7. Ekaccaṃ atthītikathā

1. Atītādiekaccakathā

299. Atītaṃ atthīti? Ekaccaṃ atthi, ekaccaṃ natthīti. Ekaccaṃ niruddhaṃ, ekaccaṃ na niruddhaṃ; ekaccaṃ vigataṃ, ekaccaṃ avigataṃ; ekaccaṃ atthaṅgataṃ, ekaccaṃ na atthaṅgataṃ; ekaccaṃ abbhatthaṅgataṃ, ekaccaṃ na abbhatthaṅgatanti? Na hevaṃ vattabbe…pe….

Atītaṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Atītā avipakkavipākā dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe… atītaṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Atītā vipakkavipākā dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe… atītaṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Atītā avipākā dhammā ekacce atthi ekacce natthīti? Na hevaṃ vattabbe…pe….

Atītaṃ ekaccaṃ atthi ekaccaṃ natthīti? Āmantā. Kiṃ atthi kiṃ natthīti? Atītā avipakkavipākā dhammā – te atthi; atītā vipakkavipākā dhammā – te natthīti. Atītā avipakkavipākā dhammā – te atthīti? Āmantā . Atītā vipakkavipākā dhammā – te atthīti? Na hevaṃ vattabbe…pe… atītā avipakkavipākā dhammā – te atthīti? Āmantā. Atītā avipākā dhammā – te atthīti [atītā avipakkavipākā dhammā te natthīti (ka.)]? Na hevaṃ vattabbe…pe….

Atītā vipakkavipākā dhammā – te natthīti? Āmantā. Atītā avipakkavipākā dhammā – te natthīti? Na hevaṃ vattabbe …pe….

Atītā avipākā [vipakkavipākā (syā.), avipakkavipākā (ka.)] dhammā – te natthīti? Āmantā. Atītā avipakkavipākā [avipākā (syā.)] dhammā – te natthīti? Na hevaṃ vattabbe…pe….

Atītā avipakkavipākā dhammā – te atthīti? Āmantā. Nanu atītā avipakkavipākā dhammā niruddhāti? Āmantā. Hañci atītā avipakkavipākā dhammā niruddhā, no ca vata re vattabbe – ‘‘atītā avipakkavipākā dhammā – te [dhammā niruddhā te (syā. ka.)] atthī’’ti.

Atītā avipakkavipākā dhammā niruddhā – te atthīti? Āmantā. Atītā vipakkavipākā dhammā niruddhā – te atthīti? Na hevaṃ vattabbe…pe… atītā avipakkavipākā dhammā niruddhā – te atthīti? Āmantā. Atītā avipākā [avipakkavipākā (sī. ka.)] dhammā niruddhā – te atthīti? Na hevaṃ vattabbe…pe….

Atītā vipakkavipākā dhammā niruddhā – te natthīti? Āmantā. Atītā avipakkavipākā dhammā niruddhā – te natthīti? Na hevaṃ vattabbe…pe….

Atītā avipākā [vipakkavipākā (syā.), avipakkavipākā (ka.)] dhammā niruddhā – te natthīti? Āmantā. Atītā avipakkavipākā [avipākā (syā.)] dhammā niruddhā – te natthīti? Na hevaṃ vattabbe…pe….

Atītā avipakkavipākā dhammā niruddhā – te atthīti? Āmantā . Atītā vipakkavipākā dhammā niruddhā – te natthīti? Āmantā. Atītā ekadesaṃ vipakkavipākā dhammā ekadesaṃ avipakkavipākā dhammā niruddhā – te ekacce atthi ekacce natthīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘atītā avipakkavipākā dhammā – te atthī’’ti? Āmantā. Nanu atītā avipakkavipākā dhammā vipaccissantīti? Āmantā. Hañci atītā avipakkavipākā dhammā vipaccissanti, tena vata re vattabbe – ‘‘atītā avipakkavipākā dhammā – te atthī’’ti.

Atītā avipakkavipākā dhammā vipaccissantīti katvā te atthīti? Āmantā. Vipaccissantīti katvā paccuppannāti? Na hevaṃ vattabbe…pe… vipaccissantīti katvā paccuppannāti? Āmantā. Paccuppannā dhammā nirujjhissantīti katvā te natthīti? Na hevaṃ vattabbe…pe….

2. Anāgatādiekaccakathā

300. Anāgataṃ atthīti? Ekaccaṃ atthi, ekaccaṃ natthīti. Ekaccaṃ jātaṃ, ekaccaṃ ajātaṃ; ekaccaṃ sañjātaṃ, ekaccaṃ asañjātaṃ; ekaccaṃ nibbattaṃ, ekaccaṃ anibbattaṃ; ekaccaṃ pātubhūtaṃ, ekaccaṃ apātubhūtanti? Na hevaṃ vattabbe…pe….

Anāgataṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Anāgatā uppādino dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe… anāgataṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Anāgatā anuppādino dhammā ekacce atthi, ekacce natthīti? Na hevaṃ vattabbe…pe….

Anāgataṃ ekaccaṃ atthi, ekaccaṃ natthīti? Āmantā. Kiṃ atthi, kiṃ natthīti? Anāgatā uppādino dhammā – te atthi; anāgatā anuppādino dhammā – te natthīti. Anāgatā uppādino dhammā – te atthīti? Āmantā. Anāgatā anuppādino dhammā – te atthīti ? Na hevaṃ vattabbe…pe… anāgatā anuppādino dhammā – te natthīti? Āmantā. Anāgatā uppādino dhammā – te natthīti? Na hevaṃ vattabbe…pe….

Anāgatā uppādino dhammā – te atthīti? Āmantā. Nanu anāgatā uppādino dhammā ajātāti? Āmantā. Hañci anāgatā uppādino dhammā ajātā, no ca vata re vattabbe – ‘‘anāgatā uppādino dhammā – te atthī’’ti.

Anāgatā uppādino dhammā ajātā – te atthīti? Āmantā. Anāgatā anuppādino dhammā ajātā – te atthīti? Na hevaṃ vattabbe…pe… anāgatā anuppādino dhammā ajātā – te natthīti? Āmantā. Anāgatā uppādino dhammā ajātā – te natthīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘anāgatā uppādino dhammā – te atthī’’ti? Āmantā. Nanu anāgatā uppādino dhammā uppajjissantīti? Āmantā . Hañci anāgatā uppādino dhammā uppajjissanti, tena vata re vattabbe – ‘‘anāgatā uppādino dhammā – te atthī’’ti.

Anāgatā uppādino dhammā uppajjissantīti katvā te atthīti? Āmantā. Uppajjissantīti katvā paccuppannāti? Na hevaṃ vattabbe…pe… uppajjissantīti katvā paccuppannāti? Āmantā. Paccuppannā dhammā nirujjhissantīti katvā te natthīti? Na hevaṃ vattabbe…pe….

Ekaccaṃ atthītikathā niṭṭhitā.

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app