4. Atthālaṅkārāvabodha-catutthapariccheda

4. Atthālaṅkārāvabodha-catutthapariccheda 164. Atthālaṅkārasahitā, saguṇā bandhapaddhati; Accantakantā kantā [yato accantakantā (ka.)] va vuccante te tato’dhunā. 165. Sabhāva, vaṅkavuttīnaṃ, bhedā dvidhā alaṃkriyā; Paṭhamā tattha vatthūnaṃ, nānāvatthā’vibhāvinī.

ĐỌC BÀI VIẾT

3. Guṇāvabodha-tatiyapariccheda

3. Guṇāvabodha-tatiyapariccheda Anusandhi 116. Sambhavanti guṇā yasmā, dosāne’va’matikkame; Dassessaṃ te tato dāni, sadde sambhūsayanti ye. Saddālaṅkāra uddesa 117. Pasādo’jo, madhuratā, samatā,

ĐỌC BÀI VIẾT

3. Sāmaññakaṇḍa

3. Sāmaññakaṇḍa 1. Visesyādhīnavaggavaṇṇanā 691.Iha vakkhamāne sāmaññakaṇḍe sāṅgopāṅgehi aṅgaupāṅgadvayasahitehi visesyādhīnehi visesyāyattehi visesanasaddehi sobhanādīhi saṃkiṇṇehi aññamaññavijātiyatthehi dabbakriyāguṇādīhi anekatthehi samayavaṇṇādīhi abyayehi cirassamādīhi ca kamā kamato vaggā kathyante, te ca pubbavaggasannissayā, tathā hi sobhanādayo devamanussādīsu visesanabhāvena sambandhā, kriyādayo tu

ĐỌC BÀI VIẾT

2. Dosaparihārāvabodha-dutiyapariccheda

2. Dosaparihārāvabodha-dutiyapariccheda 68. Kadāci kavikosallā, virodho sakalo pya’yaṃ; Dosasaṅkhya matikkamma, guṇavīthiṃ vigāhate. 69. Tena vuttavirodhāna, mavirodho yathā siyā; Tathā dosaparihārā,

ĐỌC BÀI VIẾT

1. Dosāvabodha-paṭhamapariccheda

Namo tassa bhagavato arahato sammāsambuddhassa Subodhālaṅkāro 1. Dosāvabodha-paṭhamapariccheda Ratanattayappaṇāma 1. Munindavadanambhoja, gabbhasambhavasundarī; Saraṇaṃ pāṇinaṃ vāṇī, mayhaṃ pīṇayataṃ manaṃ. Nimitta 2.

ĐỌC BÀI VIẾT

1. Saggakaṇḍavaṇṇanā

1. Saggakaṇḍavaṇṇanā 1. Idāni yasmā abhidheyyattho nāma paññattiparamatthatthavasena duvidho, tesu yebhuyyena paññattatthato paramatthatthova seṭṭho, tesupi odhiso kilesānaṃ samucchedapaṭippassaddhikarattā yathākkamaṃ aṭṭha

ĐỌC BÀI VIẾT

Ganthārambha

Namo tassa bhagavato arahato sammāsambuddhassa. Abhidhānappadīpikāṭīkā Ganthārambha Yassa ñāṇaṃ sadā ñāṇaṃ, nāññeyyā ñāṇakaṃ vinā; Nissesaguṇayuttassa, tassa natvā mahesino. Satthantarā samādāya, sāraṃ

ĐỌC BÀI VIẾT

3. Sāmaññakaṇḍa

3. Sāmaññakaṇḍa 1. Visesyādhīnavagga 691. Visesyādhīna saṃkiṇṇā, nekatthehya’byayehi ca; Sā’ṅgo’pāṅgehi kathyante, kaṇḍe vaggā iha kkamā. 692. Guṇadabbakriyāsaddā, siyuṃ sabbe visesanā; Visesyādhīnabhāvena,

ĐỌC BÀI VIẾT

5. Visamavuttiniddesa-pañcamapariccheda

5. Visamavuttiniddesa-pañcamapariccheda 118. Na’ṭṭhakkharesu pādesu, snā’dimhā yo’ṇṇavā vattaṃ. 119. Samesu sindhuto jena, pathyāvattaṃ pakittitaṃ. 120. Ojesu jena sindhuto, ta’meva vīparītā’di. 121. Na,kāro ce jaladhito, capalāvatta’micce’taṃ.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app