marati, anāpatti. Saggakathanti devanāṭakādīnaṃ nandanavanādīnañca sampattikathaṃ; taṃ sutvā itaro saggādhimutto sīghaṃ taṃ sampattiṃ pāpuṇitukāmo satthāharaṇavisakhādanaāhārupaccheda-assāsapassāsasannirundhanādīhi dukkhaṃ uppādeti, kathikassa thullaccayaṃ, marati pārājikaṃ. Sace pana so sutvāpi yāvatāyukaṃ ṭhatvā attano dhammatāya marati, anāpatti . ‘‘Imaṃ sutvā puññāni karissatī’’ti katheti, taṃ sutvā itaro adhimutto kālaṃkaroti, anāpatti.

179. Ācikkhanāyaṃ – puṭṭho bhaṇatīti ‘‘bhante kathaṃ mato dhanaṃ vā labhati sagge vā upapajjatī’’ti evaṃ pucchito bhaṇati.

Anusāsaniyaṃ – apuṭṭhoti evaṃ apucchito sāmaññeva bhaṇati.

Saṅketakammanimittakammāni adinnādānakathāyaṃ vuttanayeneva veditabbāni.

Evaṃ nānappakārato āpattibhedaṃ dassetvā idāni anāpattibhedaṃ dassento ‘‘anāpatti asañciccā’’tiādimāha. Tattha asañciccāti ‘‘iminā upakkamena imaṃ māremī’’ti acetetvā. Evañhi acetetvā katena upakkamena pare matepi anāpatti, vakkhati ca ‘‘anāpatti bhikkhu asañciccā’’ti. Ajānantassāti ‘‘iminā ayaṃ marissatī’’ti ajānantassa upakkamena pare matepi anāpatti, vakkhati ca visagatapiṇḍapātavatthusmiṃ ‘‘anāpatti bhikkhu ajānantassā’’ti. Namaraṇādhippāyassāti maraṇaṃ anicchantassa. Yena hi upakkamena paro marati, tena upakkamena tasmiṃ māritepi namaraṇādhippāyassa anāpatti. Vakkhati ca ‘‘anāpatti bhikkhu namaraṇādhippāyassā’’ti. Ummattakādayo pubbe vuttanayā eva. Idha pana ādikammikā aññamaññaṃ jīvitā voropitabhikkhū, tesaṃ anāpatti. Avasesānaṃ maraṇavaṇṇasaṃvaṇṇanakādīnaṃ āpattiyevāti.

Padabhājanīyavaṇṇanā niṭṭhitā.

Samuṭṭhānādīsu – idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ; kāyacittato ca vācācittato ca kāyavācācittato ca samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedanaṃ. Sacepi hi sirisayanaṃ ārūḷho rajjasampattisukhaṃ anubhavanto rājā ‘‘coro deva ānīto’’ti vutte ‘‘gacchatha naṃ mārethā’’ti hasamānova bhaṇati, domanassacitteneva bhaṇatīti veditabbo. Sukhavokiṇṇattā pana anuppabandhābhāvā ca dujjānametaṃ puthujjanehīti.

Vinītavatthuvaṇṇanā

180. Vinītavatthukathāsu paṭhamavatthusmiṃ – kāruññenāti te bhikkhū tassa mahantaṃ gelaññadukkhaṃ disvā kāruññaṃ uppādetvā ‘‘sīlavā tvaṃ katakusalo, kasmā mīyamāno bhāyasi, nanu sīlavato saggo nāma maraṇamattapaṭibaddhoyevā’’ti evaṃ maraṇatthikāva hutvā maraṇatthikabhāvaṃ ajānantā maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Sopi bhikkhu tesaṃ saṃvaṇṇanāya āhārupacchedaṃ katvā antarāva kālamakāsi. Tasmā āpattiṃ āpannā. Vohāravasena pana vuttaṃ ‘‘kāruññena maraṇavaṇṇaṃ saṃvaṇṇesu’’nti. Tasmā idānipi paṇḍitena bhikkhunā gilānassa bhikkhuno evaṃ maraṇavaṇṇo na saṃvaṇṇetabbo. Sace hi tassa saṃvaṇṇanaṃ sutvā āhārūpacchedādinā upakkamena ekajavanavārāvasesepi āyusmiṃ antarā kālaṃkaroti, imināva mārito hoti. Iminā pana nayena anusiṭṭhi dātabbā – ‘‘sīlavato nāma anacchariyā maggaphaluppatti, tasmā vihārādīsu āsattiṃ akatvā buddhagataṃ dhammagataṃ saṅghagataṃ kāyagatañca satiṃ upaṭṭhapetvā manasikāre appamādo kātabbo’’ti. Maraṇavaṇṇe ca saṃvaṇṇitepi yo tāya saṃvaṇṇanāya kañci upakkamaṃ akatvā attano dhammatāya yathāyunā yathānusandhināva marati, tappaccayā saṃvaṇṇako āpattiyā na kāretabboti.

Dutiyavatthusmiṃ – na ca bhikkhave appaṭivekkhitvāti ettha kīdisaṃ āsanaṃ paṭivekkhitabbaṃ , kīdisaṃ na paṭivekkhitabbaṃ? Yaṃ suddhaṃ āsanameva hoti apaccattharaṇakaṃ, yañca āgantvā ṭhitānaṃ passataṃyeva attharīyati, taṃ napaccavekkhitabbaṃ , nisīdituṃ vaṭṭati. Yampi manussā sayaṃ hatthena akkamitvā ‘‘idha bhante nisīdathā’’ti denti, tasmimpi vaṭṭati. Sacepi paṭhamamevāgantvā nisinnā pacchā uddhaṃ vā adho vā saṅkamanti, paccavekkhaṇakiccaṃ natthi. Yampi tanukena vatthena yathā talaṃ dissati, evaṃ paṭicchannaṃ hoti, tasmimpi paccavekkhaṇakiccaṃ natthi. Yaṃ pana paṭikacceva pāvārakojavādīhi atthataṃ hoti, taṃ hatthena parāmasitvā sallakkhetvā nisīditabbaṃ. Mahāpaccariyaṃ pana ‘‘ghanasāṭakenāpi atthate yasmiṃ vali na paññāyati, taṃ nappaṭivekkhitabbanti vuttaṃ.

Musalavatthusmiṃ – asañciccoti avadhakacetano viraddhapayogo hi so. Tenāha ‘‘asañcicco aha’’nti. Udukkhalavatthu uttānameva. Vuḍḍhapabbajitavatthūsupaṭhamavatthusmiṃ ‘‘bhikkhusaṅghassa paṭibandhaṃ mā akāsī’’ti paṇāmesi. Dutiyavatthusmiṃ – saṅghamajjhepi gaṇamajjhepi ‘‘mahallakattherassa putto’’ti vuccamāno tena vacanena aṭṭīyamāno ‘‘maratu aya’’nti paṇāmesi. Tatiyavatthusmiṃ – tassa dukkhuppādanena thullaccayaṃ.

181. Tato parāni tīṇi vatthūni uttānatthāneva. Visagatapiṇḍapātavatthusmiṃ – sārāṇīyadhammapūrako so bhikkhu aggapiṇḍaṃ sabrahmacārīnaṃ datvāva bhuñjati. Tena vuttaṃ ‘‘aggakārikaṃ adāsī’’ti. Aggakārikanti aggakiriyaṃ; paṭhamaṃ laddhapiṇḍapātaṃ aggaggaṃ vā paṇītapaṇītaṃ piṇḍapātanti attho. Yā pana tassa dānasaṅkhātā aggakiriyā, sā na sakkā dātuṃ, piṇḍapātañhi so therāsanato paṭṭhāya adāsi. Te bhikkhūti te therāsanato paṭṭhāya paribhuttapiṇḍapātā bhikkhū; te kira sabbepi kālamakaṃsu. Sesamettha uttānameva. Assaddhesu pana micchādiṭṭhikesu kulesu sakkaccaṃ paṇītabhojanaṃ labhitvā anupaparikkhitvā neva attanā paribhuñjitabbaṃ, na paresaṃ dātabbaṃ. Yampi ābhidosikaṃ bhattaṃ vā khajjakaṃ vā tato labhati, tampi na paribhuñjitabbaṃ. Apihitavatthumpi hi sappavicchikādīhi adhisayitaṃ chaḍḍanīyadhammaṃ tāni kulāni denti. Gandhahaliddādimakkhitopi tato piṇḍapāto na gahetabbo. Sarīre rogaṭṭhānāni puñchitvā ṭhapitabhattampi hi tāni dātabbaṃ maññantīti.

Vīmaṃsanavatthusmiṃ – vīmaṃsamāno dve vīmaṃsati – ‘‘sakkoti nu kho imaṃ māretuṃ no’’ti visaṃ vā vīmaṃsati, ‘‘mareyya nu kho ayaṃ imaṃ visaṃ khāditvā no’’ti puggalaṃ vā. Ubhayathāpi vīmaṃsādhippāyena dinne maratu vā mā vā thullaccayaṃ. ‘‘Idaṃ visaṃ etaṃ māretū’’ti vā ‘‘idaṃ visaṃ khāditvā ayaṃ maratū’’ti vā evaṃ dinne pana sace marati, pārājikaṃ; no ce, thullaccayaṃ.

182-3. Ito parāni tīṇi silāvatthūni tīṇi iṭṭhakavāsigopānasīvatthūni ca uttānatthāneva. Na kevalañca silādīnaṃyeva vasena ayaṃ āpattānāpattibhedo hoti, daṇḍamuggaranikhādanavemādīnampi vasena hotiyeva, tasmā pāḷiyaṃ anāgatampi āgatanayeneva veditabbaṃ.

Aṭṭakavatthūsu – aṭṭakoti vehāsamañco vuccati; yaṃ setakammamālākammalatākammādīnaṃ atthāya bandhanti. Tattha āvuso atraṭṭhito bandhāhīti maraṇādhippāyo yatra ṭhito patitvā khāṇunā vā bhijjeyya, sobbhapapātādīsu vā mareyya , tādisaṃ ṭhānaṃ sandhāyāha. Ettha ca koci upariṭhānaṃ niyāmeti ‘‘ito patitvā marissatī’’ti, koci heṭṭhā ṭhānaṃ ‘‘idha patitvā marissatī’’ti, koci ubhayampi ‘‘ito idha patitvā marissatī’’ti. Tatra yo upari niyamitaṭṭhānā apatitvā aññato patati, heṭṭhā niyamitaṭṭhāne vā apatitvā aññattha patati, ubhayaniyāme vā yaṃkiñci ekaṃ virādhetvā patati, tasmiṃ mate visaṅketattā anāpatti. Vihāracchādanavatthusmimpi eseva nayo.

Anabhirativatthusmiṃ – so kira bhikkhu kāmavitakkādīnaṃ samudācāraṃ disvā nivāretuṃ asakkonto sāsane anabhirato gihibhāvābhimukho jāto. Tato cintesi – ‘‘yāva sīlabhedaṃ na pāpuṇāmi tāva marissāmī’’ti. Atha taṃ pabbataṃ abhiruhitvā papāte papatanto aññataraṃ vilīvakāraṃ ottharitvā māresi. Vilīvakāranti veṇukāraṃ. Na ca bhikkhave attānaṃ pātetabbanti na attā pātetabbo. Vibhattibyattayena panetaṃ vuttaṃ. Ettha ca na kevalaṃ na pātetabbaṃ, aññenapi yena kenaci upakkamena antamaso āhārupacchedenapi na māretabbo. Yopi hi gilāno vijjamāne bhesajje ca upaṭṭhākesu ca maritukāmo āhāraṃ upacchindati, dukkaṭameva. Yassa pana mahāābādho cirānubaddho, bhikkhū upaṭṭhahantā kilamanti jigucchanti ‘‘kadā nu kho gilānato muccissāmā’’ti aṭṭīyanti. Sace so ‘‘ayaṃ attabhāvo paṭijaggiyamānopi na tiṭṭhati, bhikkhū ca kilamantī’’ti āhāraṃ upacchindati, bhesajjaṃ na sevati vaṭṭati. Yo pana ‘‘ayaṃ rogo kharo, āyusaṅkhārā na tiṭṭhanti, ayañca me visesādhigamo hatthappatto viya dissatī’’ti upacchindati vaṭṭatiyeva. Agilānassāpi uppannasaṃvegassa ‘‘āhārapariyesanaṃ nāma papañco, kammaṭṭhānameva anuyuñjissāmī’’ti kammaṭṭhānasīsena upacchindantassa vaṭṭati. Visesādhigamaṃ byākaritvā āhāraṃ upacchindati, na vaṭṭati. Sabhāgānañhi lajjībhikkhūnaṃ kathetuṃ vaṭṭati.

Silāvatthusmiṃ – davāyāti davena hassena; khiḍḍāyāti attho. Silāti pāsāṇo; na kevalañca pāsāṇo, aññampi yaṃkiñci dārukhaṇḍaṃ vā iṭṭhakākhaṇḍaṃ vā hatthena vā yantena vā pavijjhituṃ na vaṭṭati. Cetiyādīnaṃ atthāya pāsāṇādayo hasantā hasantā pavaṭṭentipi khipantipi ukkhipantipi kammasamayoti vaṭṭati. Aññampi īdisaṃ navakammaṃ vā karontā bhaṇḍakaṃ vā dhovantā rukkhaṃ vā dhovanadaṇḍakaṃ vā ukkhipitvā pavijjhanti, vaṭṭati. Bhattavissaggakālādīsu kāke vā soṇe vā kaṭṭhaṃ vā kathalaṃ vā khipitvā palāpeti, vaṭṭati.

184.Sedanādivatthūni sabbāneva uttānatthāni. Ettha ca ahaṃ kukkuccakoti na gilānupaṭṭhānaṃ na kātabbaṃ, hitakāmatāya sabbaṃ gilānassa balābalañca ruciñca sappāyāsappāyañca upalakkhetvā kātabbaṃ.

185. Jāragabbhinivatthusmiṃ – pavutthapatikāti pavāsaṃ gatapatikā. Gabbhapātananti yena paribhuttena gabbho patati, tādisaṃ bhesajjaṃ. Dve pajāpatikavatthūni uttānatthāneva. Gabbhamaddanavatthusmiṃ – ‘‘madditvā pātehī’’ti vutte aññena maddāpetvā pāteti, visaṅketaṃ. ‘‘Maddāpetvā pātāpehī’’ti vuttepi sayaṃ madditvā pāteti, visaṅketameva. Manussaviggahe pariyāyo nāma natthi. Tasmā ‘‘gabbho nāma maddite patatī’’ti vutte sā sayaṃ vā maddatu, aññena vā maddāpetvā pātetu, visaṅketo natthi; pārājikameva tāpanavatthusmimpi eseva nayo.

Vañjhitthivatthusmiṃ – vañjhitthī nāma yā gabbhaṃ na gaṇhāti. Gabbhaṃ agaṇhanakaitthī nāma natthi, yassā pana gahitopi gabbho na saṇṭhāti, taṃyeva sandhāyetaṃ vuttaṃ. Utusamaye kira sabbitthiyo gabbhaṃ gaṇhanti. Yā panāyaṃ ‘‘vañjhā’’ti vuccati, tassā kucchiyaṃ nibbattasattānaṃ akusalavipāko sampāpuṇāti. Te parittakusalavipākena gahitapaṭisandhikā akusalavipākena adhibhūtā vinassanti. Abhinavapaṭisandhiyaṃyeva hi kammānubhāvena dvīhākārehi gabbho na saṇṭhāti – vātena vā pāṇakehi vā. Vāto sosetvā antaradhāpeti, pāṇakā khāditvā. Tassa pana vātassa pāṇakānaṃ vā paṭighātāya bhesajje kate gabbho saṇṭhaheyya; so bhikkhu taṃ akatvā aññaṃ kharabhesajjaṃ adāsi. Tena sā kālamakāsi. Bhagavā bhesajjassa kaṭattā dukkaṭaṃ paññāpesi.

Dutiyavatthusmimpi eseva nayo. Tasmā āgatāgatassa parajanassa bhesajjaṃ na kātabbaṃ, karonto dukkaṭaṃ āpajjati. Pañcannaṃ pana sahadhammikānaṃ kātabbaṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyāti. Samasīlasaddhāpaññānañhi etesaṃ tīsu sikkhāsu yuttānaṃ bhesajjaṃ akātuṃ na labbhati, karontena ca sace tesaṃ atthi, tesaṃ santakaṃ gahetvā yojetvā dātabbaṃ. Sace natthi, attano santakaṃ kātabbaṃ. Sace attanopi natthi, bhikkhācāravattena vā ñātakapavāritaṭṭhānato vā pariyesitabbaṃ. Alabhantena gilānassa atthāya akataviññattiyāpi āharitvā kātabbaṃ.

Aparesampi pañcannaṃ kātuṃ vaṭṭati – mātu, pitu, tadupaṭṭhākānaṃ, attano veyyāvaccakarassa, paṇḍupalāsassāti. Paṇḍupalāso nāma yo pabbajjāpekkho yāva pattacīvaraṃ paṭiyādiyati tāva vihāre vasati. Tesu sace mātāpitaro issarā honti, na paccāsīsanti, akātuṃ vaṭṭati. Sace pana rajjepi ṭhitā paccāsīsanti, akātuṃ na vaṭṭati. Bhesajjaṃ paccāsīsantānaṃ bhesajjaṃ dātabbaṃ, yojetuṃ ajānantānaṃ yojetvā dātabbaṃ. Sabbesaṃ atthāya sahadhammikesu vuttanayeneva pariyesitabbaṃ. Sace pana mātaraṃ vihāre ānetvā jaggati, sabbaṃ parikammaṃ anāmasantena kātabbaṃ. Khādanīyaṃ bhojanīyaṃ sahatthā dātabbaṃ. Pitā pana yathā sāmaṇero evaṃ sahatthena nhāpanasambāhanādīni katvā upaṭṭhātabbo. Ye ca mātāpitaro upaṭṭhahanti paṭijagganti, tesampi evameva kātabbaṃ. Veyyāvaccakaro nāma yo vetanaṃ gahetvā araññe dārūni vā chindati, aññaṃ vā kiñci kammaṃ karoti, tassa roge uppanne yāva ñātakā na passanti tāva bhesajjaṃ kātabbaṃ. Yo pana bhikkhunissitakova hutvā sabbakammāni karoti, tassa bhesajjaṃ kātabbameva. Paṇḍupalāsepi sāmaṇere viya paṭipajjitabbaṃ.

Aparesampi dasannaṃ kātuṃ vaṭṭati – jeṭṭhabhātu, kaniṭṭhabhātu, jeṭṭhabhaginiyā, kaniṭṭhabhaginiyā, cūḷamātuyā, mahāmātuyā, cūḷapituno, mahāpituno, pitucchāya, mātulassāti. Tesaṃ pana sabbesampi karontena tesaṃyeva santakaṃ bhesajjaṃ gahetvā kevalaṃ yojetvā dātabbaṃ. Sace pana nappahonti, yācanti ca ‘‘detha no, bhante, tumhākaṃ paṭidassāmā’’ti tāvakālikaṃ dātabbaṃ. Sacepi na yācanti, ‘‘amhākaṃ bhesajjaṃ atthi, tāvakālikaṃ gaṇhathā’’ti vatvā vā ‘‘yadā nesaṃ bhavissati tadā dassantī’’ti ābhogaṃ vā katvā dātabbaṃ. Sace paṭidenti, gahetabbaṃ, no ce denti, na codetabbā. Ete dasa ñātake ṭhapetvā aññesaṃ na kātabbaṃ.

Etesaṃ puttaparamparāya pana yāva sattamo kulaparivaṭṭo tāva cattāro paccaye āharāpentassa akataviññatti vā bhesajjaṃ karontassa vejjakammaṃ vā kuladūsakāpatti vā na hoti. Sace bhātujāyā bhaginisāmiko vā gilānā honti, ñātakā ce, tesampi vaṭṭati. Aññātakā ce, bhātu ca bhaginiyā ca katvā dātabbaṃ, ‘‘tumhākaṃ jagganaṭṭhāne dethā’’ti. Atha vā tesaṃ puttānaṃ katvā dātabbaṃ, ‘‘tumhākaṃ mātāpitūnaṃ dethā’’ti. Etenupāyena sabbapadesupi vinicchayo veditabbo.

Tesaṃ atthāya ca sāmaṇerehi araññato bhesajjaṃ āharāpentena ñātisāmaṇerehi vā āharāpetabbaṃ. Attano atthāya vā āharāpetvā dātabbaṃ. Tehipi ‘‘upajjhāyassa āharāmā’’ti vattasīsena āharitabbaṃ. Upajjhāyassa mātāpitaro gilānā vihāraṃ āgacchanti, upajjhāyo ca disāpakkanto hoti, saddhivihārikena upajjhāyassa santakaṃ bhesajjaṃ dātabbaṃ. No ce atthi, attano bhesajjaṃ upajjhāyassa pariccajitvā dātabbaṃ. Attanopi asante vuttanayena pariyesitvā upajjhāyassa santakaṃ katvā dātabbaṃ. Upajjhāyenapi saddhivihārikassa mātāpitūsu evameva paṭipajjitabbaṃ. Esa nayo ācariyantevāsikesupi. Aññopi yo āgantuko vā coro vā yuddhaparājito issaro vā ñātakehi pariccatto kapaṇo vā gamiyamanusso vā gilāno hutvā vihāraṃ pavisati, sabbesaṃ apaccāsīsantena bhesajjaṃ kātabbaṃ.

Saddhaṃ kulaṃ hoti catūhi paccayehi upaṭṭhāyakaṃ bhikkhusaṅghassa mātāpituṭṭhāniyaṃ, tatra ce koci gilāno hoti, tassatthāya vissāsena ‘‘bhesajjaṃ katvā bhante dethā’’ti vadanti, neva dātabbaṃ na kātabbaṃ. Atha pana kappiyaṃ ñatvā evaṃ pucchanti – ‘‘bhante, asukassa nāma rogassa kiṃ bhesajjaṃ karontī’’ti? ‘‘Idañcidañca gahetvā karontī’’ti vattuṃ vaṭṭati. ‘‘Bhante, mayhaṃ mātā gilānā, bhesajjaṃ tāva ācikkhathā’’ti evaṃ pucchite pana na ācikkhitabbaṃ. Aññamaññaṃ pana kathā kātabbā – ‘‘āvuso, asukassa nāma bhikkhuno imasmiṃ roge kiṃ bhesajjaṃ kariṃsū’’ti? ‘‘Idañcidañca bhante’’ti. Taṃ sutvā itaro mātu bhesajjaṃ karoti, vaṭṭateva.

Mahāpadumattheropi kira vasabharañño deviyā roge uppanne ekāya itthiyā āgantvā pucchito ‘‘na jānāmī’’ti avatvā evameva bhikkhūhi saddhiṃ samullapesi. Taṃ sutvā tassā bhesajjamakaṃsu. Vūpasante ca roge ticīvarena tīhi ca kahāpaṇasatehi saddhiṃ bhesajjacaṅkoṭakaṃ pūretvā āharitvā therassa pādamūle ṭhapetvā ‘‘bhante, pupphapūjaṃ karothā’’ti āhaṃsu. Thero ‘‘ācariyabhāgo nāmāya’’nti kappiyavasena gāhāpetvā pupphapūjaṃ akāsi. Evaṃ tāva bhesajje paṭipajjitabbaṃ.

Paritte pana ‘‘gilānassa parittaṃ karotha, bhante’’ti vutte na kātabbaṃ, ‘‘bhaṇathā’’ti vutte pana kātabbaṃ. Sace pissa evaṃ hoti ‘‘manussā nāma na jānanti, akayiramāne vippaṭisārino bhavissantī’’ti kātabbaṃ; ‘‘parittodakaṃ parittasuttaṃ katvā dethā’’ti vuttena pana tesaṃyeva udakaṃ hatthena cāletvā suttaṃ parimajjetvā dātabbaṃ. Sace vihārato udakaṃ attano santakaṃ vā suttaṃ deti, dukkaṭaṃ. Manussā udakañca suttañca gahetvā nisīditvā ‘‘parittaṃ bhaṇathā’’ti vadanti, kātabbaṃ. No ce jānanti, ācikkhitabbaṃ. Bhikkhūnaṃ nisinnānaṃ pādesu udakaṃ ākiritvā suttañca ṭhapetvā gacchanti ‘‘parittaṃ karotha, parittaṃ bhaṇathā’’ti na pādā apanetabbā. Manussā hi vippaṭisārino honti. Antogāme gilānassatthāya vihāraṃ pesenti, ‘‘parittaṃ bhaṇantū’’ti bhaṇitabbaṃ. Antogāme rājagehādīsu roge vā upaddave vā uppanne pakkosāpetvā bhaṇāpenti, āṭānāṭiyasuttādīni bhaṇitabbāni. ‘‘Āgantvā gilānassa sikkhāpadāni dentu, dhammaṃ kathentu. Rājantepure vā amaccagehe vā āgantvā sikkhāpadāni dentu, dhammaṃ kathentū’’ti pesitepi gantvā sikkhāpadāni dātabbāni, dhammo kathetabbo. ‘‘Matānaṃ parivāratthaṃ āgacchantū’’ti pakkosanti, na gantabbaṃ. Sīvathikadassane asubhadassane ca maraṇassatiṃ paṭilabhissāmīti kammaṭṭhānasīsena gantuṃ vaṭṭati. Evaṃ paritte paṭipajjitabbaṃ.

Piṇḍapāte pana – anāmaṭṭhapiṇḍapāto kassa dātabbo, kassa na dātabbo? Mātāpitunaṃ tāva dātabbo. Sacepi kahāpaṇagghanako hoti, saddhādeyyavinipātanaṃ natthi. Mātāpituupaṭṭhākānaṃ veyyāvaccakarassa paṇḍupalāsassāti etesampi dātabbo. Tattha paṇḍupalāsassa thālake pakkhipitvāpi dātuṃ vaṭṭati. Taṃ ṭhapetvā aññesaṃ āgārikānaṃ mātāpitunampi na vaṭṭati. Pabbajitaparibhogo hi āgārikānaṃ cetiyaṭṭhāniyo. Apica anāmaṭṭhapiṇḍapāto nāmesa sampattassa dāmarikacorassāpi issarassāpi dātabbo. Kasmā? Te hi adīyamānepi ‘‘na dentī’’ti āmasitvā dīyamānepi ‘‘ucchiṭṭhakaṃ dentī’’ti kujjhanti. Kuddhā jīvitāpi voropenti, sāsanassāpi antarāyaṃ karonti. Rajjaṃ patthayamānassa vicarato coranāgassa vatthu cettha kathetabbaṃ. Evaṃ piṇḍapāte paṭipajjitabbaṃ.

Paṭisanthāro pana kassa kātabbo, kassa na kātabbo? Paṭisanthāro nāma vihāraṃ sampattassa yassa kassaci āgantukassa vā daliddassa vā corassa vā issarassa vā kātabboyeva. Kathaṃ? Āgantukaṃ tāva khīṇaparibbayaṃ vihāraṃ sampattaṃ disvā pānīyaṃ dātabbaṃ, pādamakkhanatelaṃ dātabbaṃ. Kāle āgatassa yāgubhattaṃ, vikāle āgatassa sace taṇḍulā atthi; taṇḍulā dātabbā. Avelāyaṃ sampatto ‘‘gacchāhī’’ti na vattabbo. Sayanaṭṭhānaṃ dātabbaṃ. Sabbaṃ apaccāsīsanteneva kātabbaṃ. ‘‘Manussā nāma catupaccayadāyakā evaṃ saṅgahe kayiramāne punappunaṃ pasīditvā upakāraṃ karissantī’’ti cittaṃ na uppādetabbaṃ. Corānaṃ pana saṅghikampi dātabbaṃ.

Paṭisanthārānisaṃsadīpanatthañca coranāgavatthu, bhātarā saddhiṃ jambudīpagatassa mahānāgarañño vatthu, piturājassa rajje catunnaṃ amaccānaṃ vatthu, abhayacoravatthūti evamādīni bahūni vatthūni mahāaṭṭhakathāyaṃ vitthārato vuttāni.

Tatrāyaṃ ekavatthudīpanā – sīhaḷadīpe kira abhayo nāma coro pañcasataparivāro ekasmiṃ ṭhāne khandhāvāraṃ bandhitvā samantā tiyojanaṃ ubbāsetvā vasati. Anurādhapuravāsino kadambanadiṃ na uttaranti, cetiyagirimagge janasañcāro upacchinno. Athekadivasaṃ coro ‘‘cetiyagiriṃ vilumpissāmī’’ti agamāsi. Ārāmikā disvā dīghabhāṇakaabhayattherassa ārocesuṃ. Thero ‘‘sappiphāṇitādīni atthī’’ti pucchi. ‘‘Atthi, bhante’’ti. ‘‘Corānaṃ detha, taṇḍulā atthī’’ti? ‘‘Atthi, bhante, saṅghassatthāya āhaṭā taṇḍulā ca pattasākañca goraso cā’’ti. ‘‘Bhattaṃ sampādetvā corānaṃ dethā’’ti. Ārāmikā tathā kariṃsu. Corā bhattaṃ bhuñjitvā ‘‘kenāyaṃ paṭisanthāro kato’’ti pucchiṃsu. ‘‘Amhākaṃ ayyena abhayattherenā’’ti. Corā therassa santikaṃ gantvā vanditvā āhaṃsu – ‘‘mayaṃ saṅghassa ca cetiyassa ca santakaṃ acchinditvā gahessāmāti āgatā, tumhākaṃ pana iminā paṭisanthārenamha pasannā, ajja paṭṭhāya vihāre dhammikā rakkhā amhākaṃ āyattā hotu, nāgarā āgantvā dānaṃ dentu, cetiyaṃ vandantū’’ti. Tato paṭṭhāya ca nāgare dānaṃ dātuṃ āgacchante nadītīreyeva paccuggantvā rakkhantā vihāraṃ nenti, vihārepi dānaṃ dentānaṃ rakkhaṃ katvā tiṭṭhanti. Tepi bhikkhūnaṃ bhuttāvasesaṃ corānaṃ denti. Gamanakālepi te corā nadītīraṃ pāpetvā nivattanti.

Athekadivasaṃ bhikkhusaṅghe khīyanakakathā uppannā ‘‘thero issaravatāya saṅghassa santakaṃ corānaṃ adāsī’’ti. Thero sannipātaṃ kārāpetvā āha – ‘‘corā saṅghassa pakativaṭṭañca cetiyasantakañca acchinditvā gaṇhissāmā’’ti āgamiṃsu. Atha nesaṃ mayā evaṃ na harissantīti ettako nāma paṭisanthāro kato, taṃ sabbampi ekato sampiṇḍetvā agghāpetha. Tena kāraṇena aviluttaṃ bhaṇḍaṃ ekato sampiṇḍetvā agghāpethāti. Tato sabbampi therena dinnakaṃ cetiyaghare ekaṃ varapotthakacittattharaṇaṃ na agghati. Tato āhaṃsu – ‘‘therena katapaṭisanthāro sukato codetuṃ vā sāretuṃ vā na labbhā, gīvā vā avahāro vā natthī’’ti. Evaṃ mahānisaṃso paṭisanthāroti sallakkhetvā kattabbo paṇḍitena bhikkhunāti.

187. Aṅgulipatodakavatthusmiṃ – uttantoti kilamanto. Anassāsakoti nirassāso. Imasmiṃ pana vatthusmiṃ yāya āpattiyā bhavitabbaṃ sā ‘‘khuddakesu nidiṭṭhā’’ti idha na vuttā.

Tadanantare vatthusmiṃ – ottharitvāti akkamitvā. So kira tehi ākaḍḍhiyamāno patito. Eko tassa udaraṃ abhiruhitvā nisīdi. Sesāpi pannarasa janā pathaviyaṃ ajjhottharitvā adūhalapāsāṇā viya migaṃ māresuṃ. Yasmā pana te kammādhippāyā, na maraṇādhippāyā; tasmā pārājikaṃ na vuttaṃ.

Bhūtavejjakavatthusmiṃ – yakkhaṃ māresīti bhūtavijjākapāṭhakā yakkhagahitaṃ mocetukāmā yakkhaṃ āvāhetvā muñcāti vadanti. No ce muñcati, piṭṭhena vā mattikāya vā rūpaṃ katvā hatthapādādīni chindanti, yaṃ yaṃ tassa chijjati taṃ taṃ yakkhassa chinnameva hoti. Sīse chinne yakkhopi marati . Evaṃ sopi māresi; tasmā thullaccayaṃ vuttaṃ. Na kevalañca yakkhameva, yopi hi sakkaṃ devarājaṃ māreyya, sopi thullaccayameva āpajjati.

Vāḷayakkhavatthusmiṃ – vāḷayakkhavihāranti yasmiṃ vihāre vāḷo caṇḍo yakkho vasati, taṃ vihāraṃ. Yo hi evarūpaṃ vihāraṃ ajānanto kevalaṃ vasanatthāya peseti, anāpatti. Yo maraṇādhippāyo peseti, so itarassa maraṇena pārājikaṃ, amaraṇena thullaccayaṃ āpajjati. Yathā ca vāḷayakkhavihāraṃ; evaṃ yattha vāḷasīhabyagghādimigā vā ajagarakaṇhasappādayo dīghajātikā vā vasanti, taṃ vāḷavihāraṃ pesentassāpi āpattānāpattibhedo veditabbo. Ayaṃ pāḷimuttakanayo. Yathā ca bhikkhuṃ vāḷayakkhavihāraṃ pesentassa; evaṃ vāḷayakkhampi bhikkhusantikaṃ pesentassa āpattānāpattibhedo veditabbo. Eseva nayo vāḷakantārādivatthūsupi. Kevalañhettha yasmiṃ kantāre vāḷamigā vā dīghajātikā vā atthi, so vāḷakantāro. Yasmiṃ corā atthi, so corakantāroti evaṃ padatthamattameva nānaṃ. Manussaviggahapārājikañca nāmetaṃ saṇhaṃ, pariyāyakathāya na muccati; tasmā yo vadeyya ‘‘asukasmiṃ nāma okāse coro nisinno , yo tassa sīsaṃ chinditvā āharati, so rājato sakkāravisesaṃ labhatī’’ti. Tassa cetaṃ vacanaṃ sutvā koci naṃ gantvā māreti, ayaṃ pārājiko hotīti.

188.Taṃ maññamānoti ādīsu so kira bhikkhu attano veribhikkhuṃ māretukāmo cintesi – ‘‘imaṃ me divā mārentassa na sukaraṃ bhaveyya sotthinā gantuṃ, rattiṃ naṃ māressāmī’’ti sallakkhetvā rattiṃ āgamma bahūnaṃ sayitaṭṭhāne taṃ maññamāno tameva jīvitā voropesi. Aparo taṃ maññamāno aññaṃ, aparo aññaṃ tasseva sahāyaṃ maññamāno taṃ, aparo aññaṃ tasseva sahāyaṃ maññamāno aññaṃ tassa sahāyameva jīvitā voropesi. Sabbesampi pārājikameva.

Amanussagahitavatthūsu paṭhame vatthusmiṃ ‘‘yakkhaṃ palāpessāmī’’ti pahāraṃ adāsi, itaro ‘‘na dānāyaṃ virajjhituṃ samattho, māressāmi na’’nti . Ettha ca namaraṇādhippāyassa anāpatti vuttāti. Na ettakeneva amanussagahitassa pahāro dātabbo, tālapaṇṇaṃ pana parittasuttaṃ vā hatthe vā pāde vā bandhitabbaṃ, ratanasuttādīni parittāni bhaṇitabbāni, ‘‘mā sīlavantaṃ bhikkhuṃ viheṭhehī’’ti dhammakathā kātabbāti. Saggakathādīni uttānatthāni. Yañhettha vattabbaṃ taṃ vuttameva.

189.Rukkhacchedanavatthu aṭṭabandhanavatthusadisaṃ. Ayaṃ pana viseso – yo rukkhena otthatopi na marati , sakkā ca hoti ekena passena rukkhaṃ chetvā pathaviṃ vā khanitvā nikkhamituṃ, hatthe cassa vāsi vā kuṭhārī vā atthi, tena api jīvitaṃ pariccajitabbaṃ, na ca rukkho vā chinditabbo, na pathavī vā khaṇitabbā. Kasmā? Evaṃ karonto hi pācittiyaṃ āpajjati, buddhassa āṇaṃ bhañjati, na jīvitapariyantaṃ sīlaṃ karoti. Tasmā api jīvitaṃ pariccajitabbaṃ, na ca sīlanti pariggahetvā na evaṃ kātabbaṃ. Aññassa pana bhikkhuno rukkhaṃ vā chinditvā pathaviṃ vā khanitvā taṃ nīharituṃ vaṭṭati. Sace udukkhalayantakena rukkhaṃ pavaṭṭetvā nīharitabbo hoti, taṃyeva rukkhaṃ chinditvā udukkhalaṃ gahetabbanti mahāsumatthero āha. Aññampi chinditvā gahetuṃ vaṭṭatīti mahāpadumatthero. Sobbhādīsu patitassāpi nisseṇiṃ bandhitvā uttāraṇe eseva nayo. Attanā bhūtagāmaṃ chinditvā nisseṇī na kātabbā, aññesaṃ katvā uddharituṃ vaṭṭatīti.

190. Dāyālimpanavatthūsu – dāyaṃ ālimpesunti vane aggiṃ adaṃsu. Ettha pana uddissānuddissavasena pārājikānantariyathullaccayapācittivatthūnaṃ anurūpato pārājikādīni akusalarāsibhāvo ca pubbe vuttanayeneva veditabbo. ‘‘Allatiṇavanappagumbādayo ḍayhantū’’ti ālimpentassa ca pācittiyaṃ. ‘‘Dabbūpakaraṇāni vinassantū’’ti ālimpentassa dukkaṭaṃ. Khiḍḍādhippāyenāpi dukkaṭanti saṅkhepaṭṭhakathāyaṃ vuttaṃ. ‘‘Yaṃkiñci allasukkhaṃ saindriyānindriyaṃ ḍayhatū’’ti ālimpentassa vatthuvasena pārājikathullaccayapācittiyadukkaṭāni veditabbāni.

Paṭaggidānaṃ pana parittakaraṇañca bhagavatā anuññātaṃ, tasmā araññe vanakammikehi vā dinnaṃ sayaṃ vā uṭṭhitaṃ aggiṃ āgacchantaṃ disvā ‘‘tiṇakuṭiyo mā vinassantū’’ti tassa aggino paṭiaggiṃ dātuṃ vaṭṭati, yena saddhiṃ āgacchanto aggi ekato hutvā nirupādāno nibbāti. Parittampi kātuṃ vaṭṭati tiṇakuṭikānaṃ samantā bhūmitacchanaṃ parikhākhaṇanaṃ vā, yathā āgato aggi upādānaṃ alabhitvā nibbāti. Etañca sabbaṃ uṭṭhiteyeva aggismiṃ kātuṃ vaṭṭati. Anuṭṭhite anupasampannehi kappiyavohārena kāretabbaṃ. Udakena pana nibbāpentehi appāṇakameva udakaṃ āsiñcitabbaṃ.

191.Āghātanavatthusmiṃ – yathā ekappahāravacane; evaṃ ‘‘dvīhi pahārehī’’ti ādivacanesupi pārājikaṃ veditabbaṃ. ‘‘Dvīhī’’ti vutte ca ekena pahārena māritepi khettameva otiṇṇattā pārājikaṃ, tīhi mārite pana visaṅketaṃ. Iti yathāparicchede vā paricchedabbhantare vā avisaṅketaṃ, paricchedātikkame pana sabbattha visaṅketaṃ hoti, āṇāpako muccati, vadhakasseva doso. Yathā ca pahāresu; evaṃ purisesupi ‘‘eko māretū’’ti vutte ekeneva mārite pārājikaṃ, dvīhi mārite visaṅketaṃ. ‘‘Dve mārentū’’ti vutte ekena vā dvīhi vā mārite pārājikaṃ, tīhi mārite visaṅketanti veditabbaṃ. Eko saṅgāme vegena dhāvato purisassa sīsaṃ asinā chindati, asīsakaṃ kabandhaṃ dhāvati, tamañño paharitvā pātesi, kassa pārājikanti vutte upaḍḍhā therā ‘‘gamanūpacchedakassā’’ti āhaṃsu. Ābhidhammikagodattatthero ‘‘sīsacchedakassā’’ti. Evarūpānipi vatthūni imassa vatthussa atthadīpane vattabbānīti.

192.Takkavatthusmiṃ – aniyametvā ‘‘takkaṃ pāyethā’’ti vutte yaṃ vā taṃ vā takkaṃ pāyetvā mārite pārājikaṃ. Niyametvā pana ‘‘gotakkaṃ mahiṃsatakkaṃ ajikātakka’’nti vā, ‘‘sītaṃ uṇhaṃ dhūpitaṃ adhūpita’’nti vā vutte yaṃ vuttaṃ, tato aññaṃ pāyetvā mārite visaṅketaṃ.

Loṇasovīrakavatthusmiṃloṇasovīrakaṃ nāma sabbarasābhisaṅkhataṃ ekaṃ bhesajjaṃ. Taṃ kira karontā harītakāmalakavibhītakakasāve sabbadhaññāni sabbaaparaṇṇāni sattannampi dhaññānaṃ odanaṃ kadaliphalādīni sabbaphalāni vettaketakakhajjūrikaḷīrādayo sabbakaḷīre macchamaṃsakhaṇḍāni anekāni ca madhuphāṇitasindhavaloṇanikaṭukādīni bhesajjāni pakkhipitvā kumbhimukhaṃ limpitvā ekaṃ vā dve vā tīṇi vā saṃvaccharāni ṭhapenti, taṃ paripaccitvā jamburasavaṇṇaṃ hoti. Vātakāsakuṭṭhapaṇḍubhagandarādīnaṃ siniddhabhojanaṃ bhuttānañca uttarapānaṃ bhattajīraṇakabhesajjaṃ tādisaṃ natthi. Taṃ panetaṃ bhikkhūnaṃ pacchābhattampi vaṭṭati, gilānānaṃ pākatikameva, agilānānaṃ pana udakasambhinnaṃ pānaparibhogenāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Tatiyapārājikavaṇṇanā niṭṭhitā.

4. Catutthapārājikaṃ

Catusaccavidū satthā, catutthaṃ yaṃ pakāsayi;

Pārājikaṃ tassa dāni, patto saṃvaṇṇanākkamo.

Yasmā tasmā suviññeyyaṃ, yaṃ pubbe ca pakāsitaṃ;

Taṃ vajjayitvā assāpi, hoti saṃvaṇṇanā ayaṃ.

Vaggumudātīriyabhikkhuvatthuvaṇṇanā

193.Tena samayena buddho bhagavā vesāliyaṃ viharati…pe… gihīnaṃ kammantaṃ adhiṭṭhemāti gihīnaṃ khettesu ceva ārāmādīsu ca kattabbakiccaṃ adhiṭṭhāma; ‘‘evaṃ kātabbaṃ, evaṃ na kātabba’’nti ācikkhāma ceva anusāsāma cāti vuttaṃ hoti. Dūteyyanti dūtakammaṃ. Uttarimanussadhammassāti manusse uttiṇṇadhammassa; manusse atikkamitvā brahmattaṃ vā nibbānaṃ vā pāpanakadhammassāti attho. Uttarimanussānaṃ vā seṭṭhapurisānaṃ jhāyīnañca ariyānañca dhammassa. Asuko bhikkhūtiādīsu attanā evaṃ mantayitvā pacchā gihīnaṃ bhāsantā ‘‘buddharakkhito nāma bhikkhu paṭhamassa jhānassa lābhī, dhammarakkhito dutiyassā’’ti evaṃ nāmavaseneva vaṇṇaṃ bhāsiṃsūti veditabbo. Tattha esoyeva kho āvuso seyyoti kammantādhiṭṭhānaṃ dūteyyaharaṇañca bahusapattaṃ mahāsamārambhaṃ na ca samaṇasāruppaṃ. Tato pana ubhayatopi eso eva seyyo pāsaṃsataro sundarataro yo amhākaṃ gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito. Kiṃ vuttaṃ hoti? Iriyāpathaṃ saṇṭhapetvā nisinnaṃ vā caṅkamantaṃ vā pucchantānaṃ vā apucchantānaṃ vā gihīnaṃ ‘‘ayaṃ asuko nāma bhikkhu paṭhamassa jhānassa lābhī’’ti evamādinā nayena yo amhākaṃ aññena aññassa uttarimanussadhammassa vaṇṇo bhāsito bhavissati, eso eva seyyoti. Anāgatasambandhe pana asati na etehi so tasmiṃ khaṇe bhāsitova yasmā na yujjati, tasmā anāgatasambandhaṃ katvā ‘‘yo evaṃ bhāsito bhavissati, so eva seyyo’’ti evamettha attho veditabbo. Lakkhaṇaṃ pana saddasatthato pariyesitabbaṃ.

194.Vaṇṇavā ahesunti aññoyeva nesaṃ abhinavo sarīravaṇṇo uppajji, tena vaṇṇena vaṇṇavanto ahesuṃ. Pīṇindriyāti pañcahi pasādehi abhiniviṭṭhokāsassa paripuṇṇattā manacchaṭṭhānaṃ indriyānaṃ amilātabhāvena pīṇindriyā. Pasannamukhavaṇṇāti kiñcāpi avisesena vaṇṇavanto sarīravaṇṇato pana nesaṃ mukhavaṇṇo adhikataraṃ pasanno; accho anāvilo parisuddhoti attho. Vippasannachavivaṇṇāti yena ca te mahākaṇikārapupphādisadisena vaṇṇena vaṇṇavanto, tādiso aññesampi manussānaṃ vaṇṇo atthi. Yathā pana imesaṃ; evaṃ na tesaṃ chavivaṇṇo vippasanno. Tena vuttaṃ – ‘‘vippasannachavivaṇṇā’’ti. Itiha te bhikkhū neva uddesaṃ na paripucchaṃ na kammaṭṭhānaṃ anuyuñjantā. Atha kho kuhakatāya abhūtaguṇasaṃvaṇṇanāya laddhāni paṇītabhojanāni bhuñjitvā yathāsukhaṃ niddārāmataṃ saṅgaṇikārāmatañca anuyuñjantā imaṃ sarīrasobhaṃ pāpuṇiṃsu, yathā taṃ bālā bhantamigappaṭibhāgāti.

Vaggumudātīriyāti vaggumudātīravāsino. Kacci bhikkhave khamanīyanti bhikkhave kacci tumhākaṃ idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ khamanīyaṃ sakkā khamituṃ sahituṃ pariharituṃ na kiñci dukkhaṃ uppādetīti. Kacci yāpanīyanti kacci sabbakiccesu yāpetuṃ gametuṃ sakkā, na kiñci antarāyaṃ dassetīti. Kucchi parikantoti kucchi parikantito varaṃ bhaveyya; ‘‘parikatto’’tipi pāṭho yujjati. Evaṃ vaggumudātīriye anekapariyāyena vigarahitvā idāni yasmā tehi katakammaṃ corakammaṃ hoti, tasmā āyatiṃ aññesampi evarūpassa kammassa akaraṇatthaṃ atha kho bhagavā bhikkhū āmantesi.

195. Āmantetvā ca pana ‘‘pañcime bhikkhave mahācorā’’tiādimāha. Tattha santo saṃvijjamānāti atthi ceva upalabbhanti cāti vuttaṃ hoti. Idhāti imasmiṃ sattaloke. Evaṃ hotīti evaṃ pubbabhāge icchā uppajjati. Kudāssu nāmāhanti ettha suiti nipāto; kudā nāmāti attho. So aparena samayenāti so pubbabhāge evaṃ cintetvā anukkamena parisaṃ vaḍḍhento panthadūhanakammaṃ paccantimagāmavilopanti evamādīni katvā vepullappattapariso hutvā gāmepi agāme, janapadepi ajanapade karonto hananto ghātento chindanto chedāpento pacanto pācento.

Iti bāhirakamahācoraṃ dassetvā tena sadise sāsane pañca mahācore dassetuṃ ‘‘evameva kho’’tiādimāha. Tattha pāpabhikkhunoti aññesu ṭhānesu mūlacchinno pārājikappatto ‘‘pāpabhikkhū’’ti vuccati. Idha pana pārājikaṃ anāpanno icchācāre ṭhito khuddānukhuddakāni sikkhāpadāni madditvā vicaranto ‘‘pāpabhikkhū’’ti adhippeto. Tassāpi bāhirakacorassa viya pubbabhāge evaṃ hoti – ‘‘kudāssu nāmāhaṃ…pe… parikkhārāna’’nti. Tattha sakkatoti sakkārappatto. Garukatoti garukārappatto. Mānitoti manasā piyāyito. Pūjitoti catupaccayābhihārapūjāya pūjito. Apacitoti apacitippatto. Tattha yassa cattāro paccaye sakkaritvā suṭṭhu abhisaṅkhate paṇītapaṇīte katvā denti, so sakkato. Yasmiṃ garubhāvaṃ paccupetvā denti, so garukato. Yaṃ manasā piyāyanti, so mānito. Yassa sabbampetaṃ karonti, so pūjito. Yassa abhivādanapaccuṭṭhānaañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Imassa ca pana sabbampi imaṃ lokāmisaṃ patthayamānassa evaṃ hoti.

So aparena samayenāti so pubbabhāge evaṃ cintetvā anukkamena sikkhāya atibbagārave uddhate unnaḷe capale mukhare vikiṇṇavāce muṭṭhassatī asampajāne pākatindriye ācariyupajjhāyehi pariccattake lābhagaruke pāpabhikkhū saṅgaṇhitvā iriyāpathasaṇṭhapanādīni kuhakavattāni sikkhāpetvā ‘‘ayaṃ thero asukasmiṃ nāma senāsane vassaṃ upagamma vattapaṭipattiṃ pūrayamāno vassaṃ vasitvā niggato’’ti lokasammatasenāsanasaṃvaṇṇanādīhi upāyehi lokaṃ paripācetuṃ paṭibalehi jātakādīsu kataparicayehi sarasampannehi pāpabhikkhūhi saṃvaṇṇiyamānaguṇo hutvā satena vā sahassena vā parivuto…pe… bhesajjaparikkhārānaṃ. Ayaṃ bhikkhave paṭhamo mahācoroti ayaṃ sandhicchedādicorako viya na ekaṃ kulaṃ na dve, atha kho mahājanaṃ vañcetvā catupaccayagahaṇato ‘‘paṭhamo mahācoro’’ti veditabbo. Ye pana suttantikā vā ābhidhammikā vā vinayadharā vā bhikkhū bhikkhācāre asampajjamāne pāḷiṃ vācentā aṭṭhakathaṃ kathentā anumodanāya dhammakathāya iriyāpathasampattiyā ca lokaṃ pasādentā janapadacārikaṃ caranti sakkatā garukatā mānitā pūjitā apacitā, te ‘‘tantipaveṇighaṭanakā sāsanajotakā’’ti veditabbā.

Tathāgatappaveditanti tathāgatena paṭividdhaṃ paccakkhakataṃ jānāpitaṃ vā. Attano dahatīti parisamajjhe pāḷiñca aṭṭhakathañca saṃsanditvā madhurena sarena pasādanīyaṃ suttantaṃ kathetvā dhammakathāvasena acchariyabbhutajātena viññūjanena ‘‘aho, bhante, pāḷi ca aṭṭhakathā ca suparisuddhā, kassa santike uggaṇhitthā’’ti pucchito ‘‘ko amhādise uggahāpetuṃ samattho’’ti ācariyaṃ anuddisitvā attanā paṭividdhaṃ sayambhuñāṇādhigataṃ dhammavinayaṃ pavedeti. Ayaṃ tathāgatena satasahassakappādhikāni cattāri asaṅkheyyāni pāramiyo pūretvā kicchena kasirena paṭividdhadhammatthenako dutiyo mahācoro.

Suddhaṃ brahmacārinti khīṇāsavabhikkhuṃ. Parisuddhaṃ brahmacariyaṃ carantanti nirupakkilesaṃ seṭṭhacariyaṃ carantaṃ; aññampi vā anāgāmiṃ ādiṃ katvā yāva sīlavantaṃ puthujjanaṃ avippaṭisārādivatthukaṃ parisuddhaṃ brahmacariyaṃ carantaṃ. Amūlakena abrahmacariyena anuddhaṃsetīti tasmiṃ puggale avijjamānena antimavatthunā anuvadati codeti; ayaṃ vijjamānaguṇamakkhī ariyaguṇatthenako tatiyo mahācoro.

Garubhaṇḍāni garuparikkhārānīti yathā adinnādāne ‘‘caturo janā saṃvidhāya garubhaṇḍaṃ avāharu’’nti (pari. 479) ettha pañcamāsakagghanakaṃ ‘‘garubhaṇḍa’’nti vuccati, idha pana na evaṃ. Atha kho ‘‘pañcimāni, bhikkhave, avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā. Vissajjitānipi avissajjitāni honti. Yo vissajjeyya, āpatti thullaccayassa. Katamāni pañca? Ārāmo, ārāmavatthu…pe… dārubhaṇḍaṃ, mattikābhaṇḍa’’nti vacanato avissajjitabbattā garubhaṇḍāni. ‘‘Pañcimāni, bhikkhave, avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā. Vibhattānipi avibhattāni honti. Yo vibhajeyya, āpatti thullaccayassa. Katamāni pañca? Ārāmo, ārāmavatthu…pe… dārubhaṇḍaṃ, mattikābhaṇḍa’’nti (cūḷava. 322) vacanato avebhaṅgiyattā sādhāraṇaparikkhārabhāvena garuparikkhārāni. Ārāmo ārāmavatthūtiādīsu yaṃ vattabbaṃ taṃ sabbaṃ ‘‘pañcimāni, bhikkhave, avissajjiyānī’’ti khandhake āgatasuttavaṇṇanāyameva bhaṇissāma. Tehi gihī saṅgaṇhātīti tāni datvā datvā gihīṃ saṅgaṇhāti anuggaṇhāti. Upalāpetīti ‘‘aho amhākaṃ ayyo’’ti evaṃ lapanake anubandhanake sasnehe karoti. Ayaṃ avissajjiyaṃ avebhaṅgiyañca garuparikkhāraṃ tathābhāvato thenetvā gihi saṅgaṇhanako catuttho mahācoro. So ca panāyaṃ imaṃ garubhaṇḍaṃ kulasaṅgaṇhanatthaṃ vissajjento kuladūsakadukkaṭaṃ āpajjati. Pabbājanīyakammāraho ca hoti. Bhikkhusaṅghaṃ abhibhavitvā issaravatāya vissajjento thullaccayaṃ āpajjati. Theyyacittena vissajjento bhaṇḍaṃ agghāpetvā kāretabboti.

Ayaṃ aggo mahācoroti ayaṃ imesaṃ corānaṃ jeṭṭhacoro; iminā sadiso coro nāma natthi, yo pañcindriyaggahaṇātītaṃ atisaṇhasukhumaṃ lokuttaradhammaṃ theneti. Kiṃ pana sakkā lokuttaradhammo hiraññasuvaṇṇādīni viya vañcetvā thenetvā gahetunti? Na sakkā, tenevāha – ‘‘yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī’’ti. Ayañhi attani asantaṃ taṃ dhammaṃ kevalaṃ ‘‘atthi mayhaṃ eso’’ti ullapati, na pana sakkoti ṭhānā cāvetuṃ, attani vā saṃvijjamānaṃ kātuṃ. Atha kasmā coroti vuttoti? Yasmā taṃ ullapitvā asantasambhāvanāya uppanne paccaye gaṇhāti. Evañhi gaṇhatā te paccayā sukhumena upāyena vañcetvā thenetvā gahitā honti. Tenevāha – ‘‘taṃ kissa hetu? Theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto’’ti. Ayañhi ettha attho – yaṃ avocumha – ‘‘ayaṃ aggo mahācoro, yo asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapatī’’ti . Taṃ kissa hetūti kena kāraṇena etaṃ avocumhāti ce. ‘‘Theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto’’ti bhikkhave yasmā so tena raṭṭhapiṇḍo theyyāya theyyacittena bhutto hoti. Ettha hi vokāro ‘‘ye hi vo ariyā araññavanapatthānī’’tiādīsu (ma. ni. 1.35-36) viya padapūraṇamatte nipāto. Tasmā ‘‘tumhehi bhutto’’ti evamassa attho na daṭṭhabbo.

Idāni tamevatthaṃ gāthāhi vibhūtataraṃ karonto ‘‘aññathā santa’’ntiādimāha. Tattha aññathā santanti aparisuddhakāyasamācārādikena aññenākārena santaṃ. Aññathā yo pavedayeti parisuddhakāyasamācārādikena aññena ākārena yo pavedeyya. ‘‘Paramaparisuddho ahaṃ, atthi me abbhantare lokuttaradhammo’’ti evaṃ jānāpeyya. Pavedetvā ca pana tāya pavedanāya uppannaṃ bhojanaṃ arahā viya bhuñjati. Nikacca kitavasseva bhuttaṃ theyyena tassa tanti nikaccāti vañcetvā aññathā santaṃ aññathā dassetvā. Agumbaagacchabhūtameva sākhāpalāsapallavādicchādanena gumbamiva gacchamiva ca attānaṃ dassetvā. Kitavassevāti vañcakassa kerāṭikassa gumbagacchasaññāya araññe āgatāgate sakuṇe gahetvā jīvitakappakassa sākuṇikasseva. Bhuttaṃ theyyena tassa tanti tassāpi anarahantasseva sato arahantabhāvaṃ dassetvā laddhabhojanaṃ bhuñjato; yaṃ taṃ bhuttaṃ taṃ yathā sākuṇikakitavassa nikacca vañcetvā sakuṇaggahaṇaṃ, evaṃ manusse vañcetvā laddhassa bhojanassa bhuttattā theyyena bhuttaṃ nāma hoti.

Imaṃ pana atthavasaṃ ajānantā ye evaṃ bhuñjanti, kāsāvakaṇṭhā…pe… nirayaṃ te upapajjare kāsāvakaṇṭhāti kāsāvena veṭhitakaṇṭhā. Ettakameva ariyaddhajadhāraṇamattaṃ, sesaṃ sāmaññaṃ natthīti vuttaṃ hoti. ‘‘Bhavissanti kho panānanda anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā’’ti (ma. ni. 3.380) evaṃ vuttadussīlānaṃ etaṃ adhivacanaṃ. Pāpadhammāti lāmakadhammā. Asaññatāti kāyādīhi asaññatā. Pāpāti lāmakapuggalā. Pāpehi kammehīti tehi karaṇakāle ādīnavaṃ adisvā katehi paravañcanādīhi pāpakammehi. Nirayaṃ te upapajjareti nirassādaṃ duggatiṃ te upapajjanti; tasmā seyyo ayoguḷoti gāthā. Tassattho – sacāyaṃ dussīlo asaññato icchācāre ṭhito kuhanāya lokaṃ vañcako puggalo tattaṃ aggisikhūpamaṃ ayoguḷaṃ bhuñjeyya ajjhohareyya, tassa yañcetaṃ raṭṭhapiṇḍaṃ bhuñjeyya, yañcetaṃ ayoguḷaṃ, tesu dvīsu ayoguḷova bhutto seyyo sundarataro paṇītataro ca bhaveyya, na hi ayoguḷassa bhuttattā samparāye sabbaññutañāṇenāpi dujjānaparicchedaṃ dukkhaṃ anubhavati. Evaṃ paṭiladdhassa pana tassa raṭṭhapiṇḍassa bhuttattā samparāye vuttappakāraṃ dukkhaṃ anubhoti, ayañhi koṭippatto micchājīvoti.

Evaṃ pāpakiriyāya anādīnavadassāvīnaṃ ādīnavaṃ dassetvā ‘‘atha kho bhagavā vaggumudātīriye bhikkhū anekapariyāyena vigarahitvā dubbharatāya dupposatāya…pe… imaṃ sikkhāpadaṃ uddiseyyāthā’’ti ca vatvā catutthapārājikaṃ paññapento ‘‘yo pana bhikkhu anabhijāna’’nti ādimāha.

Evaṃ mūlacchejjavasena daḷhaṃ katvā catutthapārājike paññatte aparampi anuppaññattatthāya adhimānavatthu udapādi. Tassuppattidīpanatthaṃ etaṃ vuttaṃ – ‘‘evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotī’’ti.

Adhimānavatthuvaṇṇanā

196. Tattha adiṭṭhe diṭṭhasaññinoti arahatte ñāṇacakkhunā adiṭṭheyeva ‘‘diṭṭhaṃ amhehi arahatta’’nti diṭṭhasaññino hutvā. Esa nayo appattādīsu. Ayaṃ pana viseso – appatteti attano santāne uppattivasena appatte. Anadhigateti maggabhāvanāya anadhigate; appaṭiladdhetipi attho. Asacchikateti appaṭividdhe paccavekkhaṇavasena vā appaccakkhakate. Adhimānenāti adhigatamānena; ‘‘adhigatā maya’’nti evaṃ uppannamānenāti attho, adhikamānena vā thaddhamānenāti attho. Aññaṃ byākariṃsūti arahattaṃ byākariṃsu; ‘‘pattaṃ āvuso amhehi arahattaṃ, kataṃ karaṇīya’’nti bhikkhūnaṃ ārocesuṃ. Tesaṃ maggena appahīnakilesattā kevalaṃ samathavipassanābalena vikkhambhitakilesānaṃ aparena samayena tathārūpapaccayasamāyoge rāgāya cittaṃ namati; rāgatthāya namatīti attho. Esa nayo itaresu.

Tañcakho etaṃ abbohārikanti tañca kho etaṃ tesaṃ aññabyākaraṇaṃ abbohārikaṃ āpattipaññāpane vohāraṃ na gacchati; āpattiyā aṅgaṃ na hotīti attho.

Kassa panāyaṃ adhimāno uppajjati, kassa nuppajjatīti? Ariyasāvakassa tāva nuppajjati so hi maggaphalanibbānapahīnakilesaavasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkho. Tasmā sotāpannādīnaṃ ‘‘ahaṃ sakadāgāmī’’tiādivasena adhimāno nuppajjati. Dussīlassa nuppajjati, so hi ariyaguṇādhigame nirāsova. Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa nuppajjati. Suparisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati, uppanno ca suddhasamathalābhiṃ vā suddhavipassanālābhiṃ vā antarā ṭhapeti, so hi dasapi vīsatipi tiṃsampi vassāni kilesasamudācāraṃ apassitvā ‘‘ahaṃ sotāpanno’’ti vā ‘‘sakadāgāmī’’ti vā ‘‘anāgāmī’’ti vā maññati. Samathavipassanālābhiṃ pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā, tasmā saṭṭhimpi vassāni asītimpi vassāni vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittacāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭhatvāva ‘‘arahā aha’’nti maññatīti.

Savibhaṅgasikkhāpadavaṇṇanā

197.Anabhijānanti na abhijānaṃ. Yasmā panāyaṃ anabhijānaṃ samudācarati, svassa santāne anuppanno ñāṇena ca asacchikatoti abhūto hoti. Tenassa padabhājane ‘‘asantaṃ abhūtaṃ asaṃvijjamāna’’nti vatvā ‘‘ajānanto apassanto’’ti vuttaṃ .

Uttarimanussadhammanti uttarimanussānaṃ jhāyīnañceva ariyānañca dhammaṃ. Attupanāyikanti attani taṃ upaneti, attānaṃ vā tattha upanetīti attupanāyiko, taṃ attupanāyikaṃ; evaṃ katvā samudācareyyāti sambandho. Padabhājane pana yasmā uttarimanussadhammo nāma jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ…pe… suññāgāre abhiratīti evaṃ jhānādayo anekadhammā vuttā. Tasmā tesaṃ sabbesaṃ vasena attupanāyikabhāvaṃ dassento ‘‘te vā kusale dhamme attani upanetī’’ti bahuvacananiddesaṃ akāsi. Tattha ‘‘ete dhammā mayi sandissantī’’ti samudācaranto attani upaneti. ‘‘Ahaṃ etesu sandissāmī’’ti samudācaranto attānaṃ tesu upanetīti veditabbo.

Alamariyañāṇadassananti ettha lokiyalokuttarā paññā jānanaṭṭhena ñāṇaṃ, cakkhunā diṭṭhamiva dhammaṃ paccakkhakaraṇato dassanaṭṭhena dassananti ñāṇadassanaṃ. Ariyaṃ visuddhaṃ uttamaṃ ñāṇadassananti ariyañāṇadassanaṃ. Alaṃ pariyattaṃ kilesaviddhaṃsanasamatthaṃ ariyañāṇadassanamettha, jhānādibhede uttarimanussadhamme alaṃ vā ariyañāṇadassanamassāti alamariyañāṇadassano, taṃ alamariyañāṇadassanaṃ uttarimanussadhammanti evaṃ padatthasambandho veditabbo. Tattha yena ñāṇadassanena so alamariyañāṇadassanoti vuccati. Tadeva dassetuṃ ‘‘ñāṇanti tisso vijjā, dassananti yaṃ ñāṇaṃ taṃ dassanaṃ; yaṃ dassanaṃ taṃ ñāṇa’’nti vijjāsīsena padabhājanaṃ vuttaṃ. Mahaggatalokuttarā panettha sabbāpi paññā ‘‘ñāṇa’’nti veditabbā.

Samudācareyyāti vuttappakārametaṃ uttarimanussadhammaṃ attupanāyikaṃ katvā āroceyya. Itthiyā vātiādi pana ārocetabbapuggalanidassanaṃ. Etesañhi ārocite ārocitaṃ hoti na devamārabrahmānaṃ, nāpi petayakkhatiracchānagatānanti. Iti jānāmi iti passāmīti samudācaraṇākāranidassanametaṃ. Padabhājane panassa ‘‘jānāmahaṃ ete dhamme, passāmahaṃ ete dhamme’’ti idaṃ tesu jhānādīsu dhammesu jānanapassanānaṃ pavattidīpanaṃ, ‘‘atthi ca me ete dhammā’’tiādi attupanāyikabhāvadīpanaṃ .

198.Tato aparena samayenāti āpattipaṭijānanasamayadassanametaṃ. Ayaṃ pana ārocitakkhaṇeyeva pārājikaṃ āpajjati. Āpattiṃ pana āpanno yasmā parena codito vā acodito vā paṭijānāti; tasmā ‘‘samanuggāhiyamāno vā asamanuggāhiyamāno vā’’ti vuttaṃ.

Tattha samanuggāhiyamāne tāva – kiṃ te adhigatanti adhigamapucchā; jhānavimokkhādīsu, sotāpattimaggādīsu vā kiṃ tayā adhigatanti. Kinti te adhigatanti upāyapucchā. Ayañhi etthādhippāyo – kiṃ tayā aniccalakkhaṇaṃ dhuraṃ katvā adhigataṃ, dukkhānattalakkhaṇesu aññataraṃ vā? Kiṃ vā samādhivasena abhinivisitvā, udāhu vipassanāvasena? Tathā kiṃ rūpe abhinivisitvā, udāhu arūpe? Kiṃ vā ajjhattaṃ abhinivisitvā, udāhu bahiddhāti? Kadā te adhigatanti kālapucchā. Pubbaṇhamajjhanhikādīsu katarasmiṃ kāleti vuttaṃ hoti? Kattha te adhigatanti okāsapucchā. Katarasmiṃ okāse, kiṃ rattiṭṭhāne, divāṭṭhāne, rukkhamūle, maṇḍape, katarasmiṃ vā vihāreti vuttaṃ hoti. Katame te kilesā pahīnāti pahīnakilesapucchā. Kataramaggavajjhā tava kilesā pahīnāti vuttaṃ hoti. Katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā. Paṭhamamaggādīsu katamesaṃ dhammānaṃ tvaṃ lābhīti vuttaṃ hoti.

Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatāva sakkātabbo. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo – ‘‘kiṃ te adhigataṃ, kiṃ jhānaṃ, udāhu vimokkhādīsu aññatara’’nti? Yo hi yena adhigato dhammo, so tassa pākaṭo hoti. Sace ‘‘idaṃ nāma me adhigata’’nti vadati, tato ‘‘kinti te adhigata’’nti pucchitabbo, ‘‘aniccalakkhaṇādīsu kiṃ dhuraṃ katvā aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvā’’ti yo hi yassābhiniveso, so tassa pākaṭo hoti. Sace ‘‘ayaṃ nāma me abhiniveso evaṃ mayā adhigata’’nti vadati, tato ‘‘kadā te adhigata’’nti pucchitabbo, ‘‘kiṃ pubbaṇhe, udāhu majjhanhikādīsu aññatarasmiṃ kāle’’ti sabbesañhi attanā adhigatakālo pākaṭo hoti. Sace ‘‘asukasmiṃ nāma kāle adhigatanti vadati, tato ‘‘kattha te adhigata’’nti pucchitabbo, ‘‘kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse’’ti sabbesañhi attanā adhigatokāso pākaṭo hoti. Sace ‘‘asukasmiṃ nāma me okāse adhigata’’nti vadati, tato ‘‘katame te kilesā pahīnā’’ti pucchitabbo, ‘‘kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā’’ti sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā honti. Sace ‘‘ime nāma me kilesā pahīnā’’ti vadati, tato ‘‘katamesaṃ tvaṃ dhammānaṃ lābhī’’ti pucchitabbo , ‘‘kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu aññatarassā’’ti sabbesaṃ hi attanā adhigatadhammā pākaṭā honti. Sace ‘‘imesaṃ nāmāhaṃ dhammānaṃ lābhī’’ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ, bahussutā hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti.

Imassa pana bhikkhuno āgamanapaṭipadā sodhetabbā. Yadi āgamanapaṭipadā na sujjhati, ‘‘imāya paṭipadāya lokuttaradhammo nāma na labbhatī’’ti apanetabbo. Yadi panassa āgamanapaṭipadā sujjhati, ‘‘dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatī’’ti paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati. ‘‘Seyyathāpi nāma gaṅgodakaṃ yamunodakena saddhiṃ saṃsandati sameti; evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā cā’’ti (dī. ni. 2.296) vuttasadisaṃ hoti.

Apica kho na ettakenāpi sakkāro kātabbo. Kasmā? Ekaccassa hi puthujjanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti, tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti. Sacassa bhayaṃ vā chambhitattaṃ vā lomahaṃso vā uppajjati, ‘‘na tvaṃ arahā’’ti apanetabbo. Sace pana abhīrū acchambhī anutrāsī hutvā sīho viya nisīdati, ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti.

Pāpicchoti yā sā ‘‘idhekacco dussīlova samāno sīlavāti maṃ jano jānātūti icchatī’’tiādinā (vibha. 851) nayena vuttā pāpicchā tāya samannāgato. Icchāpakatoti tāya pāpikāya icchāya apakato abhibhūto pārājiko hutvā.

Visuddhāpekkhoti attano visuddhiṃ apekkhamāno icchamāno patthayamāno. Ayañhi yasmā pārājikaṃ āpanno, tasmā bhikkhubhāve ṭhatvā abhabbo jhānādīni adhigantuṃ, bhikkhubhāvo hissa saggantarāyo ceva hoti maggantarāyo ca. Vuttañhetaṃ – ‘‘sāmaññaṃ dupparāmaṭṭhaṃ nirayāyupakaḍḍhatī’’ti (dha. pa. 311). Aparampi vuttaṃ – ‘‘sithilo hi paribbājo, bhiyyo ākirate raja’’nti (dha. pa. 313). Iccassa bhikkhubhāvo visuddhi nāma na hoti . Yasmā pana gihī vā upāsako vā ārāmiko vā sāmaṇero vā hutvā dānasaraṇasīlasaṃvarādīhi saggamaggaṃ vā jhānavimokkhādīhi mokkhamaggaṃ vā ārādhetuṃ bhabbo hoti, tasmāssa gihiādibhāvo visuddhi nāma hoti, tasmā taṃ visuddhiṃ apekkhanato ‘‘visuddhāpekkho’’ti vuccati. Teneva cassa padabhājane ‘‘gihī vā hotukāmo’’tiādi vuttaṃ.

Evaṃ vadeyyāti evaṃ bhaṇeyya. Kathaṃ? ‘‘Ajānamevaṃ āvuso avacaṃ jānāmi, apassaṃ passāmī’’ti. Padabhājane pana ‘‘evaṃ vadeyyā’’ti idaṃ padaṃ anuddharitvāva yathā vadanto ‘‘ajānamevaṃ āvuso avacaṃ jānāmi, apassaṃ passāmī’’ti vadati nāmāti vuccati, taṃ ākāraṃ dassetuṃ ‘‘nāhaṃ ete dhamme jānāmī’’tiādi vuttaṃ. Tucchaṃ musā vilapinti ahaṃ vacanatthavirahato tucchaṃ vañcanādhippāyato musā vilapiṃ, abhaṇinti vuttaṃ hoti. Padabhājane panassa aññena padabyañjanena atthamattaṃ dassetuṃ ‘‘tucchakaṃ mayā bhaṇita’’ntiādi vuttaṃ.

Purime upādāyāti purimāni tīṇi pārājikāni āpanne puggale upādāya. Sesaṃ pubbe vuttanayattā uttānatthattā ca pākaṭamevāti.

Padabhājanīyavaṇṇanā

199. Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yasmā heṭṭhā padabhājanīyamhi ‘‘jhānaṃ vimokkhaṃ samādhi samāpatti ñāṇadassanaṃ…pe… suññāgāre abhiratī’’ti evaṃ saṃkhitteneva uttarimanussadhammo dassito, na vitthārena āpattiṃ āropetvā tanti ṭhapitā. Saṅkhepadassite ca atthe na sabbe sabbākārena nayaṃ gahetuṃ sakkonti, tasmā sabbākārena nayaggahaṇatthaṃ puna tadeva padabhājanaṃ mātikāṭhāne ṭhapetvā vitthārato uttarimanussadhammaṃ dassetvā āpattibhedaṃ dassetukāmo ‘‘jhānanti paṭhamaṃ jhānaṃ, dutiyaṃ jhāna’’ntiādimāha. Tattha paṭhamajjhānādīhi mettājhānādīnipi asubhajjhānādīnipi ānāpānassatisamādhijjhānampi lokiyajjhānampi lokuttarajjhānampi saṅgahitameva. Tasmā ‘‘paṭhamaṃ jhānaṃ samāpajjintipi…pe… catutthaṃ jjhānaṃ, mettājhānaṃ, upekkhājhānaṃ asubhajjhānaṃ ānāpānassatisamādhijjhānaṃ , lokiyajjhānaṃ, lokuttarajjhānaṃ samāpajji’’ntipi bhaṇanto pārājikova hotīti veditabbo.

Suṭṭhu mutto vividhehi vā kilesehi muttoti vimokkho. So panāyaṃ rāgadosamohehi suññattā suññato. Rāgadosamohanimittehi animittattā animitto. Rāgadosamohapaṇidhīnaṃ abhāvato appaṇihitoti vuccati. Cittaṃ samaṃ ādahati ārammaṇe ṭhapetīti samādhi. Ariyehi samāpajjitabbato samāpatti. Sesamettha vuttanayameva. Ettha ca vimokkhattikena ca samādhittikena ca ariyamaggova vutto. Samāpattittikena pana phalasamāpatti. Tesu yaṃkiñci ekampi padaṃ gahetvā ‘‘ahaṃ imassa lābhīmhī’’ti bhaṇanto pārājikova hoti.

Tisso vijjāti pubbenivāsānussati, dibbacakkhu, āsavānaṃ khaye ñāṇanti. Tattha ekissāpi nāmaṃ gahetvā ‘‘ahaṃ imissā vijjāya lābhīmhī’’ti bhaṇanto pārājiko hoti. Saṅkhepaṭṭhakathāyaṃ pana ‘‘vijjānaṃ lābhīmhī’ti bhaṇantopi ‘tissannaṃ vijjānaṃ lābhīmhī’ti bhaṇantopi pārājiko vā’’ti vuttaṃ. Maggabhāvanāpadabhājane vuttā sattatiṃsabodhipakkhiyadhammā maggasampayuttā lokuttarāva idhādhippetā. Tasmā lokuttarānaṃ satipaṭṭhānānaṃ sammappadhānānaṃ iddhipādānaṃ indriyānaṃ balānaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassa lābhīmhīti vadato pārājikanti mahāaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyādīsu pana ‘‘satipaṭṭhānānaṃ lābhīmhī’ti evaṃ ekekakoṭṭhāsavasenāpi ‘kāyānupassanāsatipaṭṭhānassa lābhīmhī’ti evaṃ tattha ekekadhammavasenāpi vadato pārājikamevā’’ti vuttaṃ tampi sameti. Kasmā? Maggakkhaṇuppanneyeva sandhāya vuttattā. Phalasacchikiriyāyapi ekekaphalavasena pārājikaṃ veditabbaṃ.

Rāgassa pahānantiādittike kilesappahānameva vuttaṃ. Taṃ pana yasmā maggena vinā natthi, tatiyamaggena hi kāmarāgadosānaṃ pahānaṃ, catutthena mohassa, tasmā ‘‘rāgo me pahīno’’tiādīni vadatopi pārājikaṃ vuttaṃ.

Rāgā cittaṃ vinīvaraṇatātiādittike lokuttaracittameva vuttaṃ. Tasmā ‘‘rāgā me cittaṃ vinīvaraṇa’’ntiādīni vadatopi pārājikameva.

Suññāgārapadabhājane pana yasmā jhānena aghaṭetvā ‘‘suññāgāre abhiramāmī’’ti vacanamattena pārājikaṃ nādhippetaṃ, tasmā ‘‘paṭhamena jhānena suññāgāre abhiratī’’tiādi vuttaṃ. Tasmā yo jhānena ghaṭetvā ‘‘iminā nāma jhānena suññāgāre abhiramāmī’’ti vadati, ayameva pārājiko hotīti veditabbo.

Yāca ‘‘ñāṇa’’nti imassa padabhājane ambaṭṭhasuttādīsu (dī. ni. 1.254 ādayo) vuttāsu aṭṭhasu vijjāsu vipassanāñāṇamanomayiddhiiddhividhadibbasotacetopariyañāṇabhedā pañca vijjā na āgatā, tāsu ekā vipassanāva pārājikavatthu na hoti, sesā hontīti veditabbā. Tasmā ‘‘vipassanāya lābhīmhī’’tipi ‘‘vipassanāñāṇassa lābhīmhī’’tipi vadato pārājikaṃ natthi. Phussadevatthero pana bhaṇati – ‘‘itarāpi catasso vijjā ñāṇena aghaṭitā pārājikavatthū na honti. Tasmā ‘manomayassa lābhīmhi, iddhividhassa, dibbāya sotadhātuyā, cetopariyassa lābhīmhī’ti vadatopi pārājikaṃ natthī’’ti. Taṃ tassa antevāsikeheva paṭikkhittaṃ – ‘‘ācariyo na ābhidhammiko bhummantaraṃ na jānāti, abhiññā nāma catutthajjhānapādakova mahaggatadhammo, jhāneneva ijjhati. Tasmā manomayassa lābhīmhī’ti vā ‘manomayañāṇassa lābhīmhī’ti vā yathā vā tathā vā vadatu pārājikamevā’’ti. Ettha ca kiñcāpi nibbānaṃ pāḷiyā anāgataṃ, atha kho ‘‘nibbānaṃ me patta’’nti vā ‘‘sacchikata’’nti vā vadato pārājikameva. Kasmā? Nibbānassa nibbattitalokuttarattā. Tathā ‘‘cattāri saccāni paṭivijjhiṃ paṭividdhāni mayā’’ti vadatopi pārājikameva. Kasmā? Saccappaṭivedhoti hi maggassa pariyāyavacanaṃ. Yasmā pana ‘‘tisso paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesu uppajjanti, kriyato catūsu ñāṇasampayuttesu cittuppādesu uppajjanti, atthapaṭisambhidā etesu ceva uppajjati, catūsu maggesu catūsu phalesu ca uppajjatī’’ti vibhaṅge (vibha. 746) vuttaṃ. Tasmā ‘‘dhammapaṭisambhidāya lābhīmhī’’ti vā, ‘‘nirutti…pe… paṭibhānapaṭisambhidāya lābhīmhī’’ti vā ‘‘lokiyaatthapaṭisambhidāya lābhīmhī’’ti vā vuttepi pārājikaṃ natthi. ‘‘Paṭisambhidānaṃ lābhīmhī’’ti vutte na tāva sīsaṃ otarati. ‘‘Lokuttaraatthapaṭisambhidāya lābhīmhī’’ti vutte pana pārājikaṃ hoti. Saṅkhepaṭṭhakathāyaṃ pana atthapaṭisambhidāppattomhīti avisesenāpi vadato pārājikaṃ vuttaṃ. Kurundiyampi ‘‘na muccatī’’ti vuttaṃ. Mahāaṭṭhakathāyaṃ pana ‘‘ettāvatā pārājikaṃ natthi, ettāvatā sīsaṃ na otarati, ettāvatā na pārājika’’nti vicāritattā na sakkā aññaṃ pamāṇaṃ kātunti.

‘‘Nirodhasamāpattiṃ samāpajjāmī’’ti vā ‘‘lābhīmhāhaṃ tassā’’ti vā vadatopi pārājikaṃ natthi. Kasmā? Nirodhasamāpattiyā neva lokiyattā na lokuttarattāti. Sace panassa evaṃ hoti – ‘‘nirodhaṃ nāma anāgāmī vā khīṇāsavo vā samāpajjati, tesaṃ maṃ aññataroti jānissatī’’ti byākaroti, so ca naṃ tathā jānāti, pārājikanti mahāpaccarisaṅkhepaṭṭhakathāsu vuttaṃ. Taṃ vīmaṃsitvā gahetabbaṃ.

‘‘Atītabhave kassapasammāsambuddhakāle sotāpannomhī’’ti vadatopi pārājikaṃ natthi. Atītakkhandhānañhi parāmaṭṭhattā sīsaṃ na otaratīti. Saṅkhepaṭṭhakathāyaṃ pana ‘‘atīte aṭṭhasamāpattilābhīmhī’’ti vadato pārājikaṃ natthi, kuppadhammattā idha pana ‘‘atthi akuppadhammattāti keci vadantī’’ti vuttaṃ. Tampi tattheva ‘‘atītattabhāvaṃ sandhāya kathentassa pārājikaṃ na hoti, paccuppannattabhāvaṃ sandhāya kathentasseva hotī’’ti paṭikkhittaṃ.

Suddhikavārakathāvaṇṇanā

200. Evaṃ jhānādīni dasa mātikāpadāni vitthāretvā idāni uttarimanussadhammaṃ ullapanto yaṃ sampajānamusāvādaṃ bhaṇati, tassa aṅgaṃ dassetvā tasseva vitthārassa vasena cakkapeyyālaṃ bandhanto ullapanākārañca āpattibhedañca dassetuṃ ‘‘tīhākārehī’’tiādimāha. Tattha suddhikavāro vattukāmavāro paccayapaṭisaṃyuttavāroti tayo mahāvārā. Tesu suddhikavāre paṭhamajjhānaṃ ādiṃ katvā yāva mohā cittaṃ vinīvaraṇapadaṃ, tāva ekamekasmiṃ pade samāpajjiṃ, samāpajjāmi, samāpanno, lābhīmhi, vasīmhi, sacchikataṃ mayāti imesu chasu padesu ekamekaṃ padaṃ tīhākārehi, catūhi, pañcahi, chahi, sattahākārehīti evaṃ pañcakkhattuṃ yojetvā suddhikanayo nāma vutto. Tato paṭhamañca jhānaṃ, dutiyañca jhānanti evaṃ paṭhamajjhānena saddhiṃ ekamekaṃ padaṃ ghaṭentena sabbapadāni ghaṭetvā teneva vitthārena khaṇḍacakkaṃ nāma vuttaṃ. Tañhi puna ānetvā paṭhamajjhānādīhi na yojitaṃ, tasmā ‘‘khaṇḍacakka’’nti vuccati. Tato dutiyañca jhānaṃ, tatiyañca jhānanti evaṃ dutiyajjhānena saddhiṃ ekamekaṃ padaṃ ghaṭetvā puna ānetvā paṭhamajjhānena saddhiṃ sambandhitvā teneva vitthārena baddhacakkaṃ nāma vuttaṃ. Tato yathā dutiyajjhānena saddhiṃ, evaṃ tatiyajjhānādīhipi saddhiṃ, ekamekaṃ padaṃ ghaṭetvā puna ānetvā dutiyajjhānādīhi saddhiṃ sambandhitvā teneva vitthārena aññānipi ekūnatiṃsa baddhacakkāni vatvā ekamūlakanayo niṭṭhāpito. Pāṭho pana saṅkhepena dassito, so asammuyhantena vitthārato veditabbo.

Yathā ca ekamūlako, evaṃ dumūlakādayopi sabbamūlakapariyosānā catunnaṃ satānaṃ upari pañcatiṃsa nayā vuttā. Seyyathidaṃ – dvimūlakā ekūnatiṃsa, timūlakā aṭṭhavīsa, catumūlakā sattavīsa; evaṃ pañcamūlakādayopi ekekaṃ ūnaṃ katvā yāva tiṃsamūlakā, tāva veditabbā. Pāṭhe pana tesaṃ nāmampi saṅkhipitvā ‘‘idaṃ sabbamūlaka’’nti tiṃsamūlakanayo eko dassito. Yasmā ca suññāgārapadaṃ jhānena aghaṭitaṃ sīsaṃ na otarati, tasmā taṃ anāmasitvā mohā cittaṃ vinīvaraṇapadapariyosānāyeva sabbattha yojanā dassitāti veditabbā. Evaṃ paṭhamajjhānādīni paṭipāṭiyā vā uppaṭipāṭiyā vā dutiyajjhānādīhi ghaṭetvā vā aghaṭetvā vā samāpajjintiādinā nayena ullapato mokkho natthi, pārājikaṃ āpajjatiyevāti.

Imassa atthassa dassanavasena vutte ca panetasmiṃ suddhikamahāvāre ayaṃ saṅkhepato atthavaṇṇanā – tīhākārehīti sampajānamusāvādassa aṅgabhūtehi tīhi kāraṇehi. Pubbevassa hotīti pubbabhāgeyeva assa puggalassa evaṃ hoti ‘‘musā bhaṇissa’’nti. Bhaṇantassa hotīti bhaṇamānassa hoti. Bhaṇitassa hotīti bhaṇite assa hoti, yaṃ vattabbaṃ tasmiṃ vutte hotīti attho. Atha vā bhaṇitassāti vuttavato niṭṭhitavacanassa hotīti. Yo evaṃ pubbabhāgepi jānāti, bhaṇantopi jānāti, pacchāpi jānāti, ‘‘musā mayā bhaṇita’’nti so ‘‘paṭhamajjhānaṃ samāpajji’’nti bhaṇanto pārājikaṃ āpajjatīti ayamettha attho dassito. Kiñcāpi dassito, atha kho ayamettha viseso – pucchā tāva hoti ‘‘‘musā bhaṇissa’nti pubbabhāgo atthi, ‘musā mayā bhaṇita’nti pacchābhāgo natthi, vuttamattameva hi koci pamussati, kiṃ tassa pārājikaṃ hoti, na hotī’’ti? Sā evaṃ aṭṭhakathāsu vissajjitā – pubbabhāge ‘‘musā bhaṇissa’’nti ca bhaṇantassa ‘‘musā bhaṇāmī’’ti ca jānato pacchābhāge ‘‘musā mayā bhaṇita’’nti na sakkā na bhavituṃ. Sacepi na hoti pārājikameva. Purimameva hi aṅgadvayaṃ pamāṇaṃ. Yassāpi pubbabhāge ‘‘musā bhaṇissa’’nti ābhogo natthi, bhaṇanto pana ‘‘musā bhaṇāmī’’ti jānāti, bhaṇitepi ‘‘musā mayā bhaṇita’’nti jānāti, so āpattiyā na kāretabbo. Pubbabhāgo hi pamāṇataro. Tasmiṃ asati davā bhaṇitaṃ vā ravā bhaṇitaṃ vā hotī’’ti.

Ettha ca taṃñāṇatā ca ñāṇasamodhānañca pariccajitabbaṃ. Taṃñāṇatā pariccajitabbāti yena cittena ‘‘musā bhaṇissa’’nti jānāti, teneva ‘‘musā bhaṇāmī’’ti ca ‘‘musā mayā bhaṇita’’nti ca jānātīti evaṃ ekacitteneva tīsu khaṇesu jānātīti ayaṃ taṃññaṇatā pariccajitabbā, na hi sakkā teneva cittena taṃ cittaṃ jānituṃ yathā na sakkā teneva asinā so asi chinditunti. Purimaṃ purimaṃ pana cittaṃ pacchimassa pacchimassa cittassa tathā uppattiyā paccayo hutvā nirujjhati. Tenetaṃ vuccati –

‘‘Pamāṇaṃ pubbabhāgova, tasmiṃ sati na hessati;

Sesadvayanti nattheta, miti vācā tivaṅgikā’’ti.

‘‘Ñāṇasamodhānaṃ pariccajitabba’’nti etāni tīṇi cittāni ekakkhaṇe uppajjantīti na gahetabbāni. Idañhi cittaṃ nāma –

Aniruddhamhi paṭhame, na uppajjati pacchimaṃ;

Nirantaruppajjanato, ekaṃ viya pakāsati.

Ito paraṃ pana yvāyaṃ ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti sampajānamusā bhaṇati, yasmā so ‘‘natthi me paṭhamaṃ jhāna’’nti evaṃdiṭṭhiko hoti, tassa hi atthevāyaṃ laddhi. Tathā ‘‘natthi me paṭhamaṃ jhāna’’nti evamassa khamati ceva ruccati ca. Evaṃsabhāvameva cassa cittaṃ ‘‘natthi me paṭhamaṃ jhāna’’nti. Yadā pana musā vattukāmo hoti, tadā taṃ diṭṭhiṃ vā diṭṭhiyā saha khantiṃ vā diṭṭhikhantīhi saddhiṃ ruciṃ vā, diṭṭhikhantirucīhi saddhiṃ bhāvaṃ vā vinidhāya nikkhipitvā paṭicchādetvā abhūtaṃ katvā bhaṇati, tasmā tesampi vasena aṅgabhedaṃ dassetuṃ ‘‘catūhākārehī’’tiādi vuttaṃ. Parivāre ca ‘‘aṭṭhaṅgiko musāvādo’’ti (paṭi. 328) vuttattā tattha adhippetāya saññāya saddhiṃ aññopi idha ‘‘aṭṭhahākārehī’’ti eko nayo yojetabbo.

Ettha ca vinidhāya diṭṭhinti balavadhammavinidhānavasenetaṃ vuttaṃ. Vinidhāya khantintiādīni tato dubbaladubbalānaṃ vinidhānavasena. Vinidhāya saññanti idaṃ panettha sabbadubbaladhammavinidhānaṃ. Saññāmattampi nāma avinidhāya sampajānamusā bhāsissatīti netaṃ ṭhānaṃ vijjati. Yasmā pana ‘‘samāpajjissāmī’’tiādinā anāgatavacanena pārājikaṃ na hoti, tasmā ‘‘samāpajji’’ntiādīni atītavattamānapadāneva pāṭhe vuttānīti veditabbāni.

207. Ito paraṃ sabbampi imasmiṃ suddhikamahāvāre uttānatthameva. Na hettha taṃ atthi – yaṃ iminā vinicchayena na sakkā bhaveyya viññātuṃ, ṭhapetvā kilesappahānapadassa padabhājane ‘‘rāgo me catto vanto’’tiādīnaṃ padānaṃ atthaṃ. Svāyaṃ vuccati – ettha hi cattoti idaṃ sakabhāvapariccajanavasena vuttaṃ. Vantoti idaṃ puna anādiyanabhāvadassanavasena. Muttoti idaṃ santatito vimocanavasena. Pahīnoti idaṃ muttassāpi kvaci anavaṭṭhānadassanavasena. Paṭinissaṭṭhoti idaṃ pubbe ādinnapubbassa paṭinissaggadassanavasena. Ukkheṭitoti idaṃ ariyamaggena uttāsitattā puna anallīyanabhāvadassanavasena. Svāyamattho saddasatthato pariyesitabbo . Samukkheṭitoti idaṃ suṭṭhu uttāsetvā aṇusahagatassāpi puna anallīyanabhāvadassanavasena vuttanti.

Suddhikavārakathā niṭṭhitā.

Vattukāmavārakathā

215. Vattukāmavārepi ‘‘tīhākārehī’’tiādīnaṃ attho, vārapeyyālappabhedo ca sabbo idha vuttanayeneva veditabbo. Kevalañhi yaṃ ‘‘mayā virajjhitvā aññaṃ vattukāmena aññaṃ vuttaṃ, tasmā natthi mayhaṃ āpattī’’ti evaṃ okāsagavesakānaṃ pāpapuggalānaṃ okāsanisedhanatthaṃ vutto. Yatheva hi ‘‘buddhaṃ paccakkhāmī’’ti vattukāmo ‘‘dhammaṃ paccakkhāmī’’tiādīsu sikkhāpaccakkhānapadesu yaṃ vā taṃ vā vadantopi khette otiṇṇattā sikkhāpaccakkhātakova hoti; evaṃ paṭhamajjhānādīsu uttarimanussadhammapadesu yaṃkiñci ekaṃ vattukāmo tato aññaṃ yaṃ vā taṃ vā vadantopi khette otiṇṇattā pārājikova hoti. Sace yassa vadati, so tamatthaṃ taṅkhaṇaññeva jānāti. Jānanalakkhaṇañcettha sikkhāpaccakkhāne vuttanayeneva veditabbaṃ.

Ayaṃ pana viseso – sikkhāpaccakkhānaṃ hatthamuddāya sīsaṃ na otarati. Idaṃ abhūtārocanaṃ hatthamuddāyapi otarati. Yo hi hatthavikārādīhipi aṅgapaccaṅgacopanehi abhūtaṃ uttarimanussadhammaṃ viññattipathe ṭhitassa puggalassa āroceti, so ca tamatthaṃ jānāti, pārājikova hoti. Atha pana yassa āroceti, so na jānāti ‘‘ki ayaṃ bhaṇatī’’ti, saṃsayaṃ vā āpajjati, ciraṃ vīmaṃsitvā vā pacchā jānāti, appaṭivijānanto icceva saṅkhyaṃ gacchati. Evaṃ appaṭivijānantassa vutte thullaccayaṃ hoti. Yo pana jhānādīni attano adhigamavasena vā uggahaparipucchādivasena vā na jānāti, kevalaṃ jhānanti vā vimokkhoti vā vacanamattameva sutaṃ hoti, sopi tena vutte ‘‘jhānaṃ kira samāpajjinti esa vadatī’’ti yadi ettakamattampi jānāti, jānāticceva saṅkhyaṃ gacchati. Tassa vutte pārājikameva. Seso ekassa vā dvinnaṃ vā bahūnaṃ vā niyamitāniyamitavasena viseso sabbo sikkhāpaccakkhānakathāyaṃ vuttanayeneva veditabboti.

Vattukāmavārakathā niṭṭhitā.

Paccayapaṭisaṃyuttavārakathā

220. Paccayapaṭisaṃyuttavārepi – sabbaṃ vārapeyyālabhedaṃ pubbe āgatapadānañca atthaṃ vuttanayeneva ñatvā pāḷikkamo tāva evaṃ jānitabbo. Ettha hi ‘‘yo te vihāre vasi, yo te cīvaraṃ paribhuñji, yo te piṇḍapātaṃ paribhuñji, yo te senāsanaṃ paribhuñji, yo te gilānapaccayabhesajjaparikkhāraṃ paribhuñjī’’ti ime pañca paccattavacanavārā, ‘‘yena te vihāro paribhutto’’tiādayo pañca karaṇavacanavārā, ‘‘yaṃ tvaṃ āgamma vihāraṃ adāsī’’tiādayo pañca upayogavacanavārā vuttā , tesaṃ vasena idha vuttena suññāgārapadena saddhiṃ pubbe vuttesu paṭhamajjhānādīsu sabbapadesu vārapeyyālabhedo veditabbo. ‘‘Yo te vihāre, yena te vihāro, yaṃ tvaṃ āgamma vihāra’’nti evaṃ pariyāyena vuttattā pana ‘‘aha’’nti ca avuttattā paṭivijānantassa vuttepi idha thullaccayaṃ, apaṭivijānantassa dukkaṭanti ayamettha vinicchayo.

Anāpattibhedakathā

Evaṃ vitthāravasena āpattibhedaṃ dassetvā idāni anāpattiṃ dassento ‘‘anāpatti adhimānenā’’tiādimāha. Tattha adhimānenāti adhigatamānena samudācarantassa anāpatti. Anullapanādhippāyassāti kohaññe icchācāre aṭhatvā anullapanādhippāyassa sabrahmacārīnaṃ santike aññaṃ byākarontassa anāpatti. Ummattakādayo pubbe vuttanayāeva. Idha pana ādikammikā vaggumudātīriyā bhikkhū. Tesaṃ anāpattīti.

Padabhājanīyavaṇṇanā niṭṭhitā.

Samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ – hatthamuddāya ārocentassa kāyacittato, vacībhedena ārocentassa vācācittato, ubhayaṃ karontassa kāyavācācittato samuṭṭhāti. Kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedanaṃ hasantopi hi somanassiko ullapati bhāyantopi majjhattopīti.

Vinītavatthuvaṇṇanā

223. Vinītavatthūsu – adhimānavatthu anupaññattiyaṃ vuttanayameva.

Dutiyavatthusmiṃ – paṇidhāyāti patthanaṃ katvā. Evaṃ maṃ jano sambhāvessatīti evaṃ araññe vasantaṃ maṃ jano arahatte vā sekkhabhūmiyaṃ vā sambhāvessati, tato lokassa sakkato bhavissāmi garukato mānito pūjitoti. Āpatti dukkaṭassāti evaṃ paṇidhāya ‘‘araññe vasissāmī’’ti gacchantassa padavāre padavāre dukkaṭaṃ. Tathā araññe kuṭikaraṇacaṅkamananisīdananivāsanapāvuraṇādīsu sabbakiccesu payoge payoge dukkaṭaṃ. Tasmā evaṃ araññe na vasitabbaṃ. Evaṃ vasanto hi sambhāvanaṃ labhatu vā mā vā dukkaṭaṃ āpajjati. Yo pana samādinnadhutaṅgo ‘‘dhutaṅgaṃ rakkhissāmī’’ti vā ‘‘gāmante me vasato cittaṃ vikkhipati, araññaṃ sappāya’’nti cintetvā vā ‘‘addhā araññe tiṇṇaṃ vivekānaṃ aññataraṃ pāpuṇissāmī’’ti vā ‘‘araññaṃ pavisitvā arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vā ‘‘araññavāso nāma bhagavatā pasattho, mayi ca araññe vasante bahū sabrahmacārino gāmantaṃ hitvā āraññakā bhavissantī’’ti vā evaṃ anavajjavāsaṃ vasitukāmo hoti, tena vasitabbaṃ.

Tatiyavatthusmimpi – ‘‘abhikkantādīni saṇṭhapetvā piṇḍāya carissāmī’’ti nivāsanapārupanakiccato pabhuti yāva bhojanapariyosānaṃ tāva payoge payoge dukkaṭaṃ. Sambhāvanaṃ labhatu vā mā vā dukkaṭameva. Khandhakavattasekhiyavattaparipūraṇatthaṃ pana sabrahmacārīnaṃ diṭṭhānugatiāpajjanatthaṃ vā pāsādikehi abhikkamapaṭikkamādīhi piṇḍāya pavisanto anupavajjo viññūnanti.

Catutthapañcamavatthūsu – ‘‘yo te vihāre vasī’’ti ettha vuttanayeneva ‘‘aha’’nti avuttattā pārājikaṃ natthi. Attupanāyikameva hi samudācarantassa pārājikaṃ vuttaṃ.

Paṇidhāya caṅkamītiādīni heṭṭhā vuttanayāneva.

Saṃyojanavatthusmiṃ – saṃyojanā pahīnātipi ‘‘dasa saṃyojanā pahīnā’’tipi ‘‘ekaṃ saṃyojanaṃ pahīna’’ntipi vadato kilesappahānameva ārocitaṃ hoti, tasmā pārājikaṃ.

224. Rahovatthūsu – raho ullapatīti ‘‘rahogato arahā aha’’nti vadati, na manasā cintitameva karoti. Tenettha dukkaṭaṃ vuttaṃ.

Vihāravatthuupaṭṭhānavatthu ca vuttanayameva.

225. Na dukkaravatthusmiṃ – tassa bhikkhuno ayaṃ laddhi – ‘‘ariyapuggalāva bhagavato sāvakā’’ti. Tenāha – ‘‘ye kho te bhagavato sāvakā te evaṃ vadeyyu’’nti. Yasmā cassa ayamadhippāyo – ‘‘sīlavatā āraddhavipassakena na dukkaraṃ aññaṃ byākātuṃ, paṭibalo so arahattaṃ pāpuṇitu’’nti. Tasmā ‘‘anullapanādhippāyo aha’’nti āha.

Vīriyavatthusmiṃ ārādhanīyoti sakkā ārādhetuṃ sampādetuṃ nibbattetunti attho. Sesaṃ vuttanayameva.

Maccuvatthusmiṃ so bhikkhu ‘‘yassa vippaṭisāro uppajjati, so bhāyeyya. Mayhaṃ pana avippaṭisāravatthukāni parisuddhāni sīlāni, svāhaṃ kiṃ maraṇassa bhāyissāmī’’ti etamatthavasaṃ paṭicca ‘‘nāhaṃ āvuso maccuno bhāyāmī’’ti āha. Tenassa anāpatti.

Vippaṭisāravatthusmimpi eseva nayo. Tato parāni tīṇi vatthūni vīriyavatthusadisāneva.

Vedanāvatthūsupaṭhamasmiṃ tāva so bhikkhu paṭisaṅkhānabalena adhivāsanakhantiyaṃ ṭhatvā ‘‘nāvuso sakkā yena vā tena vā adhivāsetu’’nti āha. Tenassa anāpatti.

Dutiye pana attupanāyikaṃ akatvā ‘‘nāvuso sakkā puthujjanenā’’ti pariyāyena vuttattā thullaccayaṃ.

226.Brāhmaṇavatthūsuso kira brāhmaṇo na kevalaṃ ‘‘āyantu bhonto arahanto’’ti āha. Yaṃ yaṃ panassa vacanaṃ mukhato niggacchati, sabbaṃ ‘‘arahantānaṃ āsanāni paññapetha, pādodakaṃ detha, arahanto pāde dhovantū’’ti arahantavādapaṭisaṃyuttaṃyeva. Taṃ panassa pasādabhaññaṃ saddhācaritattā attano saddhābalena samussāhitassa vacanaṃ. Tasmā bhagavā ‘‘anāpatti, bhikkhave, pasādabhaññe’’ti āha. Evaṃ vuccamānena pana bhikkhunā na haṭṭhatuṭṭheneva paccayā paribhuñjitabbā, ‘‘arahattasampāpikaṃ paṭipadaṃ paripūressāmī’’ti evaṃ yogo karaṇīyoti.

Aññabyākaraṇavatthūnisaṃyojanavatthusadisāneva. Agāravatthusmiṃ so bhikkhu gihibhāve anatthikatāya anapekkhatāya ‘‘abhabbo kho āvuso mādiso’’ti āha, na ullapanādhippāyena. Tenassa anāpatti.

227.Āvaṭakāmavatthusmiṃ so bhikkhu vatthukāmesu ca kilesakāmesu ca lokiyeneva ādīnavadassanena nirapekkho. Tasmā ‘‘āvaṭā me āvuso kāmā’’ti āha. Tenassa anāpatti. Ettha ca āvaṭāti āvāritā nivāritā, paṭikkhittāti attho.

Abhirativatthusmiṃ so bhikkhu sāsane anukkaṇṭhitabhāvena uddesaparipucchādīsu ca abhiratabhāvena ‘‘abhirato ahaṃ āvuso paramāya abhiratiyā’’ti āha, na ullapanādhippāyena. Tenassa anāpatti.

Pakkamanavatthusmiṃ yo imamhā āvāsā paṭhamaṃ pakkamissatīti evaṃ āvāsaṃ vā maṇḍapaṃ vā sīmaṃ vā yaṃkiñci ṭhānaṃ paricchinditvā katāya katikāya yo ‘‘maṃ arahāti jānantū’’ti tamhā ṭhānā paṭhamaṃ pakkamati, pārājiko hoti. Yo pana ācariyupajjhāyānaṃ vā kiccena mātāpitūnaṃ vā kenacideva karaṇīyena bhikkhācāratthaṃ vā uddesaparipucchānaṃ vā atthāya aññena vā tādisena karaṇīyena taṃ ṭhānaṃ atikkamitvā gacchati, anāpatti. Sacepissa evaṃ gatassa pacchā icchācāro uppajjati ‘‘na dānāhaṃ tattha gamissāmi evaṃ maṃ arahāti sambhāvessantī’’ti anāpattiyeva.

Yopi kenacideva karaṇīyena taṃ ṭhānaṃ patvā sajjhāyamanasikārādivasena aññavihito vā hutvā corādīhi vā anubaddho meghaṃ vā uṭṭhitaṃ disvā anovassakaṃ pavisitukāmo taṃ ṭhānaṃ atikkamati, anāpatti. Yānena vā iddhiyā vā gacchantopi pārājikaṃ nāpajjati, padagamaneneva āpajjati. Tampi yehi saha katikā katā, tehi saddhiṃ apubbaṃacarimaṃ gacchanto nāpajjati. Evaṃ gacchantā hi sabbepi aññamaññaṃ rakkhanti. Sacepi maṇḍaparukkhamūlādīsu kiñci ṭhānaṃ paricchinditvā ‘‘yo ettha nisīdati vā caṅkamati vā, taṃ arahāti jānissāma’’ pupphāni vā ṭhapetvā ‘‘yo imāni gahetvā pūjaṃ karissati, taṃ arahāti jānissāmā’’tiādinā nayena katikā katā hoti, tatrāpi icchācāravasena tathā karontassa pārājikameva. Sacepi upāsakena antarāmagge vihāro vā kato hoti, cīvarādīni vā ṭhapitāni honti, ‘‘ye arahanto te imasmiṃ vihāre vasantu, cīvarādīni ca gaṇhantū’’ti. Tatrāpi icchācāravasena vasantassa vā cīvarādīni vā gaṇhantassa pārājikameva . Etaṃ pana adhammikakatikavattaṃ , tasmā na kātabbaṃ, aññaṃ vā evarūpaṃ ‘‘imasmiṃ temāsabbhantare sabbeva āraññakā hontu, piṇḍapātikaṅgādiavasesadhutaṅgadharā vā atha vā sabbeva khīṇāsavā hontū’’ti evamādi. Nānāverajjakā hi bhikkhū sannipatanti. Tattha keci dubbalā appathāmā evarūpaṃ vattaṃ anupāletuṃ na sakkonti. Tasmā evarūpampi vattaṃ na kātabbaṃ. ‘‘Imaṃ temāsaṃ sabbeheva na uddisitabbaṃ, na paripucchitabbaṃ, na pabbājetabbaṃ, mūgabbataṃ gaṇhitabbaṃ, bahi sīmaṭṭhassāpi saṅghalābho dātabbo’’ti evamādikaṃ pana na kātabbameva.

228.Lakkhaṇasaṃyutte yvāyaṃ āyasmā ca lakkhaṇoti lakkhaṇatthero vutto, esa jaṭilasahassassa abbhantare ehibhikkhūpasampadāya upasampanno ādittapariyāyāvasāne arahattappatto eko mahāsāvakoti veditabbo. Yasmā panesa lakkhaṇasampannena sabbākāraparipūrena brahmasamena attabhāvena samannāgato, tasmā lakkhaṇoti saṅkhaṃ gato. Mahāmoggallānatthero pana pabbajitadivasato sattame divase arahattappatto dutiyo aggasāvako.

Sitaṃ pātvākāsīti mandahasitaṃ pātuakāsi, pakāsayi dassesīti vuttaṃ hoti. Kiṃ pana disvā thero sitaṃ pātvākāsīti? Upari pāḷiyaṃ āgataṃ aṭṭhikasaṅkhalikaṃ ekaṃ petaloke nibbattaṃ sattaṃ disvā, tañca kho dibbena cakkhunā, na pasādacakkhunā. Pasādacakkhussa hi ete attabhāvā na āpāthaṃ āgacchanti. Evarūpaṃ pana attabhāvaṃ disvā kāruññe kātabbe kasmā sitaṃ pātvākāsīti? Attano ca buddhañāṇassa ca sampattisamanussaraṇato. Tañhi disvā thero ‘‘adiṭṭhasaccena nāma puggalena paṭilabhitabbā evarūpā attabhāvā mutto ahaṃ, lābhā vata me, suladdhaṃ vata me’’ti attano ca sampattiṃ anussaritvā ‘‘aho buddhassa bhagavato ñāṇasampatti, yo ‘kammavipāko, bhikkhave, acinteyyo; na cintetabbo’ti (a. ni. 4.77) desesi, paccakkhaṃ vata katvā buddhā desenti, suppaṭividdhā buddhānaṃ dhammadhātū’’ti evaṃ buddhañāṇasampattiñca saritvā sitaṃ pātvākāsīti. Yasmā pana khīṇāsavā nāma na akāraṇā sitaṃ pātukaronti, tasmā taṃ lakkhaṇatthero pucchi – ‘‘ko nu kho āvuso moggallāna hetu, ko paccayo sitassa pātukammāyā’’ti. Thero pana yasmā yehi ayaṃ upapatti sāmaṃ adiṭṭhā, te dussaddhāpayā honti, tasmā bhagavantaṃ sakkhiṃ katvā byākātukāmatāya ‘‘akālo kho, āvuso’’tiādimāha . Tato bhagavato santike puṭṭho ‘‘idhāhaṃ āvuso’’tiādinā nayena byākāsi.

Tattha aṭṭhikasaṅkhalikanti setaṃ nimmaṃsalohitaṃ aṭṭhisaṅghātaṃ. Gijjhāpi kākāpi kulalāpīti etepi yakkhagijjhā ceva yakkhakākā ca yakkhakulalā ca paccetabbā. Pākatikānaṃ pana gijjhādīnaṃ āpāthampi etaṃ rūpaṃ nāgacchati. Anupatitvā anupatitvāti anubandhitvā anubandhitvā. Vituḍentīti vinivijjhitvā gacchanti. Vitudentīti vā pāṭho, asidhārūpamehi tikhiṇehi lohatuṇḍehi vijjhantīti attho. Sā sudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto, sā aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. Akusalavipākānubhavanatthaṃ kira yojanappamāṇāpi tādisā attabhāvā nibbattanti, pasādussadā ca honti pakkagaṇḍasadisā; tasmā sā aṭṭhikasaṅkhalikā balavavedanāturā tādisaṃ saramakāsīti. Evañca pana vatvā puna āyasmā mahāmoggallāno ‘‘vaṭṭagāmikasattā nāma evarūpā attabhāvā na muccantī’’ti sattesu kāruññaṃ paṭicca uppannaṃ dhammasaṃvegaṃ dassento ‘‘tassa mayhaṃ āvuso etadahosi; acchariyaṃ vata bho’’tiādimāha.

Bhikkhū ujjhāyantīti yesaṃ sā petūpapatti appaccakkhā, te ujjhāyanti . Bhagavā pana therassānubhāvaṃ pakāsento ‘‘cakkhubhūtā vata bhikkhave sāvakā viharantī’’tiādimāha. Tattha cakkhu bhūtaṃ jātaṃ uppannaṃ tesanti cakkhubhūtā; bhūtacakkhukā uppannacakkhukā, cakkhuṃ uppādetvā, viharantīti attho. Dutiyapadepi eseva nayo. Yatra hi nāmāti ettha yatrāti kāraṇavacanaṃ. Tatrāyamatthayojanā; yasmā nāma sāvakopi evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati, tasmā avocumha – ‘‘cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharantī’’ti.

Pubbeva me so bhikkhave satto diṭṭhoti bodhimaṇḍe sabbaññutañāṇappaṭivedhena appamāṇesu cakkavāḷesu appamāṇe sattanikāye bhavagatiyoniṭhitinivāse ca paccakkhaṃ karontena mayā pubbeva so satto diṭṭhoti vadati.

Goghātakoti gāvo vadhitvā vadhitvā aṭṭhito maṃsaṃ mocetvā vikkiṇitvā jīvikakappanakasatto. Tasseva kammassa vipākāvasesenāti tassa nānācetanāhi āyūhitassa aparāpariyakammassa. Tatra hi yāya cetanāya narake paṭisandhi janitā, tassā vipāke parikkhīṇe avasesakammaṃ vā kammanimittaṃ vā ārammaṇaṃ katvā puna petādīsu paṭisandhi nibbattati, tasmā sā paṭisandhi kammasabhāgatāya vā ārammaṇasabhāgatāya vā ‘‘tasseva kammassa vipākāvaseso’’ti vuccati. Ayañca satto evaṃ upapanno. Tenāha – ‘‘tasseva kammassa vipākāvasesenā’’ti. Tassa kira narakā cavanakāle nimmaṃsakatānaṃ gunnaṃ aṭṭhirāsi eva nimittaṃ ahosi. So paṭicchannampi taṃ kammaṃ viññūnaṃ pākaṭaṃ viya karonto aṭṭhisaṅkhalikapeto jāto.

229. Maṃsapesivatthusmiṃ goghātakoti gomaṃsapesiyo katvā sukkhāpetvā vallūravikkayena anekāni vassāni jīvikaṃ kappesi. Tenassa narakā cavanakāle maṃsapesiyeva nimittaṃ ahosi. So maṃsapesipeto jāto.

Maṃsapiṇḍavatthusmiṃ so sākuṇiko sakuṇe gahetvā vikkiṇanakāle nippakkhacamme maṃsapiṇḍamatte katvā vikkiṇanto jīvikaṃ kappesi. Tenassa narakā cavanakāle maṃsapiṇḍova nimittaṃ ahosi. So maṃsapiṇḍapeto jāto.

Nicchavivatthusmiṃ tassa orabbhikassa eḷake vadhitvā niccamme katvā kappitajīvikassa purimanayeneva niccammaṃ eḷakasarīraṃ nimittamahosi. So nicchavipeto jāto.

Asilomavatthusmiṃ so sūkariko dīgharattaṃ nivāpapuṭṭhe sūkare asinā vadhitvā vadhitvā dīgharattaṃ jīvikaṃ kappesi. Tenassa ukkhittāsikabhāvova nimittaṃ ahosi. Tasmā asilomapeto jāto.

Sattilomavatthusmiṃ so māgaviko ekaṃ migañca sattiñca gahetvā vanaṃ gantvā tassa migassa samīpaṃ āgatāgate mige sattiyā vijjhitvā māresi, tassa sattiyā vijjhanakabhāvoyeva nimittaṃ ahosi. Tasmā sattilomapeto jāto.

Usulomavatthusmiṃ kāraṇikoti rājāparādhike anekāhi kāraṇāhi pīḷetvā avasāne kaṇḍena vijjhitvā māraṇakapuriso. So kira asukasmiṃ padese viddho maratīti ñatvāva vijjhati. Tassevaṃ jīvikaṃ kappetvā narake uppannassa tato pakkāvasesena idhūpapattikāle usunā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā usulomapeto jāto.

Sūcilomavatthusmiṃ sārathīti assadamako. Godamakotipi kurundaṭṭhakathāyaṃvuttaṃ. Tassa patodasūciyā vijjhanabhāvoyeva nimittaṃ ahosi. Tasmā sūcilomapeto jāto.

Dutiyasūcilomavatthusmiṃ sūcakoti pesuññakārako . So kira manusse aññamaññañca bhindi. Rājakule ca ‘‘imassa imaṃ nāma atthi, iminā idaṃ nāma kata’’nti sūcetvā sūcetvā anayabyasanaṃ pāpesi. Tasmā yathānena sūcetvā manussā bhinnā, tathā sūcīhi bhedanadukkhaṃ paccanubhotuṃ kammameva nimittaṃ katvā sūcilomapeto jāto.

Aṇḍabhāritavatthusmiṃ gāmakūṭoti vinicchayāmacco. Tassa kammasabhāgatāya kumbhamattā mahāghaṭappamāṇā aṇḍā ahesuṃ. So hi yasmā raho paṭicchanna ṭhāne lañjaṃ gahetvā kūṭavinicchayena pākaṭaṃ dosaṃ karonto sāmike assāmike akāsi. Tasmāssa rahassaṃ aṅgaṃ pākaṭaṃ nibbattaṃ. Yasmā daṇḍaṃ paṭṭhapento paresaṃ asayhaṃ bhāraṃ āropesi, tasmāssa rahassaṅgaṃ asayhabhāro hutvā nibbattaṃ. Yasmā yasmiṃ ṭhāne ṭhitena samena bhavitabbaṃ, tasmiṃ ṭhatvā visamo ahosi, tasmāssa rahassaṅge visamā nisajjā ahosīti.

Pāradārikavatthusmiṃ so satto parassa rakkhitaṃ gopitaṃ sassāmikaṃ phassaṃ phusanto mīḷhasukhena kāmasukhena cittaṃ ramayitvā kammasabhāgatāya gūthaphassaṃ phusanto dukkhamanubhavituṃ tattha nibbatto. Duṭṭhabrāhmaṇavatthu pākaṭameva.

230.Nicchavitthivatthusmiṃ yasmā mātugāmo nāma attano phasse anissaro, sā ca taṃ sāmikassa santakaṃ phassaṃ thenetvā paresaṃ abhiratiṃ uppādesi, tasmā kammasabhāgatāya sukhasamphassā dhaṃsitvā dukkhasamphassaṃ anubhavituṃ nicchavitthī hutvā upapannā.

Maṅgulitthivatthusmiṃ maṅgulinti virūpaṃ duddasikaṃ bībhacchaṃ, sā kira ikkhaṇikākammaṃ yakkhadāsikammaṃ karontī ‘‘iminā ca iminā ca evaṃ balikamme kate ayaṃ nāma tumhākaṃ vaḍḍhi bhavissatī’’ti mahājanassa gandhapupphādīni vañcanāya gahetvā mahājanaṃ duddiṭṭhiṃ micchādiṭṭhiṃ gaṇhāpesi, tasmā tāya kammasabhāgatāya gandhapupphādīnaṃ thenitattā duggandhā duddassanassa gāhitattā duddasikā virūpā bībhacchā hutvā nibbattā.

Okilinivatthusmiṃ uppakkaṃ okiliniṃ okirininti sā kira aṅgāracitake nipannā vipphandamānā viparivattamānā paccati, tasmā uppakkā ceva hoti kharena agginā pakkasarīrā; okilinī ca kilinnasarīrā bindubindūni hissā sarīrato paggharanti. Okirinī ca aṅgārasamparikiṇṇā, tassā hi heṭṭhatopi kiṃsukapupphavaṇṇā aṅgārā, ubhayapassesupi , ākāsatopissā upari aṅgārā patanti, tena vuttaṃ – ‘‘uppakkaṃ okiliniṃ okirini’’nti. Sā issāpakatā sapattiṃ aṅgārakaṭāhena okirīti tassā kira kaliṅgarañño ekā nāṭakinī aṅgārakaṭāhaṃ samīpe ṭhapetvā gattato udakañca puñchati, pāṇinā ca sedaṃ karoti. Rājāpi tāya saddhiṃ kathañca karoti, parituṭṭhākārañca dasseti. Aggamahesī taṃ asahamānā issāpakatā hutvā acirapakkantassa rañño taṃ aṅgārakaṭāhaṃ gahetvā tassā upari aṅgāre okiri. Sā taṃ kammaṃ katvā tādisaṃyeva vipākaṃ paccanubhavituṃ petaloke nibbattā.

Coraghātakavatthusmiṃ so rañño āṇāya dīgharattaṃ corānaṃ sīsāni chinditvā petaloke nibbattanto asīsakaṃ kabandhaṃ hutvā nibbatti.

Bhikkhuvatthusmiṃ pāpabhikkhūti lāmakabhikkhu. So kira lokassa saddhādeyye cattāro paccaye paribhuñjitvā kāyavacīdvārehi asaṃ yato bhinnājīvo cittakeḷiṃ kīḷanto vicari. Tato ekaṃ buddhantaraṃ niraye paccitvā petaloke nibbattanto bhikkhusadiseneva attabhāvena nibbatti. Bhikkhunī-sikkhamānā-sāmaṇera-sāmaṇerīvatthūsupi ayameva vinicchayo.

231. Tapodāvatthusmiṃ acchodakoti pasannodako. Sītodakoti sītalaudako. Sātodakoti madhurodako. Setakoti parisuddho nissevālapaṇakakaddamo. Suppatitthoti sundarehi titthehi upapanno. Ramaṇīyoti ratijanako. Cakkamattānīti rathacakkappamāṇāni. Kuthitā sandatīti tatrā santattā hutvā sandati. Yatāyaṃ bhikkhaveti yato ayaṃ bhikkhave. So dahoti so rahado. Kuto panāyaṃ sandatīti? Vebhārapabbatassa kira heṭṭhā bhummaṭṭhakanāgānaṃ pañcayojanasatikaṃ nāgabhavanaṃ devalokasadisaṃ maṇimayena talena ārāmuyyānehi ca samannāgataṃ; tattha nāgānaṃ kīḷanaṭṭhāne so udakadaho, tato ayaṃ tapodā sandati. Dvinnaṃ mahānirayānaṃ antarikāya āgacchatīti rājagahanagaraṃ kira āviñjetvā mahāpetaloko, tattha dvinnaṃ mahālohakumbhinirayānaṃ antarena ayaṃ tapodā āgacchati, tasmā kuthitā sandatīti.

Yuddhavatthusmiṃ nandī caratīti vijayabherī āhiṇḍati. Rājā āvuso licchavīhīti thero kira attano divāṭṭhāne ca rattiṭṭhāne ca nisīditvā ‘‘licchavayo katahatthā katūpāsanā, rājā ca tehi saddhiṃ sampahāraṃ detī’’ti āvajjento dibbena cakkhunā rājānaṃ parājitaṃ palāyamānaṃ addasa. Tato bhikkhū āmantetvā ‘‘rājā āvuso tumhākaṃ upaṭṭhāko licchavīhi pabhaggo’’ti āha. Saccaṃ, bhikkhave, moggallāno āhāti parājikakāle āvajjitvā yaṃ diṭṭhaṃ taṃ bhaṇanto saccaṃ āha.

232. Nāgogāhavatthusmiṃ sappinikāyāti evaṃnāmikāya. Āneñjaṃ samādhinti anejaṃ acalaṃ kāyavācāvipphandavirahitaṃ catutthajjhānasamādhiṃ. Nāgānanti hatthīnaṃ. Ogayha uttarantānanti ogayha ogāhetvā puna uttarantānaṃ. Te kira gambhīraṃ udakaṃ otaritvā tattha nhatvā ca pivitvā ca soṇḍāya udakaṃ gahetvā aññamaññaṃ ālolentā uttaranti, tesaṃ evaṃ ogayha uttarantānanti vuttaṃ hoti. Koñcaṃ karontānanti nadītīre ṭhatvā soṇḍaṃ mukhe pakkhipitvā koñcanādaṃ karontānaṃ. Saddaṃ assosinti taṃ koñcanādasaddaṃ assosiṃ. Attheso, bhikkhave, samādhi so ca kho aparisuddhoti atthi eso samādhi moggallānassa, so ca kho parisuddho na hoti. Thero kira pabbajitato sattame divase tadahuarahattappatto aṭṭhasu samāpattīsu pañcahākārehi anāciṇṇavasībhāvo samādhiparipanthake dhamme na suṭṭhu parisodhetvā āvajjanasamāpajjanādhiṭṭhānavuṭṭhānapaccavekkhaṇānaṃ saññāmattakameva katvā catutthajjhānaṃ appetvā nisinno, jhānaṅgehi vuṭṭhāya nāgānaṃ saddaṃ sutvā ‘‘antosamāpattiyaṃ assosi’’nti evaṃsaññī ahosi. Tena vuttaṃ – ‘‘attheso, bhikkhave, samādhi; so ca kho aparisuddho’’ti.

Sobhitavatthusmiṃ ahaṃ, āvuso, pañca kappasatāni anussarāmīti ekāvajjanena anussarāmīti āha. Itarathā hi anacchariyaṃ ariyasāvakānaṃ paṭipāṭiyā nānāvajjanena tassa tassa atīte nivāsassa anussaraṇanti na bhikkhū ujjhāyeyyuṃ. Yasmā panesa ‘‘ekāvajjanena anussarāmī’’ti āha, tasmā bhikkhū ujjhāyiṃsu. Atthesā, bhikkhave, sobhitassa, sā ca kho ekāyeva jātīti yaṃ sobhito jātiṃ anussarāmīti āha, atthesā jāti sobhitassa, sā ca kho ekāyeva anantarā na uppaṭipāṭiyā anussaritāti adhippāyo.

Kathaṃ panāyaṃ etaṃ anussarīti? Ayaṃ kira pañcannaṃ kappasatānaṃ upari titthāyatane

Pabbajitvā asaññasamāpattiṃ nibbattetvā aparihīnajjhāno kālaṃ katvā asaññabhave nibbatti. Tattha yāvatāyukaṃ ṭhatvā avasāne manussaloke uppanno sāsane pabbajitvā tisso vijjā sacchākāsi. So pubbenivāsaṃ anussaramāno imasmiṃ attabhāve paṭisandhiṃ disvā tato paraṃ tatiye attabhāve cutimeva addasa. Atha ubhinnamantarā acittakaṃ attabhāvaṃ anussarituṃ asakkonto nayato sallakkhesi – ‘‘addhāahaṃ asaññabhave nibbatto’’ti. Evaṃ sallakkhentena panānena dukkaraṃ kataṃ, satadhā bhinnassa vālassa koṭiyā koṭi paṭividdhā, ākāse padaṃ dassitaṃ. Tasmā naṃ bhagavā imasmiṃyeva vatthusmiṃ etadagge ṭhapesi – ‘‘etadaggaṃ bhikkhave, mama sāvakānaṃ bhikkhūnaṃ pubbenivāsaṃ anussarantānaṃ yadidaṃ sobhito’’ti (a. ni. 1.219, 227).

Vinītavatthuvaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

233.Uddiṭṭhākho āyasmanto cattāro pārājikā dhammāti idaṃ idha uddiṭṭhapārājikaparidīpanameva. Samodhānetvā pana sabbāneva catuvīsati pārājikāni veditabbāni. Katamāni catuvīsati? Pāḷiyaṃ āgatāni tāva bhikkhūnaṃ cattāri, bhikkhunīnaṃ asādhāraṇāni cattārīti aṭṭha. Ekādasa abhabbapuggalā, tesu paṇḍakatiracchānagataubhatobyañjanakā, tayo vatthuvipannā ahetukapaṭisandhikā, tesaṃ saggo avārito maggo pana vārito, abhabbā hi te maggappaṭilābhāya vatthuvipannattāti. Pabbajjāpi nesaṃ paṭikkhittā, tasmā tepi pārājikā. Theyyasaṃvāsako, titthiyapakkantako, mātughātako, pitughātako, arahantaghātako, bhikkhunīdūsako, lohituppādako, saṅghabhedakoti ime aṭṭha attano kiriyāya vipannattā abhabbaṭṭhānaṃ pattāti pārājikāva. Tesu theyyasaṃvāsako, titthiyapakkantako, bhikkhunīdūsakoti imesaṃ tiṇṇaṃ saggo avārito maggo pana vāritova. Itaresaṃ pañcannaṃ ubhayampi vāritaṃ. Te hi anantarabhave narake nibbattanakasattā. Iti ime ca ekādasa, purimā ca aṭṭhāti ekūnavīsati. Te gihiliṅge ruciṃ uppādetvā gihinivāsananivatthāya bhikkhuniyā saddhiṃ vīsati. Sā hi ajjhācāravītikkamaṃ akatvāpi ettāvatāva assamaṇīti imāni tāva vīsati pārājikāni.

Aparānipi – lambī, mudupiṭṭhiko, parassa aṅgajātaṃ mukhena gaṇhāti, parassa aṅgajāte abhinisīdatīti imesaṃ catunnaṃ vasena cattāri anulomapārājikānīti vadanti. Etāni hi yasmā ubhinnaṃ rāgavasena sadisabhāvūpagatānaṃ dhammo ‘‘methunadhammo’’ti vuccati. Tasmā etena pariyāyena methunadhammaṃ appaṭisevitvāyeva kevalaṃ maggena maggappavesanavasena āpajjitabbattā methunadhammapārājikassa anulomentīti anulomapārājikānīti vuccanti. Iti imāni ca cattāri purimāni ca vīsatīti samodhānetvā sabbāneva catuvīsati pārājikāni veditabbāni.

Na labhati bhikkhūhi saddhiṃ saṃvāsanti uposatha-pavāraṇa-pātimokkhuddesa-saṅghakammappabhedaṃ bhikkhūhi saddhiṃ saṃvāsaṃ na labhati. Yathā pure tathā pacchāti yathā pubbe gihikāle anupasampannakāle ca pacchā pārājikaṃ āpannopi tatheva asaṃvāso hoti. Natthi tassa bhikkhūhi saddhiṃ uposathapavāraṇapātimokkhuddesasaṅghakammappabhedo saṃvāsoti bhikkhūhi saddhiṃ saṃvāsaṃ na labhati. Tatthāyasmante pucchāmīti tesu catūsu pārājikesu āyasmante ‘‘kaccittha parisuddhā’’ti pucchāmi. Kaccitthāti kacci ettha; etesu catūsu pārājikesu kacci parisuddhāti attho. Atha vā kaccittha parisuddhāti kacci parisuddhā attha, bhavathāti attho. Sesaṃ sabbattha uttānatthamevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Catutthapārājikavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app