9. Hevatthikathā

304. Atītaṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Anāgataṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā . Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

305. Atītaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Atītaṃ atītanti hevatthi, atītaṃ anāgatanti heva natthi, atītaṃ paccuppannanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Anāgataṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Anāgataṃ anāgatanti hevatthi, anāgataṃ atītanti heva natthi, anāgataṃ paccuppannanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Paccuppannaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Paccuppannaṃ paccuppannanti hevatthi, paccuppannaṃ atītanti heva natthi, paccuppannaṃ anāgatanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘atītaṃ hevatthi, heva natthi; anāgataṃ hevatthi, heva natthi; paccuppannaṃ hevatthi, heva natthī’’ti? Āmantā. Atītaṃ anāgatanti hevatthi, atītaṃ paccuppannanti hevatthi, anāgataṃ atītanti hevatthi, anāgataṃ paccuppannanti hevatthi, paccuppannaṃ atītanti hevatthi , paccuppannaṃ anāgatanti hevatthīti? Na hevaṃ vattabbe.…Pe…. Tena hi atītaṃ hevatthi heva natthi, anāgataṃ hevatthi heva natthi, paccuppannaṃ hevatthi, heva natthīti.

306. Rūpaṃ atthīti? Hevatthi, heva natthīti. Sevatthi, seva natthīti ? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho, natthaṭṭho atthaṭṭho, atthibhāvo natthibhāvo, natthibhāvo atthibhāvo, atthīti vā natthīti vā, natthīti vā atthīti vā esese ekaṭṭhe same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Vedanā… saññā… saṅkhārā… viññāṇaṃ atthīti? Hevatthi, heva natthīti. Sevatthi , seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Rūpaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Rūpaṃ rūpanti hevatthi, rūpaṃ vedanāti hevaṃ natthi…pe… rūpaṃ saññāti heva natthi…pe… rūpaṃ saṅkhārāti heva natthi…pe… rūpaṃ viññāṇanti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi, seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Vedanā… saññā… saṅkhārā… viññāṇaṃ hevatthi, heva natthīti? Āmantā. Kintatthi, kinti natthīti? Viññāṇaṃ viññāṇanti hevatthi. Viññāṇaṃ rūpanti heva natthi…pe… viññāṇaṃ vedanāti heva natthi…pe… viññāṇaṃ saññāti heva natthi…pe… viññāṇaṃ saṅkhārāti heva natthīti. Sevatthi, seva natthīti? Na hevaṃ vattabbe…pe… sevatthi , seva natthīti? Āmantā. Atthaṭṭho natthaṭṭho…pe… same samabhāge tajjāteti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘rūpaṃ hevatthi, heva natthīti; vedanā… saññā… saṅkhārā… viññāṇaṃ hevatthi, heva natthīti? Āmantā. Rūpaṃ vedanāti hevatthi…pe… rūpaṃ saññāti hevatthi…pe… rūpaṃ saṅkhārāti hevatthi…pe… rūpaṃ viññāṇanti hevatthi… vedanā… saññā … saṅkhārā… viññāṇaṃ rūpanti hevatthi… viññāṇaṃ vedanāti hevatthi… viññāṇaṃ saññāti hevatthi… viññāṇaṃ saṅkhārāti hevatthīti? Na hevaṃ vattabbe…pe… tena hi rūpaṃ hevatthi, heva natthi; vedanā… saññā… saṅkhārā… viññāṇaṃ hevatthi, heva natthīti.

Hevatthikathā niṭṭhitā.

Tassuddānaṃ –

Upalabbho parihāni, brahmacariyavāso odhiso;

Pariññā kāmarāgappahānaṃ, sabbatthivādo āyatanaṃ;

Atītānāgato subhaṅgo [atītānāgatesu bhāgo (syā.)], sabbe dhammā satipaṭṭhānā.

Hevatthi heva natthīti.

Paṭhamavaggo

Mahāvaggo.

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app