4. Jahatikathā

1. Nasuttāharaṇakathā

279. Jahati puthujjano kāmarāgabyāpādanti? Āmantā. Accantaṃ jahati, anavasesaṃ jahati, appaṭisandhiyaṃ jahati, samūlaṃ jahati, sataṇhaṃ jahati, sānusayaṃ jahati, ariyena ñāṇena jahati, ariyena maggena jahati, akuppaṃ paṭivijjhanto jahati, anāgāmiphalaṃ sacchikaronto jahatīti? Na hevaṃ vattabbe…pe….

Vikkhambheti puthujjano kāmarāgabyāpādanti? Āmantā. Accantaṃ vikkhambheti, anavasesaṃ vikkhambheti, appaṭisandhiyaṃ vikkhambheti, samūlaṃ vikkhambheti, sataṇhaṃ vikkhambheti, sānusayaṃ vikkhambheti, ariyena ñāṇena vikkhambheti, ariyena maggena vikkhambheti, akuppaṃ paṭivijjhanto vikkhambheti, anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Na hevaṃ vattabbe…pe….

Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca accantaṃ jahati, anavasesaṃ jahati…pe… anāgāmiphalaṃ sacchikaronto jahatīti? Āmantā. Jahati puthujjano kāmarāgabyāpādaṃ, so ca accantaṃ jahati, anavasesaṃ jahati…pe… anāgāmiphalaṃ sacchikaronto jahatīti? Na hevaṃ vattabbe…pe….

Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca accantaṃ vikkhambheti, anavasesaṃ vikkhambheti…pe… anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Āmantā. Vikkhambheti puthujjano kāmarāgabyāpādaṃ, so ca accantaṃ vikkhambheti, anavasesaṃ vikkhambheti …pe… anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Na hevaṃ vattabbe…pe….

Jahati puthujjano kāmarāgabyāpādaṃ, so ca na accantaṃ jahati, na anavasesaṃ jahati…pe… na anāgāmiphalaṃ sacchikaronto jahatīti? Āmantā. Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca na accantaṃ jahati…pe… na anāgāmiphalaṃ sacchikaronto jahatīti? Na hevaṃ vattabbe…pe….

Vikkhambheti puthujjano kāmarāgabyāpādaṃ, so ca na accantaṃ vikkhambheti, na anavasesaṃ vikkhambheti…pe… na anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Āmantā. Vikkhambheti anāgāmiphalasacchikiriyāya paṭipanno puggalo kāmarāgabyāpādaṃ, so ca na accantaṃ vikkhambheti, na anavasesaṃ vikkhambheti…pe… na anāgāmiphalaṃ sacchikaronto vikkhambhetīti? Na hevaṃ vattabbe…pe….

Jahati puthujjano kāmarāgabyāpādanti? Āmantā. Katamena maggenāti? Rūpāvacarena maggenāti. Rūpāvacaro maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo asaṃyojaniyo aganthaniyo anoghaniyo ayoganiyo anīvaraṇiyo aparāmaṭṭho anupādāniyo asaṃkilesiyoti? Na hevaṃ vattabbe. Nanu rūpāvacaro maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo saṃyojaniyo…pe… saṃkilesiyoti? Āmantā. Hañci rūpāvacaro maggo aniyyāniko na khayagāmī…pe… saṃkilesiyo, no ca vata re vattabbe – ‘‘jahati puthujjano rūpāvacarena maggena kāmarāgabyāpāda’’nti.

Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ, so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo…pe… asaṃkilesiyoti? Āmantā. Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ, so ca maggo niyyāniko khayagāmī bodhagāmī apacayagāmī anāsavo…pe… asaṃkilesiyoti? Na hevaṃ vattabbe…pe….

Jahati puthujjano rūpāvacarena maggena kāmarāgabyāpādaṃ, so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo…pe… saṃkilesiyoti? Āmantā. Jahati anāgāmiphalasacchikiriyāya paṭipanno puggalo anāgāmimaggena kāmarāgabyāpādaṃ, so ca maggo aniyyāniko na khayagāmī na bodhagāmī na apacayagāmī sāsavo…pe… saṃkilesiyoti? Na hevaṃ vattabbe…pe….

280. Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Arahatte saṇṭhātīti? Na hevaṃ vattabbe…pe….

Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Apubbaṃ acarimaṃ tayo magge bhāvetīti? Na hevaṃ vattabbe…pe….

Apubbaṃ acarimaṃ tayo magge bhāvetīti? Āmantā. Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti? Na hevaṃ vattabbe…pe….

Apubbaṃ acarimaṃ tīṇi sāmaññaphalāni sacchikarotīti? Āmantā. Tiṇṇaṃ phassānaṃ tissannaṃ vedanānaṃ tissannaṃ saññānaṃ tissannaṃ cetanānaṃ tiṇṇaṃ cittānaṃ tissannaṃ saddhānaṃ tiṇṇaṃ vīriyānaṃ tissannaṃ satīnaṃ tiṇṇaṃ samādhīnaṃ tissannaṃ paññānaṃ samodhānaṃ hotīti? Na hevaṃ vattabbe…pe….

Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Sotāpattimaggenāti? Na hevaṃ vattabbe…pe….

Sakadāgāmimaggenāti? Na hevaṃ vattabbe. Katamena maggenāti? Anāgāmimaggenāti. Anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Na hevaṃ vattabbe…pe….

2. Suttāharaṇakathā

281. Anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatīti? Āmantā. Nanu tiṇṇaṃ saṃyojanānaṃ pahānā sotāpattiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci tiṇṇaṃ saṃyojanānaṃ pahānā sotāpattiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘anāgāmimaggena sakkāyadiṭṭhiṃ vicikicchaṃ sīlabbataparāmāsaṃ jahatī’’ti. Anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Na hevaṃ vattabbe…pe….

Anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatīti? Āmantā. Nanu kāmarāgabyāpādānaṃ tanubhāvā sakadāgāmiphalaṃ vuttaṃ bhagavatāti? Āmantā. Hañci kāmarāgabyāpādānaṃ tanubhāvā sakadāgāmiphalaṃ vuttaṃ bhagavatā, no ca vata re vattabbe – ‘‘anāgāmimaggena oḷārikaṃ kāmarāgaṃ oḷārikaṃ byāpādaṃ jahatī’’ti.

Puthujjano kāmesu vītarāgo saha dhammābhisamayā anāgāmiphale saṇṭhātīti? Āmantā. Ye keci dhammaṃ abhisamenti, sabbe te saha dhammābhisamayā anāgāmiphale saṇṭhahantīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘jahati puthujjano kāmarāgabyāpāda’’nti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Ahesuṃ te [ahiṃsakā (a. ni. 6.54)] atītaṃse, cha satthāro yasassino;

Nirāmagandhā karuṇedhimuttā [karuṇādhimuttā (sī. ka.)], kāmasaṃyojanātigā.

‘‘Kāmarāgaṃ virājetvā, brahmalokūpagā ahu;

Ahesuṃ sāvakā tesaṃ, anekāni satānipi.

‘‘Nirāmagandhā karuṇedhimuttā, kāmasaṃyojanātigā;

Kāmarāgaṃ virājetvā, brahmalokūpagā ahū’’ti [a. ni. 6.54].

Attheva suttantoti? Āmantā. Tena hi jahati puthujjano kāmarāgabyāpādanti.

Jahati puthujjano kāmarāgabyāpādanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so hi nāma, bhikkhave, sunetto satthā evaṃ dīghāyuko samāno evaṃ ciraṭṭhitiko aparimutto ahosi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi aparimutto dukkhasmāti vadāmi. Taṃ kissa hetu? Catunnaṃ dhammānaṃ ananubodhā appaṭivedhā. Katamesaṃ catunnaṃ? Ariyassa sīlassa ananubodhā appaṭivedhā, ariyassa samādhissa, ariyāya paññāya, ariyāya vimuttiyā ananubodhā appaṭivedhā. Tayidaṃ, bhikkhave, ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavoti.

‘‘Sīlaṃ samādhi paññā ca, vimutti ca anuttarā;

Anubuddhā ime dhammā, gotamena yasassinā.

‘‘Iti buddho abhiññāya, dhammamakkhāsi bhikkhunaṃ;

Dukkhassantakaro satthā, cakkhumā parinibbuto’’ti [a. ni. 7.66].

Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘jahati puthujjano kāmarāgabyāpāda’’nti.

Jahatikathā niṭṭhitā.

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app