4. Nissaggiyakaṇḍaṃ

1. Cīvaravaggo

1. Paṭhamakathinasikkhāpadavaṇṇanā

Tiṃsa nissaggiyā dhammā, ye vuttā samitāvinā;

Tesaṃ dāni karissāmi, apubbapadavaṇṇanaṃ.

459. Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hotīti ettha ticīvaranti antaravāsako uttarāsaṅgo saṅghāṭīti idaṃ cīvarattayaṃ paribhuñjituṃ anuññātaṃ hoti. Yattha panetaṃ anuññātaṃ, yadā ca anuññātaṃ, yena ca kāraṇena anuññātaṃ, taṃ sabbaṃ cīvarakkhandhake jīvakavatthusmiṃ (mahāva. 326 ādayo) āgatameva. Aññeneva ticīvarena gāmaṃ pavisantīti yena vihāre acchanti nhānañca otaranti, tato aññena, evaṃ divase divase nava cīvarāni dhārenti.

460.Uppannaṃ hotīti anupaññattiyā dvāraṃ dadamānaṃ paṭilābhavasena uppannaṃ hoti, no nipphattivasena.

Āyasmato sāriputtassa dātukāmo hotīti āyasmā kira ānando bhagavantaṃ ṭhapetvā añño evarūpo guṇavisiṭṭho puggalo natthīti guṇabahumānena āyasmantaṃ sāriputtaṃ atimamāyati. So sadāpi manāpaṃ cīvaraṃ labhitvā rajitvā kappabinduṃ datvā therasseva deti, purebhatte paṇītaṃ yāgukhajjakaṃ vā piṇḍapātaṃ vā labhitvāpi therasseva deti, pacchābhatte madhuphāṇitādīni labhitvāpi therasseva deti, upaṭṭhākakulehi dārake nikkhāmetvā pabbājetvāpi therassa santike upajjhaṃ gāhāpetvā sayaṃ anusāvanakammaṃ karoti. Āyasmāpi sāriputto ‘‘pitu kattabbakiccaṃ nāma jeṭṭhaputtassa bhāro, taṃ mayā bhagavato kattabbaṃ kiccaṃ ānando karoti, ahaṃ ānandaṃ nissāya appossukko viharituṃ labhāmī’’ti āyasmantaṃ ānandaṃ ativiya mamāyati, sopi manāpaṃ cīvaraṃ labhitvā ānandattherasseva detīti sabbaṃ purimasadisameva . Evaṃ guṇabahumānena mamāyanto tadā uppannampi taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hotīti veditabbo.

Navamaṃ vā bhagavā divasaṃ dasamaṃ vāti ettha pana sace bhaveyya ‘‘kathaṃ thero jānātī’’ti? Bahūhi kāraṇehi jānāti. Sāriputtatthero kira janapadacārikaṃ pakkamanto ānandattheraṃ āpucchitvāva pakkamati ‘‘ahaṃ ettakena nāma kālena āgacchissāmi, etthantare bhagavantaṃ mā pamajjī’’ti. Sace sammukhā na āpucchati, bhikkhū pesetvāpi āpucchitvāva gacchati. Sace aññattha vassaṃ vasati, ye paṭhamataraṃ bhikkhū āgacchanti, te evaṃ pahiṇati ‘‘mama vacanena bhagavato ca pāde sirasā vandatha, ānandassa ca ārogyaṃ vatvā maṃ ‘asukadivase nāma āgamissatī’ti vadathā’’ti sadā ca yathāparicchinnadivaseyeva eti. Apicāyasmā ānando anumānenapi jānāti ‘‘ettake divase bhagavatā viyogaṃ sahanto adhivāsento āyasmā sāriputto vasi, ito dāni paṭṭhāya asukaṃ nāma divasaṃ na atikkamissati addhā āgamissatī’’ti. Yesaṃ yesañhi paññā mahatī tesaṃ tesaṃ bhagavati pemañca gāravo ca mahā hotīti iminā nayenāpi jānāti. Evaṃ bahūhi kāraṇehi jānāti. Tenāha – ‘‘navamaṃ vā bhagavā divasaṃ dasamaṃ vā’’ti. Evaṃ vutte yasmā idaṃ sikkhāpadaṃ paṇṇattivajjaṃ, na lokavajjaṃ; tasmā āyasmatā ānandena vuttasadisameva paricchedaṃ karonto ‘‘atha kho bhagavā…pe… dhāretu’’nti. Sace pana therena addhamāso vā māso vā uddiṭṭho abhavissa, sopi bhagavatā anuññāto assa.

462-3.Niṭṭhitacīvarasminti yena kenaci niṭṭhānena niṭṭhite cīvarasmiṃ. Yasmā pana taṃ cīvaraṃ karaṇenapi niṭṭhitaṃ hoti, nassanādīhipi tasmāssa padabhājane atthamattameva dassetuṃ bhikkhuno cīvaraṃ kataṃ vā hotītiādi vuttaṃ. Tattha katanti sūcikammapariyosānena kataṃ, sūcikammapariyosānaṃ nāma yaṃkiñci sūciyā kattabbaṃ pāsapaṭṭagaṇṭhikapaṭṭapariyosānaṃ katvā sūciyā paṭisāmanaṃ. Naṭṭhanti corādīhi haṭaṃ, etampi hi karaṇapalibodhassa niṭṭhitattā niṭṭhitanti vuccati. Vinaṭṭhanti upacikādīhi khāyitaṃ. Daḍḍhanti agginā daḍḍhaṃ. Cīvarāsā vā upacchinnāti ‘‘asukasmiṃ nāma kule cīvaraṃ labhissāmī’’ti yā cīvarāsā uppannā hoti, sā vā upacchinnā, etesampi hi karaṇapalibodhasseva niṭṭhitattā niṭṭhitabhāvo veditabbo.

Ubbhatasmiṃ kathineti kathine ca ubbhatasmiṃ. Etena dutiyassa palibodhassa abhāvaṃ dasseti. Taṃ pana kathinaṃ yasmā aṭṭhasu vā mātikāsu ekāya antarubbhārena vā uddharīyati, tenassa niddese ‘‘aṭṭhannaṃ mātikāna’’ntiādi vuttaṃ. Tattha ‘‘aṭṭhimā, bhikkhave, mātikā kathinassa ubbhārāya – pakkamanantikā, niṭṭhānantikā, sanniṭṭhānantikā, nāsanantikā, savanantikā, āsāvacchedikā, sīmātikkantikā, sahubbhārā’’ti evaṃ aṭṭha mātikāyo kathinakkhandhake āgatā. Antarubbhāropi ‘‘suṇātu me, bhante, saṅgho; yadi saṅghassa pattakallaṃ, saṅgho kathinaṃ uddhareyya, esā ñatti. Suṇātu me, bhante, saṅgho; saṅgho kathinaṃ uddharati, yassāyasmato khamati, kathinassa ubbhāro, so tuṇhassa; yassa nakkhamati, so bhāseyya. Ubbhataṃ saṅghena kathinaṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (pāci. 926) evaṃ bhikkhunīvibhaṅge āgato. Tattha yaṃ vattabbaṃ taṃ āgataṭṭhāneyeva vaṇṇayissāma. Idha pana vuccamāne pāḷi āharitabbā hoti, atthopi vattabbo. Vuttopi ca na suviññeyyo hoti, aṭṭhāne vuttattāya.

Dasāhaparamanti dasa ahāni paramo paricchedo assāti dasāhaparamo, taṃ dasāhaparamaṃ kālaṃ dhāretabbanti attho. Padabhājane pana atthamattameva dassetuṃ ‘‘dasāhaparamatā dhāretabba’’nti vuttaṃ. Idañhi vuttaṃ hoti ‘‘dasāhaparama’’nti ettha yā dasāhaparamatā dasāhaparamabhāvo, ayaṃ ettako kālo yāva nātikkamati tāva dhāretabbanti.

Adhiṭṭhitavikappitesu apariyāpannattā atirekaṃ cīvaranti atirekacīvaraṃ. Tenevassa padabhājane vuttaṃ ‘‘anadhiṭṭhitaṃ avikappita’’nti.

Channaṃ cīvarānaṃ aññataranti khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅganti imesaṃ channaṃ cīvarānaṃ aññataraṃ. Etena cīvarassa jātiṃ dassetvā idāni pamāṇaṃ dassetuṃ ‘‘vikappanupagaṃ pacchima’’nti āha. Tassa pamāṇaṃ dīghato dve vidatthiyo, tiriyaṃ vidatthi. Tatrāyaṃ pāḷi – ‘‘anujānāmi, bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu’’nti (mahāva. 358).

Taṃatikkāmayato nissaggiyaṃ pācittiyanti taṃ yathāvuttajātippamāṇaṃ cīvaraṃ dasāhaparamaṃ kālaṃ atikkāmayato, etthantare yathā atirekacīvaraṃ na hoti tathā akubbato nissaggiyaṃ pācittiyaṃ, tañca cīvaraṃ nissaggiyaṃ hoti, pācittiyāpatti cassa hotīti attho. Atha vā nissajjanaṃ nissaggiyaṃ, pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ. Nissaggiyamassa atthīti nissaggiyamicceva. Kintaṃ? Pācittiyaṃ. Taṃ atikkāmayato sanissaggiyavinayakammaṃ pācittiyaṃ hotīti ayamettha attho. Padabhājane pana paṭhamaṃ tāva atthavikappaṃ dassetuṃ ‘‘taṃ atikkāmayato nissaggiyaṃ hotī’’ti mātikaṃ ṭhapetvā ‘‘ekādase aruṇuggamane nissaggiyaṃ hoti, nissajjitabba’’nti vuttaṃ. Puna yassa ca nissajjitabbaṃ, yathā ca nissajjitabbaṃ, taṃ dassetuṃ ‘‘saṅghassa vā’’tiādi vuttaṃ. Tattha ekādase aruṇuggamaneti ettha yaṃ divasaṃ cīvaraṃ uppannaṃ tassa yo aruṇo, so uppannadivasanissito, tasmā cīvaruppādadivasaena saddhiṃ ekādase aruṇuggamane nissaggiyaṃ hotīti veditabbaṃ. Sacepi bahūni ekajjhaṃ bandhitvā vā veṭhetvā vā ṭhapitāni ekāva āpatti. Abaddhāveṭhitesu vatthugaṇanāya āpattiyo.

Nissajjitvāāpatti desetabbāti kathaṃ desetabbā? Yathā khandhake vuttaṃ, kathañca tattha vuttaṃ? Evaṃ vuttaṃ – ‘‘tena, bhikkhave, bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī’’’ti (cūḷava. 239). Idha pana sace ekaṃ cīvaraṃ hoti ‘‘ekaṃ nissaggiyaṃ pācittiya’’nti vattabbaṃ. Sace dve, ‘‘dve’’ti vattabbaṃ. Sace bahūni ‘‘sambahulānī’’ti vattabbaṃ. Nissajjanepi sace ekaṃ yathāpāḷimeva ‘‘idaṃ me, bhante, cīvara’’nti vattabbaṃ. Sace dve vā bahūni vā, ‘‘imāni me, bhante, cīvarāni dasāhātikkantāni nissaggiyāni, imānāhaṃ saṅghassa nissajjāmī’’ti vattabbaṃ. Pāḷiṃ vattuṃ asakkontena aññathāpi vattabbaṃ.

Byattenabhikkhunā paṭibalena āpatti paṭiggahetabbāti khandhake vuttanayeneva paṭiggahetabbā. Evañhi tattha vuttaṃ – ‘‘byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

‘Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’nti.

Tena vattabbo ‘passasī’ti? ‘Āma, passāmī’ti. Āyatiṃ saṃvareyyāsī’’ti (cūḷava. 239). Dvīsu pana sambahulāsu vā purimanayeneva vacanabhedo ñātabbo.

Cīvaradānepi ‘‘saṅgho imaṃ cīvaraṃ imāni cīvarānī’’ti vatthuvasena vacanabhedo veditabbo. Gaṇassa ca puggalassa ca nissajjanepi eseva nayo.

Āpattidesanāpaṭiggahaṇesu panettha ayaṃ pāḷi – ‘‘tena, bhikkhave, bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ katvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā – ‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemī’ti. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā –

‘Suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti. Yadāyasmantānaṃ pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’nti.

Tena vattabbo ‘passasī’ti? ‘Āma, passāmī’ti. ‘Āyatiṃ saṃvareyyāsī’ti.

Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – ‘ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemī’ti. Tena vattabbo ‘passasī’ti, āma passāmīti āyatiṃ saṃvareyyāsī’’ti (cūḷava. 239). Tattha purimanayeneva āpattiyā nāmaggahaṇaṃ vacanabhedo ca veditabbo.

Yathā ca gaṇassa nissajjane evaṃ dvinnaṃ nissajjanepi pāḷi veditabbā. Yadi hi viseso bhaveyya, yatheva ‘‘anujānāmi, bhikkhave, tiṇṇannaṃ pārisuddhiuposathaṃ kātuṃ, evañca pana, bhikkhave, kātabbo. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā’’tiādinā nayena ‘‘tiṇṇannaṃ pārisuddhiuposathaṃ kātu’’nti vatvā puna ‘‘anujānāmi, bhikkhave, dvinnaṃ pārisuddhiuposathaṃ kātuṃ, evañca pana, bhikkhave, kātabbo. Therena bhikkhunā ekaṃsaṃ uttarāsaṅga’’ntiādinā (mahāva. 168) nayena visuṃyeva dvinnaṃ pārisuddhiuposatho vutto, evamidhāpi visuṃ pāḷiṃ vadeyya, yasmā pana natthi, tasmā avatvā gatoti, gaṇassa vuttā pāḷiyevettha pāḷi.

Āpattipaṭiggahaṇe pana ayaṃ viseso, yathā gaṇassa nissajjitvā āpattiyā desiyamānāya āpattipaṭiggāhako bhikkhu ñattiṃ ṭhapeti, evaṃ aṭṭhapetvā dvīsu aññatarena yathā ekapuggalo paṭiggaṇhāti, evaṃ āpatti paṭiggahetabbā. Dvinnañhi ñattiṭṭhapanā nāma natthi, yadi siyā dvinnaṃ pārisuddhiuposathaṃ visuṃ na vadeyya.

Nissaṭṭhacīvaradānepi yathā ‘‘imaṃ cīvaraṃ āyasmato dammī’’ti eko vadati, evaṃ ‘‘imaṃ mayaṃ cīvaraṃ āyasmato demā’’ti vattuṃ vaṭṭati. Ito garukatarāni hi ñattidutiyakammānipi ‘‘apaloketvā kātabbānī’’ti vuttāni atthi, tesaṃ etaṃ anulomaṃ nissaṭṭhacīvaraṃ pana dātabbameva adātuṃ na labbhati, vinayakammamattañhetaṃ. Na taṃ tena saṅghassa vā gaṇassa vā puggalassa vā dinnameva hotīti.

468.Dasāhātikkante atikkantasaññīti dasāhaṃ atikkante cīvare ‘‘atikkantaṃ ida’’nti evaṃsaññī, dasāhe vā atikkante ‘‘atikkanto dasāho’’ti evaṃsaññī. Nissaggiyaṃ pācittiyanti na idha saññā rakkhati. Yopi evaṃsaññī, tassapi taṃ cīvaraṃ nissaggiyaṃ pācittiyāpatti ca. Sanissaggiyavinayakammaṃ vā pācittiyanti ubhopi atthavikappā yujjanti. Esa nayo sabbattha.

Avissajjitevissajjitasaññīti kassaci adinne apariccatte ‘‘pariccattaṃ mayā’’ti evaṃsaññī.

Anaṭṭhe naṭṭhasaññīti attano cīvarena saddhiṃ bahūni aññesaṃ cīvarāni ekato ṭhapitāni corā haranti. Tatresa attano cīvare anaṭṭhe naṭṭhasaññī hoti. Esa nayo avinaṭṭhādīsupi.

Avilutteti ettha pana gabbhaṃ bhinditvā pasayhāvahāravasena avilutteti veditabbaṃ.

Anissajjitvā paribhuñjati āpatti dukkaṭassāti sakiṃ nivatthaṃ vā sakiṃ pārutaṃ vā kāyato amocetvā divasampi vicarati, ekāva āpatti. Mocetvā mocetvā nivāseti vā pārupati vā payoge payoge dukkaṭaṃ. Dunnivatthaṃ vā duppārutaṃ vā saṇṭhapentassa anāpatti. Aññassa taṃ paribhuñjatopi anāpatti, ‘‘anāpatti aññena kataṃ paṭilabhitvā paribhuñjatī’’ti (pārā. 570) ādivacanañcettha sādhakaṃ. Anatikkante atikkantasaññino vematikassa ca dukkaṭaṃ paribhogaṃ sandhāya vuttaṃ.

469.‘‘Anāpatti antodasāhaṃ adhiṭṭheti, vikappetī’’ti ettha pana adhiṭṭhānupagaṃ vikappanupagañca veditabbaṃ. Tatrāyaṃ pāḷi – atha kho bhikkhūnaṃ etadahosi – ‘‘yāni tāni bhagavatā anuññātāni ‘ticīvara’nti vā ‘vassikasāṭikā’ti vā ‘nisīdana’nti vā ‘paccattharaṇa’nti vā ‘kaṇḍuppaṭicchādī’ti vā mukhapuñchanacoḷakanti vā parikkhāracoḷanti vā sabbāni tāni adhiṭṭhātabbānīti nu kho udāhu vikappetabbānī’’ti, bhagavato etamatthaṃ ārocesuṃ –

‘‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ; vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ; nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ; paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ; kaṇḍuppaṭicchādiṃ yāvaābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ; mukhapuñchanacoḷaṃ adhiṭṭhātuṃ na vikappetuṃ; parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu’’nti (mahāva. 358).

‘‘Tattha ticīvaraṃ’’ adhiṭṭhahantena rajitvā kappabinduṃ datvā pamāṇayuttameva adhiṭṭhātabbaṃ. Tassa pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati, lāmakaparicchedena saṅghāṭiyā uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ tiriyaṃ muṭṭhittikaṃ pamāṇaṃ vaṭṭati. Antaravāsako dīghato muṭṭhipañcako tiriyaṃ dvihatthopi vaṭṭati. Pārupaṇenapi hi sakkā nābhiṃ paṭicchādetunti. Vuttappamāṇato pana atirekaṃ ūnakañca parikkhāracoḷanti adhiṭṭhātabbaṃ.

Tattha yasmā ‘‘dve cīvarassa adhiṭṭhānā – kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetī’’ti (pari. 322) vuttaṃ, tasmā purāṇasaṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti paccuddharitvā navaṃ saṅghāṭiṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena adhiṭṭhātabbā. Idaṃ kāyena adhiṭṭhānaṃ, taṃ yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Vācāya adhiṭṭhāne pana vacībhedaṃ katvā vācāya adhiṭṭhātabbā. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Esa nayo uttarāsaṅge antaravāsake ca. Nāmamattameva hi viseso. Tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakanti evaṃ attano nāmeneva adhiṭṭhātabbāni. Sace adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti, niṭṭhite rajane ca kappe ca imaṃ ‘‘paccuddharāmī’’ti paccuddharitvā puna adhiṭṭhātabbāni. Adhiṭṭhitena pana saddhiṃ mahantatarameva dutiyapaṭṭaṃ vā khaṇḍaṃ vā saṃsibbantena puna adhiṭṭhātabbameva. Same vā khuddake vā adhiṭṭhānakiccaṃ natthi.

Ticīvaraṃ pana parikkhāracoḷaṃ adhiṭṭhātuṃ vaṭṭati na vaṭṭatīti? Mahāpadumatthero kirāha – ‘‘ticīvaraṃ ticīvarameva adhiṭṭhātabbaṃ. Sace parikkhāracoḷādhiṭṭhānaṃ labheyya udositasikkhāpade parihāro niratthako bhaveyyā’’ti. Evaṃ vutte kira avasesā bhikkhū āhaṃsu – ‘‘parikkhāracoḷampi bhagavatāva adhiṭṭhātabbanti vuttaṃ, tasmā vaṭṭatī’’ti. Mahāpaccariyampi vuttaṃ ‘‘parikkhāracoḷaṃ nāma pāṭekkaṃ nidhānamukhametanti ticīvaraṃ parikkhāracoḷanti adhiṭṭhahitvā paribhuñjituṃ vaṭṭati. Udositasikkhāpade pana ticīvaraṃ adhiṭṭhahitvā pariharantassa parihāro vutto’’ti. Ubhatovibhaṅgabhāṇako puṇṇavālikavāsī mahātissattheropi kira āha – ‘‘mayaṃ pubbe mahātherānaṃ assumha, araññavāsino bhikkhū rukkhasusirādīsu cīvaraṃ ṭhapetvā padhānaṃ padahanatthāya gacchanti. Sāmantavihāre dhammasavanatthāya gatānañca nesaṃ sūriye uṭṭhite sāmaṇerā vā daharabhikkhū vā pattacīvaraṃ gahetvā gacchanti, tasmā sukhaparibhogatthaṃ ticīvaraṃ parikkhāracoḷanti adhiṭṭhātuṃ vaṭṭatī’’ti. Mahāpaccariyampi vuttaṃ pubbe āraññikā bhikkhū abaddhasīmāyaṃ dupparihāranti ticīvaraṃ parikkhāracoḷameva adhiṭṭhahitvā paribhuñjiṃsū’’ti.

‘‘Vassikasāṭikā’’ anatirittappamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā. Vaṇṇabhedamattarattāpi cesā vaṭṭati. Dve pana na vaṭṭanti. ‘‘Nisīdanaṃ’’ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭanti. ‘‘Paccattharaṇa’’mpi adhiṭṭhātabbameva, taṃ pana mahantampi vaṭṭati, ekampi vaṭṭati, bahūnipi vaṭṭanti. Nīlampi pītakampi sadasampi pupphadasampīti sabbappakāraṃ vaṭṭati. Sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hoti. ‘‘Kaṇḍuppaṭicchādi’’ yāva ābādho atthi, tāva pamāṇikā adhiṭṭhātabbā. Ābādhe vūpasante paccuddharitvā vikappetabbā, ekāva vaṭṭati . ‘‘Mukhapuñchanacoḷaṃ’’ adhiṭṭhātabbameva, yāva ekaṃ dhoviyati, tāva aññaṃ paribhogatthāya icchitabbanti dve vaṭṭanti. Apare pana therā ‘‘nidhānamukhametaṃ bahūnipi vaṭṭantī’’ti vadanti. Parikkhāracoḷe gaṇanā natthi, yattakaṃ icchati tattakaṃ adhiṭṭhātabbameva. Thavikāpi parissāvanampi vikappanupagaṃ pacchimacīvarappamāṇaṃ ‘‘parikkhāracoḷaka’’nti adhiṭṭhātabbameva. Bahūni ekato katvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti adhiṭṭhātumpi vaṭṭatiyeva. Bhesajjanavakammamātāpituādīnaṃ atthāya ṭhapentenapi adhiṭṭhātabbameva. Mahāpaccariyaṃ pana ‘‘anāpattī’’ti vuttaṃ. Mañcabhisi pīṭhakabhisi bimbohanaṃ pāvāro kojavoti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇe ca adhiṭṭhānakiccaṃ natthiyeva.

Adhiṭṭhitacīvaraṃ pana paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti? Aññassa dānena, acchinditvā gahaṇena, vissāsaggāhena, hīnāyāvattanena, sikkhāpaccakkhānena , kālaṃkiriyāya, liṅgaparivattanena, paccuddharaṇena, chiddabhāvenāti imehi navahi kāraṇehi vijahati. Tattha purimehi aṭṭhahi sabbacīvarāni adhiṭṭhānaṃ vijahanti, chiddabhāvena pana ticīvarasseva sabbaaṭṭhakathāsu adhiṭṭhānavijahanaṃ vuttaṃ, tañca nakhapiṭṭhippamāṇena chiddena. Tattha nakhapiṭṭhippamāṇaṃ kaniṭṭhaṅgulinakhavasena veditabbaṃ, chiddañca vinibbiddhachiddameva. Chiddassa hi abbhantare ekatantu cepi acchinno hoti, rakkhati. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, parato na bhindati. Antaravāsakassa pana dīghantato vidatthippamāṇasseva tiriyantato caturaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, parato na bhindati. Tasmā jāte chidde taṃ cīvaraṃ atirekacīvaraṭṭhāne tiṭṭhati, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Mahāsumatthero panāha – ‘‘pamāṇacīvarassa yattha katthaci chiddaṃ adhiṭṭhānaṃ bhindati, mahantassa pana pamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindati, antojātaṃ bhindatī’’ti. Karavīkatissatthero āha – ‘‘khuddakaṃ mahantaṃ na pamāṇaṃ, dve cīvarāni pārupantassa vāmahatthe saṅgharitvā ṭhapitaṭṭhāne chiddaṃ adhiṭṭhānaṃ na bhindati, orabhāge bhindati. Antaravāsakassapi ovaṭṭikaṃ karontena saṅgharitaṭṭhāne chiddaṃ na bhindati, tato oraṃ bhindatī’’ti. Andhakaṭṭhakathāyaṃ pana ticīvare mahāsumattheravādaṃ pamāṇaṃ katvā uttarimpi idaṃ vuttaṃ ‘‘pacchimappamāṇaṃ adhiṭṭhānaṃ rakkhatī’’ti. Parikkhāracoḷe dīghaso aṭṭhaṅgule sugataṅgulena tiriyaṃ caturaṅgule yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahati. Mahante coḷe tato parena chiddaṃ adhiṭṭhānaṃ na vijahati. Esa nayo sabbesu adhiṭṭhātabbakesu cīvaresū’’ti.

Tattha yasmā sabbesampi adhiṭṭhātabbakacīvarānaṃ vikappanupagapacchimappamāṇato aññaṃ pacchimappamāṇaṃ nāma natthi, yañhi nisīdana-kaṇḍuppaṭicchādi-vassikasāṭikānaṃ pamāṇaṃ vuttaṃ, taṃ ukkaṭṭhaṃ, tato uttari paṭisiddhattā na pacchimaṃ tato heṭṭhā appaṭisiddhattā. Ticīvarassāpi sugatacīvarappamāṇato ūnakattaṃ ukkaṭṭhappamāṇameva. Pacchimaṃ pana visuṃ sutte vuttaṃ natthi. Mukhapuñchanapaccattharaṇaparikkhāracoḷānaṃ ukkaṭṭhaparicchedo natthiyeva. Vikappanupagapacchimena pana pacchimaparicchedo vutto. Tasmā yaṃ tāva andhakaṭṭhakathāyaṃ ‘‘pacchimappamāṇaṃ adhiṭṭhānaṃ rakkhatī’’ti vatvā tattha parikkhāracoḷasseva sugataṅgulena aṭṭhaṅgulacaturaṅgulapacchimappamāṇaṃ dassetvā itaresaṃ ticīvarādīnaṃ muṭṭhipañcakādipabhedaṃ pacchimappamāṇaṃ sandhāya ‘‘esa nayo sabbesu adhiṭṭhātabbakesucīvaresū’’ti vuttaṃ, taṃ na sameti.

Karavīkatissattheravādepi dīghantatoyeva chiddaṃ dassitaṃ, tiriyantato na dassitaṃ, tasmā so aparicchinno. Mahāsumattheravāde ‘‘pamāṇacīvarassa yattha katthaci chiddaṃ adhiṭṭhānaṃ bhindati, mahantassa pana pamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindatī’’ti vuttaṃ. Idaṃ pana na vuttaṃ – ‘‘idaṃ nāma pamāṇacīvaraṃ ito uttari mahantaṃ cīvara’’nti. Apicettha ticīvarādīnaṃ muṭṭhipañcakādibhedaṃ pacchimappamāṇanti adhippetaṃ. Tattha yadi pacchimappamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindeyya, ukkaṭṭhapattassāpi majjhimapattassa vā omakappamāṇato bahi chiddaṃ adhiṭṭhānaṃ na bhindeyya, na ca na bhindati. Tasmā ayampi vādo aparicchinno.

Yo panāyaṃ sabbapaṭhamo aṭṭhakathāvādo, ayamevettha pamāṇaṃ. Kasmā? Paricchedasabbhāvato. Ticīvarassa hi pacchimappamāṇañca chiddappamāṇañca chidduppattidesappamāṇañca sabbaaṭṭhakathāsuyeva paricchinditvā vuttaṃ, tasmā sveva vādo pamāṇaṃ. Addhā hi so bhagavato adhippāyaṃ anugantvā vutto. Itaresu pana neva paricchedo atthi, na pubbāparaṃ sametīti.

Yo pana dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti, adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayo. Dupaṭṭassa ekasmiṃ paṭale chidde vā jāte gaḷite vā adhiṭṭhānaṃ na bhijjati, khuddakaṃ cīvaraṃ mahantaṃ karoti, mahantaṃ vā khuddakaṃ karoti, adhiṭṭhānaṃ na bhijjati. Ubho koṭiyo majjhe karonto sace paṭhamaṃ chinditvā pacchā ghaṭeti, adhiṭṭhānaṃ bhijjati. Atha ghaṭetvā chindati, na bhijjati, rajakehi dhovāpetvā setaṃ kārāpentassāpi adhiṭṭhānaṃ adhiṭṭhānamevāti . Ayaṃ tāva ‘‘antodasāhaṃ adhiṭṭheti vikappetī’’ti ettha adhiṭṭhāne vinicchayo.

Vikappane pana dve vikappanā – sammukhāvikappanā ca parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hotīti? Cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’’’ti vā ‘‘tuyhaṃ vikappemī’’ti vattabbaṃ, ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. ‘‘Mayhaṃ santakaṃ, mayhaṃ santakāni paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti evaṃ pana vutte paccuddhāro nāma hoti. Tatopabhuti paribhogādayopi vaṭṭanti.

Aparopi nayo – tatheva cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike ‘‘‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’’’ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā ‘‘‘tissassa bhikkhuno vikappemī’ti vā ‘tissāya bhikkhuniyā, sikkhamānāya, tissassa sāmaṇerassa, tissāya sāmaṇeriyā vikappemī’’’ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā ‘‘tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti. Tatopabhuti paribhogādayopi vaṭṭanti.

Kathaṃ parammukhāvikappanā hotīti? Cīvarānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’’’ti vā vatvā ‘‘tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ. Tena vattabbo – ‘‘ko te mitto vā sandiṭṭho vā’’ti? Tato itarena purimanayeneva ‘‘tisso bhikkhūti vā…pe… tissā sāmaṇerī’’ti vā vattabbaṃ. Puna tena bhikkhunā ‘‘ahaṃ tissassa bhikkhuno dammīti vā…pe… tissāya sāmaṇeriyā dammī’’ti vā vattabbaṃ, ayaṃ parammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva ‘‘itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti. Tatopabhuti paribhogādayopi vaṭṭanti.

Dvinnaṃ vikappanānaṃ kiṃ nānākaraṇaṃ? Sammukhāvikappanāyaṃ sayaṃ vikappetvā parena paccuddharāpeti . Parammukhāvikappanāya pareneva vikappāpetvā pareneva paccuddharāpeti, idamettha nānākaraṇaṃ. Sace pana yassa vikappeti, so paññattikovido na hoti, na jānāti paccuddharituṃ, taṃ cīvaraṃ gahetvā aññassa byattassa santikaṃ gantvā puna vikappetvā paccuddharāpetabbaṃ. Vikappitavikappanā nāmesā vaṭṭati. Ayaṃ ‘‘vikappetī’’ti imasmiṃ pade vinicchayo.

‘‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetu’’ntiādivacanato ca idaṃ ‘‘vikappetī’’ti avisesena vuttavacanaṃ viruddhaṃ viya dissati, na ca viruddhaṃ tathāgatā bhāsanti. Tasmā evamassa attho veditabbo, ticīvaraṃ ticīvarasaṅkhepeneva pariharato adhiṭṭhātumeva anujānāmi, na vikappetuṃ. Vassikasāṭikaṃ pana cātumāsato paraṃ vikappetumeva na adhiṭṭhātuṃ. Evañca sati yo ticīvare ekena cīvarena vippavasitukāmo hoti, tassa ticīvarādhiṭṭhānaṃ paccuddharitvā vippavāsasukhatthaṃ vikappanāya okāso dinno hoti. Dasāhātikkame ca anāpattīti etenupāyena sabbattha vikappanāya appaṭisiddhabhāvo veditabbo.

Vissajjetīti aññassa deti. Kathaṃ pana dinnaṃ hoti, kathaṃ gahitaṃ? ‘‘Imaṃ tuyhaṃ demi dadāmi dajjāmi oṇojemi pariccajāmi nissajjāmi vissajjāmīti vā ‘‘itthannāmassa demi…pe… nissajjāmī’’ti vā vadati, sammukhāpi parammukhāpi dinnaṃyeva hoti. ‘‘Tuyhaṃ gaṇhāhī’’ti vutte ‘‘mayhaṃ gaṇhāmī’’ti vadati, sudinnaṃ suggahitañca. ‘‘Tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ karissasī’’ti vutte ‘‘mama santakaṃ karomi, mama santakaṃ hotu, mama santakaṃ karissāmī’’ti vadati, duddinnaṃ duggahitañca. Neva dātā dātuṃ jānāti, na itaro gahetuṃ. Sace pana ‘‘tava santakaṃ karohī’’ti vutte ‘‘sādhu, bhante, mayhaṃ gaṇhāmī’’ti gaṇhāti, suggahitaṃ. Sace pana ‘‘eko gaṇhāhī’’ti vadati, itaro ‘‘na gaṇhāmī’’ti puna so ‘‘dinnaṃ mayā tuyhaṃ, gaṇhāhī’’ti vadati, itaropi ‘‘na mayhaṃ iminā attho’’ti vadati. Tato purimopi ‘‘mayā dinna’’nti dasāhaṃ atikkāmeti, pacchimopi ‘‘mayā paṭikkhitta’’nti. Kassa āpattīti? Na kassaci āpatti. Yassa pana ruccati, tena adhiṭṭhahitvā paribhuñjitabbaṃ.

Yo pana adhiṭṭhāne vematiko, tena kiṃ kātabbaṃ? Vematikabhāvaṃ ārocetvā sace anadhiṭṭhitaṃ bhavissati, evaṃ me kappiyaṃ hotīti vatvā vuttanayeneva nissajjitabbaṃ. Na hi evaṃ jānāpetvā vinayakammaṃ karontassa musāvādo hoti. Keci pana ‘‘ekena bhikkhunā vissāsaṃ gahetvā puna dinnaṃ vaṭṭatī’’ti vadanti, taṃ na yujjati. Na hi tassetaṃ vinayakammaṃ, nāpi taṃ ettakena aññaṃ vatthuṃ hoti.

Nassatītiādi uttānatthameva. Yo na dadeyya āpatti dukkaṭassāti ettha ‘‘mayhaṃ dinnaṃ iminā’’ti imāya saññāya na dentassa dukkaṭaṃ. Tassa santakabhāvaṃ pana ñatvā lesena acchindanto bhaṇḍaṃ agghāpetvā kāretabboti.

Samuṭṭhānādīsu idaṃ sikkhāpadaṃ kathinasamuṭṭhānaṃ nāma kāyavācāto ca kāyavācācittato ca samuṭṭhāti, anadhiṭṭhānena ca avikappanena ca āpajjanato akiriyaṃ, saññāya abhāvepi na muccati, ajānantopi āpajjatīti nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Paṭhamakathinasikkhāpadavaṇṇanā niṭṭhitā.

2. Udositasikkhāpadavaṇṇanā

471.Tenasamayena buddho bhagavāti udositasikkhāpadaṃ. Tattha santaruttarenāti antaranti antaravāsako vuccati, uttaranti uttarāsaṅgo, saha antarena uttaraṃ santaruttaraṃ, tena santaruttarena, saha antaravāsakena uttarāsaṅgenāti attho. Kaṇṇakitānīti sedena phuṭṭhokāsesu sañjātakāḷasetamaṇḍalāni. Addasa kho āyasmā ānando senāsanacārikaṃ āhiṇḍantoti thero kira bhagavati divā paṭisallānatthāya gandhakuṭiṃ paviṭṭhe taṃ okāsaṃ labhitvā dunnikkhittāni dārubhaṇḍamattikābhaṇḍāni paṭisāmento asammaṭṭhaṭṭhānaṃ sammajjanto gilānehi bhikkhūhi saddhiṃ paṭisanthāraṃ karonto tesaṃ bhikkhūnaṃ senāsanaṭṭhānaṃ sampatto addasa. Tena vuttaṃ – ‘‘addasa kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto’’ti.

473.Avippavāsasammutiṃ dātunti avippavāse sammuti avippavāsasammuti, avippavāsāya vā sammuti avippavāsasammuti. Ko panettha ānisaṃso? Yena cīvarena vippavasati, taṃ nissaggiyaṃ na hoti, āpattiñca nāpajjati. Kittakaṃ kālaṃ? Mahāsumatthero tāva āha – ‘‘yāva rogo na vūpasamati, vūpasante pana roge sīghaṃ cīvaraṭṭhānaṃ āgantabba’’nti . Mahāpadumatthero āha – ‘‘sīghaṃ āgacchato rogo paṭikuppeyya, tasmā saṇikaṃ āgantabbaṃ. Yato paṭṭhāya hi satthaṃ vā pariyesati, ‘gacchāmī’ti ābhogaṃ vā karoti, tato paṭṭhāya vaṭṭati. ‘Na dāni gamissāmī’ti evaṃ pana dhuranikkhepaṃ karontena paccuddharitabbaṃ, atirekacīvaraṭṭhāne ṭhassatī’’ti. Sace panassa rogo paṭikuppati, kiṃ kātabbanti? Phussadevatthero tāva āha – ‘‘sace soyeva rogo paṭikuppati, sā eva sammuti, puna sammutidānakiccaṃ natthi. Athañño kuppati, puna dātabbā sammutī’’ti. Upatissatthero āha – ‘‘so vā rogo hotu, añño vā puna sammutidānakiccaṃ natthī’’ti.

475-6.Niṭṭhitacīvarasmiṃ bhikkhunāti idha pana purimasikkhāpade viya atthaṃ aggahetvā niṭṭhite cīvarasmiṃ bhikkhunoti evaṃ sāmivasena karaṇavacanassa attho veditabbo. Karaṇavasena hi bhikkhunā idaṃ nāma kātabbanti natthi. Sāmivasena pana bhikkhuno cīvarasmiṃ niṭṭhite kathine ca ubbhate evaṃ chinnapalibodho ekarattampi ce bhikkhu ticīvarena vippavaseyyāti evaṃ attho yujjati. Tattha ticīvarenāti adhiṭṭhitesu tīsu cīvaresu yena kenaci. Ekena vippavutthopi hi ticīvarena vippavuttho hoti, paṭisiddhapariyāpannena vippavutthattā. Tenevassa padabhājane ‘‘saṅghāṭiyā vā’’tiādi vuttaṃ. Vippavaseyyāti vippayutto vaseyya.

477-8.Gāmo ekūpacārotiādi avippavāsalakkhaṇavavatthāpanatthaṃ vuttaṃ. Tato paraṃ yathākkamena tāneva pannarasa mātikāpadāni vitthārento ‘‘gāmo ekūpacāro nāmā’’tiādimāha. Tattha ekakulassa gāmoti ekassa rañño vā bhojakassa vā gāmo. Parikkhittoti yena kenaci pākārena vā vatiyā vā parikkhāya vā parikkhitto. Ettāvatā ekakulagāmassa ekūpacāratā dassitā. Antogāme vatthabbanti evarūpe gāme cīvaraṃ nikkhipitvā gāmabbhantare yathārucite ṭhāne aruṇaṃ uṭṭhāpetuṃ vaṭṭati. Aparikkhittoti iminā tasseva gāmassa nānūpacāratā dassitā. Evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ, tattha vatthabbaṃ. Hatthapāsā vā na vijahitabbanti atha vā taṃ gharaṃ samantato hatthapāsā na vijahitabbaṃ, aḍḍhateyyaratanappamāṇappadesā uddhaṃ na vijahitabbanti vuttaṃ hoti. Aḍḍhateyyaratanabbhantare pana vatthuṃ vaṭṭati. Taṃ pamāṇaṃ atikkamitvā sacepi iddhimā bhikkhū ākāse aruṇaṃ uṭṭhāpeti, nissaggiyameva hoti. Ettha ca yasmiṃ ghareti gharaparicchedo ‘‘ekakulassa nivesanaṃ hotī’’tiādinā (pārā. 480) lakkhaṇena veditabbo.

479.Nānākulassagāmoti nānārājūnaṃ vā bhojakānaṃ vā gāmo, vesālikusinārādisadiso. Parikkhittoti iminā nānākulagāmassa ekūpacāratā dassitā. Sabhāye vā dvāramūle vāti ettha sabhāyanti liṅgabyattayena sabhā vuttā. Dvāramūleti nagaradvārassa samīpe. Idaṃ vuttaṃ hoti – evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ, tattha vā vatthabbaṃ. Tattha saddasaṅghaṭṭanena vā janasambādhena vā vasituṃ asakkontena sabhāye vā vatthabbaṃ nagaradvāramūle vā. Tatrapi vasituṃ asakkontena yattha katthaci phāsukaṭṭhāne vasitvā antoaruṇe āgamma tesaṃyeva sabhāyadvāramūlānaṃ hatthapāsā vā na vijahitabbaṃ. Gharassa pana cīvarassa vā hatthapāse vattabbameva natthi.

Sabhāyaṃ gacchantena hatthapāse cīvaraṃ nikkhipitvāti sace ghare aṭṭhapetvā sabhāye ṭhapessāmīti sabhāyaṃ gacchati, tena sabhāyaṃ gacchantena hatthapāseti hatthaṃ pasāretvā ‘‘handimaṃ cīvaraṃ ṭhapemī’’ti evaṃ nikkhepasukhe hatthapāsagate kismiñci āpaṇe cīvaraṃ nikkhipitvā purimanayeneva sabhāye vā vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ.

Tatrāyaṃ vinicchayo – phussadevatthero tāva āha – ‘‘cīvarahatthapāse vasitabbaṃ natthi, yattha katthaci vīthihatthapāsepi sabhāyahatthapāsepi dvārahatthapāsepi vasituṃ vaṭṭatī’’ti. Upatissatthero panāha – ‘‘nagarassa bahūnipi dvārāni honti bahūnipi sabhāyāni, tasmā sabbattha na vaṭṭati. Yassā pana vīthiyā cīvaraṃ ṭhapitaṃ yaṃ tassā sammukhaṭṭhāne sabhāyañca dvārañca tassa sabhāyassa ca dvārassa ca hatthapāsā na vijahitabbaṃ. Evañhi sati sakkā cīvarassa pavatti jānitu’’nti. Sabhāyaṃ pana gacchantena yassa āpaṇikassa hatthe nikkhittaṃ, sace so taṃ cīvaraṃ atiharitvā ghare nikkhipati, vīthihatthapāso na rakkhati, gharassa hatthapāse vatthabbaṃ. Sace mahantaṃ gharaṃ hoti, dve vīthiyo pharitvā ṭhitaṃ purato vā pacchato vā hatthapāseyeva aruṇaṃ uṭṭhāpetabbaṃ. Sabhāye nikkhipitvā pana sabhāye vā tassa sammukhe nagaradvāramūle vā tesaṃyeva hatthapāse vā aruṇaṃ uṭṭhāpetabbaṃ.

Aparikkhittotiiminā tasseva gāmassa nānūpacāratā dassitā. Etenevupāyena sabbattha ekūpacāratā ca nānūpacāratā ca veditabbā. Pāḷiyaṃ pana ‘‘gāmo ekūpacāro nāmā’’ti evaṃ ādimhi ‘‘ajjhokāso ekūpacāro nāmā’’ti evaṃ ante ca ekameva mātikāpadaṃ uddharitvā padabhājanaṃ vitthāritaṃ. Tasmā tasseva padassānusārena sabbattha parikkhepādivasena ekūpacāratā ca nānūpacāratā ca veditabbā.

480-1.Nivesanādīsuovarakāti gabbhānaṃyevetaṃ pariyāyavacanaṃ. Hatthapāsā vāti gabbhassa hatthapāsā. Dvāramūle vāti sabbesaṃ sādhāraṇe gharadvāramūle. Hatthapāsā vāti gabbhassa vā gharadvāramūlassa vā hatthapāsā.

482-7.Udositoti yānādīnaṃ bhaṇḍānaṃ sālā. Ito paṭṭhāya ca nivesane vuttanayeneva vinicchayo veditabbo. Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. Māḷoti ekakūṭasaṅgahito caturassapāsādo. Pāsādoti dīghapāsādo. Hammiyanti muṇḍacchadanapāsādo.

489.Sattabbhantarātiettha ekaṃ abbhantaraṃ aṭṭhavīsatihatthaṃ hoti. Sace sattho gacchanto gāmaṃ vā nadiṃ vā pariyādiyitvā tiṭṭhati antopaviṭṭhena saddhiṃ ekābaddho hutvā orañca pārañca pharitvā ṭhito hoti, satthaparihārova labbhati. Atha gāme vā nadiyā vā pariyāpanno hoti antopaviṭṭho , gāmaparihāro ceva nadīparihāro ca labbhati. Sace vihārasīmaṃ atikkamitvā tiṭṭhati, antosīmāya ca cīvaraṃ hoti, vihāraṃ gantvā vasitabbaṃ. Sace bahisīmāya cīvaraṃ hoti satthasamīpeyeva vasitabbaṃ. Sace gacchanto sakaṭe vā bhagge goṇe vā naṭṭhe antarā chijjati, yasmiṃ koṭṭhāse cīvaraṃ tattha vasitabbaṃ.

490. Ekakulassa khette hatthapāso nāma cīvarahatthapāsoyeva, nānākulassa khette hatthapāso nāma khettadvārassa hatthapāso. Aparikkhitte cīvarasseva hatthapāso.

491-4.Dhaññakaraṇanti khalaṃ vuccati. Ārāmoti pupphārāmo vā phalārāmo vā. Dvīsupi khette vuttasadisova vinicchayo. Vihāro nivesanasadiso. Rukkhamūle antochāyāyanti chāyāya phuṭṭhokāsassa anto eva. Viraḷasākhassa pana rukkhassa ātapena phuṭṭhokāse ṭhapitaṃ nissaggiyameva hoti, tasmā tādisassa sākhācchāyāya vā khandhacchāyāya vā ṭhapetabbaṃ. Sace sākhāya vā viṭape vā ṭhapeti, upari aññasākhācchāyāya phuṭṭhokāseyeva ṭhapetabbaṃ. Khujjarukkhassa chāyā dūraṃ gacchati, chāyāya gataṭṭhāne ṭhapetuṃ vaṭṭatiyeva. Idhāpi hatthapāso cīvarahatthapāsoyeva.

Agāmake araññeti agāmakaṃ nāma araññaṃ viñjhāṭavīādīsu vā samuddamajjhe vā macchabandhānaṃ agamanapathe dīpakesu labbhati. Samantā sattabbhantarāti majjhe ṭhitassa samattā sabbadisāsu sattabbhantarā, vinibbedhena cuddasa honti. Majjhe nisinno puratthimāya vā pacchimāya vā disāya pariyante ṭhapitacīvaraṃ rakkhati. Sace pana aruṇuggamanasamaye kesaggamattampi puratthimaṃ disaṃ gacchati, pacchimāya disāya cīvaraṃ nissaggiyaṃ hoti. Esa nayo itarasmiṃ. Uposathakāle pana parisapariyante nisinnabhikkhuto paṭṭhāya sattabbhantarasīmā sodhetabbā. Yattakaṃ bhikkhusaṅgho vaḍḍhati, sīmāpi tattakaṃ vaḍḍhati.

495.Anissajjitvā paribhuñjati āpatti dukkaṭassāti ettha sace padhāniko bhikkhu sabbarattiṃ padhānamanuyuñjitvā paccusasamaye ‘‘nhāyissāmī’’ti tīṇipi cīvarāni tīre ṭhapetvā nadiṃ otarati, nhāyantasseva cassa aruṇaṃ uṭṭhahati, kiṃ kātabbaṃ. So hi yadi uttaritvā cīvaraṃ nivāseti, nissaggiyacīvaraṃ anissajjitvā paribhuñjanapaccayā dukkaṭaṃ āpajjati. Atha naggo gacchati, evampi dukkaṭaṃ āpajjatīti? Na āpajjati. So hi yāva aññaṃ bhikkhuṃ disvā vinayakammaṃ na karoti, tāva tesaṃ cīvarānaṃ aparibhogārahattā naṭṭhacīvaraṭṭhāne ṭhito hoti. Naṭṭhacīvarassa ca akappiyaṃ nāma natthi. Tasmā ekaṃ nivāsetvā dve hatthena gahetvā vihāraṃ gantvā vinayakammaṃ kātabbaṃ. Sace dūre vihāro hoti, antarāmagge manussā sañcaranti. Ekaṃ nivāsetvā ekaṃ pārupitvā ekaṃ aṃsakūṭe ṭhapetvā gantabbaṃ. Sace vihāre sabhāgabhikkhū na passati, bhikkhācāraṃ gatā honti, saṅghāṭiṃ bahigāme ṭhapetvā santaruttarena āsanasālaṃ gantvā vinayakammaṃ kātabbaṃ. Sace bahigāme corabhayaṃ hoti, pārupitvā gantabbaṃ. Sace āsanasālā sambādhā hoti janākiṇṇā, na sakkā ekamante cīvaraṃ apanetvā vinayakammaṃ kātuṃ, ekaṃ bhikkhuṃ ādāya bahigāmaṃ gantvā vinayakammaṃ katvā cīvarāni paribhuñjitabbāni.

Sace bhikkhū daharānaṃ hatthe pattacīvaraṃ datvā maggaṃ gacchantā pacchime yāme sayitukāmā honti, attano attano cīvaraṃ hatthapāse katvāva sayitabbaṃ. Sace gacchantānaṃyeva asampattesu daharesu aruṇaṃ uggacchati, cīvaraṃ nissaggiyaṃ hoti, nissayo pana na paṭippassambhati, daharānampi purato gacchantānaṃ theresu asampattesu eseva nayo. Maggaṃ virajjhitvā araññe aññamaññaṃ apassantesupi eseva nayo. Sace pana daharā ‘‘mayaṃ, bhante, muhuttaṃ sayitvā asukasmiṃ nāma okāse tumhe sampāpuṇissāmā’’ti vatvā yāva aruṇuggamanā sayanti, cīvarañca nissaggiyaṃ hoti, nissayo ca paṭippassambhati, dahare uyyojetvā theresu sayantesupi eseva nayo. Dvedhāpathaṃ disvā therā ‘‘ayaṃ maggo’’ daharā ‘‘ayaṃ maggo’’ti vatvā aññamaññassa vacanaṃ aggahetvā gatā, saha aruṇuggamanā cīvarāni ca nissaggiyāni honti , nissayo ca paṭippassambhati. Sace daharā maggato okkamma ‘‘antoaruṇeyeva nivattissāmā’’ti bhesajjatthāya gāmaṃ pavisitvā āgacchanti. Asampattānaṃyeva ca tesaṃ aruṇo uggacchati, cīvarāni nissaggiyāni honti, nissayo pana na paṭippassambhati. Sace pana dhenubhayena vā sunakhabhayena vā ‘‘muhuttaṃ ṭhatvā gamissāmā’’ti ṭhatvā vā nisīditvā vā gacchanti, antarā aruṇe uggate cīvarāni nissaggiyāni honti, nissayo ca paṭippassambhati. Sace ‘‘antoaruṇeyeva āgamissāmā’’ti antosīmāyaṃ gāmaṃ paviṭṭhānaṃ antarā aruṇo uggacchati, neva cīvarāni nissaggiyāni honti, na nissayo paṭippassambhati. Sace pana ‘‘vibhāyatu tāvā’’ti nisīdanti, aruṇe uggatepi na cīvarāni nissaggiyāni honti, nissayo pana paṭippassambhati. Yepi ‘‘antoaruṇeyeva āgamissāmā’’ti sāmantavihāraṃ dhammasavanatthāya saussāhā gacchanti, antarāmaggeyeva ca nesaṃ aruṇo uggacchati, cīvarāni nissaggiyāni honti, nissayo pana na paṭippassambhati. Sace dhammagāravena ‘‘yāva pariyosānaṃ sutvāva gamissāmā’’ti nisīdanti, saha aruṇassuggamanā cīvarānipi nissaggiyāni honti, nissayopi paṭippassambhati. Therena daharaṃ cīvaradhovanatthāya gāmakaṃ pesentena attano cīvaraṃ paccuddharitvāva dātabbaṃ. Daharassāpi cīvaraṃ paccuddharāpetvā ṭhapetabbaṃ. Sace assatiyā gacchati, attano cīvaraṃ paccuddharitvā daharassa cīvaraṃ vissāsena gahetvā ṭhapetabbaṃ. Sace thero nassarati, daharo eva sarati, daharena attano cīvaraṃ paccuddharitvā therassa cīvaraṃ vissāsena gahetvā gantvā vattabbo ‘‘bhante, tumhākaṃ cīvaraṃ adhiṭṭhahitvā paribhuñjathā’’ti attanopi cīvaraṃ adhiṭṭhātabbaṃ. Evaṃ ekassa satiyāpi āpattimokkho hotīti. Sesaṃ uttānatthameva .

Samuṭṭhānādīsu paṭhamakathinasikkhāpade anadhiṭṭhānaṃ avikappanañca akiriyaṃ, idha apaccuddharaṇaṃ ayameva viseso. Sesaṃ sabbattha vuttanayamevāti.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyakathinasikkhāpadavaṇṇanā

497.Tena samayenāti tatiyakathinasikkhāpadaṃ. Tattha ussāpetvā punappunaṃ vimajjatīti ‘‘valīsu naṭṭhāsu idaṃ mahantaṃ bhavissatī’’ti maññamāno udakena siñcitvā pādehi akkamitvā hatthehi ussāpetvā ukkhipitvā piṭṭhiyaṃ ghaṃsati, taṃ ātape sukkhaṃ paṭhamappamāṇameva hoti. So punapi tathā karoti, tena vuttaṃ – ‘‘ussāpetvā punappunaṃ vimajjatī’’ti. Taṃ evaṃ kilamantaṃ bhagavā gandhakuṭiyaṃ nisinnova disvā nikkhamitvā senāsanacārikaṃ āhiṇḍanto viya tattha agamāsi. Tena vuttaṃ – ‘‘addasa kho bhagavā’’tiādi.

499-500.Ekādasamāseti ekaṃ pacchimakattikamāsaṃ ṭhapetvā sese ekādasamāse. Sattamāseti kattikamāsaṃ hemantike ca cattāroti pañcamāse ṭhapetvā sese sattamāse. Kālepi ādissa dinnanti saṅghassa vā ‘‘idaṃ akālacīvara’’nti uddisitvā dinnaṃ, ekapuggalassa vā ‘‘idaṃ tuyhaṃ dammī’’ti dinnaṃ.

Saṅghato vāti attano pattabhāgavasena saṅghato vā uppajjeyya. Gaṇato vāti idaṃ suttantikagaṇassa dema, idaṃ ābhidhammikagaṇassāti evaṃ gaṇassa denti. Tato attano pattabhāgavasena gaṇato vā uppajjeyya.

No cassa pāripūrīti no ce pāripūrī bhaveyya, yattakena kayiramānaṃ adhiṭṭhānacīvaraṃ pahoti, tañce cīvaraṃ tattakaṃ na bhaveyya, ūnakaṃ bhaveyyāti attho.

Paccāsā hoti saṅghato vātiādīsu asukadivasaṃ nāma saṅgho cīvarāni labhissati, gaṇo labhissati, tato me cīvaraṃ uppajjissatīti evaṃ saṅghato vā gaṇato vā paccāsā hoti. Ñātakehi me cīvaratthāya pesitaṃ, mittehi pesitaṃ, te āgatā cīvare dassantīti evaṃ ñātito vā mittato vā paccāsā hoti. Paṃsukūlaṃ vāti ettha pana paṃsukūlaṃ vā lacchāmīti evaṃ paccāsā hotīti yojetabbaṃ. Attano vā dhanenāti attano kappāsasuttādinā dhanena, asukadivasaṃ nāma lacchāmīti evaṃ vā paccāsā hotīti attho.

Tato ce uttari nikkhipeyya satiyāpi paccāsāyāti māsaparamato ce uttari nikkhipeyya, nissaggiyaṃ pācittiyanti attho. Evaṃ pana avatvā yasmā antarā uppajjamāne paccāsācīvare mūlacīvarassa uppannadivasato yāva vīsatimo divaso tāva uppannaṃ paccāsācīvaraṃ mūlacīvaraṃ attano gatikaṃ karoti, tato uddhaṃ mūlacīvaraṃ paccāsācīvaraṃ attano gatikaṃ karoti. Tasmā taṃ visesaṃ dassetuṃ ‘‘tadahuppanne mūlacīvare’’tiādinā nayena padabhājanaṃ vuttaṃ, taṃ uttānatthameva.

Visabhāge uppanne mūlacīvareti yadi mūlacīvaraṃ saṇhaṃ, paccāsācīvaraṃ thūlaṃ, na sakkā yojetuṃ. Rattiyo ca sesā honti, na tāva māso pūrati , na akāmā niggahena cīvaraṃ kāretabbaṃ. Aññaṃ paccāsācīvaraṃ labhitvāyeva kālabbhantare kāretabbaṃ. Paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbaṃ. Atha mūlacīvaraṃ thūlaṃ hoti, paccāsācīvaraṃ saṇhaṃ, mūlacīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paccāsācīvarameva mūlacīvaraṃ katvā ṭhapetabbaṃ. Taṃ puna māsaparihāraṃ labhati, etenupāyena yāva icchati tāva aññamaññaṃ mūlacīvaraṃ katvā ṭhapetuṃ vaṭṭatīti. Sesaṃ uttānameva.

Samuṭṭhānādīni paṭhamakathinasadisānevāti.

Tatiyakathinasikkhāpadavaṇṇanā niṭṭhitā.

4. Purāṇacīvarasikkhāpadavaṇṇanā

503-5.Tena samayenāti purāṇacīvarasikkhāpadaṃ. Tattha yāva sattamā pitāmahayugāti pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpa mattameva cetaṃ. Atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso tāva yā asambaddhā sā yāva sattamā pitāmahayugā asambaddhāti vuccati. Desanāmukhameva cetaṃ. ‘‘Mātito vā pitito vā’’tivacanato pana pitāmahayugampi pitāmahiyugampi mātāmahayugampi mātāmahiyugampi tesaṃ bhātubhaginībhāgineyyaputtapaputtādayopi sabbe idha saṅgahitā evāti veditabbā.

Tatrāyaṃ vitthāranayo – pitā pitupitā tassa pitā tassāpi pitāti evaṃ yāva sattamā yugā, pitā pitumātā tassā pitā ca mātā ca bhātā ca bhaginī ca puttā ca dhītaro cāti evampi uddhañca adho ca yāva sattamā yugā, pitā pitubhātā pitubhaginī pituputtā pitudhītaro tesampi puttadhītuparamparāti evampi yāva sattamā yugā, mātā mātumātā tassā mātā tassāpi mātāti evampi yāva sattamā yugā, mātā mātupitā tassa mātā ca pitā ca bhātā ca bhaginī ca puttā ca dhītaro cāti, evampi uddhañca adho ca yāva sattamā yugā, mātā mātubhātā mātubhaginī mātuputtā mātudhītaro tesampi puttadhītuparamparāti evampi yāva sattamā yugā, neva mātusambandhena na pitusambandhena sambaddhā, ayaṃ aññātikā nāma.

Ubhato saṅgheti bhikkhunisaṅghe ñatticatutthena bhikkhusaṅghe ñatticatutthenāti aṭṭhavācikavinayakammena upasampannā.

Sakiṃ nivatthampi sakiṃ pārutampīti rajitvā kappaṃ katvā ekavārampi nivatthaṃ vā pārutaṃ vā. Antamaso paribhogasīsena aṃse vā matthake vā katvā maggaṃ gato hoti, ussīsakaṃ vā katvā nipanno hoti, etampi purāṇacīvarameva. Sace pana paccattharaṇassa heṭṭhā katvā nipajjati, hatthehi vā ukkhipitvā ākāse vitānaṃ katvā sīsena aphusanto gacchati, ayaṃ paribhogo nāma na hotīti kurundiyaṃ vuttaṃ.

Dhotaṃ nissaggiyanti ettha evaṃ āṇattā bhikkhunī dhovanatthāya uddhanaṃ sajjeti, dārūni saṃharati, aggiṃ karoti, udakaṃ āharati yāva naṃ dhovitvā ukkhipati, tāva bhikkhuniyā payoge payoge bhikkhussa dukkaṭaṃ. Dhovitvā ukkhittamatte nissaggiyaṃ hoti. Sace duddhotanti maññamānā puna siñcati vā dhovati vā yāva niṭṭhānaṃ na gacchati tāva payoge payoge dukkaṭaṃ. Esa nayo rajanākoṭanesu. Rajanadoṇiyañhi rajanaṃ ākiritvā yāva sakiṃ cīvaraṃ rajati, tato pubbe yaṃkiñci rajanatthāya karoti, pacchā vā paṭirajati, sabbattha payoge payoge bhikkhussa dukkaṭaṃ. Evaṃ ākoṭanepi payogo veditabbo.

506.Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpetīti no cepi ‘‘imaṃ dhovā’’ti vadati, atha kho dhovanatthāya kāyavikāraṃ katvā hatthena vā hatthe deti, pādamūle vā ṭhapeti, upari vā khipati, sikkhamānāsāmaṇerīsāmaṇeraupāsakatitthiyādīnaṃ vā hatthe peseti, nadītitthe dhovantiyā upacāre vā khipati, antodvādasahatthe okāse ṭhatvā, dhovāpitaṃyeva hoti. Sace pana upacāraṃ muñcitvā orato ṭhapeti sā ce dhovitvā āneti, anāpatti. Sikkhamānāya vā sāmaṇeriyā vā upāsikāya vā hatthe dhovanatthāya deti, sā ce upasampajjitvā dhovati, āpattiyeva. Upāsakassa hatthe deti, so ce liṅge parivatte bhikkhunīsu pabbajitvā upasampajjitvā dhovati , āpattiyeva. Sāmaṇerassa vā bhikkhussa vā hatthe dinnepi liṅgaparivattane eseva nayo.

Dhovāpeti rajāpetītiādīsu ekena vatthunā nissaggiyaṃ, dutiyena dukkaṭaṃ. Tīṇipi kārāpentassa ekena nissaggiyaṃ, sesehi dve dukkaṭāni. Yasmā panetāni dhovanādīni paṭipāṭiyā vā uppaṭipāṭiyā vā kārentassa mokkho natthi, tasmā ettha tīṇi catukkāni vuttāni. Sacepi hi ‘‘imaṃ cīvaraṃ rajitvā dhovitvā ānehī’’ti vutte sā bhikkhunī paṭhamaṃ dhovitvā pacchā rajati, nissaggiyena dukkaṭameva. Evaṃ sabbesu viparītavacanesu nayo netabbo. Sace pana ‘‘dhovitvā ānehī’’ti vuttā dhovati ceva rajati ca, dhovāpanapaccayā eva āpatti, rajane anāpatti. Evaṃ sabbattha vuttādhikakaraṇe ‘‘avuttā dhovatī’’ti iminā lakkhaṇena anāpatti veditabbā. ‘‘Imasmiṃ cīvare yaṃ kātabbaṃ, sabbaṃ taṃ tuyhaṃ bhāro’’ti vadanto pana ekavācāya sambahulā āpattiyo āpajjatīti.

Aññātikāya vematiko aññātikāya ñātikasaññīti imānipi padāni vuttānaṃyeva tiṇṇaṃ catukkānaṃ vasena vitthārato veditabbāni.

Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya dhovāpentassa dukkaṭaṃ. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva, bhikkhūnaṃ santike upasampannā nāma pañcasatā sākiyāniyo.

507.Avuttā dhovatīti uddesāya vā ovādāya vā āgatā kilinnaṃ cīvaraṃ disvā ṭhapitaṭṭhānato gahetvā vā ‘‘detha, ayya, dhovissāmī’’ti āharāpetvā vā dhovati ceva rajati ca ākoṭeti ca, ayaṃ avuttā dhovati nāma. Yāpi ‘‘imaṃ cīvaraṃ dhovā’’ti daharaṃ vā sāmaṇeraṃ vā āṇāpentassa bhikkhuno sutvā ‘‘āharathayya ahaṃ dhovissāmī’’ti dhovati, tāvakālikaṃ vā gahetvā dhovitvā rajitvā deti, ayampi avuttā dhovati nāma.

Aññaṃ parikkhāranti upāhanatthavikapattatthavikaaṃsabaddhakakāyabandhanamañcapīṭhabhisitaṭṭikādiṃ yaṃkiñci dhovāpeti, anāpatti. Sesamettha uttānatthameva.

Samuṭṭhānādīsu pana idaṃ sikkhāpadaṃ chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā

508.Tena samayenāti cīvarapaṭiggahaṇasikkhāpadaṃ. Tattha piṇḍapātapaṭikkantāti piṇḍapātato paṭikkantā. Yena andhavanaṃ tenupasaṅkamīti apaññatte sikkhāpade yena andhavanaṃ tenupasaṅkami. Katakammāti katacorikakammā, sandhicchedanādīhi parabhaṇḍaṃ haritāti vuttaṃ hoti. Coragāmaṇikoti corajeṭṭhako. So kira pubbe theriṃ jānāti, tasmā corānaṃ purato gacchanto disvā ‘‘ito mā gacchatha, sabbe ito ethā’’ti te gahetvā aññena maggena agamāsi. Samādhimhā vuṭṭhahitvāti therī kira paricchinnavelāyaṃyeva samādhimhā vuṭṭhahi. Sopi tasmiṃyeva khaṇe evaṃ avaca, tasmā sā assosi, sutvā ca ‘‘natthi dāni añño ettha samaṇo vā brāhmaṇo vā aññatra mayā’’ti taṃ maṃsaṃ aggahesi. Tena vuttaṃ – ‘‘atha kho uppalavaṇṇā bhikkhunī’’tiādi.

Ohiyyakoti avahīyako avaseso, vihāravāraṃ patvā ekova vihāre ṭhitoti attho. Sace me tvaṃ antaravāsakaṃ dadeyyāsīti kasmā āha? Saṇhaṃ ghanamaṭṭhaṃ antaravāsakaṃ disvā lobhena, apica appako tassā antaravāsake lobho, theriyā pana sikhāppattā koṭṭhāsasampatti tenassā sarīrapāripūriṃ passissāmīti visamalobhaṃ uppādetvā evamāha. Antimanti pañcannaṃ cīvarānaṃ sabbapariyantaṃ hutvā antimaṃ, antimanti pacchimaṃ. Aññaṃ lesenāpi vikappetvā vā paccuddharitvā vā ṭhapitaṃ cīvaraṃ natthīti evaṃ yathāanuññātānaṃ pañcannaṃ cīvarānaṃ dhāraṇavaseneva āha, na lobhena, na hi khīṇāsavānaṃ lobho atthi. Nippīḷiyamānāti upamaṃ dassetvā gāḷhaṃ pīḷayamānā.

Antaravāsakaṃdatvā upassayaṃ agamāsīti saṅkaccikaṃ nivāsetvā yathā tassa manoratho na pūrati, evaṃ hatthataleyeva dassetvā agamāsi.

510. Kasmā pārivattakacīvaraṃ appaṭigaṇhante ujjhāyiṃsu? ‘‘Sace ettakopi amhesu ayyānaṃ vissāso natthi, kathaṃ mayaṃ yāpessāmā’’ti vihatthatāya samabhitunnattā.

Anujānāmi bhikkhave imesaṃ pañcannanti imesaṃ pañcannaṃ sahadhammikānaṃ samasaddhānaṃ samasīlānaṃ samadiṭṭhīnaṃ pārivattakaṃ gahetuṃ anujānāmīti attho.

512.Payoge dukkaṭanti gahaṇatthāya hatthappasāraṇādīsu dukkaṭaṃ. Paṭilābhenāti paṭiggahaṇena. Tattha ca hatthena vā hatthe detu, pādamūle vā ṭhapetu, upari vā khipatu, so ce sādiyati , gahitameva hoti. Sace pana sikkhamānāsāmaṇerasāmaṇerīupāsakaupāsikādīnaṃ hatthe pesitaṃ paṭiggaṇhāti, anāpatti. Dhammakathaṃ kathentassa catassopi parisā cīvarāni ca nānāvirāgavatthāni ca ānetvā pādamūle ṭhapenti, upacāre vā ṭhatvā upacāraṃ vā muñcitvā khipanti, yaṃ tattha bhikkhunīnaṃ santakaṃ, taṃ aññatra pārivattakā gaṇhantassa āpattiyeva. Atha pana rattibhāge khittāni honti, ‘‘idaṃ bhikkhuniyā, idaṃ aññesa’’nti ñātuṃ na sakkā, pārivattakakiccaṃ natthīti mahāpaccariyaṃ kurundiyañca vuttaṃ, taṃ acittakabhāvena na sameti. Sace bhikkhunī vassāvāsikaṃ deti, pārivattakameva kātabbaṃ. Sace pana saṅkārakūṭādīsu ṭhapeti, ‘‘paṃsukūlaṃ gaṇhissantī’’ti paṃsukūlaṃ adhiṭṭhahitvā gahetuṃ vaṭṭati.

513.Aññātikāya aññātikasaññīti tikapācittiyaṃ. Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya hatthato gaṇhantassa dukkaṭaṃ, bhikkhūnaṃ santike upasampannāya pana pācittiyameva.

514.Parittena vā vipulanti appagghacīvarena vā upāhanatthavikapattatthavikaaṃsabaddhakakāyabandhanādinā vā mahagghaṃ cetāpetvā sacepi cīvaraṃ paṭiggaṇhāti, anāpatti. Mahāpaccariyaṃ pana ‘‘antamaso harītakīkhaṇḍenāpī’’ti vuttaṃ. Vipulena vā parittanti idaṃ vuttavipallāsena veditabbaṃ. Aññaṃ parikkhāranti pattatthavikādiṃ yaṃ kiñci vikappanupagapacchimacīvarappamāṇaṃ pana paṭaparissāvanampi na vaṭṭati. Yaṃ neva adhiṭṭhānupagaṃ na vikappanupagaṃ taṃ sabbaṃ vaṭṭati. Sacepi mañcappamāṇā bhisicchavi hoti, vaṭṭatiyeva; ko pana vādo pattatthavikādīsu. Sesaṃ uttānatthameva.

Samuṭṭhānādīsu idaṃ chasamuṭṭhānaṃ, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ , paṇṇattivajjaṃ, kāyakammaṃvacīkammaṃ, ticittaṃ, tivedananti.

Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Aññātakaviññattisikkhāpadavaṇṇanā

515.Tena samayenāti aññātakaviññattisikkhāpadaṃ. Tattha upanando sakyaputtoti asītisahassamattānaṃ sakyakulā pabbajitānaṃ bhikkhūnaṃ patikiṭṭho lolajātiko. Paṭṭoti cheko samattho paṭibalo sarasampanno kaṇṭhamādhuriyena samannāgato. Kismiṃ viyāti kiṃsu viya kileso viya, hirottappavasena kampanaṃ viya saṅkampanaṃ viya hotīti attho.

Addhānamagganti addhānasaṅkhātaṃ dīghamaggaṃ, na nagaravīthimagganti attho. Te bhikkhū acchindiṃsūti musiṃsu, pattacīvarāni nesaṃ hariṃsūti attho. Anuyuñjāhīti bhikkhubhāvajānanatthāya puccha. Anuyuñjiyamānāti pabbajjāupasampadāpattacīvarādhiṭṭhānādīni pucchiyamānā. Etamatthaṃ ārocesunti bhikkhubhāvaṃ jānāpetvā yo ‘‘sāketā sāvatthiṃ addhānamaggappaṭipannā’’tiādinā nayena vutto, etamatthaṃ ārocesuṃ.

517.Aññātakaṃ gahapatiṃ vātiādīsu yaṃ parato ‘‘tiṇena vā paṇṇena vā paṭicchādetvā’’ti vuttaṃ, taṃ ādiṃ katvā evaṃ anupubbakathā veditabbā. Sace core passitvā daharā pattacīvarāni gahetvā palātā, corā therānaṃ nivāsanapārupanamattaṃyeva haritvā gacchanti, therehi neva tāva cīvaraṃ viññāpetabbaṃ, na sākhāpalāsaṃ bhañjitabbaṃ. Atha daharā sabbaṃ bhaṇḍakaṃ chaḍḍetvā palātā, corā therānaṃ nivāsanapārupanaṃ tañca bhaṇḍakaṃ gahetvā gacchanti, daharehi āgantvā attano nivāsanapārupanāni na tāva therānaṃ dātabbāni, na hi anacchinnacīvarā attano atthāya sākhāpalāsaṃ bhañjituṃ labhanti, acchinnacīvarānaṃ pana atthāya labhanti, acchinnacīvarāva attanopi paresampi atthāya labhanti. Tasmā therehi vā sākhāpalāsaṃ bhañjitvā vākādīhi ganthetvā daharānaṃ dātabbaṃ, daharehi vā therānaṃ atthāya bhañjitvā ganthetvā tesaṃ hatthe datvā vā adatvā vā attanā nivāsetvā attano nivāsanapārupanāni therānaṃ dātabbāni, neva bhūtagāmapātabyatāya pācittiyaṃ hoti, na tesaṃ dhāraṇe dukkaṭaṃ.

Sace antarāmagge rajakattharaṇaṃ vā hoti, aññe vā tādise manusse passanti, cīvaraṃ viññāpetabbaṃ. Yāni ca nesaṃ te vā viññattamanussā aññe vā sākhāpalāsanivāsane bhikkhū disvā ussāhajātā vatthāni denti, tāni sadasāni vā hontu adasāni vā nīlādinānāvaṇṇāni vā kappiyānipi akappiyānipi sabbāni acchinnacīvaraṭṭhāne ṭhitattā tesaṃ nivāsetuñca pārupituñca vaṭṭanti. Vuttampihetaṃ parivāre –

‘‘Akappakataṃ nāpi rajanāya rattaṃ;

Tena nivattho yena kāmaṃ vajeyya;

Na cassa hoti āpatti;

So ca dhammo sugatena desito;

Pañhā mesā kusalehi cintitā’’ti. (pari. 481);

Ayañhi pañho acchinnacīvarakaṃ bhikkhuṃ sandhāya vutto. Atha pana titthiyehi sahagacchanti, te ca nesaṃ kusacīravākacīraphalakacīrāni denti, tānipi laddhiṃ aggahetvā nivāsetuṃ vaṭṭanti, nivāsetvāpi laddhi na gahetabbā.

Idāni ‘‘yaṃ āvāsaṃ paṭhamaṃ upagacchati, sace tattha hoti saṅghassa vihāracīvaraṃ vā’’tiādīsu vihāracīvaraṃ nāma manussā āvāsaṃ kāretvā ‘‘cattāropi paccayā amhākaṃyeva santakā paribhogaṃ gacchantū’’ti ticīvaraṃ sajjetvā attanā kārāpite āvāse ṭhapenti, etaṃ vihāracīvaraṃ nāma. Uttarattharaṇanti mañcakassa upari attharaṇakaṃ vuccati. Bhumattharaṇanti parikammakatāya bhūmiyā rakkhaṇatthaṃ cimilikāhi kataattharaṇaṃ tassa upari taṭṭikaṃ pattharitvā caṅkamanti. Bhisicchavīti mañcabhisiyā vā pīṭhabhisiyā vā chavi, sace pūritā hoti vidhunitvāpi gahetuṃ vaṭṭati. Evametesu vihāracīvarādīsu yaṃ tattha āvāse hoti, taṃ anāpucchāpi gahetvā nivāsetuṃ vā pārupituṃ vā acchinnacīvarakānaṃ bhikkhūnaṃ labbhatīti veditabbaṃ. Tañca kho labhitvā odahissāmi puna ṭhapessāmīti adhippāyena na mūlacchejjāya. Labhitvā ca pana ñātito vā upaṭṭhākato vā aññato vā kutoci pākatikameva kātabbaṃ. Videsagatena ekasmiṃ saṅghike āvāse saṅghikaparibhogena paribhuñjanatthāya ṭhapetabbaṃ. Sacassa paribhogeneva taṃ jīrati vā nassati vā gīvā na hoti. Sace pana etesaṃ vuttappakārānaṃ gihivatthādīnaṃ bhisicchavipariyantānaṃ kiñci na labbhati, tena tiṇena vā paṇṇena vā paṭicchādetvā āgantabbanti.

519.Yehikehici vā acchinnanti ettha yampi acchinnacīvarā ācariyupajjhāyā aññe ‘‘āharatha, āvuso, cīvara’’nti yācitvā vā vissāsena vā gaṇhanti, tampi saṅgahaṃ gacchatīti vattuṃ yujjati.

Paribhogajiṇṇaṃ vāti ettha ca acchinnacīvarānaṃ ācariyupajjhāyādīnaṃ attanā tiṇapaṇṇehi paṭicchādetvā dinnacīvarampi saṅgahaṃ gacchatīti vattuṃ yujjati. Evañhi te acchinnacīvaraṭṭhāne naṭṭhacīvaraṭṭhāne ca ṭhitā bhavissanti, tena nesaṃ viññattiyaṃ akappiyacīvaraparibhoge ca anāpatti anurūpā bhavissati.

521.Ñātakānaṃ pavāritānanti ettha ‘‘etesaṃ santakaṃ dethā’’ti viññāpentassa yācantassa anāpattīti evamattho daṭṭhabbo. Na hi ñātakapavāritānaṃ āpatti vā anāpatti vā hoti. Attano dhanenāti etthāpi attano kappiyabhaṇḍena kappiyavohāreneva cīvaraṃ viññāpentassa cetāpentassa parivattāpentassa anāpattīti evamattho daṭṭhabbo. Pavāritānanti ettha ca saṅghavasena pavāritesu pamāṇameva vaṭṭati. Puggalikapavāraṇāya yaṃ yaṃ pavāreti, taṃ taṃyeva viññāpetabbaṃ. Yo catūhi paccayehi pavāretvā sayameva sallakkhetvā kālānukālaṃ cīvarāni divase divase yāgubhattādīnīti evaṃ yena yenattho taṃ taṃ deti, tassa viññāpanakiccaṃ natthi. Yo pana pavāretvā bālatāya vā satisammosena vā na deti, so viññāpetabbo. Yo ‘‘mayhaṃ gehaṃ pavāremī’’ti vadati, tassa gehaṃ gantvā yathāsukhaṃ nisīditabbaṃ nipajjitabbaṃ, na kiñci gahetabbaṃ. Yo pana ‘‘yaṃ mayhaṃ gehe atthi, taṃ pavāremī’’ti vadati. Yaṃ tattha kappiyaṃ, taṃ viññāpetabbaṃ, gehe pana nisīdituṃ vā nipajjituṃ vā na labbhatīti kurundiyaṃ vuttaṃ.

Aññassatthāyāti ettha attano ñātakapavārite na kevalaṃ attano atthāya, atha kho aññassatthāya viññāpentassa anāpattīti ayameko attho. Ayaṃ pana dutiyo aññassāti ye aññassa ñātakapavāritā, te tasseva ‘‘aññassā’’ti laddhavohārassa buddharakkhitassa vā dhammarakkhitassa vā atthāya viññāpentassa anāpattīti. Sesaṃ uttānatthameva.

Samuṭṭhānādīsu idampi chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Tatuttarisikkhāpadavaṇṇanā

522-4.Tenasamayenāti tatuttarisikkhāpadaṃ. Tattha abhihaṭṭhunti abhīti upasaggo, haritunti attho, gaṇhitunti vuttaṃ hoti. Pavāreyyāti icchāpeyya, icchaṃ ruciṃ uppādeyya, vadeyya nimanteyyāti attho. Abhihaṭṭhuṃ pavārentena pana yathā vattabbaṃ, taṃ ākāraṃ dassetuṃ ‘‘yāvatakaṃ icchasi tāvatakaṃ gaṇhāhī’’ti evamassa padabhājanaṃ vuttaṃ. Atha vā yathā ‘‘nekkhammaṃ daṭṭhu khemato’’ti (su. ni. 426, 1104; cūḷani. jatukaṇṇimāṇavapucchāniddesa 67) ettha disvāti attho, evamidhāpi ‘‘abhiaṭṭhuṃ pavāreyyā’’ti abhiharitvā pavāreyyāti attho. Tattha kāyābhihāro vācābhihāroti duvidho abhihāro, kāyena vā hi vatthāni abhiharitvā pādamūle ṭhapetvā ‘‘yattakaṃ icchasi tattakaṃ gaṇhāhī’’ti vadanto pavāreyya, vācāya vā ‘‘amhākaṃ dussakoṭṭhāgāraṃ paripuṇṇaṃ, yattakaṃ icchasi tattakaṃ gaṇhāhī’’ti vadanto pavāreyya, tadubhayampi ekajjhaṃ katvā ‘‘abhihaṭṭhuṃ pavāreyyā’’ti vuttaṃ.

Santaruttaraparamanti saantaraṃ uttaraṃ paramaṃ assa cīvarassāti santaruttaraparamaṃ, nivāsanena saddhiṃ pārupanaṃ ukkaṭṭhaparicchedo assāti vuttaṃ hoti. Tato cīvaraṃ sāditabbanti tato abhihaṭacīvarato ettakaṃ cīvaraṃ gahetabbaṃ, na ito paranti attho. Yasmā pana acchinnasabbacīvarena ticīvarikeneva bhikkhunā evaṃ paṭipajjitabbaṃ, aññena aññathāpi, tasmā taṃ vibhāgaṃ dassetuṃ ‘‘sace tīṇi naṭṭhāni hontī’’tiādinā nayenassa padabhājanaṃ vuttaṃ.

Tatrāyaṃ vinicchayo – yassa tīṇi naṭṭhāni, tena dve sāditabbāni, ekaṃ nivāsetvā ekaṃ pārupitvā aññaṃ sabhāgaṭṭhānato pariyesissati. Yassa dve naṭṭhāni, tena ekaṃ sāditabbaṃ. Sace pakatiyāva santaruttarena carati, dve sāditabbāni. Evaṃ ekaṃ sādiyanteneva samo bhavissati. Yassa tīsu ekaṃ naṭṭhaṃ, na sāditabbaṃ. Yassa pana dvīsu ekaṃ naṭṭhaṃ, ekaṃ sāditabbaṃ. Yassa ekaṃyeva hoti, tañca naṭṭhaṃ, dve sāditabbāni. Bhikkhuniyā pana pañcasupi naṭṭhesu dve sāditabbāni. Catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu kiñci na sāditabbaṃ, ko pana vādo dvīsu vā ekasmiṃ vā. Yena kenaci hi santaruttaraparamatāya ṭhātabbaṃ, tato uttari na labbhatīti idamettha lakkhaṇaṃ.

526.Sesakaṃ āharissāmīti dve cīvarāni katvā sesaṃ puna āharissāmīti attho. Na acchinnakāraṇāti bāhusaccādiguṇavasena denti. Ñātakānantiādīsu ñātakānaṃ dentānaṃ sādiyantassa pavāritānaṃ dentānaṃ sādiyantassa attano dhanena sādiyantassa anāpattīti attho. Aṭṭhakathāsu pana ‘‘ñātakapavāritaṭṭhāne pakatiyā bahumpi vaṭṭati, acchinnakāraṇā pamāṇameva vaṭṭatī’’ti vuttaṃ. Taṃ pāḷiyā na sameti. Yasmā panidaṃ sikkhāpadaṃ aññassatthāya viññāpanavatthusmiṃyeva paññattaṃ, tasmā idha ‘‘aññassatthāyā’’ti na vuttaṃ. Sesaṃ uttānatthameva.

Samuṭṭhānādīsu idampi chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaupakkhaṭasikkhāpadavaṇṇanā

527.Tenasamayenāti upakkhaṭasikkhāpadaṃ. Tattha atthāvuso maṃ so upaṭṭhākoti āvuso, yaṃ tvaṃ bhaṇasi, atthi evarūpo so mama upaṭṭhākoti ayamettha attho. Api meyya evaṃ hotīti api me ayya evaṃ hoti, api mayyā evantipi pāṭho.

528-9.Bhikkhuṃ paneva uddissāti ettha uddissāti apadissa ārabbha. Yasmā pana yaṃ uddissa upakkhaṭaṃ hoti, taṃ tassatthāya upakkhaṭaṃ nāma hoti. Tasmāssa padabhājane ‘‘bhikkhussatthāyā’’ti vuttaṃ.

Bhikkhuṃ ārammaṇaṃ karitvāti bhikkhuṃ paccayaṃ katvā, yañhi bhikkhuṃ uddissa upakkhaṭaṃ, taṃ niyameneva bhikkhuṃ paccayaṃ katvā upakkhaṭaṃ hoti, tena vuttaṃ – ‘‘bhikkhuṃ ārammaṇaṃ karitvā’’ti. Paccayopi hi ‘‘labhati māro ārammaṇa’’ntiādīsu (saṃ. ni. 4.243) ārammaṇanti āgato. Idāni ‘‘uddissā’’ti ettha yo kattā, tassa ākāradassanatthaṃ ‘‘bhikkhuṃ acchādetukāmo’’ti vuttaṃ. Bhikkhuṃ acchādetukāmena hi tena taṃ uddissa upakkhaṭaṃ, na aññena kāraṇena. Iti so acchādetukāmo hoti. Tena vuttaṃ – ‘‘bhikkhuṃ acchādetukāmo’’ti.

Aññātakassagahapatissa vāti aññātakena gahapatinā vāti attho. Karaṇatthe hi idaṃ sāmivacanaṃ. Padabhājane pana byañjanaṃ avicāretvā atthamattameva dassetuṃ ‘‘aññātako nāma…pe… gahapati nāmā’’tiādi vuttaṃ.

Cīvaracetāpannanti cīvaramūlaṃ, taṃ pana yasmā hiraññādīsu aññataraṃ hoti, tasmā padabhājane ‘‘hiraññaṃ vā’’tiādi vuttaṃ. Upakkhaṭaṃ hotīti sajjitaṃ hoti, saṃharitvā ṭhapitaṃ, yasmā pana ‘‘hiraññaṃ vā’’tiādinā vacanenassa upakkhaṭabhāvo dassito hoti, tasmā ‘‘upakkhaṭaṃ nāmā’’ti padaṃ uddharitvā visuṃ padabhājanaṃ na vuttaṃ. Imināti upakkhaṭaṃ sandhāyāha, tenevassa padabhājane ‘‘paccupaṭṭhitenā’’ti vuttaṃ. Yañhi upakkhaṭaṃ saṃharitvā ṭhapitaṃ, taṃ paccupaṭṭhitaṃ hotīti. Acchādessāmīti vohāravacanametaṃ ‘‘itthannāmassa bhikkhuno dassāmī’’ti ayaṃ panettha attho. Tenevassa padabhājanepi ‘‘dassāmī’’ti vuttaṃ.

Tatra ce so bhikkhūti yatra so gahapati vā gahapatānī vā tatra so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ceti ayamettha padasambandho. Tattha upasaṅkamitvāti imassa gantvāti imināva atthe siddhe pacuravohāravasena ‘‘ghara’’nti vuttaṃ. Yatra pana so dāyako tatra gantvāti ayamevettha attho, tasmā punapi vuttaṃ ‘‘yattha katthaci upasaṅkamitvā’’ti. Vikappaṃ āpajjeyyāti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya, padabhājane pana yenākārena vikappaṃ āpanno hoti tameva dassetuṃ ‘‘āyataṃ vā’’tiādi vuttaṃ. Sādhūti āyācane nipāto. Vatāti parivitakke. Manti attānaṃ niddisati. Āyasmāti paraṃ ālapati āmanteti. Yasmā panidaṃ sabbaṃ byañjanamattameva, uttānatthameva, tasmāssa padabhājane attho na vutto. Kalyāṇakamyataṃ upādāyāti sundarakāmataṃ visiṭṭhakāmataṃ cittena gahetvā, tassa ‘‘āpajjeyya ce’’ti iminā sambandho. Yasmā pana yo kalyāṇakamyataṃ upādāya āpajjati, so sādhatthiko mahagghatthiko hoti, tasmāssa padabhājane byañjanaṃ pahāya adhippetatthameva dassetuṃ tadeva vacanaṃ vuttaṃ. Yasmā pana na imassa āpajjanamatteneva āpatti sīsaṃ eti, tasmā ‘‘tassa vacanenā’’tiādi vuttaṃ.

531.Anāpatti ñātakānantiādīsu ñātakānaṃ cīvare vikappaṃ āpajjantassa anāpattīti evamattho daṭṭhabbo. Mahagghaṃ cetāpetukāmassa appagghaṃ cetāpetīti gahapatissa vīsatiagghanakaṃ cīvaraṃ cetāpetukāmassa ‘‘alaṃ mayhaṃ etena, dasagghanakaṃ vā aṭṭhagghanakaṃ vā dehī’’ti vadati anāpatti. Appagghanti idañca atirekanivāraṇatthameva vuttaṃ, samakepi pana anāpatti , tañca kho agghavaseneva na pamāṇavasena, agghavaḍḍhanakañhi idaṃ sikkhāpadaṃ. Tasmā yo vīsatiagghanakaṃ antaravāsakaṃ cetāpetukāmo , ‘‘taṃ ettakameva me agghanakaṃ cīvaraṃ dehī’’ti vattumpi vaṭṭati. Sesaṃ uttānatthameva.

Samuṭṭhānādīnipi tatuttarisikkhāpadasadisānevāti.

Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

532. Dutiyaupakkhaṭepi imināva nayena attho veditabbo. Tañhi imassa anupaññattisadisaṃ. Kevalaṃ paṭhamasikkhāpade ekassa pīḷā katā, dutiye dvinnaṃ, ayamevettha viseso. Sesaṃ sabbaṃ paṭhamasadisameva. Yathā ca dvinnaṃ, evaṃ bahūnaṃ pīḷaṃ katvā gaṇhatopi āpatti veditabbāti.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

10. Rājasikkhāpadavaṇṇanā

537.Tena samayenāti rājasikkhāpadaṃ. Tattha upāsakaṃ saññāpetvāti jānāpetvā, ‘‘iminā mūlena cīvaraṃ kiṇitvā therassa dehī’’ti evaṃ vatvāti adhippāyo. Paññāsabandhoti paññāsakahāpaṇadaṇḍoti vuttaṃ hoti. Paññāsaṃ baddhotipi pāṭho, paññāsaṃ jito paññāsaṃ dāpetabboti adhippāyo. Ajjaṇho, bhante, āgamehīti bhante, ajja ekadivasaṃ amhākaṃ tiṭṭha, adhivāsehīti attho. Parāmasīti gaṇhi. Jīnosīti jitosi.

538-9.Rājabhoggoti rājato bhoggaṃ bhuñjitabbaṃ assatthīti rājabhoggo, rājabhogotipi pāṭho, rājato bhogo assa atthīti attho.

Pahiṇeyyāti peseyya, uttānatthattā panassa padabhājanaṃ na vuttaṃ. Yathā ca etassa, evaṃ ‘‘cīvaraṃ itthannāmaṃ bhikkhu’’ntiādīnampi padānaṃ uttānatthattāyeva padabhājanaṃ na vuttanti veditabbaṃ . Ābhatanti ānītaṃ. Kālenakappiyanti yuttapattakālena, yadā no attho hoti, tadā kappiyaṃ cīvaraṃ gaṇhāmāti attho.

Veyyāvaccakaroti kiccakaro, kappiyakārakoti attho. Saññatto so mayāti āṇatto so mayā, yathā tumhākaṃ cīvarena atthe sati cīvaraṃ dassati, evaṃ vuttoti attho. Attho me āvuso cīvarenāti codanālakkhaṇanidassanametaṃ, idañhi vacanaṃ vattabbaṃ, assa vā attho yāya kāyaci bhāsāya; idaṃ codanālakkhaṇaṃ. ‘‘Dehi me cīvara’’ntiādīni pana navattabbākāradassanatthaṃ vuttāni, etāni hi vacanāni etesaṃ vā attho yāya kāyaci bhāsāya na vattabbo.

Dutiyampi vattabbo tatiyampi vattabboti ‘‘attho me āvuso cīvarenā’’ti idameva yāvatatiyaṃ vattabboti. Evaṃ ‘‘dvattikkhattuṃ codetabbo sāretabbo’’ti ettha uddiṭṭhacodanāparicchedaṃ dassetvā idāni ‘‘dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusala’’nti imesaṃ padānaṃ saṅkhepato atthaṃ dassento ‘‘sace abhinipphādeti, iccetaṃ kusala’’nti āha. Evaṃ yāvatatiyaṃ codento taṃ cīvaraṃ yadi nipphādeti, sakkoti attano paṭilābhavasena nipphādetuṃ, iccetaṃ kusalaṃ sādhu suṭṭhu sundaraṃ.

Catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbanti ṭhānalakkhaṇanidassanametaṃ. Chakkhattuparamanti ca bhāvanapuṃsakavacanametaṃ, chakkhattuparamañhi etena cīvaraṃ uddissa tuṇhībhūtena ṭhātabbaṃ, na aññaṃ kiñci kātabbaṃ, idaṃ ṭhānalakkhaṇaṃ. Tattha yo sabbaṭṭhānānaṃ sādhāraṇo tuṇhībhāvo, taṃ tāva dassetuṃ padabhājane ‘‘tattha gantvā tuṇhībhūtenā’’tiādi vuttaṃ. Tattha na āsane nisīditabbanti ‘‘idha, bhante, nisīdathā’’ti vuttenāpi na nisīditabbaṃ. Na āmisaṃ paṭiggahetabbanti yāgukhajjakādibhedaṃ kiñci āmisaṃ ‘‘gaṇhatha, bhante’’ti yāciyamānenāpi na gaṇhitabbaṃ. Na dhammo bhāsitabboti maṅgalaṃ vā anumodanaṃ vā bhāsathāti yāciyamānenāpi kiñci na bhāsitabbaṃ, kevalaṃ ‘‘kiṃ kāraṇā āgatosī’’ti pucchiyamānena ‘‘jānāsi, āvuso’’ti vattabbo. Pucchiyamānoti idañhi karaṇatthe paccattavacanaṃ. Atha vā pucchaṃ kurumāno pucchiyamānoti evampettha attho daṭṭhabbo. Yo hi pucchaṃ karoti, so ettakaṃ vattabboti ṭhānaṃ bhañjatīti āgatakāraṇaṃ bhañjati.

Idāni yā tisso codanā, cha ca ṭhānāni vuttāni. Tattha vuḍḍhiñca hāniñca dassento ‘‘catukkhattuṃ codetvā’’tiādimāha. Yasmā ca ettha ekacodanāvuḍḍhiyā dvinnaṃ ṭhānānaṃ hāni vuttā, tasmā ‘‘ekā codanā diguṇaṃ ṭhāna’’nti lakkhaṇaṃ dassitaṃ hoti. Iti iminā lakkhaṇena tikkhattuṃ codetvā chakkhattuṃ ṭhātabbaṃ, dvikkhattuṃ codetvā aṭṭhakkhattuṃ ṭhātabbaṃ, sakiṃ codetvā dasakkhattuṃ ṭhātabbanti. Yathā ca ‘‘chakkhattuṃ codetvā na ṭhātabba’’nti vuttaṃ, evaṃ ‘‘dvādasakkhattuṃ ṭhatvā na codetabba’’ntipi vuttameva hoti. Tasmā sace codetiyeva na tiṭṭhati, cha codanā labbhanti. Sace tiṭṭhatiyeva na codeti, dvādasa ṭhānāni labbhanti. Sace codetipi tiṭṭhatipi, ekāya codanāya dve ṭhānāni hāpetabbāni. Tattha yo ekadivasameva punappunaṃ gantvā chakkhattuṃ codeti, sakiṃyeva vā gantvā ‘‘attho me, āvuso, cīvarenā’’ti chakkhattuṃ vadati. Tathā ekadivasameva punappunaṃ gantvā dvādasakkhattuṃ tiṭṭhati, sakiṃyeva vā gantvā tatra tatra ṭhāne tiṭṭhati, sopi sabbacodanāyo sabbaṭṭhānāni ca bhañjati. Ko pana vādo nānādivasesu evaṃ karontassāti evamettha vinicchayo veditabbo.

Yatassa cīvaracetāpannaṃ ābhatanti yato rājato vā rājabhoggato vā assa bhikkhuno cīvaracetāpannaṃ ānītaṃ. Yatvassātipi pāṭho. Ayamevattho. ‘‘Yatthassā’’tipi paṭhanti, yasmiṃ ṭhāne assa cīvaracetāpannaṃ pesitanti ca atthaṃ kathenti, byañjanaṃ pana na sameti. Tatthāti tassa rañño vā rājabhoggassa vā santike; samīpatthe hi idaṃ bhummavacanaṃ. Na taṃ tassa bhikkhuno kiñci atthaṃ anubhotīti taṃ cīvaracetāpannaṃ tassa bhikkhuno kiñci appamattakampi kammaṃ na nipphādeti. Yuñjantāyasmanto sakanti āyasmanto attano santakaṃ dhanaṃ pāpuṇantu. Mā vo sakaṃ vinassāti tumhākaṃ santakaṃ mā vinassatu. Yo pana neva sāmaṃ gacchati, na dūtaṃ pāheti, vattabhede dukkaṭaṃ āpajjati.

Kiṃ pana sabbakappiyakārakesu evaṃ paṭipajjitabbanti? Na paṭipajjitabbaṃ. Ayañhi kappiyakārako nāma saṅkhepato duvidho niddiṭṭho ca aniddiṭṭho ca. Tattha niddiṭṭho duvidho – bhikkhunā niddiṭṭho, dūtena niddiṭṭhoti. Aniddiṭṭhopi duvidho – mukhavevaṭika kappiyakārako, parammukhakappiyakārakoti. Tesu bhikkhunā niddiṭṭho sammukhāsammukhavasena catubbidho hoti. Tathā dūtena niddiṭṭhopi.

Kathaṃ? Idhekacco bhikkhussa cīvaratthāya dūtena akappiyavatthuṃ pahiṇati, dūto taṃ bhikkhuṃ upasaṅkamitvā ‘‘idaṃ, bhante, itthannāmena tumhākaṃ cīvaratthāya pahitaṃ, gaṇhatha na’’nti vadati, bhikkhu ‘‘nayidaṃ kappatī’’ti paṭikkhipati, dūto ‘‘atthi pana te, bhante, veyyāvaccakaro’’ti pucchati, puññatthikehi ca upāsakehi ‘‘bhikkhūnaṃ veyyāvaccaṃ karothā’’ti āṇattā vā, bhikkhūnaṃ vā sandiṭṭhā sambhattā keci veyyāvaccakarā honti, tesaṃ aññataro tasmiṃ khaṇe bhikkhussa santike nisinno hoti, bhikkhu taṃ niddisati ‘‘ayaṃ bhikkhūnaṃ veyyāvaccakaro’’ti. Dūto tassa hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dehī’’ti gacchati, ayaṃ bhikkhunā sammukhāniddiṭṭho.

No ce bhikkhussa santike nisinno hoti, apica kho bhikkhu niddisati – ‘‘asukasmiṃ nāma gāme itthannāmo bhikkhūnaṃ veyyāvaccakaro’’ti, so gantvā tassa hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dadeyyāsī’’ti āgantvā bhikkhussa ārocetvā gacchati, ayameko bhikkhunā asammukhāniddiṭṭho.

Na heva kho so dūto attanā āgantvā āroceti, apica kho aññaṃ pahiṇati ‘‘dinnaṃ mayā, bhante, tassa hatthe cīvaracetāpannaṃ, cīvaraṃ gaṇheyyāthā’’ti, ayaṃ dutiyo bhikkhunā asammukhāniddiṭṭho.

Na heva kho aññaṃ pahiṇati, apica kho gacchantova bhikkhuṃ vadati ‘‘ahaṃ tassa hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti, ayaṃ tatiyo bhikkhunā asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho tayo asammukhāniddiṭṭhāti ime cattāro bhikkhunā niddiṭṭhaveyyāvaccakarā nāma. Etesu imasmiṃ rājasikkhāpade vuttanayeneva paṭipajjitabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito natthitāya vā, avicāretukāmatāya vā ‘‘natthamhākaṃ kappiyakārako’’ti vadati, tasmiñca khaṇe koci manusso āgacchati, dūto tassa hatthe akappiyavatthuṃ datvā ‘‘imassa hatthato cīvaraṃ gaṇheyyāthā’’ti vatvā gacchati, ayaṃ dūtena sammukhāniddiṭṭho.

Aparo dūto gāmaṃ pavisitvā attanā abhirucitassa kassaci hatthe akappiyavatthuṃ datvā purimanayeneva āgantvā āroceti, aññaṃ vā pahiṇati, ‘‘ahaṃ asukassa nāma hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti vatvā vā gacchati, ayaṃ tatiyo dūtena asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho, tayo asammukhāniddiṭṭhāti ime cattāro dūtena niddiṭṭhaveyyāvaccakarā nāma. Etesu meṇḍakasikkhāpade vuttanayena paṭipajjitabbaṃ. Vuttañhetaṃ – ‘‘santi, bhikkhave, manussā saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti – ‘iminā ayyassa yaṃ kappiyaṃ taṃ dethā’ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ taṃ sādituṃ, na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī’’ti (mahāva. 299). Ettha ca codanāya pamāṇaṃ natthi, mūlaṃ asādiyantena sahassakkhattumpi codanāya vā ṭhānena vā kappiyabhaṇḍaṃ sādituṃ vaṭṭati. No ce deti, aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbaṃ. Sace icchati mūlasāmikānampi kathetabbaṃ; no ce icchati na kathetabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito ‘‘natthamhākaṃ kappiyakārako’’ti vadati, tadañño samīpe ṭhito sutvā ‘‘āhara bho ahaṃ ayyassa cīvaraṃ cetāpetvā dassāmī’’ti vadati. Dūto ‘‘handa bho dadeyyāsī’’ti tassa hatthe datvā bhikkhussa anārocetvāva gacchati, ayaṃ mukhavevaṭikakappiyakārako. Aparo bhikkhuno upaṭṭhākassa vā aññassa vā hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ dadeyyāsī’’ti ettova pakkamati, ayaṃ parammukhakappiyakārakoti ime dve aniddiṭṭhakappiyakārakā nāma. Etesu aññātakaappavāritesu viya paṭipajjitabbaṃ. Sace sayameva cīvaraṃ ānetvā dadanti, gahetabbaṃ. No ce, kiñci na vattabbā. Desanāmattameva cetaṃ ‘‘dūtena cīvaracetāpannaṃ pahiṇeyyā’’ti sayaṃ āharitvāpi piṇḍapātādīnaṃ atthāya dadantesupi eseva nayo. Na kevalañca attanoyeva atthāya sampaṭicchituṃ na vaṭṭati, sacepi koci jātarūparajataṃ ānetvā ‘‘idaṃ saṅghassa dammi, ārāmaṃ vā karotha cetiyaṃ vā bhojanasālādīnaṃ vā aññatara’’nti vadati, idampi sampaṭicchituṃ na vaṭṭati. Yassa kassaci hi aññassatthāya sampaṭicchantassa dukkaṭaṃ hotīti mahāpaccariyaṃ vuttaṃ.

Sace pana ‘‘nayidaṃ bhikkhūnaṃ sampaṭicchituṃ vaṭṭatī’’ti paṭikkhitte ‘‘vaḍḍhakīnaṃ vā kammakarānaṃ vā hatthe bhavissati, kevalaṃ tumhe sukatadukkaṭaṃ jānāthā’’ti vatvā tesaṃ hatthe datvā pakkamati, vaṭṭati. Athāpi ‘‘mama manussānaṃ hatthe bhavissati mayhameva vā hatthe bhavissati, kevalaṃ tumhe yaṃ yassa dātabbaṃ, tadatthāya peseyyāthā’’ti vadati, evampi vaṭṭati.

Sace pana saṅghaṃ vā gaṇaṃ vā puggalaṃ vā anāmasitvā ‘‘idaṃ hiraññasuvaṇṇaṃ cetiyassa dema, vihārassa dema, navakammassa demā’’ti vadanti, paṭikkhipituṃ na vaṭṭati. ‘‘Ime idaṃ bhaṇantī’’ti kappiyakārakānaṃ ācikkhitabbaṃ. ‘‘Cetiyādīnaṃ atthāya tumhe gahetvā ṭhapethā’’ti vuttena pana ‘‘amhākaṃ gahetuṃ na vaṭṭatī’’ti paṭikkhipitabbaṃ.

Sace pana koci bahuṃ hiraññasuvaṇṇaṃ ānetvā ‘‘idaṃ saṅghassa dammi, cattāro paccaye paribhuñjathā’’ti vadati, taṃ ce saṅgho sampaṭicchati, paṭiggahaṇepi paribhogepi āpatti. Tatra ce eko bhikkhu ‘‘nayidaṃ kappatī’’ti paṭikkhipati, upāsako ca ‘‘yadi na kappati, mayhameva bhavissatī’’ti gacchati. So bhikkhu ‘‘tayā saṅghassa lābhantarāyo kato’’ti na kenaci kiñci vattabbo. Yo hi taṃ codeti, sveva sāpattiko hoti, tena pana ekena bahū anāpattikā katā. Sace pana bhikkhūhi ‘‘na vaṭṭatī’’ti paṭikkhitte ‘‘kappiyakārakānaṃ vā hatthe bhavissati, mama purisānaṃ vā mayhaṃ vā hatthe bhavissati, kevalaṃ tumhe paccaye paribhuñjathā’’ti vadati, vaṭṭati.

Catupaccayatthāya ca dinnaṃ yena yena paccayena attho hoti, tadatthaṃ upanetabbaṃ, cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace cīvarena tādiso attho natthi, piṇḍapātādīhi saṅgho kilamati, saṅghasuṭṭhutāya apaloketvā tadatthāyapi upanetabbaṃ. Esa nayo piṇḍapātagilānapaccayatthāya dinnepi, senāsanatthāya dinnaṃ pana senāsanassa garubhaṇḍattā senāsaneyeva upanetabbaṃ. Sace pana bhikkhūsu senāsanaṃ chaḍḍetvā gatesu senāsanaṃ vinassati, īdise kāle senāsanaṃ vissajjetvāpi bhikkhūnaṃ paribhogo anuññāto, tasmā senāsanajagganatthaṃ mūlacchejjaṃ akatvā yāpanamattaṃ paribhuñjitabbaṃ.

Na kevalañca hiraññasuvaṇṇameva, aññampi khettavatthādi akappiyaṃ na sampaṭicchitabbaṃ. Sace hi koci ‘‘mayhaṃ tisassasampādanakaṃ mahātaḷākaṃ atthi, taṃ saṅghassa dammī’’ti vadati, taṃ ce saṅgho sampaṭicchati, paṭiggahaṇepi paribhogepi āpattiyeva. Yo pana taṃ paṭikkhipati, so purimanayeneva na kenaci kiñci vattabbo. Yo hi taṃ codeti, sveva sāpattiko hoti, tena pana ekena bahū anāpattikā katā.

Yo pana ‘‘tādisaṃyeva taḷākaṃ dammī’’ti vatvā bhikkhūhi ‘‘na vaṭṭatī’’ti paṭikkhitto vadati ‘‘asukañca asukañca saṅghassa taḷākaṃ atthi, taṃ kathaṃ vaṭṭatī’’ti. So vattabbo – ‘‘kappiyaṃ katvā dinnaṃ bhavissatī’’ti. Kathaṃ dinnaṃ kappiyaṃ hotīti? ‘‘Cattāro paccaye paribhuñjathā’’ti vatvā dinnanti. So sace ‘‘sādhu, bhante, cattāro paccaye saṅgho paribhuñjatū’’ti deti, vaṭṭati. Athāpi ‘‘taḷākaṃ gaṇhathā’’ti vatvā ‘‘na vaṭṭatī’’ti paṭikkhitto ‘‘kappiyakārako atthī’’ti pucchitvā ‘‘natthī’’ti vutte ‘‘idaṃ asuko nāma vicāressati, asukassa vā hatthe, mayhaṃ vā hatthe bhavissati, saṅgho kappiyabhaṇḍaṃ paribhuñjatū’’ti vadati, vaṭṭati. Sacepi ‘‘na vaṭṭatī’’ti paṭikkhitto ‘‘udakaṃ paribhuñjissati, bhaṇḍakaṃ dhovissati, migapakkhino pivissantī’’ti vadati, evampi vaṭṭati. Athāpi ‘‘na vaṭṭatī’’ti paṭikkhitto vadati ‘‘kappiyasīsena gaṇhathā’’ti. ‘‘Sādhu, upāsaka, saṅgho pānīyaṃ pivissati, bhaṇḍakaṃ dhovissati, migapakkhino pivissantī’’ti vatvā paribhuñjituṃ vaṭṭati.

Athāpi ‘‘mama taḷākaṃ vā pokkharaṇiṃ vā saṅghassa dammī’’ti ‘‘vutte, sādhu, upāsaka, saṅgho pānīyaṃ pivissatī’’tiādīni vatvā paribhuñjituṃ vaṭṭatiyeva. Yadi pana bhikkhūhi hatthakammaṃ yācitvā sahatthena ca kappiyapathaviṃ khanitvā udakaparibhogatthāya taḷākaṃ kāritaṃ hoti, taṃ ce nissāya sassaṃ nipphādetvā manussā vihāre kappiyabhaṇḍaṃ denti, vaṭṭati. Atha manussā eva saṅghassa upakāratthāya saṅghikabhūmiṃ khanitvā taṃ nissāya nipphannasassato kappiyabhaṇḍaṃ denti, evampi vaṭṭati. ‘‘Amhākaṃ ekaṃ kappiyakārakaṃ ṭhapethā’’ti vutte ca ṭhapetumpi labbhati. Atha pana te manussā rājabalinā upaddutā pakkamanti, aññe paṭipajjanti, na ca bhikkhūnaṃ kiñci denti, udakaṃ vāretuṃ labbhati. Tañca kho kasikammakāleyeva, na sassakāle. Sace te vadanti ‘‘nanu, bhante, pubbepi manussā imaṃ nissāya sassaṃ akaṃsū’’ti . Tato vattabbā – ‘‘te saṅghassa imañca imañca upakāraṃ akaṃsu, idañcidañca kappiyabhaṇḍaṃ adaṃsū’’ti. Sace vadanti – ‘‘mayampi dassāmā’’ti, evampi vaṭṭati.

Sace pana koci abyatto akappiyavohārena taḷākaṃ paṭiggaṇhāti vā kāreti vā, taṃ bhikkhūhi na paribhuñjitabbaṃ, taṃ nissāya laddhaṃ kappiyabhaṇḍampi akappiyameva. Sace bhikkhūhi pariccattabhāvaṃ ñatvā sāmiko vā tassa puttadhītaro vā añño vā koci vaṃse uppanno puna kappiyavohārena deti, vaṭṭati. Pacchinne kulavaṃse yo tassa janapadassa sāmiko, so acchinditvā puna deti, cittalapabbate bhikkhunā nīhaṭaudakavāhakaṃ aḷanāgarājamahesī viya, evampi vaṭṭati.

Kappiyavohārepi udakavasena paṭiggahitataḷāke suddhacittānaṃ mattikuddharaṇapāḷibandhanādīni ca kātuṃ vaṭṭati. Taṃ nissāya pana sassaṃ karonte disvā kappiyakārakaṃ ṭhapetuṃ na vaṭṭati. Yadi te sayameva kappiyabhaṇḍaṃ denti, gahetabbaṃ. No ce denti, na codetabbaṃ, na sāretabbaṃ. Paccayavasena paṭiggahitataḷāke kappiyakārakaṃ ṭhapetuṃ vaṭṭati. Mattikuddharaṇapāḷibandhanādīni pana kātuṃ na vaṭṭati. Sace kappiyakārakā sayameva karonti, vaṭṭati. Abyattena pana lajjibhikkhunā kārāpitesu kiñcāpi paṭiggahaṇe kappiyaṃ, bhikkhussa payogapaccayā uppannena missakattā visagatapiṇḍapāto viya akappiyamaṃsarasamissakabhojanaṃ viya ca dubbinibbhogaṃ hoti, sabbesaṃ akappiyameva.

Sace pana ‘‘udakassa okāso atthi, taḷākassa pāḷi thirā, yathā bahuṃ udakaṃ gaṇhāti, evaṃ karohi, tīrasamīpe udakaṃ karohī’’ti evaṃ udakameva vicāreti, vaṭṭati. Uddhane aggiṃ na pātenti, ‘‘udakakammaṃ labbhatu upāsakā’’ti vattuṃ vaṭṭati. ‘‘Sassaṃ katvā āharathā’’ti vattuṃ pana na vaṭṭati. Sace pana taḷāke atibahuṃ udakaṃ disvā passato vā piṭṭhito vā mātikaṃ nīharāpeti, vanaṃ chindāpetvā kedāre kārāpeti, porāṇakedāresu vā pakatibhāgaṃ aggahetvā atirekaṃ gaṇhāti, navasasse vā akālasasse vā aparicchinnabhāge ‘‘ettake kahāpaṇe dethā’’ti kahāpaṇe uṭṭhāpeti, sabbesaṃ akappiyaṃ.

Yo pana ‘‘kassatha vapathā’’ti avatvā ‘‘ettakāya bhūmiyā, ettako nāma bhāgo’’ti evaṃ bhūmiṃ vā patiṭṭhapeti, ‘‘ettake bhūmibhāge amhehi sassaṃ kataṃ, ettakaṃ nāma bhāgaṃ gaṇhathā’’ti vadantesu kassakesu bhūmippamāṇaggahaṇatthaṃ rajjuyā vā daṇḍena vā mināti, khale vā ṭhatvā rakkhati, khalato vā nīharāpeti, koṭṭhāgāre vā paṭisāmeti, tasseva taṃ akappiyaṃ.

Sace kassakā kahāpaṇe āharitvā ‘‘ime saṅghassa āhaṭā’’ti vadanti, aññataro ca bhikkhu ‘‘na saṅgho kahāpaṇe khādatī’’ti saññāya ‘‘ettakehi kahāpaṇehi sāṭake āhara, ettakehi yāguādīni sampādehī’’ti vadati. Yaṃ te āharanti, sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattā.

Sace dhaññaṃ āharitvā idaṃ saṅghassa āhaṭanti vadanti, aññataro ca bhikkhu purimanayeneva ‘‘ettakehi vīhīhi idañcidañca āharathā’’ti vadati. Yaṃ te āharanti, tasseva akappiyaṃ. Kasmā? Dhaññassa vicāritattā.

Sace taṇḍulaṃ vā aparaṇṇaṃ vā āharitvā ‘‘idaṃ saṅghassa āhaṭa’’nti vadanti, aññataro ca bhikkhu purimanayeneva ‘‘ettakehi taṇḍulehi idañcidañca āharathā’’ti vadati. Yaṃ te āharanti, sabbesaṃ kappiyaṃ. Kasmā? Kappiyānaṃ taṇḍulādīnaṃ vicāritattā. Kayavikkayepi anāpatti, kappiyakārakassa ācikkhitattā.

Pubbe pana cittalapabbate eko bhikkhu catusāladvāre ‘‘aho vata sve saṅghassa ettakappamāṇe pūve paceyyu’’nti ārāmikānaṃ saññājananatthaṃ bhūmiyaṃ maṇḍalaṃ akāsi, taṃ disvā cheko ārāmiko tatheva katvā dutiyadivase bheriyā ākoṭitāya sannipatite saṅghe pūvaṃ gahetvā saṅghattheraṃ āha – ‘‘bhante, amhehi ito pubbe neva pitūnaṃ na pitāmahānaṃ evarūpaṃ sutapubbaṃ, ekena ayyena catussāladvāre pūvatthāya saññā katā, ito dāni pabhuti ayyā attano attano cittānurūpaṃ vadantu, amhākampi phāsuvihāro bhavissatī’’ti. Mahāthero tatova nivatti, ekabhikkhunāpi pūvo na gahito. Evaṃ pubbe tatruppādampi na paribhuñjiṃsu. Tasmā –

Sallekhaṃ accajantena, appamattena bhikkhunā;

Kappiyepi na kātabbā, āmisatthāya lolatāti.

Yo cāyaṃ taḷāke vutto, pokkharaṇī-udakavāhakamātikādīsupi eseva nayo.

Pubbaṇṇāparaṇṇaucchuphalāphalādīnaṃ viruhanaṭṭhānaṃ yaṃ kiñci khettaṃ vā vatthuṃ vā dammīti vuttepi ‘‘na vaṭṭatī’’ti paṭikkhipitvā taḷāke vuttanayeneva yadā kappiyavohārena ‘‘catupaccayaparibhogatthāya dammī’’ti vadati, tadā sampaṭicchitabbaṃ, ‘‘vanaṃ dammi, araññaṃ dammī’’ti vutte pana vaṭṭati. Sace manussā bhikkhūhi anāṇattāyeva tattha rukkhe chinditvā aparaṇṇādīni sampādetvā bhikkhūnaṃ bhāgaṃ denti, vaṭṭati; adentā na codetabbā. Sace kenacideva antarāyena tesu pakkantesu aññe karonti, na ca bhikkhūnaṃ kiñci denti, te vāretabbā. Sace vadanti – ‘‘nanu, bhante, pubbepi manussā idha sassāni akaṃsū’’ti, tato te vattabbā – ‘‘te saṅghassa idañcidañca kappiyabhaṇḍaṃ adaṃsū’’ti. Sace vadanti – ‘‘mayampi dassāmā’’ti evaṃ vaṭṭati.

Kañci sassuṭṭhānakaṃ bhūmippadesaṃ sandhāya ‘‘sīmaṃ demā’’ti vadanti, vaṭṭati. Sīmā paricchedanatthaṃ pana thambhā vā pāsāṇā vā sayaṃ na ṭhapetabbā. Kasmā? Bhūmi nāma anagghā appakenāpi pārājiko bhaveyya, ārāmikānaṃ pana vattabbaṃ – ‘‘iminā ṭhānena amhākaṃ sīmā gatā’’ti. Sacepi hi te adhikaṃ gaṇhanti, pariyāyena kathitattā anāpatti. Yadi pana rājarājamahāmattādayo sayameva thambhe ṭhapāpetvā ‘‘cattāro paccaye paribhuñjathā’’ti denti, vaṭṭatiyeva.

Sace koci antosīmāya taḷākaṃ khanati, vihāramajjhena vā mātikaṃ neti, cetiyaṅgaṇabodhiyaṅgaṇādīni dussanti, vāretabbo. Sace saṅgho kiñci labhitvā āmisagarukatāya na vāreti, eko bhikkhu vāreti, sova bhikkhu issaro. Sace eko bhikkhu na vāreti, ‘‘netha tumhe’’ti tesaṃyeva pakkho hoti, saṅgho vāreti, saṅghova issaro. Saṅghikesu hi kammesu yo dhammakammaṃ karoti, sova issaro. Sace vāriyamānopi karoti, heṭṭhā gahitaṃ paṃsuṃ heṭṭhā pakkhipitvā, upari gahitaṃ paṃsuṃ upari pakkhipitvā pūretabbā.

Sace koci yathājātameva ucchuṃ vā aparaṇṇaṃ vā alābukumbhaṇḍādikaṃ vā valliphalaṃ dātukāmo ‘‘etaṃ sabbaṃ ucchukhettaṃ aparaṇṇavatthuṃ valliphalāvāṭaṃ dammī’’ti vadati, saha vatthunā parāmaṭṭhattā ‘‘na vaṭṭatī’’ti mahāsumatthero āha. Mahāpadumatthero pana ‘‘abhilāpamattametaṃ sāmikānaṃyeva hi so bhūmibhāgo tasmā vaṭṭatī’’ti āha.

‘‘Dāsaṃ dammī’’ti vadati, na vaṭṭati. ‘‘Ārāmikaṃ dammi, veyyāvaccakaraṃ dammi, kappiyakārakaṃ dammī’’ti vutte vaṭṭati. Sace so ārāmiko purebhattampi pacchābhattampi saṅghasseva kammaṃ karoti, sāmaṇerassa viya sabbaṃ bhesajjapaṭijagganampi tassa kātabbaṃ. Sace purebhattameva saṅghassa kammaṃ karoti, pacchābhattaṃ attano kammaṃ karoti, sāyaṃ nivāpo na dātabbo. Yepi pañcadivasavārena vā pakkhavārena vā saṅghassa kammaṃ katvā sesakāle attano kammaṃ karonti, tesampi karaṇakāleyeva bhattañca nivāpo ca dātabbo. Sace saṅghassa kammaṃ natthi, attanoyeva kammaṃ katvā jīvanti, te ce hatthakammamūlaṃ ānetvā denti, gahetabbaṃ. No ce denti, na kiñci vattabbā. Yaṃ kiñci rajakadāsampi pesakāradāsampi ārāmikanāmena sampaṭicchituṃ vaṭṭati.

Sace ‘‘gāvo demā’’ti vadanti, ‘‘na vaṭṭatī’’ti paṭikkhipitabbā. Imā gāvo kutoti paṇḍitehi pañca gorasaparibhogatthāya dinnāti, ‘‘mayampi pañcagorasaparibhogatthāya demā’’ti vutte vaṭṭati. Ajikādīsupi eseva nayo. ‘‘Hatthiṃ dema, assaṃ mahisaṃ kukkuṭaṃ sūkaraṃ demā’’ti vadanti, sampaṭicchituṃ na vaṭṭati. Sace keci manussā ‘‘appossukkā, bhante, tumhe hotha, mayaṃ ime gahetvā tumhākaṃ kappiyabhaṇḍaṃ dassāmā’’ti gaṇhanti, vaṭṭati. ‘‘Kukkuṭasūkarā sukhaṃ jīvantū’’ti araññe vissajjetuṃ vaṭṭati. ‘‘Imaṃ taḷākaṃ, imaṃ khettaṃ, imaṃ vatthuṃ, vihārassa demā’’ti vutte paṭikkhipituṃ na labbhatīti. Sesamettha uttānatthameva.

Samuṭṭhānādīsu idampi chasamuṭṭhānaṃ kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ , ticittaṃ, tivedananti.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito cīvaravaggo paṭhamo.

2. Kosiyavaggo

1. Kosiyasikkhāpadavaṇṇanā

542.Tenasamayenāti kosiyasikkhāpadaṃ. Tattha santharitvā kataṃ hotīti same bhūmibhāge kosiyaṃsūni uparūpari santharitvā kañjikādīhi siñcitvā kataṃ hoti. Ekenapi kosiyaṃsunā missitvāti tiṭṭhatu attano rucivasena missitaṃ, sacepi tassa karaṇaṭṭhāne vāto ekaṃ kosiyaṃsuṃ ānetvā pāteti, evampi missetvā katameva hotīti. Sesaṃ uttānatthameva.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ paṇṇattivajjaṃ, kāyakammavacīkammaṃ,

Ticittaṃ, tivedananti.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

2. Suddhakāḷakasikkhāpadavaṇṇanā

547.Tena samayenāti suddhakāḷakasikkhāpadaṃ. Tattha suddhakāḷakānanti suddhānaṃ kāḷakānaṃ , aññehi amissitakāḷakānanti attho. Sesaṃ uttānatthameva. Samuṭṭhānādīnipi kosiyasikkhāpadasadisānevāti.

Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.

3. Dvebhāgasikkhāpadavaṇṇanā

552.Tena samayenāti dvebhāgasikkhāpadaṃ. Tattha ante ādiyitvāti santhatassa ante anuvātaṃ viya dassetvā odātaṃ alliyāpetvā.

Dve bhāgāti dve koṭṭhāsā. Ādātabbāti gahetabbā. Gocariyānanti kapilavaṇṇānaṃ. Dve tulā ādātabbāti catūhi tulāhi kāretukāmaṃ sandhāya vuttaṃ. Atthato pana yattakehi eḷakalomehi kātukāmo hoti, tesu dve koṭṭhāsā kāḷakānaṃ eko odātānaṃ, eko gocariyānanti idameva dassitaṃ hotīti veditabbaṃ. Sesaṃ uttānatthameva.

Samuṭṭhānādīnipi kosiyasikkhāpadasadisāneva. Kevalaṃ idaṃ ādāya anādāya ca karaṇato kiriyākiriyaṃ veditabbanti.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

4. Chabbassasikkhāpadavaṇṇanā

557.Tenasamayenāti chabbassasikkhāpadaṃ. Tattha ūhadantipi ummihantipīti santhatānaṃ upari vaccampi passāvampi karontīti vuttaṃ hoti.

Dinnā saṅghena itthannāmassa bhikkhuno santhatasammutīti evaṃ laddhasammutiko bhikkhu yāva rogo na vūpasammati, tāva yaṃ yaṃ ṭhānaṃ gacchati, tattha tattha santhataṃ kātuṃ labhati. Sace arogo hutvā puna mūlabyādhināva gilāno hoti, soyeva parihāro, natthaññaṃ sammutikiccanti phussadevatthero āha. Upatissatthero pana ‘‘so vā byādhi paṭikuppatu, añño vā, ‘sakiṃ gilāno’ti nāmaṃ laddhaṃ laddhameva, puna sammutikiccaṃ natthī’’ti āha.

Orenace channaṃ vassānanti channaṃ vassānaṃ orimabhāge, antoti attho. Padabhājane pana saṅkhyāmattadassanatthaṃ ‘‘ūnakachabbassānī’’ti vuttaṃ.

Anāpatti chabbassāni karotīti yadā chabbassāni paripuṇṇāni honti, tadā santhataṃ karoti. Dutiyapadepi ‘‘yadā atirekachabbassāni honti, tadā karotī’’ti evamattho daṭṭhabbo. Na hi so chabbassāni karotīti. Sesaṃ uttānatthameva.

Samuṭṭhānādīni kosiyasikkhāpadasadisānevāti.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

5. Nisīdanasanthatasikkhāpadavaṇṇanā

565.Tena samayenāti nisīdanasanthatasikkhāpadaṃ. Tattha icchāmahaṃ bhikkhaveti bhagavā kira taṃ temāsaṃ na kiñci bodhaneyyasattaṃ addasa, tasmā evamāha. Evaṃ santepi tantivasena dhammadesanā kattabbā siyā. Yasmā panassa etadahosi – ‘‘mayi okāsaṃ kāretvā paṭisallīne bhikkhū adhammikaṃ katikavattaṃ karissanti, taṃ upaseno bhindissati. Ahaṃ tassa pasīditvā bhikkhūnaṃ dassanaṃ anujānissāmi, tato maṃ passitukāmā bahū bhikkhū dhutaṅgāni samādiyissanti, ahañca tehi ujjhitasanthatapaccayā sikkhāpadaṃ paññapessāmī’’ti, tasmā evamāha. Evaṃ bahūni hi ettha ānisaṃsānīti.

Sapariso yena bhagavā tenupasaṅkamīti thero kira ‘‘na, bhikkhave, ūnadasavassena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassā’’ti (mahāva. 75) imasmiṃ khandhakasikkhāpade ‘‘kathañhi nāma tvaṃ moghapurisa aññehi ovadiyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ maññissasī’’ti evamādinā nayena garahaṃ labhitvā ‘‘satthā mayhaṃ parisaṃ nissāya garahaṃ adāsi, so dānāhaṃ bhagavantaṃ teneva puṇṇacandasassirīkena sabbākāraparipuṇṇena mukhena brahmaghosaṃ nicchāretvā parisaṃyeva nissāya sādhukāraṃ dāpessāmī’’ti suhadayo kulaputto atirekayojanasataṃ paṭikkamitvā parisaṃ cinitvā pañcamattehi bhikkhusatehi parivuto puna bhagavantaṃ upasaṅkamanto. Tena vuttaṃ – ‘‘sapariso yena bhagavā tenupasaṅkamī’’ti. Na hi sakkā buddhānaṃ aññathā ārādhetuṃ aññatra vattasampattiyā.

Bhagavatoavidūre nisinnoti vattasampattiyā parisuddhabhāvena nirāsaṅko sīho viya kañcanapabbatassa bhagavato avidūre nisinno. Etadavocāti kathāsamuṭṭhāpanatthaṃ etaṃ avoca. Manāpāni te bhikkhu paṃsukūlānīti bhikkhu tava imāni paṃsukūlāni manāpāni, attano ruciyā khantiyā gahitānīti attho. Na kho me, bhante, manāpānīti, bhante na mayā attano ruciyā gahitāni, galaggāhena viya matthakatāḷanena viya ca gāhitomhīti dasseti.

Paññāyissatīti paññāto abhiññāto bhavissati, tattha sandississatīti vuttaṃ hoti. Na mayaṃ apaññattaṃ paññapessāmāti mayaṃ sāvakā nāma apaññattaṃ na paññapessāma, buddhavisayo hi eso yadidaṃ ‘‘pācittiyaṃ dukkaṭa’’ntiādinā nayena apaññattasikkhāpadapaññapanaṃ paññattasamucchindanaṃ vā. Samādāyāti taṃ taṃ sikkhāpadaṃ samādiyitvā, ‘‘sādhu suṭṭhū’’ti sampaṭicchitvā yathāpaññattesu sabbasikkhāpadesu sikkhissāmāti dasseti. Tassa āraddhacitto punapi ‘‘sādhu sādhū’’ti sādhukāramadāsi.

566.Anuññātāvusoti anuññātaṃ, āvuso. Pihentāti pihayantā. Santhatāni ujjhitvāti santhate catutthacīvarasaññitāya sabbasanthatāni ujjhitvā. Dhammiṃ kathaṃ katvā bhikkhū āmantesīti bhagavā santhatāni vippakiṇṇāni disvā ‘‘saddhādeyyavinipātane kāraṇaṃ natthi, paribhogupāyaṃ nesaṃ dassessāmī’’ti dhammiṃ kathaṃ katvā bhikkhū āmantesi.

567.Sakiṃ nivatthampi sakiṃ pārutampīti sakiṃ nisinnañceva nipannañca. Sāmantāti ekapassato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti, evaṃ gahetabbaṃ, santharantena pana pāḷiyaṃ vuttanayeneva ekadese vā santharitabbaṃ, vijaṭetvā vā missakaṃ katvā santharitabbaṃ, evaṃ thirataraṃ hotīti. Sesaṃ uttānatthameva.

Samuṭṭhānādīni kiriyākiriyattā imassa sikkhāpadassa dvebhāgasikkhāpadasadisānīti.

Imesu pana pañcasu santhatesu purimāni tīṇi vinayakammaṃ katvā paṭilabhitvā paribhuñjituṃ na vaṭṭanti, pacchimāni dve vaṭṭantīti veditabbānīti.

Nisīdanasanthatasikkhāpadavaṇṇanā niṭṭhitā.

6. Eḷakalomasikkhāpadavaṇṇanā

571.Tenasamayenāti eḷakalomasikkhāpadaṃ. Tattha uppaṇḍesunti ‘‘kittakena, bhante, kītānī’’tiādīni vadantā avahasiṃsu. Ṭhitakova āsumbhīti yathā manussā araññato mahantaṃ dārubhāraṃ ānetvā kilantā ṭhitakāva pātenti, evaṃ pātesīti attho.

572.Sahatthāti sahatthena, attanā haritabbānīti vuttaṃ hoti. Bahitiyojanaṃ pātetīti tiyojanato bahi pāteti. Anantarāyena patanake hatthato muttamatte lomagaṇanāya nissaggiyapācittiyāni. Sace bahitiyojane rukkhe vā thambhe vā paṭihaññitvā puna anto patanti, anāpatti . Bhūmiyaṃ patitvā ṭhatvā ṭhatvā vaṭṭamānā eḷakalomabhaṇḍikā puna anto pavisati, āpattiyeva. Anto ṭhatvā hatthena vā pādena vā yaṭṭhiyā vā vaṭṭeti ṭhatvā vā aṭhatvā vā vaṭṭamānā bhaṇḍikā gacchatu, āpattiyeva. ‘‘Añño harissatī’’ti ṭhapeti, tena haritepi āpattiyeva. Suddhacittena ṭhapitaṃ vāto vā añño vā attano dhammatāya bahi pāteti, āpattiyeva. Saussāhattā acittakattā ca sikkhāpadassa. Kurundiyādīsu pana ‘‘ettha anāpattī’’ti vuttā, sā anāpatti pāḷiyā na sameti. Ubhatobhaṇḍikaṃ ekābaddhaṃ katvā ekaṃ bhaṇḍikaṃ antosīmāya ekaṃ bahisīmāya karonto ṭhapeti, rakkhati tāva. Ekābaddhe kājepi eseva nayo. Yadi pana abandhitvā kājakoṭiyaṃ ṭhapitamattameva hoti, na rakkhati. Ekābaddhepi parivattetvā ṭhapite āpattiyeva.

Aññassa yāne vāti ettha gacchante yāne vā hatthipiṭṭhiādīsu vā sāmikassa ajānantasseva harissatīti ṭhapeti, tasmiṃ tiyojanaṃ atikkante āpatti. Agacchantepi eseva nayo. Sace pana agacchante yāne vā hatthipiṭṭhiyādīsu vā ṭhapetvā abhiruhitvā sāreti, heṭṭhā vā gacchanto codeti, pakkosanto vā anubandhāpeti, ‘‘aññaṃ harāpetī’’ti vacanato anāpatti. Kurundiyādīsu pana ‘‘āpattī’’ti vuttaṃ, taṃ ‘‘aññaṃ harāpetī’’ti iminā na sameti. Adinnādāne pana suṅkaghāte āpatti hoti. Yā hi tattha āpatti, sā idha anāpatti. Yā idha āpatti, sā tattha anāpatti. Taṃ ṭhānaṃ patvā aññavihito vā corādīhi vā upadduto gacchati, āpattiyeva. Sabbattha lomagaṇanāya āpattiparicchedo veditabbo.

575. Tiyojanaṃ vāsādhippāyo gantvā tato paraṃ haratīti yattha gato, tattha uddesaparipucchādīnaṃ vā paccayādīnaṃ vā alābhena tato paraṃ aññattha gacchati, tatopi aññatthāti evaṃ yojanasatampi harantassa anāpatti. Acchinnaṃ paṭilabhitvāti corā acchinditvā niratthakabhāvaṃ ñatvā paṭidenti, taṃ harantassa anāpatti. Nissaṭṭhaṃ paṭilabhitvāti vinayakammakataṃ paṭilabhitvāti attho.

Katabhaṇḍanti kataṃbhaṇḍaṃ kambalakojavasanthatādiṃ yaṃ kiñci antamaso suttakena baddhamattampi. Yo pana tanukapattatthavikantare vā āyogaaṃsabaddhakakāyabandhanādīnaṃ antaresu vā pipphalikādīnaṃ malarakkhaṇatthaṃ sipāṭikāya vā antamaso vātābādhiko kaṇṇacchiddepi lomāni pakkhipitvā gacchati, āpattiyeva. Suttakena pana bandhitvā pakkhittaṃ katabhaṇḍaṭṭhāne tiṭṭhati, veṇiṃ katvā harati, idaṃ nidhānamukhaṃ nāma, āpattiyevāti. Sesaṃ uttānatthameva.

Samuṭṭhānādīsu idaṃ eḷakalomasamuṭṭhānaṃ nāma, kāyato ca kāyacittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

7. Eḷakalomadhovāpanasikkhāpadavaṇṇanā

576.Tena samayenāti eḷakalomadhovāpanasikkhāpadaṃ. Tattha riñcantīti ujjhanti vissajjenti, na sakkonti anuyuñjitunti vuttaṃ hoti. Sesamettha purāṇacīvarasikkhāpade vuttanayeneva saddhiṃ samuṭṭhānādīhīti.

Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.

8. Rūpiyasikkhāpadavaṇṇanā

582.Tena samayenāti rūpiyasikkhāpadaṃ. Tattha paṭivisoti koṭṭhāso.

583-4.Jātarūparajatanti ettha jātarūpanti suvaṇṇassa nāmaṃ. Taṃ pana yasmā tathāgatassa vaṇṇasadisaṃ hoti, tasmā ‘‘satthuvaṇṇo vuccatī’’ti padabhājane vuttaṃ. Tassattho – ‘‘yo satthuvaṇṇo lohaviseso, idaṃ jātarūpaṃ nāmā’’ti rajataṃ pana ‘‘saṅkho, silā, pavāla, rajataṃ, jātarūpa’’ntiādīsu (pāci. 506) rūpiyaṃ vuttaṃ. Idha pana yaṃ kiñci vohāragamanīyaṃ kahāpaṇādi adhippetaṃ. Tenevassa padabhājane ‘‘kahāpaṇo lohamāsako’’tiādi vuttaṃ. Tattha kahāpaṇoti sovaṇṇamayo vā rūpiyamayo vā pākatiko vā. Lohamāsakoti tambalohādīhi katamāsako. Dārumāsakoti sāradārunā vā veḷupesikāya vā antamaso tālapaṇṇenāpi rūpaṃ chinditvā katamāsako. Jatumāsakoti lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. ‘‘Ye vohāraṃ gacchantī’’ti iminā pana padena yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo saṅgahito.

Iccetaṃ sabbampi rajataṃ jātarūpaṃ jātarūpamāsako, vuttappabhedo sabbopi rajatamāsakoti catubbidhaṃ nissaggiyavatthu hoti. Muttā, maṇi, veḷuriyo, saṅkho, silā, pavāla, lohitaṅko, masāragallaṃ, satta dhaññāni, dāsidāsakhettavatthupupphārāmaphalārāmādayoti idaṃ dukkaṭavatthu. Suttaṃ phālo paṭako kappāso anekappakāraṃ aparaṇṇaṃ sappinavanītatelamadhuphāṇitādibhesajjañca idaṃ kappiyavatthu. Tattha nissaggiyavatthuṃ attano vā saṅghagaṇapuggalacetiyānaṃ vā atthāya sampaṭicchituṃ na vaṭṭati. Attano atthāya sampaṭicchato nissaggiyaṃ pācittiyaṃ hoti, sesānaṃ atthāya dukkaṭaṃ. Dukkaṭavatthuṃ sabbesampi atthāya sampaṭicchato dukkaṭameva. Kappiyavatthumhi anāpatti. Sabbampi nikkhipanatthāya bhaṇḍāgārikasīsena sampaṭicchato upari ratanasikkhāpade āgatavasena pācittiyaṃ.

Uggaṇheyyāti gaṇheyya. Yasmā pana gaṇhanto āpattiṃ āpajjati, tenassa padabhājane ‘‘sayaṃ gaṇhāti nissaggiyaṃ pācittiya’’nti vuttaṃ. Esa nayo sesapadesupi.

Tattha jātarūparajatabhaṇḍesu kahāpaṇamāsakesu ca ekaṃ gaṇhato vā gaṇhāpayato vā ekā āpatti. Sahassaṃ cepi ekato gaṇhāti, gaṇhāpeti, vatthugaṇanāya āpattiyo. Mahāpaccariyaṃ pana kurundiyañca sithilabaddhāya thavikāya sithilapūrite vā bhājane rūpagaṇanāya āpatti. Ghanabaddhe pana ghanapūrite vā ekāva āpattīti vuttaṃ.

Upanikkhittasādiyane pana ‘‘idaṃ ayyassa hotū’’ti vutte sacepi cittena sādiyati, gaṇhitukāmo hoti, kāyena vā vācāya vā ‘‘nayidaṃ kappatī’’ti paṭikkhipati, anāpatti. Kāyavācāhi vā appaṭikkhipitvāpi suddhacitto hutvā ‘‘nayidaṃ amhākaṃ kappatī’’ti na sādiyati, anāpattiyeva. Tīsu dvāresu hi yena kenaci paṭikkhittaṃ paṭikkhittameva hoti. Sace pana kāyavācāhi appaṭikkhipitvā cittena adhivāseti, kāyavācāhi kattabbassa paṭikkhepassa akaraṇato akiriyasamuṭṭhānaṃ kāyadvāre ca vacīdvāre ca āpattiṃ āpajjati, manodvāre pana āpatti nāma natthi.

Eko sataṃ vā sahassaṃ vā pādamūle ṭhapeti ‘‘tuyhidaṃ hotū’’ti, bhikkhū ‘‘nayidaṃ kappatī’’ti paṭikkhipati, upāsako pariccattaṃ mayā tumhākanti gato, añño tattha āgantvā pucchati – ‘‘kiṃ, bhante, ida’’nti? Yaṃ tena attanā ca vuttaṃ, taṃ ācikkhitabbaṃ. So ce vadati – ‘‘gopayissāmi, bhante, guttaṭṭhānaṃ dassethā’’ti, sattabhūmikampi pāsādaṃ abhiruhitvā ‘‘idaṃ guttaṭṭhāna’’nti ācikkhitabbaṃ, ‘‘idha nikkhipāhī’’ti na vattabbaṃ. Ettāvatā kappiyañca akappiyañca nissāya ṭhitaṃ hoti. Dvāraṃ pidahitvā rakkhantena vasitabbaṃ. Sace kiñci vikkāyikabhaṇḍaṃ pattaṃ vā cīvaraṃ vā āgacchati, ‘‘idaṃ gahessatha bhante’’ti vutte ‘‘upāsaka atthi amhākaṃ iminā attho, vatthu ca evarūpaṃ nāma saṃvijjati, kappiyakārako natthī’’ti vattabbaṃ. Sace so vadati, ‘‘ahaṃ kappiyakārako bhavissāmi, dvāraṃ vivaritvā dethā’’ti, dvāraṃ vivaritvā ‘‘imasmiṃ okāse ṭhapita’’nti vattabbaṃ, ‘‘idaṃ gaṇhā’’ti na vattabbaṃ. Evampi kappiyañca akappiyañca nissāya ṭhitameva hoti, so ce taṃ gahetvā tassa kappiyabhaṇḍaṃ deti, vaṭṭati. Sace adhikaṃ gaṇhāti, ‘‘na mayaṃ tava bhaṇḍaṃ gaṇhāma, ‘‘nikkhamāhī’’ti vattabbo.

Saṅghamajjhe nissajjitabbanti ettha yasmā rūpiyaṃ nāma akappiyaṃ, ‘‘tasmā nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā’’ti na vuttaṃ. Yasmā pana taṃ paṭiggahitamattameva na tena kiñci kappiyabhaṇḍaṃ cetāpitaṃ, tasmā upāyena paribhogadassanatthaṃ ‘‘saṅghamajjhe nissajjitabba’’nti vuttaṃ. Kappiyaṃ ācikkhitabbaṃ sappi vāti ‘‘pabbajitānaṃ sappi vā telaṃ vā vaṭṭati upāsakā’’ti evaṃ ācikkhitabbaṃ.

Rūpiyapaṭiggāhakaṃ ṭhapetvā sabbeheva paribhuñjitabbanti sabbehi bhājetvā paribhuñjitabbaṃ. Rūpiyapaṭiggāhakena bhāgo na gahetabbo. Aññesaṃ bhikkhūnaṃ vā ārāmikānaṃ vā pattabhāgampi labhitvā paribhuñjituṃ na vaṭṭati, antamaso makkaṭādīhi tato haritvā araññe ṭhapitaṃ vā tesaṃ hatthato gaḷitaṃ vā tiracchānagatapariggahitampi paṃsukūlampi na vaṭṭatiyeva, tato āhaṭena phāṇitena senāsanadhūpanampi na vaṭṭati. Sappinā vā telena vā padīpaṃ katvā dīpāloke nipajjituṃ kasiṇaparikammampi kātuṃ, potthakampi vācetuṃ na vaṭṭati. Telamadhuphāṇitehi pana sarīre vaṇaṃ makkhetuṃ na vaṭṭatiyeva. Tena vatthunā mañcapīṭhādīni vā gaṇhanti, uposathāgāraṃ vā bhojanasālaṃ vā karonti, paribhuñjituṃ na vaṭṭati. Chāyāpi gehaparicchedena ṭhitā na vaṭṭati, paricchedātikkantā āgantukattā vaṭṭati. Taṃ vatthuṃ vissajjetvā katena maggenapi setunāpi nāvāyapi uḷumpenapi gantuṃ na vaṭṭati, tena vatthunā khanāpitāya pokkharaṇiyā ubbhidodakaṃ pātuṃ vā paribhuñjituṃ vā na vaṭṭati. Anto udake pana asati aññaṃ āgantukaṃ udakaṃ vā vassodakaṃ vā paviṭṭhaṃ vaṭṭati. Kītāya yena udakena saddhiṃ kītā taṃ āgantukampi na vaṭṭati, taṃ vatthuṃ upanikkhepaṃ ṭhapetvā saṅgho paccaye paribhuñjati, tepi paccayā tassa na vaṭṭanti. Ārāmo gahito hoti, sopi paribhuñjituṃ na vaṭṭati. Yadi bhūmipi bījampi akappiyaṃ neva bhūmiṃ na phalaṃ paribhuñjituṃ vaṭṭati. Sace bhūmiṃyeva kiṇitvā aññāni bījāni ropitāni phalaṃ vaṭṭati, atha bījāni kiṇitvā kappiyabhūmiyaṃ ropitāni, phalaṃ na vaṭṭati, bhūmiyaṃ nisīdituṃ vā nipajjituṃ vā vaṭṭati.

Sace so chaḍḍetīti yattha katthaci khipati, athāpi na chaḍḍeti, sayaṃ gahetvā gacchati, na vāretabbo. No ce chaḍḍetīti atha neva gahetvā gacchati, na chaḍḍeti, kiṃ mayhaṃ iminā byāpārenāti yena kāmaṃ pakkamati, tato yathāvuttalakkhaṇo rūpiyachaḍḍako sammannitabbo.

Yona chandāgatintiādīsu lobhavasena taṃ vatthuṃ attano vā karonto attānaṃ vā ukkaṃsento chandāgatiṃ nāma gacchati . Dosavasena ‘‘nevāyaṃ mātikaṃ jānāti, na vinaya’’nti paraṃ apasādento dosāgatiṃ nāma gacchati. Mohavasena muṭṭhapamuṭṭhassatibhāvaṃ āpajjanto mohāgatiṃ nāma gacchati. Rūpiyapaṭiggāhakassa bhayena chaḍḍetuṃ avisahanto bhayāgatiṃ nāma gacchati. Evaṃ akaronto na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchatīti veditabbo.

585.Animittaṃ katvāti nimittaṃ akatvā, akkhīni nimmīletvā nadiyā vā papāte vā vanagahane vā gūthaṃ viya anapekkhena patitokāsaṃ asamannāharantena pātetabbanti attho. Evaṃ jigucchitabbepi rūpiye bhagavā pariyāyena bhikkhūnaṃ paribhogaṃ ācikkhi. Rūpiyapaṭiggāhakassa pana kenaci pariyāyena tato uppannapaccayaparibhogo na vaṭṭati. Yathā cāyaṃ etassa na vaṭṭati, evaṃ asantasambhāvanāya vā kuladūsakakammena vā kuhanādīhi vā uppannapaccayā neva tassa na aññassa vaṭṭanti, dhammena samena uppannāpi appaccavekkhitvā paribhuñjituṃ na vaṭṭanti.

Cattāro hi paribhogā – theyyaparibhogo, iṇaparibhogo, dāyajjaparibhogo, sāmiparibhogoti. Tattha saṅghamajjhepi nisīditvā paribhuñjantassa dussīlassa paribhogo ‘‘theyyaparibhogo’’ nāma. Sīlavato appaccavekkhitaparibhogo ‘‘iṇaparibhogo’’ nāma. Tasmā cīvaraṃ paribhoge paribhoge paccavekkhitabbaṃ, piṇḍapāto ālope ālope. Tathā asakkontena purebhattapacchābhattapurimayāmapacchimayāmesu. Sacassa appaccavekkhatova aruṇo uggacchati, iṇaparibhogaṭṭhāne tiṭṭhati. Senāsanampi paribhoge paribhoge paccavekkhitabbaṃ, bhesajjassa paṭiggahaṇepi paribhogepi satipaccayatā vaṭṭati, evaṃ santepi paṭiggahaṇe satiṃ katvā paribhoge akarontasseva āpatti, paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpatti.

Catubbidhā hi suddhi – desanāsuddhi, saṃvarasuddhi, pariyeṭṭhisuddhi, paccavekkhaṇasuddhīti. Tattha desanāsuddhi nāma pātimokkhasaṃvarasīlaṃ , tañhi desanāya sujjhanato ‘‘desanāsuddhī’’ti vuccati. Saṃvarasuddhi nāma indriyasaṃvarasīlaṃ, tañhi na puna evaṃ karissāmīti cittādhiṭṭhānasaṃvareneva sujjhanato ‘‘saṃvarasuddhī’’ti vuccati. Pariyeṭṭhisuddhi nāma ājīvapārisuddhisīlaṃ, tañhi anesanaṃ pahāya dhammena samena paccaye uppādentassa pariyesanāya suddhattā ‘‘pariyeṭṭhisuddhī’’ti vuccati. Paccavekkhaṇasuddhi nāma paccayaparibhogasannissitasīlaṃ, tañhi ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevatī’’tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena vuttena paccavekkhaṇena sujjhanato ‘‘paccavekkhaṇasuddhī’’ti vuccati. Tena vuttaṃ – ‘‘paṭiggahaṇe pana satiṃ akatvā paribhoge karontassa anāpattī’’ti.

Sattannaṃ sekkhānaṃ paccayaparibhogo dāyajjaparibhogo nāma, te hi bhagavato puttā, tasmā pitusantakānaṃ paccayānaṃ dāyādā hutvā te paccaye paribhuñjanti. Kiṃ pana te bhagavato paccaye paribhuñjanti, gihīnaṃ paccaye paribhuñjantīti? Gihīhi dinnāpi bhagavatā anuññātattā bhagavato santakā honti, tasmā te bhagavato paccaye paribhuñjantīti (ma. ni. 1.29) veditabbaṃ, dhammadāyādasuttañcettha sādhakaṃ.

Khīṇāsavānaṃ paribhogo sāmiparibhogo nāma, te hi taṇhāya dāsabyaṃ atītattā sāmino hutvā paribhuñjantīti. Imesu paribhogesu sāmiparibhogo ca dāyajjaparibhogo ca sabbesampi vaṭṭati. Iṇaparibhogo na vaṭṭati, theyyaparibhoge kathāyeva natthi.

Aparepi cattāro paribhogā – lajjiparibhogo, alajjiparibhogo, dhammiyaparibhogo, adhammiyaparibhogoti.

Tattha alajjino lajjinā saddhiṃ paribhogo vaṭṭati, āpattiyā na kāretabbo. Lajjino alajjinā saddhiṃ yāva na jānāti, tāva vaṭṭati. Ādito paṭṭhāya hi alajjī nāma natthi, tasmā yadāssa alajjībhāvaṃ jānāti tadā vattabbo ‘‘tumhe kāyadvāre ca vacīdvāre ca vītikkamaṃ karotha, taṃ appatirūpaṃ mā evamakatthā’’ti. Sace anādiyitvā karotiyeva, yadi tena saddhiṃ paribhogaṃ karoti, sopi alajjīyeva hoti. Yopi attano bhārabhūtena alajjinā saddhiṃ paribhogaṃ karoti, sopi nivāretabbo. Sace na oramati, ayampi alajjīyeva hoti. Evaṃ eko alajjī alajjīsatampi karoti. Alajjino pana alajjināva saddhiṃ paribhoge āpatti nāma natthi. Lajjino lajjinā saddhiṃ paribhogo dvinnaṃ khattiyakumārānaṃ suvaṇṇapātiyaṃ bhojanasadisoti.

Dhammiyādhammiyaparibhogo paccayavasena veditabbo. Tattha sace puggalopi alajjī piṇḍapātopi adhammiyo, ubho jegucchā. Puggalo alajjī piṇḍapāto dhammiyo, puggalaṃ jigucchitvā piṇḍapāto na gahetabbo. Mahāpaccariyaṃ pana dussīlo saṅghato uddesabhattādīni labhitvā saṅghasseva deti, etāni yathādānameva gatattā vaṭṭantīti vuttaṃ. Puggalo lajjī piṇḍapāto adhammiyo, piṇḍapāto jeguccho na gahetabbo. Puggalo lajjī, piṇḍapātopi dhammiyo, vaṭṭati.

Apare dve paggahā; dve ca paribhogā – lajjipaggaho, alajjipaggaho; dhammaparibhogo āmisaparibhogoti.

Tattha alajjino lajjiṃ paggahetuṃ vaṭṭati, na so āpattiyā kāretabbo. Sace pana lajjī alajjiṃ paggaṇhāti, anumodanāya ajjhesati, dhammakathāya ajjhesati, kulesu upatthambheti . Itaropi ‘‘amhākaṃ ācariyo īdiso ca īdiso cā’’ti tassa parisati vaṇṇaṃ bhāsati, ayaṃ sāsanaṃ osakkāpeti antaradhāpetīti veditabbo.

Dhammaparibhoga-āmisaparibhogesu pana yattha āmisaparibhogo vaṭṭati, tattha dhammaparibhogopi vaṭṭati. Yo pana koṭiyaṃ ṭhito gantho tassa puggalassa accayena nassissati, taṃ dhammānuggahena uggaṇhituṃ vaṭṭatīti vuttaṃ.

Tatridaṃ vatthu – mahābhaye kira ekasseva bhikkhuno mahāniddeso paguṇo ahosi. Atha catunikāyikatissattherassa upajjhāyo mahātipiṭakatthero nāma mahārakkhitattheraṃ āha – ‘‘āvuso mahārakkhita, etassa santike mahāniddesaṃ gaṇhāhī’’ti. ‘‘Pāpo kirāyaṃ, bhante, na gaṇhāmī’’ti. ‘‘Gaṇhāvuso, ahaṃ te santike nisīdissāmī’’ti. ‘‘Sādhu, bhante, tumhesu nisinnesu gaṇhissāmī’’ti paṭṭhapetvā rattindivaṃ nirantaraṃ pariyāpuṇanto osānadivase heṭṭhāmañce itthiṃ disvā ‘‘bhante, sutaṃyeva me pubbe, sacāhaṃ evaṃ jāneyyaṃ, na īdisassa santike dhammaṃ pariyāpuṇeyya’’nti āha. Tassa pana santike bahū mahātherā uggaṇhitvā mahāniddesaṃ patiṭṭhāpesuṃ.

586.Rūpiye rūpiyasaññīti ettha sabbampi jātarūparajataṃ rūpiyasaṅgahameva gatanti veditabbaṃ.

Rūpiye vematikoti ‘‘suvaṇṇaṃ nu kho, kharapattaṃ nu kho’’tiādinā nayena saṃsayajāto.

Rūpiye arūpiyasaññīti suvaṇṇādīsu kharapattādisaññī. Apica puññakāmā rājorodhādayo bhattakhajjakagandhapiṇḍādīsu pakkhipitvā hiraññasuvaṇṇaṃ denti, coḷabhikkhāya carantānaṃ dassante baddhakahāpaṇādīhiyeva saddhiṃ coḷakāni denti, bhikkhū bhattādisaññāya vā coḷakasaññāya vā paṭiggaṇhanti, evampi rūpiye arūpiyasaññī rūpiyaṃ gaṇhātīti veditabbo. Paṭiggaṇhantena pana ‘‘imasmiṃ gehe idaṃ laddha’’nti sallakkhetabbaṃ. Yena hi assatiyā dinnaṃ hoti, so satiṃ paṭilabhitvā puna āgacchati, athassa vattabbaṃ – ‘‘tava coḷakaṃ passāhī’’ti. Sesamettha uttānatthameva.

Samuṭṭhānādīsu chasamuṭṭhānaṃ, siyā kiriyaṃ gahaṇena āpajjanato, siyā akiriyaṃ paṭikkhepassa akaraṇato rūpiyaaññavādakaupassutisikkhāpadāni hi tīṇi ekaparicchedāni, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Rūpiyasikkhāpadavaṇṇanā niṭṭhitā.

9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

587.Tena samayenāti rūpiyasaṃvohārasikkhāpadaṃ. Tattha nānappakārakanti katākatādivasena anekavidhaṃ. Rūpiyasaṃvohāranti jātarūparajataparivattanaṃ. Samāpajjantīti paṭiggahaṇasseva paṭikkhitattā paṭiggahitaparivattane dosaṃ apassantā karonti.

589.Sīsūpagantiādīsu sīsaṃ upagacchatīti sīsūpagaṃ, potthakesu pana ‘‘sīsūpaka’’nti likhitaṃ, yassa kassaci sīsālaṅkārassetaṃ adhivacanaṃ. Esa nayo sabbattha. Katena katantiādīsu suddho rūpiyasaṃvohāroyeva.

Rūpiye rūpiyasaññītiādimhi purimasikkhāpade vuttavatthūsu nissaggiyavatthunā nissaggiyavatthuṃ cetāpentassa mūlaggahaṇe purimasikkhāpadena nissaggiyaṃ pācittiyaṃ, aparāparaparivattane iminā nissaggiyapācittiyameva. Nissaggiyavatthunā dukkaṭavatthuṃ vā kappiyavatthuṃ vā cetāpentassapi eseva nayo. Yo hi ayaṃ arūpiye rūpiyasaññī rūpiyaṃ cetāpetītiādi dutiyo tiko vutto, tassānulomattā avuttopi ayamaparopi rūpiye rūpiyasaññī arūpiyaṃ cetāpetītiādi tiko veditabbo. Attano vā hi arūpiyena parassa rūpiyaṃ cetāpeyya attano vā rūpiyena parassa arūpiyaṃ, ubhayathāpi rūpiyasaṃvohāro katoyeva hoti, tasmā pāḷiyaṃ ekantena rūpiyapakkhe ekoyeva tiko vuttoti.

Dukkaṭavatthunā pana nissaggiyavatthuṃ cetāpentassa mūlaggahaṇe purimasikkhāpadena dukkaṭaṃ, pacchā parivattane iminā nissaggiyaṃ pācittiyaṃ, garukassa cetāpitattā. Dukkaṭavatthunā dukkaṭavatthumeva, kappiyavatthuṃ vā cetāpentassa mūlaggahaṇe purimasikkhāpadena dukkaṭaṃ, pacchā parivattanepi iminā dukkaṭameva. Kasmā? Akappiyavatthunā cetāpitattā. Andhakaṭṭhakathāyaṃ pana ‘‘sace kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiya’’nti bhāsitaṃ, taṃ dubbhāsitaṃ. Kasmā? Na hi dānaggahaṇato añño kayavikkayo nāma atthi, kayavikkayasikkhāpadañca kappiyavatthunā kappiyavatthuparivattanameva sandhāya vuttaṃ, tañca kho aññatra sahadhammikehi. Idaṃ sikkhāpadaṃ rūpiyena ca rūpiyārūpiyacetāpanaṃ arūpiyena ca rūpiyacetāpanaṃ. Dukkaṭavatthunā pana dukkaṭavatthuno cetāpanaṃ neva idha na tattha pāḷiyaṃ vuttaṃ, na cettha anāpatti bhavituṃ arahati. Tasmā yatheva dukkaṭavatthuno paṭiggahaṇe dukkaṭaṃ, tatheva tassa vā tena vā cetāpanepi dukkaṭaṃ yuttanti bhagavato adhippāyaññūhi vuttaṃ.

Kappiyavatthunā pana nissaggiyavatthuṃ cetāpentassa mūlaggahaṇe purimasikkhāpadena anāpatti, pacchā parivattane iminā nissaggiyaṃ pācittiyaṃ. Vuttañhetaṃ – ‘‘arūpiye arūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ pācittiya’’nti . Teneva kappiyavatthunā dukkaṭavatthuṃ cetāpentassa mūlapaṭiggahaṇe tatheva anāpatti, pacchā parivattane iminā dukkaṭaṃ. Kasmā? Akappiyassa cetāpitattā. Kappiyavatthunā pana kappiyavatthuṃ aññatra sahadhammikehi cetāpentassa mūlaggahaṇe purimasikkhāpadena anāpatti, pacchā parivattane upari kayavikkayasikkhāpadena nissaggiyaṃ pācittiyaṃ. Kayavikkayaṃ mocetvā gaṇhantassa uparisikkhāpadenapi anāpatti, vaḍḍhiṃ payojentassa dukkaṭaṃ.

Imassa ca rūpiyasaṃvohārassa garukabhāvadīpakaṃ idaṃ pattacatukkaṃ veditabbaṃ. Yo hi rūpiyaṃ uggaṇhitvā tena ayabījaṃ samuṭṭhāpeti, taṃ koṭṭāpetvā tena lohena pattaṃ kāreti, ayaṃ patto mahāakappiyo nāma, na sakkā kenaci upāyena kappiyo kātuṃ. Sace hi taṃ vināsetvā thālakaṃ kāreti, tampi akappiyaṃ. Vāsiṃ kāreti, tāya chinnaṃ dantakaṭṭhampi akappiyaṃ. Baḷisaṃ kāroti, tena māritā macchāpi akappiyā. Vāsiphalaṃ tāpetvā udakaṃ vā khīraṃ vā uṇhāpeti, tampi akappiyameva.

Yo pana rūpiyaṃ uggaṇhitvā tena pattaṃ kiṇāti, ayampi patto akappiyo. ‘‘Pañcannampi sahadhammikānaṃ na kappatī’’ti mahāpaccariyaṃ vuttaṃ. Sakkā pana kappiyo kātuṃ, so hi mūle mūlasāmikānaṃ patte ca pattasāmikānaṃ dinne kappiyo hoti. Kappiyabhaṇḍaṃ datvā gahetvā paribhuñjituṃ vaṭṭati.

Yopi rūpiyaṃ uggaṇhāpetvā kappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ayaṃ mayhaṃ ruccatī’’ti vadati. Kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayampi patto kappiyavohārena gahitopi dutiyapattasadisoyeva, mūlassa sampaṭicchitattā akappiyo. Kasmā sesānaṃ na kappatīti? Mūlassa anissaṭṭhattā.

Yo pana rūpiyaṃ asampaṭicchitvā ‘‘therassa pattaṃ kiṇitvā dehī’’ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ime kahāpaṇe gahetvā imaṃ dehī’’ti kahāpaṇe dāpetvā gahito, ayaṃ patto etasseva bhikkhuno na vaṭṭati dubbicāritattā, aññesaṃ pana vaṭṭati, mūlassa asampaṭicchitattā.

Mahāsumattherassa kira upajjhāyo anuruddhatthero nāma ahosi. So attano evarūpaṃ pattaṃ sappissa pūretvā saṅghassa nissajji. Tipiṭakacūḷanāgattherassapi saddhivihārikānaṃ evarūpo patto ahosi. Taṃ theropi sappissa pūrāpetvā saṅghassa nissajjāpesīti. Idaṃ akappiyapattacatukkaṃ.

Sace pana rūpiyaṃ asampaṭicchitvā ‘‘therassa pattaṃ kiṇitvā dehī’’ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘‘ayaṃ mayhaṃ ruccatī’’ti vā ‘‘imāhaṃ gahessāmī’’ti vā vadati, kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti, ayaṃ patto sabbakappiyo buddhānampi paribhogārahoti.

591.Arūpiye rūpiyasaññīti kharapattādīsu suvaṇṇādisaññī. Āpatti dukkaṭassāti sace tena arūpiyaṃ cetāpeti dukkaṭāpatti hoti. Esa nayo vematike. Arūpiyasaññissa pana pañcahi sahadhammikehi saddhi ‘‘idaṃ gahetvā idaṃ dethā’’ti kayavikkayaṃ karontassāpi anāpatti. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

10. Kayavikkayasikkhāpadavaṇṇanā

593.Tenasamayenāti kayavikkayasikkhāpadaṃ. Tattha kati hipi tyāyanti kati te ayaṃ, hikāro panettha padapūraṇo, pikāro garahāyaṃ, ayaṃ dubbalasaṅghāṭi tava kati divasāni bhavissatīti attho. Atha vā katihampi tyāyantipi pāṭho. Tattha katihanti kati ahāni, kati divasānīti vuttaṃ hoti. Sesaṃ vuttanayameva. Katihipi myāyanti idampi eteneva nayena veditabbaṃ. Gihīpi naṃ gihissāti ettha nanti nāmatthe nipāto, gihī nāma gihissāti vuttaṃ hoti.

594.Nānappakārakanti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidhaṃ. Tenevassa padabhājane cīvaraṃ ādiṃ katvā dasikasuttapariyosānaṃ kappiyabhaṇḍameva dassitaṃ. Akappiyabhaṇḍaparivattanañhi kayavikkayasaṅgahaṃ na gacchati. Kayavikkayanti kayañceva vikkayañca. ‘‘Iminā imaṃ dehī’’tiādinā hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyabhaṇḍaṃ dento vikkayaṃ .

595.Ajjhācaratīti abhibhavitvā carati, vītikkamavācaṃ bhāsatīti attho. Yato kayitañca hoti vikkayitañcāti yadā kayitañca hoti parabhaṇḍaṃ attano hatthagataṃ karontena, vikkītañca attano bhaṇḍaṃ parahatthagataṃ karontena. ‘‘Iminā ima’’ntiādivacanānurūpato pana pāṭhe paṭhamaṃ attano bhaṇḍaṃ dassitaṃ.

Nissajjitabbanti evaṃ parassa hatthato kayavasena gahitakappiyabhaṇḍaṃ nissajjitabbaṃ. Ayañhi kayavikkayo ṭhapetvā pañca sahadhammike avasesehi gihipabbajitehi antamaso mātāpitūhipi saddhiṃ na vaṭṭati.

Tatrāyaṃ vinicchayo – vatthena vā vatthaṃ hotu bhattena vā bhattaṃ, yaṃ kiñci kappiyaṃ ‘‘iminā imaṃ dehī’’ti vadati, dukkaṭaṃ. Evaṃ vatvā mātuyāpi attano bhaṇḍaṃ deti, dukkaṭaṃ. ‘‘Iminā imaṃ dehī’’ti vutto vā ‘‘imaṃ dehi, imaṃ te dassāmī’’ti vatvā vā mātuyāpi bhaṇḍaṃ attanā gaṇhāti, dukkaṭaṃ. Attano bhaṇḍe parahatthaṃ parabhaṇḍe ca attano hatthaṃ sampatte nissaggiyaṃ. Mātaraṃ pana pitaraṃ vā ‘‘imaṃ dehī’’ti vadato viññatti na hoti. ‘‘Imaṃ gaṇhāhī’’ti vadato saddhādeyyavinipātanaṃ na hoti. Aññātakaṃ ‘‘imaṃ dehī’’ti vadato viññatti hoti. ‘‘Imaṃ gaṇhāhī’’ti vadato saddhādeyyavinipātanaṃ hoti. ‘‘Iminā imaṃ dehī’’ti kayavikkayaṃ āpajjato nissaggiyaṃ. Tasmā kappiyabhaṇḍaṃ parivattentena mātāpitūhipi saddhiṃ kayavikkayaṃ aññātakehi saddhiṃ tisso āpattiyo mocentena parivattetabbaṃ.

Tatrāyaṃ parivattanavidhi – bhikkhussa pātheyyataṇḍulā honti, so antarāmagge bhattahatthaṃ purisaṃ disvā ‘‘amhākaṃ taṇḍulā atthi, na ca no imehi attho, bhattena pana attho’’ti vadati. Puriso taṇḍule gahetvā bhattaṃ deti, vaṭṭati. Tissopi āpattiyo na honti. Antamaso nimittakammamattampi na hoti. Kasmā? Mūlassa atthitāya. Parato ca vuttameva ‘‘idaṃ amhākaṃ atthi, amhākañca iminā ca iminā ca atthoti bhaṇatī’’ti. Yo pana evaṃ akatvā ‘‘iminā imaṃ dehī’’ti parivatteti; yathāvatthukameva . Vighāsādaṃ disvā ‘‘imaṃ odanaṃ bhuñjitvā, rajanaṃ vā dārūni vā āharā’’ti vadati, rajanachalligaṇanāya dārugaṇanāya ca nissaggiyāni honti. ‘‘Imaṃ odanaṃ bhuñjitvā idaṃ nāma karothā’’ti dantakārādīhi sippikehi dhamakaraṇādīsu taṃ taṃ parikkhāraṃ kāreti, rajakehi vā vatthaṃ dhovāpeti; yathāvatthukameva. Nhāpitena kese chindāpeti, kammakārehi navakammaṃ kāreti; yathāvatthukameva. Sace pana ‘‘idaṃ bhattaṃ bhuñjitvā idaṃ karothā’’ti na vadati ‘‘idaṃ bhattaṃ bhuñja bhuttosi bhuñjissasi, idaṃ nāma karohī’’ti vadati, vaṭṭati. Ettha ca kiñcāpi vatthadhovane vā kesacchedane vā bhūmisodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ nissajjitabbaṃ nāma natthi. Mahāaṭṭhakathāyaṃ pana daḷhaṃ katvā vuttattā na sakkā etaṃ paṭikkhipituṃ, tasmā yathā nissaggiyavatthumhi paribhutte vā naṭṭhe vā pācittiyaṃ deseti, evamidhāpi desetabbaṃ.

596.Kayavikkaye kayavikkayasaññītiādimhi yo kayavikkayaṃ samāpajjati, so tasmiṃ kayavikkayasaññī vā bhavatu vematiko vā, na kayavikkayasaññī vā nissaggiyapācittiyameva. Cūḷattike dvīsu padesu dukkaṭamevāti evamattho daṭṭhabbo.

597.Agghaṃ pucchatīti ‘‘ayaṃ tava patto kiṃ agghatī’’ti pucchati. ‘‘Idaṃ nāmā’’ti vutte pana sace tassa kappiyabhaṇḍaṃ mahagghaṃ hoti, evañca naṃ paṭivadati ‘‘upāsaka, mama idaṃ vatthu mahagghaṃ, tava pattaṃ aññassa dehī’’ti. Taṃ sutvā itaro ‘‘aññaṃ thālakampi dassāmī’’ti vadati gaṇhituṃ vaṭṭati, ‘‘idaṃ amhākaṃ atthī’’ti vuttalakkhaṇe patati . Sace so patto mahaggho, bhikkhuno vatthu appagghaṃ, pattasāmiko cassa appagghabhāvaṃ na jānāti, patto na gahetabbo, ‘‘mama vatthu appaggha’’nti ācikkhitabbaṃ. Mahagghabhāvaṃ ñatvā vañcetvā gaṇhanto hi gahitabhaṇḍaṃ agghāpetvā kāretabbataṃ āpajjati. Sace pattasāmiko ‘‘hotu, bhante, sesaṃ mama puññaṃ bhavissatī’’ti deti, vaṭṭati.

Kappiyakārakassaācikkhatīti yassa hatthato bhaṇḍaṃ gaṇhāti, taṃ ṭhapetvā aññaṃ antamaso tassa puttabhātikampi kappiyakārakaṃ katvā ‘‘iminā imaṃ nāma gahetvā dehī’’ti ācikkhati. So ce cheko hoti, punappunaṃ apanetvā vivaditvā gaṇhāti, tuṇhībhūtena ṭhātabbaṃ. No ce cheko hoti, na jānāti gahetuṃ, vāṇijako taṃ vañceti, ‘‘mā gaṇhā’’ti vattabbo.

Idaṃ amhākantiādimhi ‘‘idaṃ paṭiggahitaṃ telaṃ vā sappi vā amhākaṃ atthi, amhākañca aññena appaṭiggahitakena attho’’ti bhaṇati. Sace so taṃ gahetvā aññaṃ deti, paṭhamaṃ attano telaṃ na mināpetabbaṃ. Kasmā? Nāḷiyañhi avasiṭṭhatelaṃ hoti, taṃ pacchā minantassa appaṭiggahitakaṃ dūseyyāti. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito kosiyavaggo dutiyo.

3. Pattavaggo

1. Pattasikkhāpadavaṇṇanā

598.Tena samayenāti pattasikkhāpadaṃ. Tattha pattavāṇijjanti gāmanigamādīsu vicarantā pattavāṇijjaṃ vā karissanti. Āmattikāpaṇaṃ vāti amattāni vuccanti bhājanāni, tāni yesaṃ bhaṇḍaṃ te āmattikā, tesaṃ āmattikānaṃ āpaṇaṃ āmattikāpaṇaṃ, kulālabhaṇḍavāṇijakāpaṇanti attho.

602.Tayopattassa vaṇṇāti tīṇi pattassa pamāṇāni. Aḍḍhāḷhakodanaṃ gaṇhātīti magadhanāḷiyā dvinnaṃ taṇḍulanāḷīnaṃ odanaṃ gaṇhāti. Magadhanāḷi nāma aḍḍhaterasapalā hotīti andhakaṭṭhakathāyaṃ vuttaṃ. Sīhaḷadīpe pakatināḷi mahantā, damiḷanāḷi khuddakā, magadhanāḷi pamāṇayuttā, tāya magadhanāḷiyā diyaḍḍhanāḷi ekā sīhaḷanāḷi hotīti mahāaṭṭhakathāyaṃ vuttaṃ. Catubhāgaṃ khādananti odanassa catutthabhāgappamāṇaṃ khādanaṃ, taṃ hatthahāriyassa muggasūpassa vasena veditabbaṃ. Tadupiyaṃ byañjananti tassa odanassa anurūpaṃ macchamaṃsasākaphalakaḷīrādibyañjanaṃ.

Tatrāyaṃ vinicchayo – anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulaṃ akilinnaṃ apiṇḍitaṃ suvisadaṃ kundamakuḷarāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo. Tato ālopassa ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ, sappitelatakkarasakañjikādīni pana gaṇanūpagāni na honti, tāni hi odanagatikāneva, neva hāpetuṃ na vaḍḍhetuṃ sakkonti. Evametaṃ sabbampi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogatameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma patto.

Nāḷikodananti magadhanāḷiyā ekāya taṇḍulanāḷiyā odanaṃ. Patthodananti magadhanāḷiyā upaḍḍhanāḷikodanaṃ. Sesaṃ vuttanayeneva veditabbaṃ. Ayaṃ pana nāmamatte viseso – sace nāḷikodanādi sabbampi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ majjhimo nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ majjhimomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogatameva hoti, ayaṃ majjhimukkaṭṭho nāma patto. Sace patthodanādi sabbampi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ omako nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ omakomako nāma patto. Sace taṃ rājiṃ na pāpuṇāti antogatameva hoti, ayaṃ omakukkaṭṭho nāma pattoti evamete nava pattā. Tesu dve apattā ukkaṭṭhukkaṭṭho ca omakomako ca. ‘‘Tato ukkaṭṭho apatto omako apatto’’ti idañhi ete sandhāya vuttaṃ. Ukkaṭṭhukkaṭṭho hi ettha ukkaṭṭhato ukkaṭṭhattā ‘‘tato ukkaṭṭho apatto’’ti vutto. Omakomako ca omakato omakattā tato omako apattoti vutto. Tasmā ete bhājanaparibhogena paribhuñjitabbā, na adhiṭṭhānupagā, na vikappanupagā. Itare pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā, evaṃ akatvā taṃ dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyanti taṃ sattavidhampi pattaṃ dasāhaparamaṃ kālaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

607.Nissaggiyaṃ pattaṃ anissajjitvā paribhuñjatīti yāguṃ pivitvā dhote dukkaṭaṃ, khañjakaṃ khāditvā bhattaṃ bhuñjitvā dhote dukkaṭanti evaṃ payoge payoge dukkaṭaṃ.

608.Anāpatti antodasāhaṃ adhiṭṭheti vikappetīti ettha pana pamāṇayuttassapi adhiṭṭhānavikappanupagattaṃ evaṃ veditabbaṃ – ayopatto pañcahi pākehi mattikāpatto dvīhi pākehi pakko adhiṭṭhānupago, ubhopi yaṃ mūlaṃ dātabbaṃ, tasmiṃ dinneyeva. Sace ekopi pāko ūno hoti, kākaṇikamattampi vā mūlaṃ adinnaṃ, na adhiṭṭhānupago. Sacepi pattasāmiko vadati ‘‘yadā tumhākaṃ mūlaṃ bhavissati, tadā dassatha, adhiṭṭhahitvā paribhuñjathā’’ti neva adhiṭṭhānupago hoti, pākassa hi ūnattā pattasaṅkhaṃ na gacchati, mūlassa sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ na upeti, aññasseva santako hoti, tasmā pāke ca mūle ca niṭṭhiteyeva adhiṭṭhānupago hoti. Yo adhiṭṭhānupago, sveva vikappanupago, so hatthaṃ āgatopi anāgatopi adhiṭṭhātabbo vikappetabbo vā. Yadi hi pattakārako mūlaṃ labhitvā sayaṃ vā dātukāmo hutvā ‘‘ahaṃ, bhante, tumhākaṃ pattaṃ katvā asukadivase nāma pacitvā ṭhapessāmī’’ti vadati, bhikkhu ca tena paricchinnadivasato dasāhaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ. Sace pana pattakārako ‘‘ahaṃ tumhākaṃ pattaṃ katvā pacitvā sāsanaṃ pesessāmī’’ti vatvā tatheva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti, añño disvā vā sutvā vā ‘‘tumhākaṃ, bhante, patto niṭṭhito’’ti āroceti, etassa ārocanaṃ napamāṇaṃ. Yadā pana tena pesitoyeva āroceti, tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pattakārako ‘‘ahaṃ tumhākaṃ pattaṃ katvā pacitvā kassaci hatthe pahiṇissāmī’’ti vatvā tatheva karoti, pattaṃ gahetvā āgatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti, añño koci bhaṇati ‘‘api, bhante, adhunā ābhato patto sundaro’’ti! ‘‘Kuhiṃ, āvuso, patto’’ti? ‘‘Itthannāmassa hatthe pesito’’ti. Etassapi vacanaṃ na pamāṇaṃ. Yadā pana so bhikkhu pattaṃ deti , laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Tasmā dasāhaṃ anatikkāmetvāva adhiṭṭhātabbo vikappetabbo vā.

Tattha dve pattassa adhiṭṭhānā – kāyena vā adhiṭṭhāti, vācāya vā adhiṭṭhāti. Tesaṃ vasena adhiṭṭhahantena ca ‘‘imaṃ pattaṃ paccuddharāmī’’ti vā ‘‘etaṃ pattaṃ paccuddharāmī’’ti vā evaṃ sammukhe vā parammukhe vā ṭhitaṃ purāṇapattaṃ paccuddharitvā aññassa vā datvā navaṃ pattaṃ yattha katthaci ṭhitaṃ hatthena parāmasitvā ‘‘imaṃ pattaṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbo, vacībhedaṃ katvā vācāya vā adhiṭṭhātabbo. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti ‘‘imaṃ pattaṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Atha antogabbhe vā uparipāsāde vā sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ pattaṃ adhiṭṭhāmī’’ti vācā bhinditabbā.

Adhiṭṭhahantena pana ekakena adhiṭṭhātumpi vaṭṭati, aññassa santike adhiṭṭhātumpi vaṭṭati. Aññassa santike ayamānisaṃso – sacassa ‘‘adhiṭṭhito nu kho me, no’’ti vimati uppajjati, itaro sāretvā vimatiṃ chindissatīti. Sace koci dasa patte labhitvā sabbeva attanāva paribhuñjitukāmo hoti, na sabbe adhiṭṭhātabbā. Ekaṃ pattaṃ adhiṭṭhāya punadivase taṃ paccuddharitvā añño adhiṭṭhātabbo. Etenupāyena vassasatampi pariharituṃ sakkā.

Evaṃ appamattassa bhikkhuno siyā adhiṭṭhānavijahananti? Siyā. Sace hi ayaṃ pattaṃ aññassa vā deti, vibbhamati vā sikkhaṃ vā paccakkhāti, kālaṃ vā karoti, liṅgaṃ vāssa parivattati, paccuddharati vā, patte vā chiddaṃ hoti, adhiṭṭhānaṃ vijahati. Vuttampi cetaṃ –

‘‘Dinnavibbhantapaccakkhā , kālaṃkiriyakatena ca;

Liṅgapaccuddharā ceva, chiddena bhavati sattama’’nti.

Coraharaṇavissāsaggāhehipi vijahatiyeva. Kittakena chiddena adhiṭṭhānaṃ bhijjati? Yena kaṅgusitthaṃ nikkhamati ceva pavisati ca. Idañhi sattannaṃ dhaññānaṃ lāmakadhaññasitthaṃ, tasmiṃ ayacuṇṇena vā āṇiyā vā paṭipākatike kate dasāhabbhantare puna adhiṭṭhātabbo. Ayaṃ tāva ‘‘antodasāhaṃ adhiṭṭheti vikappetī’’ti ettha adhiṭṭhāne vinicchayo.

Vikappane pana dve vikappanā – sammukhāvikappanā ca parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hoti? Pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā ‘‘tuyhaṃ vikappemī’’ti vattabbaṃ. Ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ vā vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. ‘‘Mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti evaṃ pana vutte paccuddhāro nāma hoti, tatopabhuti paribhogādayopi vaṭṭanti.

Aparo nayo – tatheva pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā ‘‘tissassa bhikkhuno vikappemī’’ti vā ‘‘tissāya bhikkhuniyā sikkhamānāya sāmaṇerassa tissāya sāmaṇeriyā vikappemī’’ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā ‘‘tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti. Tatopabhuti paribhogādayopi vaṭṭanti.

Kathaṃ parammukhāvikappanā hoti? Pattānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘‘imaṃ patta’’nti vā ‘‘ime patte’’ti vā ‘‘etaṃ patta’’nti vā ‘‘ete patte’’ti vā vatvā ‘‘tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ. Tena vattabbo – ‘‘ko te mitto vā sandiṭṭho vā’’ti? Tato itarena purimanayeneva ‘‘tisso bhikkhūti vā…pe… tissā sāmaṇerī’’ti vā vattabbaṃ. Puna tena bhikkhunā ‘‘ahaṃ tissassa bhikkhuno dammī’’ti vā…pe… ‘‘tissāya sāmaṇeriyā dammī’’ti vā vattabbaṃ, ayaṃ parammukhāvikappanā. Ettāvattā nidhetuṃ vaṭṭati, paribhogādīsu pana ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva ‘‘itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohī’’ti vutte paccuddhāro nāma hoti. Tatopabhuti paribhogādayopi vaṭṭanti.

Imāsaṃ pana dvinnaṃ vikappanānaṃ nānākaraṇaṃ, avaseso ca vacanakkamo sabbo paṭhamakathinasikkhāpadavaṇṇanāyaṃ vuttanayeneva veditabbo saddhiṃ samuṭṭhānādīhīti.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

2. Ūnapañcabandhanasikkhāpadavaṇṇanā

609.Tena samayenāti ūnapañcabandhanasikkhāpadaṃ. Tattha na yāpetīti so kira yadi ariyasāvako nābhavissā, aññathattampi agamissā, evaṃ tehi ubbāḷho, sotāpannattā pana kevalaṃ sarīreneva na yāpeti, tena vuttaṃ – ‘‘attanāpi na yāpeti, puttadārāpissa kilamantī’’ti.

612-3.Ūnapañcabandhanenāti ettha ūnāni pañca bandhanāni assāti ūnapañcabandhano, nāssa pañca bandhanāni pūrentīti attho, tena ūnapañcabandhanena. Itthambhūtassa lakkhaṇe karaṇavacanaṃ. Tattha yasmā abandhanassāpi pañca bandhanāni na pūrenti, sabbaso natthitāya, tasmā padabhājane ‘‘abandhano vā’’tiādi vuttaṃ . ‘‘Ūnapañcabandhanenā’’ti ca vuttattā yassa pañcabandhano patto hoti, tassa so apatto, tasmā aññaṃ viññāpetuṃ vaṭṭati. Bandhanañca nāmetaṃ yasmā bandhanokāse sati hoti, asati na hoti, tasmā tassa lakkhaṇaṃ dassetuṃ ‘‘abandhanokāso nāmā’’tiādi vuttaṃ.

Dvaṅgulā rāji na hotīti mukhavaṭṭito heṭṭhā dvaṅgulappamāṇā ekāpi rāji na hoti. Yassa dvaṅgulā rāji hotīti yassa pana tādisā ekā rāji hoti, so tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā pacitvā suttarajjuka-makacirajjukādīhi vā tipusuttakena vā bandhitabbo, taṃ bandhanaṃ āmisassa alagganatthaṃ tipupaṭṭakena vā kenaci baddhasilesena vā paṭicchādetabbaṃ. So ca patto adhiṭṭhahitvā paribhuñjitabbo, sukhumaṃ vā chiddaṃ katvā bandhitabbo. Suddhehi pana madhusitthakalākhāsajjulasādīhi bandhituṃ na vaṭṭati. Phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭati. Mukhavaṭṭisamīpe pana pattavedhakena vijjhiyamāno kapālassa bahalattā bhijjati, tasmā heṭṭhā vijjhitabbo. Yassa pana dve rājiyo ekāyeva vā caturaṅgulā, tassa dve bandhanāni dātabbāni. Yassa tisso ekāyeva vā chaḷaṅgulā, tassa tīṇi. Yassa catasso ekāyeva vā aṭṭhaṅgulā, tassa cattāri. Yassa pañca ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyeva, añño viññāpetabbo. Esa tāva mattikāpatte vinicchayo.

Ayopatte pana sacepi pañca vā atirekāni vā chiddāni honti, tāni ce ayacuṇṇena vā āṇiyā vā lohamaṇḍalakena vā baddhāni maṭṭhāni honti, sveva patto paribhuñjitabbo, na añño viññāpetabbo. Atha pana ekampi chiddaṃ mahantaṃ hoti, lohamaṇḍalakena baddhampi maṭṭhaṃ na hoti, patte āmisaṃ laggati, akappiyo hoti, ayaṃ apatto. Añño viññāpetabbo.

615.Thero vattabboti patte ānisaṃsaṃ dassetvā ‘‘ayaṃ, bhante, patto pamāṇayutto sundaro therānurūpo, taṃ gaṇhathā’’ti vattabbo. Yo na gaṇheyyāti anukampāya na gaṇhantassa dukkaṭaṃ. Yo pana santuṭṭhiyā ‘‘kiṃ me aññena pattenā’’ti na gaṇhāti, tassa anāpatti. Pattapariyantoti evaṃ parivattetvā pariyante ṭhitapatto.

Na adeseti mañcapīṭhachattanāgadantakādike adese, na nikkhipitabbo. Yattha purimaṃ sundaraṃ pattaṃ ṭhapeti, tattheva ṭhapetabbo. Pattassa hi nikkhipanadeso ‘‘anujānāmi, bhikkhave, ādhāraka’’ntiādinā nayena khandhake vuttoyeva.

Naabhogenāti yāgurandhanarajanapacanādinā aparibhogena na paribhuñjitabbo. Antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpetvā yāguṃ vā pacituṃ udakaṃ vā tāpetuṃ vaṭṭati.

Na vissajjetabboti aññassa na dātabbo. Sace pana saddhivihāriko vā antevāsiko vā aññaṃ varapattaṃ ṭhapetvā ‘‘ayaṃ mayhaṃ sāruppo, ayaṃ therassā’’ti gaṇhāti, vaṭṭati. Añño vā taṃ gahetvā attano pattaṃ deti, vaṭṭati. ‘‘Mayhameva pattaṃ āharā’’ti vattabbakiccaṃ natthi.

617.Pavāritānanti ettha saṅghavasena pavāritaṭṭhāne pañcabandhaneneva vaṭṭati. Puggalavasena pavāritaṭṭhāne ūnapañcabandhanenāpi vaṭṭatīti kurundiyaṃ vuttaṃ. Sesamettha uttānatthameva.

Chasamuṭṭhānaṃ , kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhesajjasikkhāpadavaṇṇanā

618.Tena samayenāti bhesajjasikkhāpadaṃ. Tattha attho, bhanteti rājā bhikkhū uyyuttappayutte therassa leṇatthāya pabbhāraṃ sodhente disvā ārāmikaṃ dātukāmo pucchi.

619-21.Pāṭiyekkoti visuṃ eko. Mālākiteti katamāle mālādhare, kusumamālāpaṭimaṇḍiteti attho. Tiṇaṇḍupakanti tiṇacumbaṭakaṃ. Paṭimuñcīti ṭhapesi. Sā ahosi suvaṇṇamālāti dārikāya sīse ṭhapitamattāyeva therassa adhiṭṭhānavasena suvaṇṇapadumamālā ahosi. Tañhi tiṇaṇḍupakaṃ sīse ṭhapitamattameva ‘‘suvaṇṇamālā hotū’’ti thero adhiṭṭhāsi. Dutiyampi kho…pe…. Tenupasaṅkamīti dutiyadivaseyeva upasaṅkami.

Suvaṇṇantiadhimuccīti ‘‘sovaṇṇamayo hotū’’ti adhiṭṭhāsi. Pañcannaṃ bhesajjānanti sappiādīnaṃ. Bāhulikāti paccayabāhulikatāya paṭipannā. Kolambepi ghaṭepītiettha kolambā nāma mahāmukhacāṭiyo vuccanti. Olīnavilīnānīti heṭṭhā ca ubhatopassesu ca gaḷitāni. Okiṇṇavikiṇṇāti sappiādīnaṃ gandhena bhūmiṃ khanantehi okiṇṇā, bhittiyo khanantehi upari sañcarantehi ca vikiṇṇā. Antokoṭṭhāgārikāti abbhantare saṃvihitakoṭṭhāgārā.

622.Paṭisāyanīyānīti paṭisāyitabbāni, paribhuñjitabbānīti attho. Bhesajjānīti bhesajjakiccaṃ karontu vā mā vā, evaṃ laddhavohārāni. ‘‘Gosappī’’tiādīhi loke pākaṭaṃ dassetvā ‘‘yesaṃ maṃsaṃ kappatī’’ti iminā aññesampi migarohitasasādīnaṃ sappiṃ saṅgahetvā dassesi. Yesañhi khīraṃ atthi, sappipi tesaṃ atthiyeva, taṃ pana sulabhaṃ vā hotu dullabhaṃ vā, asammohatthaṃ vuttaṃ. Evaṃ navanītampi.

Sannidhikārakaṃ paribhuñjitabbānīti sannidhiṃ katvā nidahitvā paribhuñjitabbāni. Kathaṃ? Pāḷiyā āgatasappiādīsu sappi tāva purebhattaṃ paṭiggahitaṃ tadahupurebhattaṃ sāmisampi nirāmisampi paribhuñjituṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisaṃ paribhuñjitabbaṃ. Sattāhātikkame sace ekabhājane ṭhapitaṃ, ekaṃ nissaggiyaṃ. Sace bahūsu vatthugaṇanāya nissaggiyāni, pacchābhattaṃ paṭiggahitaṃ sattāhaṃ nirāmisameva vaṭṭati. Purebhattaṃ vā pacchābhattaṃ vā uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati; abbhañjanādīsu upanetabbaṃ. Sattāhātikkamepi anāpatti, anajjhoharaṇīyataṃ āpannattā. ‘‘Paṭisāyanīyānī’’ti hi vuttaṃ. Sace anupasampanno purebhattaṃ paṭiggahitanavanītena sappiṃ katvā deti, purebhattaṃ sāmisaṃ vaṭṭati. Sace sayaṃ karoti, sattāhampi nirāmisameva vaṭṭati. Pacchābhattaṃ paṭiggahitanavanītena pana yena kenaci katasappi sattāhampi nirāmisameva vaṭṭati. Uggahitakena kate pubbe vuttasuddhasappinayeneva vinicchayo veditabbo.

Purebhattaṃ paṭiggahitakhīrena vā dadhinā vā katasappi anupasampannena kataṃ sāmisampi tadahupurebhattaṃ vaṭṭati. Sayaṃkataṃ nirāmisameva vaṭṭati . Navanītaṃ tāpentassa hi sāmaṃpāko na hoti, sāmaṃpakkena pana tena saddhiṃ āmisaṃ na vaṭṭati. Pacchābhattato paṭṭhāya ca na vaṭṭatiyeva. Sattāhātikkamepi anāpatti, savatthukassa paṭiggahitattā, ‘‘tāni paṭiggahetvā’’ti hi vuttaṃ. Pacchābhattaṃ paṭiggahitehi kataṃ pana abbhañjanādīsu upanetabbaṃ. Purebhattampi ca uggahitakehi kataṃ ubhayesampi sattāhātikkame anāpatti. Eseva nayo akappiyamaṃsasappimhi. Ayaṃ pana viseso – yattha pāḷiyaṃ āgatasappinā nissaggiyaṃ, tattha iminā dukkaṭaṃ. Andhakaṭṭhakathāyaṃ kāraṇapatirūpakaṃ vatvā manussasappi ca navanītañca paṭikkhittaṃ, taṃ duppaṭikkhittaṃ, sabbaaṭṭhakathāsu anuññātattā. Parato cassa vinicchayopi āgacchissati.

Pāḷiyaṃ āgataṃ navanītampi purebhattaṃ paṭiggahitaṃ tadahupurebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva. Sattāhātikkame nānābhājanesu ṭhapite bhājanagaṇanāya ekabhājanepi amissetvā piṇḍapiṇḍavasena ṭhapite piṇḍagaṇanāya nissaggiyāni. Pacchābhattaṃ paṭiggahitaṃ sappinayeneva veditabbaṃ. Ettha pana dadhiguḷikāyopi takkabindūnipi honti, tasmā taṃ dhotaṃ vaṭṭatīti upaḍḍhattherā āhaṃsu. Mahāsīvatthero pana ‘‘bhagavatā anuññātakālato paṭṭhāya takkato uddhaṭamattameva khādiṃsū’’ti āha. Tasmā navanītaṃ paribhuñjantena dhovitvā dadhitakkamakkhikākipillikādīni apanetvā paribhuñjitabbaṃ. Pacitvā sappiṃ katvā paribhuñjitukāmena adhotampi pacituṃ vaṭṭati. Yaṃ tattha dadhigataṃ vā takkagataṃ vā taṃ khayaṃ gamissati, ettāvatā hi savatthukapaṭiggahitaṃ nāma na hotīti ayamettha adhippāyo. Āmisena saddhiṃ pakkattā pana tasmimpi kukkuccāyanti kukkuccakā. Idāni uggahetvā ṭhapitanavanīte ca purebhattaṃ khīradadhīni paṭiggahetvā katanavanīte ca pacchābhattaṃ tāni paṭiggahetvā katanavanīte ca uggahitehi katanavavīte ca akappiyamaṃsanavanīte ca sabbo āpattānāpattiparibhogāparibhoganayo sappimhi vuttakkameneva gahetabbo.

Telabhikkhāya paviṭṭhānaṃ pana bhikkhūnaṃ tattheva sappimpi navanītampi pakkatelampi apakkatelampi ākiranti, tattha takkadadhibindūnipi bhattasitthānipi taṇḍulakaṇāpi makkhikādayopi honti. Ādiccapākaṃ katvā parissāvetvā gahitaṃ sattāhakālikaṃ hoti, paṭiggahetvā ṭhapitabhesajjehi saddhiṃ pacitvā natthupānampi kātuṃ vaṭṭati. Sace vaddalisamaye lajji sāmaṇero yathā tattha patitataṇḍulakaṇādayo na paccanti, evaṃ sāmisapākaṃ mocento aggimhi vilīyāpetvā parissāvetvā puna pacitvā deti, purimanayeneva sattāhaṃ vaṭṭati.

Telesu tilatelaṃ tāva purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva. Sattāhātikkame panassa bhājanagaṇanāya nissaggiyabhāvo veditabbo. Pacchābhattaṃ paṭiggahitaṃ sattāhaṃ nirāmisameva vaṭṭati. Uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Purebhattaṃ tile paṭiggahetvā katatelaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya anajjhoharaṇīyaṃ hoti, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Pacchābhattaṃ tile paṭiggahetvā katatelaṃ anajjhoharaṇīyameva, savatthukapaṭiggahitattā, sattāhātikkamepi anāpatti, sīsamakkhanādīsu upanetabbaṃ. Purebhattaṃ vā pacchābhattaṃ vā uggahitakatilehi katatelepi eseva nayo.

Purebhattaṃ paṭiggahitakatile bhajjitvā vā tilapiṭṭhaṃ vā sedetvā uṇhodakena vā temetvā katatelaṃ sace anupasampannena kataṃ purebhattaṃ sāmisampi vaṭṭati. Attanā katatelaṃ pana nibbaṭṭitattā purebhattaṃ nirāmisameva vaṭṭati. Sāmaṃpakkattā sāmisaṃ na vaṭṭati, savatthukapaṭiggahitattā pana pacchābhattato paṭṭhāya ubhayampi anajjhoharaṇīyaṃ, sīsamakkhanādīsu upanetabbaṃ, sattāhātikkamepi anāpatti. Yadi pana appaṃ uṇhodakaṃ hoti abbhukkiraṇamattaṃ, abbohārikaṃ hoti, sāmapākagaṇanaṃ na gacchati. Sāsapatelādīsupi avatthukapaṭiggahitesu avatthukatilatele vuttasadisova vinicchayo.

Sace pana purebhattaṃ paṭiggahitānaṃ sāsapādīnaṃ cuṇṇehi ādiccapākena sakkā telaṃ kātuṃ, taṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya nirāmisameva, sattāhātikkame nissaggiyaṃ. Yasmā pana sāsapamadhukacuṇṇādīni sedetvā eraṇḍakaṭṭhīni ca bhajjitvā eva telaṃ karonti, tasmā tesaṃ telaṃ anupasampannehi kataṃ purebhattaṃ sāmisampi vaṭṭati. Vatthūnaṃ yāvajīvikattā pana savatthukapaṭiggahaṇe doso natthīti. Attanā kataṃ sattāhaṃ nirāmisaparibhogeneva paribhuñjitabbaṃ. Uggahitakehi kataṃ anajjhoharaṇīyaṃ bāhiraparibhoge vaṭṭati, sattāhātikkamepi anāpatti.

Telakaraṇatthāya sāsapamadhukaeraṇḍakaṭṭhīni vā paṭiggahetvā kataṃ telaṃ sattāhakālikaṃ. Dutiyadivase kataṃ chāhaṃ vaṭṭati. Tatiyadivase kataṃ pañcāhaṃ vaṭṭati. Catuttha-pañcama-chaṭṭhasattāmadivase kataṃ tadaheva vaṭṭati. Sace yāva aruṇassa uggamanā tiṭṭhati, nissaggiyaṃ. Aṭṭhame divase kataṃ anajjhoharaṇīyaṃ. Anissaggiyattā pana bāhiraparibhoge vaṭṭati. Sacepi na karoti, telatthāya gahitasāsapādīnaṃ sattāhātikkamane dukkaṭameva. Pāḷiyaṃ pana anāgatāni aññānipi nāḷikeranimbakosambakakaramandaatasīādīnaṃ telāni atthi, tāni paṭiggahetvā sattāhaṃ atikkāmayato dukkaṭaṃ hoti. Ayametesu viseso. Sesaṃ yāvakālikavatthuṃ yāvajīvikavatthuñca sallakkhetvā sāmaṃpākasavatthukapurebhattapacchābhattapaṭiggahitauggahitakavatthuvidhānaṃ sabbaṃ vuttanayeneva veditabbaṃ.

623.Vasātelanti ‘‘anujānāmi, bhikkhave, vasāni bhesajjāni, acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasa’’nti (mahāva. 262) evaṃ anuññātavasānaṃ telaṃ. Ettha ca ‘‘acchavasa’’nti vacanena ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsāna vasā anuññātā. Macchaggahaṇena ca susukāpi gahitā honti, vāḷamacchattā pana visuṃ vuttaṃ. Macchādiggahaṇena cettha sabbesampi kappiyamaṃsānaṃ vasā anuññātā. Maṃsesu hi dasamanaussa-hatthi-assa-sunakha-ahi-sīha-byaggha-dīpi-accha-taracchānaṃ maṃsāni akappiyāni. Vasāsu ekā manussavasāva. Khīrādīsu akappiyaṃ nāma natthi.

Anupasampannehi katanibbaṭṭitavasātelaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati. Pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Yaṃ pana tattha sukhumarajasadisaṃ maṃsaṃ vā nhāru vā aṭṭhi vā lohitaṃ vā hoti, taṃ abbohārikaṃ. Sace pana vasaṃ paṭiggahetvā sayaṃ karoti, purebhattaṃ paṭiggahetvā pacitvā parissāvetvā sattāhaṃ nirāmisaparibhogena paribhuñjitabbaṃ . Nirāmisaparibhogañhi sandhāya idaṃ vuttaṃ – ‘‘kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti (mahāva. 262). Tatrāpi abbohārikaṃ abbohārikameva. Pacchābhattaṃ pana paṭiggahituṃ vā kātuṃ vā na vaṭṭatiyeva. Vuttañhetaṃ –

‘‘Vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, anāpattī’’ti.

Upatissattheraṃ pana antevāsikā pucchiṃsu – ‘‘bhante, sappinavanītavasāni ekato pacitvā nibbaṭṭitāni vaṭṭanti, na vaṭṭantī’’ti? ‘‘Na vaṭṭanti, āvuso’’ti. Thero kirettha pakkatelakasaṭe viya kukkuccāyati. Tato naṃ uttari pucchiṃsu – ‘‘bhante, navanīte dadhiguḷikā vā takkabindu vā hoti, etaṃ vaṭṭatī’’ti? ‘‘Etampi, āvuso, na vaṭṭatī’’ti. Tato naṃ āhaṃsu – ‘‘bhante, ekato pacitvā saṃsaṭṭhāni tejavantāni honti, rogaṃ niggaṇhantī’’ti? ‘‘Sādhāvuso’’ti thero sampaṭicchi.

Mahāsumatthero panāha – ‘‘kappiyamaṃsavasā sāmisaparibhoge vaṭṭati, itarā nirāmisaparibhoge vaṭṭatī’’ti. Mahāpadumatthero pana ‘‘idaṃ ki’’nti paṭikkhipitvā ‘‘nanu vātābādhikā bhikkhū pañcamūlakasāvayāguyaṃ acchasūkaratelādīni pakkhipitvā yāguṃ pivanti, sā tejussadattā rogaṃ niggaṇhātī’’ti vatvā ‘‘vaṭṭatī’’ti āha.

Madhu nāma makkhikāmadhūti madhukarīhi nāma madhumakkhikāhi khuddakamakkhikāhi bhamaramakkhikāhi ca kataṃ madhu. Taṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisaparibhogameva vaṭṭati. Sattāhātikkame sace silesasadisaṃ mahāmadhuṃ khaṇḍaṃ khaṇḍaṃ katvā ṭhapitaṃ, itaraṃ vā nānābhājanesu, vatthugaṇanāya nissaggiyāni. Sace ekameva khaṇḍaṃ, ekabhājane vā itaraṃ ekameva nissaggiyaṃ. Uggahitakaṃ vuttanayeneva veditabbaṃ, arumakkhanādīsu upanetabbaṃ. Madhupaṭalaṃ vā madhusitthakaṃ vā sace madhunā amakkhitaṃ parisuddhaṃ, yāvajīvikaṃ. Madhumakkhitaṃ pana madhugatikameva. Cīrikā nāma sapakkhā dīghamakkhikā, tumbalanāmikā ca aṭṭhipakkhā kāḷamahābhamarā honti, tesaṃ āsayesu niyyāsasadisaṃ madhu hoti, taṃ yāvajīvikaṃ.

Phāṇitaṃ nāma ucchumhā nibbattanti ucchurasaṃ upādāya apakkā vā avatthukapakkā vā sabbāpi avatthukā ucchuvikati phāṇitanti veditabbā. Taṃ phāṇitaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Sattāhātikkame vatthugaṇanāya nissaggiyaṃ. Bahū piṇḍā cuṇṇetvā ekabhājane pakkhittā honti ghanasannivesā, ekameva nissaggiyaṃ. Uggahitakaṃ vuttanayeneva veditabbaṃ, gharadhūpanādīsu upanetabbaṃ. Purebhattaṃ paṭiggahitena aparissāvitaucchurasena kataphāṇitaṃ sace anupasampannena kataṃ, sāmisampi vaṭṭati. Sayaṃkataṃ nirāmisameva vaṭṭati. Pacchābhattato paṭṭhāya pana savatthukapaṭiggahitattā anajjhoharaṇīyaṃ, sattāhātikkamepi anāpatti. Pacchābhattaṃ aparissāvitapaṭiggahitena katampi anajjhoharaṇīyameva, sattāhātikkamepi anāpatti. Esa nayo ucchuṃ paṭiggahetvā kataphāṇitepi. Purebhattaṃ pana parissāvitapaṭiggahitakena kataṃ sace anupasampannena kataṃ purebhattaṃ sāmisampi vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva. Sayaṃkataṃ purebhattampi nirāmisameva. Pacchābhattaṃ parissāvitapaṭiggahitena kataṃ pana nirāmisameva sattāhaṃ vaṭṭati. Uggahitakakataṃ vuttanayameva. ‘‘Jhāmaucchuphāṇitaṃ vā koṭṭitaucchuphāṇitaṃ vā purebhattameva vaṭṭatī’’ti mahāaṭṭhakathāyaṃ vuttaṃ.

Mahāpaccariyaṃ pana ‘‘etaṃ savatthukapakkaṃ vaṭṭati, no vaṭṭatī’’ti pucchaṃ katvā ‘‘ucchuphāṇitaṃ pacchābhattaṃ novaṭṭanakaṃ nāma natthī’’ti vuttaṃ, taṃ yuttaṃ. Sītudakena kataṃ madhukapupphaphāṇitaṃ purebhattaṃ sāmisaṃ vaṭṭati, pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva. Sattāhātikkame vatthugaṇanāya dukkaṭaṃ. Khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ yāvakālikaṃ. Khaṇḍasakkharaṃ pana khīrajallikaṃ apanetvā sodhenti, tasmā vaṭṭati. Madhukapupphaṃ pana purebhattaṃ allaṃ vaṭṭati, bhajjitampi vaṭṭati. Bhajjitvā tilādīhi missaṃ vā amissaṃ vā katvā koṭṭitampi vaṭṭati. Yadi pana taṃ gahetvā merayatthāya yojenti, yojitaṃ bījato paṭṭhāya na vaṭṭati. Kadalī-khajjūrī-amba-labuja-panasa-ciñcādīnaṃ sabbesaṃ yāvakālikaphalānaṃ phāṇitaṃ yāvakālikameva. Maricapakkehi phāṇitaṃ karonti, taṃ yāvajīvikaṃ.

Tāni paṭiggahetvāti sacepi sabbānipi paṭiggahetvā eka ghaṭe avinibbhogāni katvā nikkhipati , sattāhātikkame ekameva nissaggiyaṃ. Vinibhuttesu pañca nissaggiyāni. Sattāhaṃ pana anatikkāmetvā gilānenapi agilānenapi vuttanayeneva yathāsukhaṃ paribhuñjitabbaṃ. Sattavidhañhi odissaṃ nāma – byādhiodissaṃ, puggalodissaṃ, kālodissaṃ, samayodissaṃ, desodissaṃ, vasodissaṃ, bhesajjodissanti.

Tattha byādhiodissaṃ nāma – ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita’’nti (mahāva. 264) evaṃ byādhiṃ uddissa anuññātaṃ, taṃ teneva ābādhena ābādhikassa vaṭṭati, na aññassa. Tañca kho kālepi vikālepi kappiyampi akappiyampi vaṭṭatiyeva.

Puggalodissaṃ nāma – ‘‘anujānāmi, bhikkhave, romanthakassa romanthanaṃ. Na ca, bhikkhave, bahimukhadvāraṃ nīharitvā ajjhoharitabba’’nti (cūḷava. 273) evaṃ puggalaṃ uddissa anuññātaṃ, taṃ tasseva vaṭṭati, na aññassa.

Kālodissaṃ nāma – ‘‘anujānāmi, bhikkhave, cattāri mahāvikaṭāni dātuṃ – gūthaṃ, muttaṃ, chārikaṃ, mattika’’nti (mahāva. 268) evaṃ ahinā daṭṭhakālaṃ uddissa anuññātaṃ, taṃ tasmiṃyeva kāle appaṭiggahitakampi vaṭṭati, na aññasmiṃ.

Samayodissaṃ nāma – ‘‘gaṇabhojane aññatra samayā’’tiādinā (pāci. 217) nayena taṃ taṃ samayaṃ uddissa anuññātā anāpattiyo, tā tasmiṃ tasmiṃyeva samaye anāpattiyo honti, na aññadā.

Desodissaṃ nāma – ‘‘anujānāmi, bhikkhave, evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampada’’nti (mahāva. 259) evaṃ paccantadese uddissa anuññātāni upasampadādīni, tāni tattheva vaṭṭanti, na majjhimadese.

Vasodissaṃ nāma – ‘‘anujānāmi, bhikkhave, vasāni bhesajjānī’’ti (mahāva. 262) evaṃ vasānāmena anuññātaṃ , taṃ ṭhapetvā manussavasaṃ sabbesaṃ kappiyākappiyavasānaṃ telaṃ taṃtadatthikānaṃ telaparibhogena paribhuñjituṃ vaṭṭati.

Bhesajjodissaṃ nāma – ‘‘anujānāmi, bhikkhave, pañca bhesajjānī’’ti (mahāva. 260-261) evaṃ bhesajjanāmena anuññātāni āhāratthaṃ pharituṃ samatthāni sappinavanītatelamadhuphāṇitanti. Tāni paṭiggahetvā tadahupurebhattaṃ yathāsukhaṃ pacchābhattato paṭṭhāya sati paccaye vuttanayeneva sattāhaṃ paribhuñjitabbāni.

624.Sattāhātikkante atikkantasaññī nissaggiyaṃ pācittiyanti sacepi sāsapamattaṃ hoti sakiṃ vā aṅguliyā gahetvā jivhāya sāyanamattaṃ nissajjitabbameva, pācittiyañca desetabbaṃ.

Na kāyikena paribhogena paribhuñjitabbanti kāyo vā kāye aru vā na makkhetabbaṃ. Tehi makkhitāni kāsāvakattarayaṭṭhiupāhanapādakathalikamañcapīṭhādīnipi aparibhogāni. ‘‘Dvāravātapānakavāṭesupi hatthena gahaṇaṭṭhānaṃ na makkhetabba’’nti mahāpaccariyaṃ vuttaṃ. ‘‘Kasāve pana pakkhipitvā dvāravātapānakavāṭāni makkhetabbānī’’ti mahāaṭṭhakathāyaṃ vuttaṃ.

Anāpatti antosattāhaṃ adhiṭṭhetīti sattāhabbhantare sappiñca telañca vasañca muddhanitelaṃ vā abbhañjanaṃ vā madhuṃ arumakkhanaṃ phāṇitaṃ gharadhūpanaṃ adhiṭṭheti, anāpatti. Sace adhiṭṭhitatelaṃ anadhiṭṭhitatelabhājane ākiritukāmo hoti, bhājane ce sukhumaṃ chiddaṃ paviṭṭhaṃ paviṭṭhaṃ telaṃ purāṇatelena ajjhottharīyati, puna adhiṭṭhātabbaṃ. Atha mahāmukhaṃ hoti, sahasāva bahutelaṃ pavisitvā purāṇatelaṃ ajjhottharati, puna adhiṭṭhānakiccaṃ natthi. Adhiṭṭhitagatikameva hi taṃ hoti, etena nayena adhiṭṭhitatelabhājane anadhiṭṭhitatelākiraṇampi veditabbaṃ.

625.Vissajjetīti ettha sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, sattāhātikkame dvinnampi anāpatti, paribhuñjituṃ pana na vaṭṭati. Sace yena paṭiggahitaṃ, so itaraṃ bhaṇati – ‘‘āvuso, imaṃ telaṃ sattāhamattaṃ paribhuñja tva’’nti. So ca paribhogaṃ na karoti, kassa āpatti? Na kassacipi āpatti . Kasmā? Yena paṭiggahitaṃ tena vissajjitattā, itarassa appaṭiggahitattā.

Vinassatīti aparibhogaṃ hoti. Cattenātiādīsu yena cittena bhesajjaṃ cattañca vantañca muttañca hoti, taṃ cittaṃ cattaṃ vantaṃ muttanti vuccati. Tena cittena puggalo anapekkhoti vuccatti, evaṃ anapekkho sāmaṇerassa datvāti attho. Idaṃ kasmā vuttaṃ? ‘‘Evaṃ antosattāhe datvā pacchā labhitvā paribhuñjantassa anāpattidassanattha’’nti mahāsumatthero āha. Mahāpadumatthero panāha – ‘‘nayidaṃ yācitabbaṃ, antosattāhe dinnassa hi puna paribhoge āpattiyeva natthi. Sattāhātikkantassa pana paribhoge anāpattidassanatthamidaṃ vutta’’nti. Tasmā evaṃ dinnaṃ bhesajjaṃ sace sāmaṇero abhisaṅkharitvā vā anabhisaṅkharitvā vā tassa bhikkhuno natthukammatthaṃ dadeyya, gahetvā natthukammaṃ kātabbaṃ. Sace bālo hoti, dātuṃ na jānāti, aññena bhikkhunā vattabbo – ‘‘atthi te, sāmaṇera, tela’’nti ‘‘āma, bhante, atthī’’ti. ‘‘Āhara, therassa bhesajjaṃ karissāmā’’ti. Evampi vaṭṭati. Sesaṃ uttānatthameva.

Kathinasamuṭṭhānaṃ, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ,

Ticittaṃ, tivedananti.

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

4. Vassikasāṭikasikkhāpadavaṇṇanā

626.Tena samayenāti vassikasāṭikasikkhāpadaṃ. Tattha vassikasāṭikā anuññātāti cīvarakkhandhake visākhāvatthusmiṃ (mahāva. 349 ādayo) anuññātā. Paṭikaccevāti pureyeva.

627.Māso seso gimhānanti catunnaṃ gimhamāsānaṃ eko pacchimamāso seso. Katvāti sibbanarajanakappapariyosānena niṭṭhapetvā. Karontena ca ekameva katvā samaye adhiṭṭhātabbaṃ, dve adhiṭṭhātuṃ na vaṭṭanti.

Atirekamāse sese gimhāneti gimhānanāmake atirekamāse sese.

Atirekaddhamāsesese gimhāne katvā nivāsetīti ettha pana ṭhatvā vassikasāṭikāya pariyesanakkhettaṃ karaṇakkhettaṃ nivāsanakkhettaṃ adhiṭṭhānakkhettanti catubbidhaṃ khettaṃ, kucchisamayo piṭṭhisamayoti duvidho samayo, piṭṭhisamayacatukkaṃ kucchisamayacatukkanti dve catukkāni ca veditabbāni.

Tattha jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kāḷapakkhuposathā, ayameko addhamāso pariyesanakkhettañceva karaṇakkhettañca. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ laddhaṃ kātuñca vaṭṭati, nivāsetuṃ adhiṭṭhātuñca na vaṭṭati. Kāḷapakkhuposathassa pacchimapāṭipadadivasato paṭṭhāya yāva āsāḷhīpuṇṇamā, ayameko addhamāso pariyesanakaraṇanivāsanānaṃ tiṇṇampi khettaṃ. Etasmiñhi antare pariyesituṃ kātuṃ nivāsetuñca vaṭṭati, adhiṭṭhātuṃyeva na vaṭṭati. Āsāḷhīpuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā, ime cattāro māsā pariyesanakaraṇanivāsanādhiṭṭhānānaṃ catunnaṃ khettaṃ. Etasmiñhi antare aladdhaṃ pariyesituṃ laddhaṃ kātuṃ nivāsetuṃ adhiṭṭhātuñca vaṭṭati. Idaṃ tāva catubbidhaṃ khettaṃ veditabbaṃ.

Kattikapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva jeṭṭhamūlapuṇṇamā, ime satta māsā piṭṭhisamayo nāma. Etasmiñhi antare ‘‘kālo vassikasāṭikāyā’’tiādinā nayena satuppādaṃ katvā aññātakaappavāritaṭṭhānato vassikasāṭikacīvaraṃ nipphādentassa iminā sikkhāpadena nissaggiyaṃ pācittiyaṃ. ‘‘Detha me vassikasāṭikacīvara’’ntiādinā nayena viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. Vuttanayeneva satuppādaṃ katvā ñātakapavāritaṭṭhānato nipphādentassa imināva sikkhāpadena nissaggiyaṃ pācittiyaṃ . Viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpatti. Vuttañhetaṃ parivāre –

‘‘Mātaraṃ cīvaraṃ yāce, no ca saṅghe pariṇataṃ;

Kenassa hoti āpatti, anāpatti ca ñātake;

Pañhā mesā kusalehi cintitā’’ti. (pari. 481);

Ayañhi pañho imamatthaṃ sandhāya vuttoti. Evaṃ piṭṭhisamayacatukkaṃ veditabbaṃ.

Jeṭṭhamūlapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā, ime pañca māsā kucchisamayo nāma. Etasmiñhi antare vuttanayena satuppādaṃ katvā aññātakaappavāritaṭṭhānato vassikasāṭikacīvaraṃ nipphādentassa vattabhede dukkaṭaṃ. Ye manussā pubbepi vassikasāṭikacīvaraṃ denti, ime pana sacepi attano aññātakaappavāritā honti, vattabhedo natthi, tesu satuppādakaraṇassa anuññātattā. Viññatiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. Idaṃ pana pakatiyā vassikasāṭikadāyakesupi hotiyeva. Vuttanayeneva satuppādaṃ katvā ñātakapavāritaṭṭhānato nipphādentassa iminā sikkhāpadena anāpatti. Viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpatti. ‘‘Na vattabbā detha me’’ti idañhi pariyesanakāle aññātakaappavāriteyeva sandhāya vuttaṃ. Evaṃ kucchisamayacatukkaṃ veditabbaṃ.

Naggo kāyaṃ ovassāpeti, āpatti dukkaṭassāti ettha udakaphusitagaṇanāya akatvā nhānapariyosānavasena payoge payoge dukkaṭena kāretabbo. So ca kho vivaṭaṅgaṇe ākāsato patitaudakeneva nhāyanto. Nhānakoṭṭhakavāpiādīsu ghaṭehi āsittaudakena vā nhāyantassa anāpatti.

Vassaṃ ukkaḍḍhiyatīti ettha sace katapariyesitāya vassikasāṭikāya gimhānaṃ pacchima māsaṃ khepetvā puna vassānassa paṭhamamāsaṃ ukkaḍḍhitvā gimhānaṃ pacchimamāsameva karonti, vassikasāṭikā dhovitvā nikkhipitabbā. Anadhiṭṭhitā avikappitā dve māse parihāraṃ labhati, vassūpanāyikadivase adhiṭṭhātabbā. Sace satisammosena vā appahonakabhāvena vā akatā hoti, te ca dve māse vassānassa ca cātumāsanti cha māse parihāraṃ labhati. Sace pana kattikamāse kathinaṃ attharīyati, aparepi cattāro māse labhati, evaṃ dasa māsā honti. Tato parampi satiyā paccāsāya mūlacīvaraṃ katvā ṭhapentassa ekamāsanti evaṃ ekādasa māse parihāraṃ labhati. Sace pana ekāhadvīhādivasena yāva dasāhānāgatāya vassūpanāyikāya antovasse vā laddhā ceva niṭṭhitā ca, kadā adhiṭṭhātabbāti etaṃ aṭṭhakathāsu na vicāritaṃ. Laddhadivasato paṭṭhāya antodasāhe niṭṭhitā pana tasmiṃyeva antodasāhe adhiṭṭhātabbā. Dasāhātikkame niṭṭhitā tadaheva adhiṭṭhātabbā. Dasāhe appahonte cīvarakālaṃ nātikkametabbāti ayaṃ no attanomati. Kasmā? ‘‘Anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ; vassikasāṭikaṃ vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti (mahāva. 358) hi vuttaṃ. Tasmā vassūpanāyikato pubbe dasāhātikkamepi anāpatti. ‘‘Dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti (pārā. 462) ca vuttaṃ. Tasmā ekāhadvīhādivasena yāva dasāhānāgatāya vassūpanāyikāya antovasse vā laddhā ceva niṭṭhitā ca vuttanayeneva antodasāhe vā tadahu vā adhiṭṭhātabbā, dasāhe appahonte cīvarakālaṃ nātikkametabbā.

Tattha siyā ‘‘vassānaṃ cātumāsaṃ adhiṭṭhātu’’nti vacanato ‘‘cātumāsabbhantare yadā vā tadā vā adhiṭṭhātuṃ vaṭṭatī’’ti. Yadi evaṃ, ‘‘kaṇḍuppaṭicchādiṃ yāva ābādhā adhiṭṭhātu’’nti vuttaṃ sāpi, ca dasāhaṃ atikkāmetabbā siyā. Evañca sati ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti idaṃ virujjhati. Tasmā yathāvuttameva gahetabbaṃ, aññaṃ vā acalaṃ kāraṇaṃ labhitvā chaḍḍetabbaṃ. Apica kurundiyampi nissaggiyāvasāne vuttaṃ – ‘‘kadā adhiṭṭhātabbā? Laddhadivasato paṭṭhāya antodasāhe niṭṭhitā pana tasmiṃyeva antodasāhe adhiṭṭhātabbā. Yadi nappahoti yāva kattikapuṇṇamā parihāraṃ labhatī’’ti.

630.Acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vuttaṃ. Tesañhi naggānaṃ kāyovassāpane anāpatti. Ettha ca mahagghavassikasāṭikaṃ nivāsetvā nhāyantassa corupaddavo āpadā nāma. Sesamettha uttānameva.

Chasamuṭṭhānaṃ , kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaraacchindanasikkhāpadavaṇṇanā

631.Tena samayenāti cīvaraacchindanasikkhāpadaṃ. Tattha yampi tyāhanti yampi te ahaṃ. So kira ‘‘mama pattacīvaraupāhanapaccattharaṇāni vahanto mayā saddhiṃ cārikaṃ pakkamissatī’’ti adāsi. Tenevamāha. Acchindīti balakkārena aggahesi, sakasaññāya gahitattā panassa pārājikaṃ natthi, kilametvā gahitattā āpatti paññattā.

633.Sayaṃ acchindati nissaggiyaṃ pācittiyanti ekaṃ cīvaraṃ ekābaddhāni ca bahūni acchindato ekā āpatti. Ekato abaddhāni visuṃ visuṃ ṭhitāni ca bahūni acchindato ‘‘saṅghāṭiṃ āhara, uttarāsaṅgaṃ āharā’’ti evaṃ āharāpayato ca vatthugaṇanāya āpattiyo. ‘‘Mayā dinnāni sabbāni āharā’’ti vadatopi ekavacaneneva sambahulā āpattiyo.

Aññaṃ āṇāpeti āpatti dukkaṭassāti ‘‘cīvaraṃ gaṇhā’’ti āṇāpeti, ekaṃ dukkaṭaṃ. Āṇatto bahūni gaṇhāti, ekaṃ pācittiyaṃ ‘‘saṅghāṭiṃ gaṇha, uttarāsaṅgaṃ gaṇhā’’ti vadato vācāya vācāya dukkaṭaṃ. ‘‘Mayā dinnāni sabbāni gaṇhā’’ti vadato ekavācāya sambahulā āpattiyo.

634.Aññaṃ parikkhāranti vikappanupagapacchimacīvaraṃ ṭhapetvā yaṃ kiñci antamaso sūcimpi. Veṭhetvā ṭhapitasūcīsupi vatthugaṇanāya dukkaṭāni. Sithilaveṭhitāsu evaṃ. Gāḷhaṃ katvā baddhāsu pana ekameva dukkaṭanti mahāpaccariyaṃ vuttaṃ. Sūcighare pakkhittāsupi eseva nayo. Thavikāya pakkhipitvā sithilabaddha gāḷhabaddhesu tikaṭukādīsu bhesajjesupi eseva nayo.

635.Sovā detīti ‘‘bhante, tumhākaṃyeva idaṃ sāruppa’’nti evaṃ vā deti, atha vā pana ‘‘āvuso, mayaṃ tuyhaṃ ‘vattapaṭipattiṃ karissati, amhākaṃ santike upajjhaṃ gaṇhissati, dhammaṃ pariyāpuṇissatī’ti cīvaraṃ adamha, so dāni tvaṃ na vattaṃ karosi, na upajjhaṃ gaṇhāsi, na dhammaṃ pariyāpuṇāsī’’ti evamādīni vutto ‘‘bhante, cīvaratthāya maññe bhaṇatha, idaṃ vo cīvara’’nti deti, evampi so vā deti. Disāpakkantaṃ vā pana daharaṃ ‘‘nivattetha na’’nti bhaṇati, so na nivattati. Cīvaraṃ gahetvā rundhathāti, evaṃ ce nivattati, sādhu. Sace ‘‘pattacīvaratthāya maññe tumhe bhaṇatha, gaṇhatha na’’nti deti. Evampi so vā deti, vibbhantaṃ vā disvā ‘‘mayaṃ tuyhaṃ ‘vattaṃ karissatī’ti pattacīvaraṃ adamha, so dāni tvaṃ vibbhamitvā carasī’’ti vadati. Itaro ‘‘gaṇhatha tumhākaṃ pattacīvara’’nti deti, evampi so vā deti. ‘‘Mama santike upajjhaṃ gaṇhantasseva demi, aññattha gaṇhantassa na demi. Vattaṃ karontasseva demi, akarontassa na demi, dhammaṃ pariyāpuṇantasseva demi, apariyāpuṇantassa na demi, avibbhamantasseva demi, vibbhamantassa na demī’’ti evaṃ pana dātuṃ na vaṭṭati, dadato dukkaṭaṃ. Āharāpetuṃ pana vaṭṭati. Cajitvā dinnaṃ acchinditvā gaṇhanto bhaṇḍagghena kāretabbo. Sesamettha uttānamevāti.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammavacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

6. Suttaviññattisikkhāpadavaṇṇanā

636.Tenasamayenāti suttaviññattisikkhāpadaṃ. Tattha khomanti khomavākehi katasuttaṃ. Kappāsikanti kappāsato nibbattaṃ. Koseyyanti kosiyaṃsūhi kantitvā katasuttaṃ. Kambalanti eḷakalomasuttaṃ. Sāṇanti sāṇavākasuttaṃ. Bhaṅganti pāṭekkaṃ vākasuttamevāti eke. Etehi pañcahi missetvā katasuttaṃ pana ‘‘bhaṅga’’nti veditabbaṃ.

Vāyāpeti payoge payoge dukkaṭanti sace tantavāyassa turivemādīni natthi, tāni ‘‘araññato āharissāmī’’ti vāsiṃ vā pharasuṃ vā niseti, tato paṭṭhāya yaṃ yaṃ upakaraṇatthāya vā cīvaravāyanatthāya vā karoti, sabbattha tantavāyassa payoge payoge bhikkhussa dukkaṭaṃ. Dīghato vidatthimatte tiriyañca hatthamatte vīte nissaggiyaṃ pācittiyaṃ. Mahāpaccariyaṃ pana ‘‘yāva pariyosānaṃ vāyāpentassa phalake phalake nissaggiyaṃ pācittiya’’nti vuttaṃ. Tampi idameva pamāṇaṃ sandhāya vuttanti veditabbaṃ. Vikappanupagapacchimañhi cīvarasaṅkhyaṃ gacchatīti.

Apicettha evaṃ vinicchayo veditabbo – suttaṃ tāva sāmaṃ viññāpitaṃ akappiyaṃ, sesaṃ ñātakādivasena uppannaṃ kappiyaṃ. Tantavāyopi aññātakaappavārito viññattiyā laddho akappiyo, seso kappiyo. Tattha akappiyasuttaṃ akappiyatantavāyena vāyāpentassa pubbe vuttanayena nissaggiyaṃ. Teneva pana kappiyasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ, evaṃ dukkaṭaṃ. Teneva kappiyaṃ akappiyañca suttaṃ vāyāpentassa yadi pacchimacīvarappamāṇena eko paricchedo suddhakappiyasuttamayo, eko akappiyasuttamayoti evaṃ kedārabaddhaṃ viya cīvaraṃ hoti, akappiyasuttamaye paricchede pācittiyaṃ, itarasmiṃ tatheva dukkaṭaṃ. Yadi tato ūnaparicchedā honti, antamaso acchimaṇḍalappamāṇāpi, sabbaparicchedesu paricchedagaṇanāya dukkaṭaṃ. Atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti, phalake phalake dukkaṭaṃ. Kappiyatantavāyenapi akappiyasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ, evaṃ dukkaṭaṃ. Teneva kappiyañca akappiyañca suttaṃ vāyāpentassa sace pacchimacīvarappamāṇā ūnakā vā akappiyasuttaparicchedā honti, tesu paricchedagaṇanāya dukkaṭaṃ. Kappiyasuttaparicchedesu anāpatti. Atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti, phalake phalake dukkaṭaṃ.

Yadi pana dve tantavāyā honti, eko kappiyo eko akappiyo, suttañca akappiyaṃ, te ce vārena vinanti, akappiyatantavāyena vīte phalake phalake pācittiyaṃ, ūnatare dukkaṭaṃ. Itarena vīte ubhayattha dukkaṭaṃ. Sace dvepi vemaṃ gahetvā ekato vinanti, phalake phalake pācittiyaṃ. Atha suttaṃ kappiyaṃ, cīvarañca kedārabaddhādīhi saparicchedaṃ, akappiyatantavāyena vīte paricchede paricchede dukkaṭaṃ, itarena vīte anāpatti. Sace dvepi vemaṃ gahetvā ekato vinanti, phalake phalake dukkaṭaṃ. Atha suttampi kappiyañca akappiyañca, te ce vārena vinanti, akappiyatantavāyena akappiyasuttamayesu pacchimacīvarappamāṇesu paricchedesu vītesu paricchedagaṇanāya pācittiyaṃ. Ūnakataresu kappiyasuttamayesu ca dukkaṭaṃ. Kappiyatantavāyena akappiyasuttamayesu pamāṇayuttesu vā ūnakesu vā dukkaṭameva. Kappiyasuttamayesu anāpatti.

Atha ekantarikena vā suttena dīghato vā akappiyaṃ tiriyaṃ kappiyaṃ katvā vinanti, ubhopi vā te vemaṃ gahetvā ekato vinanti, aparicchede cīvare phalake phalake dukkaṭaṃ, saparicchede paricchedavasena dukkaṭānīti. Ayaṃ pana attho mahāaṭṭhakathāyaṃ apākaṭo, mahāpaccariyādīsu pākaṭo. Idha sabbākāreneva pākaṭo.

Sace suttampi kappiyaṃ, tantavāyopi kappiyo ñātakappavārito vā mūlena vā payojito, vāyāpanapaccayā anāpatti. Dasāhātikkamanapaccayā pana āpattiṃ rakkhantena vikappanupagappamāṇamatte vīte tante ṭhitaṃyeva adhiṭṭhātabbaṃ. Dasāhātikkamena niṭṭhāpiyamānañhi nissaggiyaṃ bhaveyyāti. Ñātakādīhi tantaṃ āropetvā ‘‘tumhākaṃ, bhante, idaṃ cīvaraṃ gaṇheyyāthā’’ti niyyātitepi eseva nayo.

Sace tantavāyo evaṃ payojito vā sayaṃ dātukāmo vā hutvā ‘‘ahaṃ, bhante, tumhākaṃ cīvaraṃ asukadivase nāma vāyitvā ṭhapessāmī’’ti vadati, bhikkhu ca tena paricchinnadivasato dasāhaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ.

Sace pana tantavāyo ‘‘ahaṃ tumhākaṃ cīvaraṃ vāyitvā sāsanaṃ pesessāmī’’ti vatvā tatheva karoti, tena pesitabhikkhu pana tassa bhikkhuno na āroceti, añño disvā vā sutvā vā ‘‘tumhākaṃ, bhante, cīvaraṃ niṭṭhita’’nti āroceti, etassa ārocanaṃ na pamāṇaṃ. Yadā pana tena pesitoyeva āroceti, tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

Sace tantavāyo ‘‘ahaṃ tumhākaṃ cīvaraṃ vāyitvā kassaci hatthe pahiṇissāmī’’ti vatvā tatheva karoti, cīvaraṃ gahetvā gatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti, añño koci bhaṇati ‘‘api, bhante, adhunā ābhataṃ cīvaraṃ sundara’’nti? ‘‘Kuhiṃ, āvuso, cīvara’’nti? ‘‘Itthannāmassa hatthe pesita’’nti. Etassapi vacanaṃ na pamāṇaṃ. Yadā pana so bhikkhu cīvaraṃ deti, laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pana vāyāpanamūlaṃ adinnaṃ hoti, yāva kākaṇikamattampi avasiṭṭhaṃ, tāva rakkhati.

640.Anāpatti cīvaraṃ sibbetunti cīvarasibbanatthāya suttaṃ viññāpentassa anāpattīti attho. Āyogetiādīsupi nimittatthe bhummavacanaṃ, āyogādinimittaṃ viññāpentassa anāpattīti vuttaṃ hoti. Sesamettha uttānatthamevāti.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Mahāpesakārasikkhāpadavaṇṇanā

641.Tena samayenāti mahāpesakārasikkhāpadaṃ. Tattha suttaṃ dhārayitvāti suttaṃ tuletvā palaparicchedaṃ katvā. Appitanti ghanaṃ. Suvītanti suṭṭhu vītaṃ, sabbaṭṭhānesu samaṃ katvā vītaṃ. Suppavāyitanti suṭṭhu pavāyitaṃ sabbaṭṭhānesu samaṃ katvā tante pasāritaṃ. Suvilekhitanti lekhaniyā suṭṭhu vilikhitaṃ. Suvitacchitanti kocchena suṭṭhu vitacchitaṃ, suniddhotanti attho. Paṭibaddhanti vekallaṃ . Tanteti tante dīghato pasāraṇeyeva upanetvāti attho.

642.Tatra ce so bhikkhūti yatra gāme vā nigame vā te tantavāyā tatra. Vikappaṃ āpajjeyyāti visiṭṭhaṃ kappaṃ adhikavidhānaṃ āpajjeyya. Pāḷiyaṃ pana yenākārena vikappaṃ āpanno hoti, taṃ dassetuṃ ‘‘idaṃ kho, āvuso’’tiādi vuttaṃ.

Dhammampi bhaṇatīti dhammakathampi katheti, ‘‘tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā’’ti suttavaḍḍhanaākārameva dasseti.

Pubbeappavāritoti cīvarasāmikehi pubbe appavārito hutvā. Sesaṃ uttānatthamevāti.

Chasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ,

Ticittaṃ, tivedananti.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Accekacīvarasikkhāpadavaṇṇanā

646-9.Tena samayenāti accekacīvarasikkhāpadaṃ. Tattha dasāhānāgatanti dasa ahāni dasāhaṃ, tena dasāhena anāgatā dasāhānāgatā, dasāhena asampattāti attho, taṃ dasāhānāgataṃ, accantasaṃyogavasena bhummatthe upayogavacanaṃ, tenevassa padabhājane ‘‘dasāhānāgatāyā’’ti vuttaṃ. Pavāraṇāyāti idaṃ pana yā sā dasāhānāgatāti vuttā, taṃ sarūpato dassetuṃ asammohatthaṃ anupayogavacanaṃ.

Kattikatemāsikapuṇṇamanti paṭhamakattikatemāsikapuṇṇamaṃ. Idhāpi paṭhamapadassa anupayogattā purimanayeneva bhummatthe upayogavacanaṃ. Idaṃ vuttaṃ hoti – ‘‘‘yato paṭṭhāya paṭhamamahāpavāraṇā dasāhānāgatā’ti vuccati, sacepi tāni divasāni accantameva bhikkhuno accekacīvaraṃ uppajjeyya, ‘accekaṃ ida’nti jānamānena bhikkhunā sabbampi paṭiggahetabba’’nti. Tena pavāraṇāmāsassa juṇhapakkhapañcamito paṭhāya uppannassa cīvarassa nidhānakālo dassito hoti. Kāmañcesa ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’nti imināva siddho, atthuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapitaṃ.

Accekacīvaranti accāyikacīvaraṃ vuccati, tassa pana accāyikabhāvaṃ dassetuṃ ‘‘senāya vā gantukāmo hotī’’tiādi vuttaṃ. Tattha saddhāti iminā saddhāmattakameva dassitaṃ. Pasādoti iminā suppasannā balavasaddhā. Etaṃ accekacīvaraṃ nāmāti etaṃ imehi kāraṇehi dātukāmena dūtaṃ vā pesetvā sayaṃ vā āgantvā ‘‘vassāvāsikaṃ dassāmī’’ti evaṃ ārocitaṃ cīvaraṃ accekacīvaraṃ nāma hotī. Chaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitacīvarampi etaṃ parihāraṃ labhatiyeva.

Saññāṇaṃ katvā nikkhipitabbanti kiñci nimittaṃ katvā ṭhapetabbaṃ. Kasmā etaṃ vuttaṃ? Yadi hi taṃ pure pavāraṇāya vibhajanti. Yena gahitaṃ, tena chinnavassena na bhavitabbaṃ. Sace pana hoti, taṃ cīvaraṃ saṅghikameva hoti. Tato sallakkhetvā sukhaṃ dātuṃ bhavissatīti.

650.Accekacīvare accekacīvarasaññīti evamādi vibhajitvā gahitameva sandhāya vuttaṃ. Sace pana avibhattaṃ hoti, saṅghassa vā bhaṇḍāgāre, cīvarasamayātikkamepi anāpatti. Iti atirekacīvarassa dasāhaṃ parihāro. Akatassa vassikasāṭikacīvarassa anatthate kathine pañca māsā, vasse ukkaḍḍhite cha māsā, atthate kathine apare cattāro māsā. Hemantassa pacchime divase mūlacīvarādhiṭṭhānavasena aparopi eko māsoti ekādasa māsā parihāro. Satiyā paccāsāya mūlacīvarassa eko māso, accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā, tato paraṃ ekadivasampi parihāro natthīti veditabbaṃ.

Anaccekacīvareti accekacīvarasadise aññasmiṃ. Sesamettha uttānatthamevāti.

Kathinasamuṭṭhānaṃ – akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

9. Sāsaṅkasikkhāpadavaṇṇanā

652.Tenasamayenāti sāsaṅkasikkhāpadaṃ. Tattha vutthavassā āraññakesūti te pubbepi araññeyeva vihariṃsu. Dubbalacīvarattā pana paccayavasena gāmantasenāsane vassaṃ vasitvā niṭṭhitacīvarā hutvā ‘‘idāni nippalibodhā samaṇadhammaṃ karissāmā’’ti āraññakesu senāsanesu viharanti. Kattikacorakāti kattikamāse corā. Paripātentīti upaddavanti, tattha tattha ādhāvitvā uttāsenti palāpenti. Antaraghare nikkhipitunti antogāme nikkhipituṃ. Bhagavā yasmā paccayā nāma dhammena samena dullabhā, sallekhavā hi bhikkhu mātarampi viññāpetuṃ na sakkoti. Tasmā cīvaraguttatthaṃ antaraghare nikkhipituṃ anujānāti. Bhikkhūnaṃ pana anurūpattā araññavāsaṃ na paṭikkhipi.

653.Upavassaṃ kho panāti ettha upavassanti upavassa; upavasitvāti vuttaṃ hoti. Upasampajjantiādīsu viya hi ettha anunāsiko daṭṭhabbo. Vassaṃ upagantvā vasitvā cāti attho. Imassa ca padassa ‘‘tathārūpesu bhikkhu senāsanesu viharanto’’ti iminā sambandho. Kiṃ vuttaṃ hoti? Vassaṃ upagantvā vasitvā ca tato paraṃ pacchimakattikapuṇṇamapariyosānakālaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni; tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyyāti. Yasmā pana yo vassaṃ upagantvā yāva paṭhamakattikapuṇṇamaṃ vasati, so vuṭṭhavassānaṃ abbhantaro hoti, tasmā idaṃ atigahanaṃ byañjanavicāraṇaṃ akatvā padabhājane kevalaṃ cīvaranikkhepārahaṃ puggalaṃ dassetuṃ ‘‘vuṭṭhavassāna’’nti vuttaṃ. Tassāpi ‘‘bhikkhu senāsanesu viharanto’’ti iminā sambandho. Ayañhi ettha attho ‘‘vuṭṭhavassānaṃ bhikkhu senāsanesu viharanto’’ti evarūpānaṃ bhikkhūnaṃ abbhantare yo koci bhikkhūti vuttaṃ hoti.

Araññalakkhaṇaṃ adinnādānavaṇṇanāyaṃ vuttaṃ. Ayaṃ pana viseso – sace vihāro parikkhitto hoti, parikkhittassa gāmassa indakhīlato aparikkhittassa parikkhepārahaṭṭhānato paṭṭhāya yāva vihāraparikkhepā minitabbaṃ. Sace vihāro aparikkhitto hoti, yaṃ sabbapaṭhamaṃ senāsanaṃ vā bhattasālā vā dhuvasannipātaṭṭhānaṃ vā bodhivā cetiyaṃ vā dūre cepi senāsanato hoti, taṃ paricchedaṃ katvā minitabbaṃ. Sacepi āsanne gāmo hoti, vihāre ṭhitehi gharamānusakānaṃ saddo sūyati, pabbatanadīādīhi pana antaritattā na sakkā ujuṃ gantuṃ, yo cassa pakatimaggo hoti, sacepi nāvāya sañcaritabbo, tena maggena gāmato pañcadhanusatikaṃ gahetabbaṃ. Yo āsannagāmassa aṅgasampādanatthaṃ tato tato maggaṃ pidahati, ayaṃ ‘‘dhutaṅgacoro’’ti veditabbo.

Sāsaṅkasammatānīti ‘‘sāsaṅkānī’’ti sammatāni; evaṃ saññātānīti attho. Padabhājane pana yena kāraṇena tāni sāsaṅkasammatāni, taṃ dassetuṃ ‘‘ārāme ārāmūpacāre’’tiādi vuttaṃ.

Saha paṭibhayena sappaṭibhayāni, sannihitabalavabhayānīti attho. Padabhājane pana yena kāraṇena tāni sappaṭibhayāni; taṃ dassetuṃ ‘‘ārāme ārāmūpacāre’’tiādi vuttaṃ.

Samantā gocaragāme nikkhipeyyāti āraññakassa senāsanassa samantā sabbadisābhāgesu attanā abhirucite gocaragāme satiyā aṅgasampattiyā nikkhipeyya.

Tatrāyaṃ aṅgasampatti – purimikāya upagantvā mahāpavāraṇāya pavārito hoti, idamekaṃ aṅgaṃ. Sace pacchimikāya vā upagato hoti chinnavasso vā, nikkhipituṃ na labhati. Kattikamāsoyeva hoti, idaṃ dutiyaṃ aṅgaṃ. Kattikamāsato paraṃ na labhati, pañcadhanusatikaṃ pacchimameva pamāṇayuttaṃ senāsanaṃ hoti, idaṃ tatiyaṃ aṅgaṃ. Ūnappamāṇe vā gāvutato atirekappamāṇe vā na labhati, yatra hi piṇḍāya caritvā puna vihāraṃ bhattavelāyaṃ sakkā āgantuṃ, tadeva idha adhippetaṃ. Nimantito pana addhayojanampi yojanampi gantvā vasituṃ pacceti, idamappamāṇaṃ. Sāsaṅkasappaṭibhayameva hoti, idaṃ catutthaṃ aṅgaṃ. Anāsaṅkaappaṭibhaye hi aṅgayuttepi senāsane vasanto nikkhipituṃ na labhatīti.

Aññatra bhikkhusammutiyāti yā udositasikkhāpade kosambakasammuti (pārā. 475) anuññātā tassā sammutiyā aññatra; sace sā laddhā hoti, chārattātirekampi vippavasituṃ vaṭṭati.

Puna gāmasīmaṃ okkamitvāti sace gocaragāmato puratthimāya disāya senāsanaṃ; ayañca pacchimadisaṃ gato hoti, senāsanaṃ āgantvā sattamaṃ aruṇaṃ uṭṭhāpetuṃ asakkontena gāmasīmampi okkamitvā sabhāyaṃ vā yattha katthaci vā vasitvā cīvarappavattiṃ ñatvā pakkamituṃ vaṭṭatīti attho. Evaṃ asakkontena tattheva ṭhitena paccuddharitabbaṃ, atirekacīvaraṭṭhāne ṭhassatīti. Sesaṃ uttānameva.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, akiriyā, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammavacīkammaṃ, ticittaṃ, tivedananti.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

10. Pariṇatasikkhāpadavaṇṇanā

657.Tena samayenāti pariṇatasikkhāpadaṃ. Tattha pūgassāti samūhassa; dhammagaṇassāti attho. Paṭiyattanti paṭiyāditaṃ. Bahū saṅghassa bhattāti saṅghassa bahūni bhattāni anekāni lābhamukhāni; na saṅghassa kenaci parihānīti dīpenti. Oṇojethāti detha. Kiṃ panevaṃ vattuṃ vaṭṭatīti kasmā na vaṭṭati? Ayañhi abhihaṭabhikkhā abhiharitvā ekasmiṃ okāse saṅghassatthāya paṭiyattā abhihaṭapaṭiyatte ca uddissa ṭhapitabhāge ca payuttavācā nāma natthi.

658.Saṅghikanti saṅghassa santakaṃ. So hi saṅghassa pariṇatattā hatthaṃ anārūḷhopi ekena pariyāyena saṅghassa santako hoti, padabhājane pana ‘‘saṅghikaṃ nāma saṅghassa dinnaṃ hoti pariccatta’’nti evaṃ atthuddhāravasena nippariyāyatova saṅghikaṃ dassitaṃ. Lābhanti paṭilabhitabbavatthuṃ āha. Tenevassa niddese ‘‘cīvarampī’’tiādi vuttaṃ. Pariṇatanti saṅghassa ninnaṃ saṅghassa poṇaṃ saṅghassa pabbhāraṃ hutvā ṭhitaṃ. Yena pana kāraṇena so pariṇato hoti, taṃ dassetuṃ ‘‘dassāma karissāmāti vācā bhinnā hotī’’ti padabhājanaṃ vuttaṃ.

659.Payogedukkaṭanti pariṇatalābhassa attano pariṇāmanapayoge dukkaṭaṃ, paṭilābhena tasmiṃ hatthaṃ ārūḷhe nissaggiyaṃ. Sace pana saṅghassa dinnaṃ hoti, taṃ gahetuṃ na vaṭṭati, saṅghasseva dātabbaṃ. Yopi ārāmikehi saddhiṃ ekato khādati, bhaṇḍaṃ agghāpetvā kāretabbo. Pariṇataṃ pana sahadhammikānaṃ vā gihīnaṃ vā antamaso mātusantakampi ‘‘idaṃ mayhaṃ dehī’’ti saṅghassa pariṇatabhāvaṃ ñatvā attano pariṇāmetvā gaṇhantassa nissaggiyaṃ pācittiyaṃ. ‘‘Imassa bhikkhuno dehī’’ti evaṃ aññassa pariṇāmentassa suddhikapācittiyaṃ. Ekaṃ pattaṃ vā cīvaraṃ vā attano, ekaṃ aññassa pariṇāmeti, nissaggiyaṃ pācittiyañceva suddhikapācittiyañca. Eseva nayo bahūsu. Vuttampi cetaṃ –

‘‘Nissaggiyena āpattiṃ, suddhikena pācittiyaṃ;

Āpajjeyya ekato;

Pañhā mesā kusalehi cintitā’’ti. (pari. 480);

Ayañhi pariṇāmanaṃ sandhāya vutto. Yopi vassikasāṭikasamaye mātugharepi saṅghassa pariṇataṃ vassikasāṭikaṃ ñatvā attano pariṇāmeti, nissaggiyaṃ pācittiyaṃ. Parassa pariṇāmeti, suddhikapācittiyaṃ. Manussā ‘‘saṅghabhattaṃ karissāmā’’ti sappitelādīni āharanti, gilāno cepi bhikkhu saṅghassa pariṇatabhāvaṃ ñatvā kiñci yācati, nissaggiyaṃ pācittiyameva. Sace pana so ‘‘tumhākaṃ sappiādīni ābhaṭāni atthī’’ti pucchitvā ‘‘āma, atthī’’ti vutte ‘‘mayhampi dethā’’ti vadati, vaṭṭati. Athāpi naṃ kukkuccāyantaṃ upāsakā vadanti – ‘‘saṅghopi amhehi dinnameva labhati; gaṇhatha, bhante’’ti evampi vaṭṭati.

660.Saṅghassa pariṇataṃ aññasaṅghassāti ekasmiṃ vihāre saṅghassa pariṇataṃ aññaṃ vihāraṃ uddisitvā ‘‘asukasmiṃ nāma mahāvihāre saṅghassa dethā’’ti pariṇāmeti .

Cetiyassa vāti ‘‘kiṃ saṅghassa dinnena, cetiyassapūjaṃ karothā’’ti evaṃ cetiyassa vā pariṇāmeti.

Cetiyassapariṇatanti ettha niyametvā aññacetiyassatthāya ropitamālāvacchato aññacetiyamhi pupphampi āropetuṃ na vaṭṭati. Ekassa cetiyassa pana chattaṃ vā paṭākaṃ vā āropetvā ṭhitaṃ disvā sesaṃ aññassa cetiyassa dāpetuṃ vaṭṭati.

Puggalassa pariṇatanti antamaso sunakhassāpi pariṇataṃ ‘‘imassa sunakhassa mā dehi, etassa dehī’’ti evaṃ aññapuggalassa pariṇāmeti, dukkaṭaṃ. Sace pana dāyakā ‘‘mayaṃ saṅghassa bhattaṃ dātukāmā, cetiyassa pūjaṃ kātukāmā, ekassa bhikkhuno parikkhāraṃ dātukāmā, tumhākaṃ ruciyā dassāma; bhaṇatha, kattha demā’’ti vadanti. Evaṃ vutte tena bhikkhunā ‘‘yattha icchatha, tattha dethā’’ti vattabbā. Sace pana kevalaṃ ‘‘kattha demā’’ti pucchanti, pāḷiyaṃ āgatanayeneva vattabbaṃ. Sesamettha uttānatthameva.

Tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammavacīkammaṃ, akusalacittaṃ, tivedananti.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito pattavaggo tatiyo.

Nissaggiyavaṇṇanā niṭṭhitā.

Pārājikakaṇḍa-aṭṭhakathā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app