14. Cuddasamavaggo

(136) 1. Kusalākusalapaṭisandahanakathā

686. Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Yā akusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kusalassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Akusalamūlaṃ paṭisandahati kusalamūlaṃ, na vattabbaṃ – ‘‘yā akusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kusalassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Kusalaṃ anāvaṭṭentassa [anāvaṭṭantassa (sī. pī. ka.), anāvajjantassa (syā. kaṃ.)] uppajjati …pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu kusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci kusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘akusalamūlaṃ paṭisandahati kusalamūla’’nti.

687. Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Akusalamūlaṃ ayoniso manasikaroto uppajjatīti? Āmantā. Kusalaṃ ayoniso manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe… nanu kusalaṃ yoniso manasikaroto uppajjatīti? Āmantā. Hañci kusalaṃ yoniso manasikaroto uppajjati, no ca vata re vattabbe – ‘‘akusalamūlaṃ paṭisandahati kusalamūla’’nti.

Akusalamūlaṃ paṭisandahati kusalamūlanti? Āmantā. Kāmasaññāya anantarā nekkhammasaññā uppajjati, byāpādasaññāya anantarā abyāpādasaññā uppajjati, vihiṃsāsaññāya anantarā avihiṃsāsaññā uppajjati, byāpādassa anantarā mettā uppajjati, vihiṃsāya anantarā karuṇā uppajjati, aratiyā anantarā muditā uppajjati, paṭighassa anantarā upekkhā uppajjatīti? Na hevaṃ vattabbe…pe….

688. Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Yā kusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva akusalassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Kusalamūlaṃ paṭisandahati akusalamūlaṃ, na vattabbaṃ – ‘‘yā kusalassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva akusalassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Akusalaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu akusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci akusalaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘kusalamūlaṃ paṭisandahati akusalamūla’’nti.

689. Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Kusalaṃ yoniso manasikaroto uppajjatīti? Āmantā. Akusalaṃ yoniso manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe… nanu akusalaṃ ayoniso manasikaroto uppajjatīti? Āmantā. Hañci akusalaṃ ayoniso manasikaroto uppajjati, no ca vata re vattabbe – ‘‘kusalamūlaṃ paṭisandahati akusalamūla’’nti.

Kusalamūlaṃ paṭisandahati akusalamūlanti? Āmantā. Nekkhammasaññāya anantarā kāmasaññā uppajjati, abyāpādasaññāya anantarā byāpādasaññā uppajjati, avihiṃsāsaññāya anantarā vihiṃsāsaññā uppajjati, mettāya anantarā byāpādo uppajjati, karuṇāya anantarā vihiṃsā uppajjati, muditāya anantarā arati uppajjati, upekkhāya anantarā paṭighaṃ uppajjatīti? Na hevaṃ vattabbe…pe….

690. Na vattabbaṃ – ‘‘akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūla’’nti? Āmantā. Nanu yasmiṃyeva vatthusmiṃ rajjati tasmiññeva vatthusmiṃ virajjati, yasmiṃyeva vatthusmiṃ virajjati tasmiññeva vatthusmiṃ rajjatīti? Āmantā. Hañci yasmiññeva vatthusmiṃ rajjati tasmiññeva vatthusmiṃ virajjati, yasmiññeva vatthusmiṃ virajjati tasmiññeva vatthusmiṃ rajjati, tena vata re vattabbe – ‘‘akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūla’’nti.

Kusalākusalapaṭisandahanakathā niṭṭhitā.

14. Cuddasamavaggo

(137) 2. Saḷāyatanuppattikathā

691. Saḷāyatanaṃ apubbaṃ acarimaṃ mātukucchismiṃ saṇṭhātīti? Āmantā. Sabbaṅgapaccaṅgī ahīnindriyo mātukucchismiṃ okkamatīti? Na hevaṃ vattabbe…pe….

Upapattesiyena cittena cakkhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe….

Upapattesiyena cittena sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ saṇṭhātīti? Āmantā. Upapattesiyena cittena hatthā saṇṭhanti, pādā saṇṭhanti, sīsaṃ saṇṭhāti, kaṇṇo saṇṭhāti, nāsikā saṇṭhāti, mukhaṃ saṇṭhāti, dantā saṇṭhantīti? Na hevaṃ vattabbe…pe….

692. Mātukucchigatassa pacchā cakkhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ cakkhupaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe… mātukucchigatassa pacchā sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ uppajjatīti? Āmantā. Mātukucchismiṃ jivhāpaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe….

Mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti? Āmantā. Mātukucchismiṃ aṭṭhipaṭilābhāya kammaṃ karotīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantī’’ti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;

Abbudā jāyate pesi [pesī (syā. kaṃ. pī.)], pesi nibbattate [nibbattatī (sī. syā., saṃ. ni. 1.235), nibbattati (pī. ka.)] ghano;

Ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.

‘‘Yañcassa bhuñjati mātā, annaṃ pānañca bhojanaṃ;

Tena so tattha yāpeti, mātukucchigato naro’’ti [saṃ. ni. 1.235].

Attheva suttantoti? Āmantā. Tena hi mātukucchigatassa pacchā kesā lomā nakhā dantā aṭṭhī uppajjantīti.

Saḷāyatanuppattikathā niṭṭhitā.

14. Cuddasamavaggo

(138) 3. Anantarapaccayakathā

693. Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Yā cakkhuviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva sotaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjati, na vattabbaṃ – ‘‘yā cakkhuviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva sotaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Sotaviññāṇaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe…. Nanu sotaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti, āmantā. Hañci sotaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatī’’ti.

694. Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Cakkhuviññāṇaṃ rūpanimittaṃ manasikaroto uppajjatīti ? Āmantā. Sotaviññāṇaṃ rūpanimittaṃ manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Cakkhuviññāṇaṃ rūpārammaṇaññeva na aññārammaṇanti? Āmantā. Sotaviññāṇaṃ rūpārammaṇaññeva na aññārammaṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti? Āmantā. Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti? Āmantā. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti – attheva suttanto, no ca vata re vattabbe – ‘‘cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇa’’nti.

Cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti? Āmantā. Taññeva cakkhuviññāṇaṃ taṃ sotaviññāṇanti? Na hevaṃ vattabbe…pe….

695. Sotaviññāṇassa anantarā ghānaviññāṇaṃ uppajjati…pe… ghānaviññāṇassa anantarā jivhāviññāṇaṃ uppajjati…pe… jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Yā jivhāviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kāyaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhīti ? Na hevaṃ vattabbe…pe… jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjati, na vattabbaṃ – ‘‘yā jivhāviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhi, sāva kāyaviññāṇassa uppādāya āvaṭṭanā…pe… paṇidhī’’ti? Āmantā. Kāyaviññāṇaṃ anāvaṭṭentassa uppajjati…pe… appaṇidahantassa uppajjatīti? Na hevaṃ vattabbe…pe… nanu kāyaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjatīti? Āmantā. Hañci kāyaviññāṇaṃ āvaṭṭentassa uppajjati…pe… paṇidahantassa uppajjati, no ca vata re vattabbe – ‘‘jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatī’’ti.

696. Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Jivhāviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti? Āmantā. Kāyaviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti? Na hevaṃ vattabbe…pe….

Jivhāviññāṇaṃ rasārammaṇaññeva na aññārammaṇanti? Āmantā. Kāyaviññāṇaṃ rasārammaṇaññeva na aññārammaṇanti? Na hevaṃ vattabbe…pe….

Jivhañca paṭicca rase ca uppajjati jivhāviññāṇanti? Āmantā. Jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti? Na hevaṃ vattabbe…pe….

Jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti? Āmantā. ‘‘Jivhañca paṭicca rase ca uppajjati kāyaviññāṇa’’nti – attheva suttantoti? Natthi. ‘‘Jivhañca paṭicca rase ca uppajjati jivhāviññāṇa’’nti – attheva suttantoti? Āmantā. Hañci ‘‘jivhañca paṭicca rase ca uppajjati jivhāviññāṇa’’nti – attheva suttantoti, no ca vata re vattabbe – ‘‘jivhañca paṭicca rase ca uppajjati kāyaviññāṇa’’nti.

Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti? Āmantā. Taññeva jivhāviññāṇaṃ taṃ kāyaviññāṇanti? Na hevaṃ vattabbe…pe….

697. Na vattabbaṃ – ‘‘pañcaviññāṇā aññamaññassa samanantarā uppajjantī’’ti? Āmantā. Nanu atthi koci naccati gāyati vādeti, rūpañca passati, saddañca suṇāti, gandhañca ghāyati, rasañca sāyati, phoṭṭhabbañca phusatīti? Āmantā. Hañci atthi koci naccati gāyati vādeti, rūpañca passati, saddañca suṇāti, gandhañca ghāyati, rasañca sāyati, phoṭṭhabbañca phusati, tena vata re vattabbe – ‘‘pañcaviññāṇā aññamaññassa samanantarā uppajjantī’’ti.

Anantarapaccayakathā niṭṭhitā.

14. Cuddasamavaggo

(139) 4. Ariyarūpakathā

698. Ariyarūpaṃ mahābhūtānaṃ upādāyāti? Āmantā. Ariyarūpaṃ kusalanti? Āmantā. Mahābhūtā kusalāti? Na hevaṃ vattabbe …pe… mahābhūtā abyākatāti? Āmantā. Ariyarūpaṃ abyākatanti? Na hevaṃ vattabbe…pe… ariyarūpaṃ mahābhūtānaṃ upādāyāti? Āmantā. Ariyarūpaṃ anāsavaṃ asaṃyojaniyaṃ aganthaniyaṃ anoghaniyaṃ ayoganiyaṃ anīvaraṇiyaṃ aparāmaṭṭhaṃ anupādāniyaṃ asaṃkilesiyanti? Āmantā. Mahābhūtā anāsavā…pe… asaṃkilesiyāti? Na hevaṃ vattabbe…pe… mahābhūtā sāsavā saṃyojaniyā…pe… saṃkilesiyāti? Āmantā. Ariyarūpaṃ sāsavaṃ saṃyojaniyaṃ…pe… saṃkilesiyanti? Na hevaṃ vattabbe…pe….

699. Na vattabbaṃ – ‘‘ariyarūpaṃ mahābhūtānaṃ upādāyā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yaṃ kiñci, bhikkhave, rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpa’’nti [ma. ni. 1.347; a. ni. 11.15]! Attheva suttantoti? Āmantā. Tena hi ariyarūpaṃ mahābhūtānaṃ upādāyāti.

Ariyarūpakathā niṭṭhitā.

14. Cuddasamavaggo

(140) 5. Añño anusayotikathā

700. Añño kāmarāgānusayo aññaṃ kāmarāgapariyuṭṭhānanti? Āmantā. Añño kāmarāgo aññaṃ kāmarāgapariyuṭṭhānanti ? Na hevaṃ vattabbe…pe… sveva kāmarāgo taṃ kāmarāgapariyuṭṭhānanti? Āmantā. Sveva kāmarāgānusayo taṃ kāmarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño paṭighānusayo aññaṃ paṭighapariyuṭṭhānanti? Āmantā. Aññaṃ paṭighaṃ aññaṃ paṭighapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… taññeva paṭighaṃ taṃ paṭighapariyuṭṭhānanti? Āmantā. Sveva paṭighānusayo taṃ paṭighapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño mānānusayo aññaṃ mānapariyuṭṭhānanti? Āmantā. Añño māno aññaṃ mānapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sveva māno taṃ mānapariyuṭṭhānanti? Āmantā. Sveva mānānusayo taṃ mānapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño diṭṭhānusayo aññaṃ diṭṭhipariyuṭṭhānanti? Āmantā. Aññā diṭṭhi aññaṃ diṭṭhipariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva diṭṭhi taṃ diṭṭhipariyuṭṭhānanti? Āmantā. Sveva diṭṭhānusayo taṃ diṭṭhipariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño vicikicchānusayo aññaṃ vicikicchāpariyuṭṭhānanti? Āmantā. Aññā vicikicchā aññaṃ vicikicchāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva vicikicchā taṃ vicikicchāpariyuṭṭhānanti? Āmantā. Sveva vicikicchānusayo taṃ vicikicchāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño bhavarāgānusayo aññaṃ bhavarāgapariyuṭṭhānanti? Āmantā. Añño bhavarāgo aññaṃ bhavarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sveva bhavarāgo taṃ bhavarāgapariyuṭṭhānanti? Āmantā. Sveva bhavarāgānusayo taṃ bhavarāgapariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

Añño avijjānusayo aññaṃ avijjāpariyuṭṭhānanti? Āmantā. Aññā avijjā aññaṃ avijjāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe… sāva avijjā taṃ avijjāpariyuṭṭhānanti? Āmantā. Sveva avijjānusayo taṃ avijjāpariyuṭṭhānanti? Na hevaṃ vattabbe…pe….

701. Na vattabbaṃ – ‘‘añño anusayo aññaṃ pariyuṭṭhāna’’nti? Āmantā . Puthujjano kusalābyākate citte vattamāne ‘‘sānusayo’’ti vattabboti? Āmantā. ‘‘Pariyuṭṭhito’’ti vattabboti? Na hevaṃ vattabbe. Tena hi añño anusayo aññaṃ pariyuṭṭhānanti. Puthujjano kusalābyākate citte vattamāne ‘‘sarāgo’’ti vattabboti? Āmantā. ‘‘Pariyuṭṭhito’’ti vattabboti? Na hevaṃ vattabbe. Tena hi añño rāgo aññaṃ pariyuṭṭhānanti.

Añño anusayotikathā niṭṭhitā.

14. Cuddasamavaggo

(141) 6. Pariyuṭṭhānaṃ cittavippayuttantikathā

702. Pariyuṭṭhānaṃ cittavippayuttanti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… pariyuṭṭhānaṃ cittavippayuttanti? Āmantā. Natthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ…pe… akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittanti? Na hevaṃ vattabbe…pe… nanu atthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ…pe… akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittanti? Āmantā. Hañci atthi sarāgaṃ cittaṃ sadosaṃ cittaṃ samohaṃ cittaṃ…pe… akusalaṃ cittaṃ saṃkiliṭṭhaṃ cittaṃ, no ca vata re vattabbe – ‘‘pariyuṭṭhānaṃ cittavippayutta’’nti.

Pariyuṭṭhānaṃ cittavippayuttantikathā niṭṭhitā.

14. Cuddasamavaggo

(142) 7. Pariyāpannakathā

703. Rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe… nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena na upapattesiyena cittena na diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro…pe… ekārammaṇo, no ca vata re vattabbe – ‘‘rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpanno’’ti…pe….

Rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātuṃ anuseti, saddadhātupariyāpannoti? Na hevaṃ vattabbe…pe… rūparāgo rūpadhātuṃ anuseti, rūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….

Saddarāgo saddadhātuṃ anuseti, na vattabbaṃ – ‘‘saddadhātupariyāpanno’’ti? Āmantā. Rūparāgo rūpadhātuṃ anuseti, na vattabbaṃ – ‘‘rūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, na vattabbaṃ – ‘‘phoṭṭhabbadhātupariyāpanno’’ti? Āmantā. Rūparāgo rūpadhātuṃ anuseti, na vattabbaṃ – ‘‘rūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe….

704. Arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā . Samāpattesiyo upapattesiyo diṭṭhadhammasukhavihāro, samāpattesiyena cittena upapattesiyena cittena diṭṭhadhammasukhavihārena cittena sahagato sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇoti? Na hevaṃ vattabbe…pe…. Nanu na samāpattesiyo na upapattesiyo na diṭṭhadhammasukhavihāro, na samāpattesiyena cittena…pe… ekārammaṇoti? Āmantā. Hañci na samāpattesiyo na upapattesiyo…pe… ekārammaṇo, no ca vata re vattabbe – ‘‘arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpanno’’ti.

Arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā. Saddarāgo saddadhātuṃ anuseti, saddadhātupariyāpannoti? Na hevaṃ vattabbe…pe… arūparāgo arūpadhātuṃ anuseti, arūpadhātupariyāpannoti? Āmantā. Gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, phoṭṭhabbadhātupariyāpannoti? Na hevaṃ vattabbe…pe….

Saddarāgo saddadhātuṃ anuseti, na vattabbaṃ – ‘‘saddadhātupariyāpanno’’ti? Āmantā . Arūparāgo arūpadhātuṃ anuseti, na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti, na hevaṃ vattabbe…pe… gandharāgo…pe… rasarāgo…pe… phoṭṭhabbarāgo phoṭṭhabbadhātuṃ anuseti, na vattabbaṃ – ‘‘phoṭṭhabbadhātupariyāpanno’’ti? Āmantā. Arūparāgo arūpadhātuṃ anuseti, na vattabbaṃ – ‘‘arūpadhātupariyāpanno’’ti? Na hevaṃ vattabbe…pe….

705. Na vattabbaṃ – ‘‘rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno, arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno’’ti? Āmantā. Nanu kāmarāgo kāmadhātuṃ anuseti, kāmadhātupariyāpannoti? Āmantā. Hañci kāmarāgo kāmadhātuṃ anuseti kāmadhātupariyāpanno , tena vata re vattabbe – ‘‘rūparāgo rūpadhātuṃ anuseti rūpadhātupariyāpanno, arūparāgo arūpadhātuṃ anuseti arūpadhātupariyāpanno’’ti.

Pariyāpannakathā niṭṭhitā.

14. Cuddasamavaggo

(143) 8. Abyākatakathā

706. Diṭṭhigataṃ abyākatanti? Āmantā. Vipākābyākataṃ kiriyābyākataṃ rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… diṭṭhigataṃ abyākatanti? Āmantā. Diṭṭhigatasampayutto phasso abyākatoti? Na hevaṃ vattabbe…pe… diṭṭhigataṃ abyākatanti? Āmantā. Diṭṭhigatasampayuttā vedanā…pe… saññā…pe… cetanā…pe… cittaṃ abyākatanti? Na hevaṃ vattabbe…pe….

Diṭṭhigatasampayutto phasso akusaloti? Āmantā. Diṭṭhigataṃ akusalanti? Na hevaṃ vattabbe…pe… diṭṭhigatasampayuttā vedanā saññā cetanā cittaṃ akusalanti? Āmantā. Diṭṭhigataṃ akusalanti? Na hevaṃ vattabbe…pe….

707. Diṭṭhigataṃ abyākatanti? Āmantā. Aphalaṃ avipākanti? Na hevaṃ vattabbe…pe… nanu saphalaṃ savipākanti? Āmantā. Hañci saphalaṃ savipākaṃ, no ca vata re vattabbe – ‘‘diṭṭhigataṃ abyākata’’nti.

Diṭṭhigataṃ abyākatanti? Āmantā. Nanu micchādiṭṭhiparamāni vajjāni [aṅguttaranikāye] vuttāni bhagavatāti? Āmantā. Hañci micchādiṭṭhiparamāni vajjāni vuttāni bhagavatā, no ca vata re vattabbe – ‘‘diṭṭhigataṃ abyākata’’nti.

Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhi kho, vaccha, akusalā [akusalaṃ (ma. ni. 2.194)], sammādiṭṭhi kusalā’’ [kusalaṃ (ma. ni. 2.104)] ti [ma. ni. 2.194]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti.

Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhissa kho ahaṃ, puṇṇa, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – nirayaṃ vā tiracchānayoniṃ vā’’ti [ma. ni. 2.79]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti.

708. Na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘‘sassato loko’ti kho, vaccha, abyākatametaṃ, ‘asassato loko’ti kho, vaccha, abyākatametaṃ, ‘antavā loko’ti kho, vaccha, abyākatametaṃ, ‘anantavā loko’ti kho, vaccha…pe… ‘taṃ jīvaṃ taṃ sarīra’nti kho, vaccha…pe… ‘aññaṃ jīvaṃ aññaṃ sarīra’nti kho , vaccha…pe… ‘hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘na hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti kho, vaccha…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti kho, vaccha, abyākatameta’’nti [saṃ. ni. 4.416, thokaṃ pana visadisaṃ]! Attheva suttantoti? Āmantā. Tena hi diṭṭhigataṃ abyākatanti.

Diṭṭhigataṃ abyākatanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yañca vacīkammaṃ…pe… yañca manokammaṃ, yā ca cetanā, yā ca patthanā, yo ca paṇidhi, ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattantī’’ti [a. ni. 1.306]! Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘diṭṭhigataṃ abyākata’’nti.

Abyākatakathā niṭṭhitā.

14. Cuddasamavaggo

(144) 9. Apariyāpannakathā

709. Diṭṭhigataṃ apariyāpannanti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ, sakadāgāmimaggo sakadāgāmiphalaṃ, anāgāmimaggo anāgāmiphalaṃ, arahattamaggo arahattaphalaṃ, satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….

710. Na vattabbaṃ – ‘‘diṭṭhigataṃ apariyāpanna’’nti? Āmantā. Puthujjano ‘‘kāmesu vītarāgo’’ti vattabboti? Āmantā. ‘‘Vigatadiṭṭhiyo’’ti vattabboti? Na hevaṃ vattabbe. Tena hi diṭṭhigataṃ apariyāpannanti.

Apariyāpannakathā niṭṭhitā.

Cuddasamavaggo.

Tassuddānaṃ –

Akusalamūlaṃ paṭisandahati kusalamūlaṃ, kusalamūlaṃ paṭisandahati akusalamūlaṃ, saḷāyatanaṃ chaviññāṇakāyā, ariyarūpaṃ mahābhūtānaṃ upādāya, sveva anusayo taṃ pariyuṭṭhānaṃ, pariyuṭṭhānaṃ cittavippayuttaṃ, yathādhātu taññeva anuseti, diṭṭhigataṃ abyākataṃ, diṭṭhigataṃ apariyāpannanti.

 

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app