19. Ekūnavīsatimavaggo

(186) 1. Kilesajahanakathā

828. Atīte kilese jahatīti? Āmantā. Niruddhaṃ nirodheti, vigataṃ vigameti, khīṇaṃ khepeti, atthaṅgataṃ atthaṅgameti, abbhatthaṅgataṃ abbhatthaṅgametīti? Na hevaṃ vattabbe…pe… atīte kilese jahatīti? Āmantā. Nanu atītaṃ niruddhanti? Āmantā. Hañci atītaṃ niruddhaṃ , no ca vata re vattabbe – ‘‘atīte kilese jahatī’’ti. Atīte kilese jahatīti? Āmantā. Nanu atītaṃ natthīti? Āmantā. Hañci atītaṃ natthi, no ca vata re vattabbe – ‘‘atīte kilese jahatī’’ti.

829. Anāgate kilese jahatīti? Āmantā. Ajātaṃ ajaneti, asañjātaṃ asañjaneti, anibbattaṃ anibbatteti, apātubhūtaṃ apātubhāvetīti? Na hevaṃ vattabbe…pe… anāgate kilese jahatīti? Āmantā. Nanu anāgataṃ ajātanti? Āmantā. Hañci anāgataṃ ajātaṃ, no ca vata re vattabbe – ‘‘anāgate kilese jahatī’’ti . Anāgate kilese jahatīti? Āmantā. Nanu anāgataṃ natthīti? Āmantā. Hañci anāgataṃ natthi, no ca vata re vattabbe – ‘‘anāgate kilese jahatī’’ti.

830. Paccuppanne kilese jahatīti? Āmantā. Ratto rāgaṃ jahati, duṭṭho dosaṃ jahati, mūḷho mohaṃ jahati, kiliṭṭho kilese jahatīti? Na hevaṃ vattabbe…pe… rāgena rāgaṃ jahati, dosena dosaṃ jahati, mohena mohaṃ jahati, kilesehi kilese jahatīti? Na hevaṃ vattabbe…pe….

Rāgo cittasampayutto, maggo cittasampayuttoti? Āmantā. Dvinnaṃ cittānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Rāgo akusalo, maggo kusaloti? Āmantā. Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe….

Kusalākusalā sāvajjānavajjā hīnapaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘cattārimāni, bhikkhave, suvidūravidūrāni! Katamāni cattāri? Nabhañca, bhikkhave, pathavī ca – idaṃ paṭhamaṃ suvidūravidūraṃ…pe… tasmā sataṃ dhammo asabbhi ārakā’’ti. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘kusalākusalā…pe… sammukhībhāvaṃ āgacchantī’’ti.

831. Na vattabbaṃ – ‘‘atīte kilese jahati, anāgate kilese jahati, paccuppanne kilese jahatī’’ti? Āmantā. Natthi kilese jahatīti ? Na hevaṃ vattabbe…pe… tena hi atīte kilese jahati, anāgate kilese jahati, paccuppanne kilese jahatīti.

Kilesajahanakathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(187) 2. Suññatākathā

832. Suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Animittaṃ saṅkhārakkhandhapariyāpannanti? Na hevaṃ vattabbe…pe… suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Appaṇihito saṅkhārakkhandhapariyāpannoti? Na hevaṃ vattabbe…pe… animittaṃ na vattabbaṃ – ‘‘saṅkhārakkhandhapariyāpanna’’nti? Āmantā. Suññatā na vattabbā – ‘‘saṅkhārakkhandhapariyāpannā’’ti? Na hevaṃ vattabbe…pe… appaṇihito na vattabbo – ‘‘saṅkhārakkhandhapariyāpanno’’ti? Āmantā. Suññatā na vattabbā – ‘‘saṅkhārakkhandhapariyāpannā’’ti? Na hevaṃ vattabbe…pe….

Suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Saṅkhārakkhandho na anicco na saṅkhato na paṭiccasamuppanno na khayadhammo na vayadhammo na virāgadhammo na nirodhadhammo na vipariṇāmadhammoti? Na hevaṃ vattabbe…pe… nanu saṅkhārakkhandho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammoti? Āmantā. Hañci saṅkhārakkhandho anicco…pe… vipariṇāmadhammo , no ca vata re vattabbe – ‘‘suññatā saṅkhārakkhandhapariyāpannā’’ti.

833. Rūpakkhandhassa suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Saṅkhārakkhandhassa suññatā rūpakkhandhapariyāpannāti? Na hevaṃ vattabbe…pe… vedanākkhandhassa…pe… saññākkhandhassa… viññāṇakkhandhassa suññatā saṅkhārakkhandhapariyāpannāti? Āmantā. Saṅkhārakkhandhassa suññatā viññāṇakkhandhapariyāpannāti? Na hevaṃ vattabbe…pe….

Saṅkhārakkhandhassa suññatā na vattabbā – ‘‘rūpakkhandhapariyāpannā’’ti? Āmantā. Rūpakkhandhassa suññatā na vattabbā – ‘‘saṅkhārakkhandhapariyāpannā’’ti? Na hevaṃ vattabbe…pe… saṅkhārakkhandhassa suññatā na vattabbā – ‘‘vedanākkhandhapariyāpannā…pe… saññākkhandhapariyāpannā… viññāṇakkhandhapariyāpannā’’ti? Āmantā. Viññāṇakkhandhassa suññatā na vattabbā – ‘‘saṅkhārakkhandhapariyāpannā’’ti? Na hevaṃ vattabbe…pe….

834. Na vattabbaṃ – suññatā saṅkhārakkhandhapariyāpannā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘suññamidaṃ, bhikkhave, saṅkhārā attena vā attaniyena vā’’ti [ma. ni. 3.69 āneñjasappāye]! Attheva suttantoti? Āmantā. Tena hi suññatā saṅkhārakkhandhapariyāpannāti.

Suññatākathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(188) 3 Sāmaññaphalakathā

835. Sāmaññaphalaṃ asaṅkhatanti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyaṇaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… sāmaññaphalaṃ asaṅkhataṃ, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

836. Sāmaññaphalaṃ asaṅkhatanti? Āmantā. Sāmaññaṃ asaṅkhatanti? Na hevaṃ vattabbe …pe… sāmaññaṃ saṅkhatanti? Āmantā. Sāmaññaphalaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….

Sotāpattiphalaṃ asaṅkhatanti? Āmantā. Sotāpattimaggo asaṅkhatoti? Na hevaṃ vattabbe…pe… sotāpattimaggo saṅkhatoti? Āmantā. Sotāpattiphalaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….

Sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ…pe… arahattaphalaṃ asaṅkhatanti? Āmantā. Arahattamaggo asaṅkhatoti? Na hevaṃ vattabbe…pe… arahattamaggo saṅkhatoti? Āmantā. Arahattaphalaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….

Sotāpattiphalaṃ asaṅkhataṃ, sakadāgāmiphalaṃ…pe… anāgāmiphalaṃ …pe… arahattaphalaṃ asaṅkhataṃ, nibbānaṃ asaṅkhatanti? Āmantā. Pañca asaṅkhatānīti? Na hevaṃ vattabbe…pe… pañca asaṅkhatānīti? Āmantā. Pañca tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Sāmaññaphalakathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(189) 4. Pattikathā

837. Patti asaṅkhatāti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyaṇaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

838. Cīvarassa patti asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… cīvarassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe… piṇḍapātassa…pe… senāsanassa…pe… gilānapaccayabhesajjaparikkhārassa patti asaṅkhatāti? Āmantā. Nibbānaṃ…pe… accutaṃ amatanti? Na hevaṃ vattabbe…pe… gilānapaccayabhesajjaparikkhārassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Cīvarassa patti asaṅkhatā…pe… piṇḍapātassa…pe… senāsanassa…pe… gilānapaccayabhesajjaparikkhārassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Pañca asaṅkhatānīti? Na hevaṃ vattabbe…pe… pañca asaṅkhatānīti? Āmantā. Pañca tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

839. Paṭhamassa jhānassa patti asaṅkhatā (evaṃ sabbaṃ vitthāretabbaṃ) dutiyassa jhānassa… tatiyassa jhānassa… catutthassa jhānassa… ākāsānañcāyatanassa… viññāṇañcāyatanassa… ākiñcaññāyatanassa… nevasaññānāsaññāyatanassa… sotāpattimaggassa… sotāpattiphalassa… sakadāgāmimaggassa… sakadāgāmiphalassa… anāgāmimaggassa… anāgāmiphalassa… arahattamaggassa… arahattaphalassa patti asaṅkhatāti? Āmantā. Nibbānaṃ…pe… accutaṃ amatanti? Na hevaṃ vattabbe…pe… arahattaphalassa patti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā . Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Sotāpattimaggassa patti asaṅkhatā… sotāpattiphalassa patti asaṅkhatā… arahattamaggassa patti asaṅkhatā… arahattaphalassa patti asaṅkhatā… nibbānaṃ asaṅkhatanti? Āmantā. Nava asaṅkhatānīti? Na hevaṃ vattabbe…pe… nava asaṅkhatānīti? Āmantā. Nava tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

840. Na vattabbaṃ – patti asaṅkhatāti? Āmantā. Patti rūpaṃ … vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe. Tena hi patti asaṅkhatāti.

Pattikathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(190) 5. Tathatākathā

841. Sabbadhammānaṃ tathatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… sabbadhammānaṃ tathatā asaṅkhatā, nibbānaṃ asaṅkhatanti ? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

842. Rūpassa rūpatā, nanu rūpatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe…pe… rūpassa rūpatā, nanu rūpatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Vedanāya vedanatā, nanu vedanatā…pe… saññāya saññatā, nanu saññatā…pe… saṅkhārānaṃ saṅkhāratā, nanu saṅkhāratā…pe… viññāṇassa viññāṇatā, nanu viññāṇatā asaṅkhatāti? Āmantā. Nibbānaṃ…pe… amatanti? Na hevaṃ vattabbe …pe….

Rūpassa rūpatā, nanu rūpatā…pe… viññāṇassa viññāṇatā, nanu viññāṇatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Cha asaṅkhatānīti? Na hevaṃ vattabbe…pe… cha asaṅkhatānīti? Āmantā. Cha tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

843. Na vattabbaṃ – ‘‘sabbadhammānaṃ tathatā asaṅkhatā’’ti? Āmantā. Sabbadhammānaṃ tathatā rūpaṃ… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe . Tena hi sabbadhammānaṃ tathatā asaṅkhatāti.

Tathatākathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(191) 6. Kusalakathā

844. Nibbānadhātu kusalāti? Āmantā. Sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘nibbānadhātu kusalā’’ti.

845. Alobho kusalo sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā. Nibbānadhātu kusalā sārammaṇā, atthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā . Alobho kusalo anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nibbānadhātu kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Āmantā . Adoso kusalo…pe… amoho kusalo…pe… saddhā… vīriyaṃ… sati… samādhi…pe… paññā kusalā anārammaṇā, natthi tāya āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

846. Na vattabbaṃ – ‘‘nibbānadhātu kusalā’’ti? Āmantā. Nanu nibbānadhātu anavajjāti? Āmantā. Hañci nibbānadhātu anavajjā, tena vata re vattabbe – ‘‘nibbānadhātu kusalā’’ti.

Kusalakathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(192) 7. Accantaniyāmakathā

847. Atthi puthujjanassa accantaniyāmatāti? Āmantā. Mātughātako accantaniyato, pitughātako…pe… arahantaghātako…pe… ruhiruppādako …pe… saṅghabhedako accantaniyatoti? Na hevaṃ vattabbe…pe….

848. Atthi puthujjanassa accantaniyāmatāti? Āmantā. Accantaniyatassa puggalassa vicikicchā uppajjeyyāti? Āmantā. Hañci accantaniyatassa puggalassa vicikicchā uppajjeyya, no ca vata re vattabbe – ‘‘atthi puthujjanassa accantaniyāmatā’’ti.

Accantaniyatassa puggalassa vicikicchā nuppajjeyyāti? Āmantā. Pahīnāti? Na hevaṃ vattabbe…pe… pahīnāti? Āmantā. Sotāpattimaggenāti? Na hevaṃ vattabbe…pe… sakadāgāmimaggena …pe… anāgāmimaggena…pe… arahattamaggenāti? Na hevaṃ vattabbe…pe….

Katamena maggenāti? Akusalena maggenāti. Akusalo maggo niyyāniko khayagāmī bodhagāmī anāsavo…pe… asaṃkilesikoti? Na hevaṃ vattabbe…pe… nanu akusalo maggo aniyyāniko…pe… saṃkilesikoti? Āmantā. Hañci akusalo maggo aniyyāniko…pe… saṃkilesiko, no ca vata re vattabbe – ‘‘accantaniyatassa puggalassa vicikicchā akusalena maggena pahīnā’’ti.

849. Sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi uppajjeyyāti? Āmantā. Hañci sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi uppajjeyya, no ca vata re vattabbe – ‘‘atthi puthujjanassa accantaniyāmatā’’ti.

Sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi nuppajjeyyāti ? Āmantā. Pahīnāti? Na hevaṃ vattabbe…pe… pahīnāti? Āmantā. Sotāpattimaggenāti? Na hevaṃ vattabbe…pe… sakadāgāmimaggena…pe… anāgāmimaggena…pe… arahattamaggenāti? Na hevaṃ vattabbe…pe….

Katamena maggenāti? Akusalena maggena. Akusalo maggo…pe… no ca vata re vattabbe – ‘‘sassatadiṭṭhiyā niyatassa puggalassa ucchedadiṭṭhi akusalena maggena pahīnā’’ti.

850. Ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi uppajjeyyāti? Āmantā. Hañci ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi uppajjeyya, no ca vata re vattabbe – ‘‘atthi puthujjanassa accantaniyāmatā’’ti.

Ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi nuppajjeyyāti? Āmantā. Pahīnāti? Na hevaṃ vattabbe…pe… pahīnāti? Āmantā. Sotāpattimaggenāti ? Na hevaṃ vattabbe …pe… sakadāgāmimaggena…pe… anāgāmimaggena…pe… arahattamaggenāti? Na hevaṃ vattabbe…pe….

Katamena maggenāti? Akusalena maggenāti. Akusalo maggo…pe… no ca vata re vattabbe – ‘‘ucchedadiṭṭhiyā niyatassa puggalassa sassatadiṭṭhi akusalena maggena pahīnā’’ti.

851. Na vattabbaṃ – ‘‘atthi puthujjanassa accantaniyāmatā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so [evaṃ kho bhikkhave puggalo (a. ni. 7.15)] sakiṃ nimuggo nimuggova hotī’’ti [a. ni. 7.15]! Attheva suttantoti? Āmantā. Tena hi atthi puthujjanassa accantaniyāmatāti.

852. Vuttaṃ bhagavatā – ‘‘idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṃ nimuggo nimuggova hotī’’ti katvā tena ca kāraṇena atthi puthujjanassa accantaniyāmatāti? Āmantā. Vuttaṃ bhagavatā – ‘‘idha, bhikkhave, ekacco puggalo ummujjitvā nimujjatī’’ti [a. ni. 7.15]! Attheva suttantoti? Āmantā. Sabbakālaṃ ummujjitvā nimujjatīti? Na hevaṃ vattabbe…pe….

Vuttaṃ bhagavatā – ‘‘idha, bhikkhave, ekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi, so sakiṃ nimuggo nimuggova hotī’’ti – katvā tena ca kāraṇena atthi puthujjanassa accantaniyāmatāti? Āmantā. Vuttaṃ bhagavatā – ‘‘idha, bhikkhave, ekacco puggalo ummujjitvā ṭhito hoti, ummujjitvā vipassati viloketi, ummujjitvā patarati, ummujjitvā patigādhappatto hotī’’ti [a. ni. 7.15]! Attheva suttantoti? Āmantā. Sabbakālaṃ ummujjitvā patigādhappatto hotīti? Na hevaṃ vattabbe…pe….

Accantaniyāmakathā niṭṭhitā.

19. Ekūnavīsatimavaggo

(193) 8. Indriyakathā

853. Natthi lokiyaṃ saddhindriyanti? Āmantā. Natthi lokiyā saddhāti? Na hevaṃ vattabbe…pe… natthi lokiyaṃ vīriyindriyaṃ…pe… satindriyaṃ…pe… samādhindriyaṃ…pe… paññindriyanti? Āmantā . Natthi lokiyā paññāti? Na hevaṃ vattabbe…pe….

Atthi lokiyā saddhāti? Āmantā. Atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ vīriyaṃ…pe… sati…pe… samādhi…pe… paññāti? Āmantā. Atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

Atthi lokiyo mano, atthi lokiyaṃ manindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyo mano, atthi lokiyaṃ manindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

Atthi lokiyaṃ somanassaṃ, atthi lokiyaṃ somanassindriyaṃ…pe… atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvitindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ jīvitaṃ, atthi lokiyaṃ jīvitindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

854. Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti? Na hevaṃ vattabbe…pe….

Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā . Atthi lokiyaṃ somanassaṃ, natthi lokiyaṃ somanassindriyanti… atthi lokiyaṃ jīvitaṃ, natthi lokiyaṃ jīvitindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokiyo mano, natthi lokiyaṃ manindriyanti…pe… atthi lokiyaṃ jīvitaṃ, natthi lokiyaṃ jīvitindriyanti? Na hevaṃ vattabbe…pe….

855. Atthi lokuttarā saddhā, atthi lokuttaraṃ saddhindriyanti? Āmantā. Atthi lokiyā saddhā, atthi lokiyaṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokuttaraṃ vīriyaṃ…pe… atthi lokuttarā paññā, atthi lokuttaraṃ paññindriyanti? Āmantā. Atthi lokiyā paññā, atthi lokiyaṃ paññindriyanti? Na hevaṃ vattabbe…pe….

Atthi lokiyā saddhā, natthi lokiyaṃ saddhindriyanti? Āmantā. Atthi lokuttarā saddhā, natthi lokuttaraṃ saddhindriyanti? Na hevaṃ vattabbe…pe… atthi lokiyaṃ vīriyaṃ…pe… atthi lokiyā paññā, natthi lokiyaṃ paññindriyanti? Āmantā. Atthi lokuttarā paññā, natthi lokuttaraṃ paññindriyanti? Na hevaṃ vattabbe…pe….

856. Natthi lokiyāni pañcindriyānīti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘addasaṃ kho ahaṃ, bhikkhave, buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre, suviññāpaye , appekacce paralokavajjabhayadassāvino viharante’’ti [ma. ni. 1.283 tattha ‘‘dvākāre duviññāpaye’’ iccādīnipi padāni dissanti]! Attheva suttantoti? Āmantā. Tena hi atthi lokiyāni pañcindriyānīti.

Indriyakathā niṭṭhitā.

Ekūnavīsatimavaggo.

Tassuddānaṃ –

Atīte kilese jahati anāgate kilese jahati paccuppanne kilese jahati, suññatā saṅkhārakkhandhapariyāpannā, sāmaññaphalaṃ asaṅkhataṃ, patti asaṅkhatā, sabbadhammānaṃ tathatā asaṅkhatā, nibbānadhātu kusalā, atthi puthujjanassa accantaniyāmatā, natthi lokiyāni pañcindriyānīti.

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app