15. Pannarasamavaggo

(145) 1. Paccayatākathā

711. Paccayatā vavatthitāti? Āmantā. Nanu vīmaṃsā hetu, so ca adhipatīti? Āmantā . Hañci vīmaṃsā hetu, so ca adhipati, tena vata re vattabbe – ‘‘hetupaccayena paccayo, adhipatipaccayena paccayo’’ti.

Nanu chandādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā. Hañci chandādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, sahajātapaccayena paccayo’’ti.

712. Nanu vīriyādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā. Hañci vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, sahajātapaccayena paccayo’’ti.

Nanu vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyanti? Āmantā. Hañci vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, indriyapaccayena paccayo’’ti.

Nanu vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca maggaṅganti? Āmantā. Hañci vīriyādhipati sahajātānaṃ dhammānaṃ adhipati, tañca maggaṅgaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, maggapaccayena paccayo’’ti.

713. Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā . Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, sahajātapaccayena paccayo’’ti.

Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipati, so ca āhāroti? Āmantā. Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, so ca āhāro, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, āhārapaccayena paccayo’’ti.

Nanu cittādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyanti? Āmantā. Hañci cittādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, indriyapaccayena paccayo’’ti.

714. Nanu vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipatīti? Āmantā. Hañci vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, sahajātapaccayena paccayo’’ti.

Nanu vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyanti? Āmantā. Hañci vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañca indriyaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, indriyapaccayena paccayo’’ti.

Nanu vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati, tañca maggaṅganti? Āmantā. Hañci vīmaṃsādhipati sahajātānaṃ dhammānaṃ adhipati , tañca maggaṅgaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, maggapaccayena paccayo’’ti.

715. Nanu ariyaṃ dhammaṃ garuṃ katvā uppajjati paccavekkhaṇā, tañcārammaṇanti? Āmantā. Hañci ariyaṃ dhammaṃ garuṃ katvā uppajjati paccavekkhaṇā, tañcārammaṇaṃ, tena vata re vattabbe – ‘‘adhipatipaccayena paccayo, ārammaṇapaccayena paccayo’’ti.

716. Nanu purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanāti? Āmantā. Hañci purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe – ‘‘anantarapaccayena paccayo, āsevanapaccayena paccayo’’ti.

Nanu purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanāti? Āmantā. Hañci purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe – ‘‘anantarapaccayena paccayo, āsevanapaccayena paccayo’’ti.

Nanu purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanāti? Āmantā. Hañci purimā purimā kiriyābyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyābyākatānaṃ dhammānaṃ anantarapaccayena paccayo, sā ca āsevanā, tena vata re vattabbe – ‘‘anantarapaccayena paccayo, āsevanapaccayena paccayo’’ti.

717. Na vattabbaṃ – ‘‘paccayatā vavatthitā’’ti? Āmantā. Hetupaccayena paccayo hoti, ārammaṇapaccayena paccayo hoti, anantarapaccayena paccayo hoti, samanantarapaccayena paccayo hotīti? Na hevaṃ vattabbe. Tena hi paccayatā vavatthitāti.

Paccayatākathā niṭṭhitā.

15. Pannarasamavaggo

(146) 2. Aññamaññapaccayakathā

718. Avijjāpaccayāva saṅkhārā, na vattabbaṃ – ‘‘saṅkhārapaccayāpi avijjā’’ti? Āmantā. Nanu avijjā saṅkhārena sahajātāti? Āmantā . Hañci avijjā saṅkhārena sahajātā, tena vata re vattabbe – ‘‘avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā’’ti.

Taṇhāpaccayāva upādānaṃ, na vattabbaṃ – ‘‘upādānapaccayāpi taṇhā’’ti? Āmantā. Nanu taṇhā upādānena sahajātāti? Āmantā. Hañci taṇhā upādānena sahajātā, tena vata re vattabbe – ‘‘taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhā’’ti.

719. ‘‘Jarāmaraṇapaccayā , bhikkhave, jāti, jātipaccayā bhavo’’ti – attheva suttantoti ? Natthi. Tena hi avijjāpaccayāva saṅkhārā, na vattabbaṃ – ‘‘saṅkhārapaccayāpi avijjā’’ti. Taṇhāpaccayāva upādānaṃ, na vattabbaṃ – ‘‘upādānapaccayāpi taṇhā’’ti.

‘‘Viññāṇapaccayā, bhikkhave, nāmarūpaṃ, nāmarūpapaccayāpi viññāṇa’’nti [dī. ni. 2.58, thokaṃ pana visadisaṃ] – attheva suttantoti? Āmantā. Tena hi avijjāpaccayāpi saṅkhārā, saṅkhārapaccayāpi avijjā; taṇhāpaccayāpi upādānaṃ, upādānapaccayāpi taṇhāti.

Aññamaññapaccayakathā niṭṭhitā.

15. Pannarasamavaggo

(147) 3. Addhākathā

720. Addhā parinipphannoti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe… atīto addhā parinipphannoti? Āmantā. Rūpanti ? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe… anāgato addhā parinipphannoti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe… paccuppanno addhā parinipphannoti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇanti? Na hevaṃ vattabbe…pe….

Atītaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ atīto addhāti? Āmantā. Atītā pañcaddhāti? Na hevaṃ vattabbe…pe… anāgataṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ anāgato addhāti? Āmantā. Anāgatā pañcaddhāti? Na hevaṃ vattabbe…pe… paccuppannaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ paccuppanno addhāti? Āmantā. Paccuppannā pañcaddhāti? Na hevaṃ vattabbe…pe….

Atītā pañcakkhandhā atīto addhā, anāgatā pañcakkhandhā anāgato addhā, paccuppannā pañcakkhandhā paccuppanno addhāti? Āmantā. Pannarasaddhāti ? Na hevaṃ vattabbe…pe….

Atītāni dvādasāyatanāni atīto addhā, anāgatāni dvādasāyatanāni anāgato addhā, paccuppannāni dvādasāyatanāni paccuppanno addhāti? Āmantā. Chattiṃsa addhāti? Na hevaṃ vattabbe…pe….

Atītā aṭṭhārasa dhātuyo atīto addhā, anāgatā aṭṭhārasa dhātuyo anāgato addhā, paccuppannā aṭṭhārasa dhātuyo paccuppanno addhāti? Āmantā. Catupaññāsa addhāti? Na hevaṃ vattabbe…pe….

Atītāni bāvīsatindriyāni atīto addhā, anāgatāni bāvīsatindriyāni anāgato addhā, paccuppannāni bāvīsatindriyāni paccuppanno addhāti? Āmantā. Chasaṭṭhi addhāti? Na hevaṃ vattabbe…pe….

721. Na vattabbaṃ – ‘‘addhā parinipphannoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tīṇimāni, bhikkhave, kathāvatthūni! Katamāni tīṇi? Atītaṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ ahosi atītamaddhāna’nti; anāgataṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ bhavissati anāgatamaddhāna’nti; etarahi vā, bhikkhave, paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ hoti etarahi paccuppanna’nti. Imāni kho, bhikkhave, tīṇi kathāvatthūnī’’ti [a. ni. 3.68; dī. ni. 3.305]. Attheva suttantoti? Āmantā. Tena hi addhā parinipphannoti.

Addhākathā niṭṭhitā.

15. Pannarasamavaggo

(148) 4. Khaṇalayamuhuttakathā

722. Khaṇo parinipphanno, layo parinipphanno, muhuttaṃ parinipphannanti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe…pe….

723. Na vattabbaṃ – ‘‘muhuttaṃ parinipphannanti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tīṇimāni, bhikkhave, kathāvatthūni! Katamāni tīṇi? Atītaṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ ahosi atītamaddhāna’nti; anāgataṃ vā, bhikkhave, addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ bhavissati anāgatamaddhāna’nti; etarahi vā, bhikkhave, paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya – ‘evaṃ hoti etarahi paccuppanna’nti. Imāni kho, bhikkhave, tīṇi kathāvatthūnī’’ti. Attheva suttantoti? Āmantā. Tena hi muhuttaṃ parinipphannanti.

Khaṇalayamuhuttakathā niṭṭhitā.

15. Pannarasamavaggo

(149) 5. Āsavakathā

724. Cattāro āsavā anāsavāti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….

725. Na vattabbaṃ – ‘‘cattāro āsavā anāsavāti? Āmantā. Atthaññeva āsavā yehi āsavehi te āsavā sāsavā hontīti? Na hevaṃ vattabbe. Tena hi cattāro āsavā anāsavāti.

Āsavakathā niṭṭhitā.

15. Pannarasamavaggo

(150) 6. Jarāmaraṇakathā

726. Lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti ? Na hevaṃ vattabbe…pe… sotāpattimaggassa jarāmaraṇaṃ sotāpattimaggoti? Na hevaṃ vattabbe…pe… sotāpattimaggassa jarāmaraṇaṃ sotāpattimaggoti? Āmantā. Sotāpattiphalassa jarāmaraṇaṃ sotāpattiphalanti? Na hevaṃ vattabbe …pe… sakadāgāmimaggassa…pe… sakadāgāmiphalassa…pe… anāgāmimaggassa…pe… anāgāmiphalassa…pe… arahattamaggassa jarāmaraṇaṃ arahattamaggoti? Na hevaṃ vattabbe…pe… arahattamaggassa jarāmaraṇaṃ arahattamaggoti? Āmantā. Arahattaphalassa jarāmaraṇaṃ arahattaphalanti? Na hevaṃ vattabbe…pe… satipaṭṭhānānaṃ… sammappadhānānaṃ… iddhipādānaṃ… indriyānaṃ… balānaṃ… bojjhaṅgānaṃ jarāmaraṇaṃ bojjhaṅgoti? Na hevaṃ vattabbe…pe….

727. Na vattabbaṃ – ‘‘lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti? Āmantā. Lokiyanti? Na hevaṃ vattabbe. Tena hi lokuttaranti.

Jarāmaraṇakathā niṭṭhitā.

15. Pannarasamavaggo

(151) 7. Saññāvedayitakathā

728. Saññāvedayitanirodhasamāpatti lokuttarāti? Āmantā. Maggo phalaṃ nibbānaṃ, sotāpattimaggo sotāpattiphalaṃ…pe… bojjhaṅgoti? Na hevaṃ vattabbe…pe….

729. Na vattabbaṃ – ‘‘saññāvedayitanirodhasamāpatti lokuttarāti? Āmantā. Lokiyāti? Na hevaṃ vattabbe. Tena hi lokuttarāti.

Saññāvedayitakathā niṭṭhitā.

15. Pannarasamavaggo

(152) 8. Dutiyasaññāvedayitakathā

730. Saññāvedayitanirodhasamāpatti lokiyāti? Āmantā. Rūpanti? Na hevaṃ vattabbe…pe… vedanā… saññā… saṅkhārā… viññāṇanti? Na hevaṃ vattabbe…pe… kāmāvacarāti? Na hevaṃ vattabbe…pe… rūpāvacarāti? Na hevaṃ vattabbe…pe… arūpāvacarāti? Na hevaṃ vattabbe…pe….

731. Na vattabbaṃ – ‘‘saññāvedayitanirodhasamāpatti lokiyāti? Āmantā. Lokuttarāti? Na hevaṃ vattabbe. Tena hi lokiyāti.

Dutiyasaññāvedayitakathā niṭṭhitā.

15. Pannarasamavaggo

(153) 9. Tatiyasaññāvedayitakathā

732. Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā , māraṇantiyaṃ cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṃ cittanti? Āmantā. Hañci natthi saññāvedayitanirodhaṃ samāpannassa māraṇantiyo phasso, māraṇantiyā vedanā, māraṇantiyā saññā, māraṇantiyā cetanā, māraṇantiyaṃ cittaṃ, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā’’ti.

Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Āmantā. Aphassakassa kālaṃ kiriyā, avedanakassa kālaṃ kiriyā…pe… acittakassa kālaṃ kiriyāti? Na hevaṃ vattabbe…pe… nanu saphassakassa kālaṃ kiriyā…pe… sacittakassa kālaṃ kiriyāti? Āmantā. Hañci saphassakassa kālaṃ kiriyā…pe… sacittakassa kālaṃ kiriyā, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā’’ti.

Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Saññāvedayitanirodhaṃ samāpannassa kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Na hevaṃ vattabbe…pe… saññāvedayitanirodhaṃ samāpannassa kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyyāti? Āmantā. Hañci saññāvedayitanirodhaṃ samāpannassa kāye visaṃ na kameyya, satthaṃ na kameyya, aggi na kameyya, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyā’’ti.

Saññāvedayitanirodhaṃ samāpanno kālaṃ kareyyāti? Āmantā. Saññāvedayitanirodhaṃ samāpannassa kāye visaṃ kameyya, satthaṃ kameyya, aggi kameyyāti? Āmantā. Na nirodhaṃ samāpannoti? Na hevaṃ vattabbe…pe….

733. Saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti? Āmantā. Atthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti? Natthi. Hañci natthi so niyāmo yena niyāmena niyato saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyya, no ca vata re vattabbe – ‘‘saññāvedayitanirodhaṃ samāpanno na kālaṃ kareyyāti.

734. Cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti? Āmantā. Atthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyyāti? Natthi. Hañci natthi so niyāmo yena niyāmena niyato cakkhuviññāṇasamaṅgī na kālaṃ kareyya, no ca vata re vattabbe – ‘‘cakkhuviññāṇasamaṅgī na kālaṃ kareyyā’’ti.

Tatiyasaññāvedayitakathā niṭṭhitā.

15. Pannarasamavaggo

(154) 10. Asaññasattupikakathā

735. Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ , adoso kusalamūlaṃ, amoho kusalamūlaṃ, saddhā vīriyaṃ sati samādhi paññāti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ , adoso kusalamūlaṃ…pe… paññāti? Āmantā. Hañci natthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ, saddhā vīriyaṃ sati samādhi paññā, no ca vata re vattabbe – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti.

Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Atthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Na hevaṃ vattabbe…pe… natthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti? Āmantā. Aphassakassa maggabhāvanā…pe… acittakassa maggabhāvanāti? Na hevaṃ vattabbe…pe… nanu saphassakassa maggabhāvanā…pe… sacittakassa maggabhāvanāti? Āmantā. Hañci saphassakassa maggabhāvanā…pe… sacittakassa maggabhāvanā, no ca vata re vattabbe – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti.

Saññāvedayitanirodhasamāpatti asaññasattupikāti? Āmantā. Ye keci saññāvedayitanirodhaṃ samāpajjanti, sabbe te asaññasattupikāti? Na hevaṃ vattabbe…pe….

736. Na vattabbaṃ – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti? Āmantā. Nanu idhāpi asaññī tatrāpi asaññīti? Āmantā. Hañci idhāpi asaññī tatrāpi asaññī, tena vata re vattabbe – ‘‘saññāvedayitanirodhasamāpatti asaññasattupikā’’ti.

Asaññasattupikakathā niṭṭhitā.

15. Pannarasamavaggo

(155) 11. Kammūpacayakathā

737. Aññaṃ kammaṃ añño kammūpacayoti? Āmantā. Añño phasso, añño phassūpacayo; aññā vedanā, añño vedanūpacayo; aññā saññā, añño saññūpacayo; aññā cetanā, añño cetanūpacayo; aññaṃ cittaṃ, añño cittūpacayo; aññā saddhā, añño saddhūpacayo; aññaṃ vīriyaṃ, añño vīriyūpacayo; aññā sati, añño satūpacayo ; añño samādhi, añño samādhūpacayo; aññā paññā, añño paññūpacayo; añño rāgo, añño rāgūpacayo…pe… aññaṃ anottappaṃ, añño anottappūpacayoti? Na hevaṃ vattabbe…pe….

738. Aññaṃ kammaṃ, añño kammūpacayoti? Āmantā. Kammūpacayo kammena sahajātoti? Na hevaṃ vattabbe…pe….

Kammūpacayo kammena sahajātoti, āmantā. Kusalena kammena sahajāto kammūpacayo kusaloti, na hevaṃ vattabbe…pe….

Kusalena kammena sahajāto kammūpacayo kusaloti? Āmantā. Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe… dukkhāya vedanāya…pe… adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe….

739. Kammūpacayo kammena sahajātoti? Āmantā. Akusalena kammena sahajāto kammūpacayo akusaloti? Na hevaṃ vattabbe…pe….

Akusalena kammena sahajāto kammūpacayo akusaloti? Āmantā. Sukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo sukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe… dukkhāya vedanāya…pe… adukkhamasukhāya vedanāya sampayuttena kammena sahajāto kammūpacayo adukkhamasukhāya vedanāya sampayuttoti? Na hevaṃ vattabbe…pe….

740. Kammaṃ cittena sahajātaṃ, kammaṃ sārammaṇanti? Āmantā. Kammūpacayo cittena sahajāto, kammūpacayo sārammaṇoti? Na hevaṃ vattabbe…pe… kammūpacayo cittena sahajāto , kammūpacayo anārammaṇoti ? Āmantā. Kammaṃ cittena sahajātaṃ, kammaṃ anārammaṇanti? Na hevaṃ vattabbe…pe….

Kammaṃ cittena sahajātaṃ, cittaṃ bhijjamānaṃ kammaṃ bhijjatīti? Āmantā. Kammūpacayo cittena sahajāto, cittaṃ bhijjamānaṃ kammūpacayo bhijjatīti? Na hevaṃ vattabbe…pe….

Kammūpacayo cittena sahajāto, cittaṃ bhijjamānaṃ kammūpacayo na bhijjatīti? Āmantā. Kammaṃ cittena sahajātaṃ, cittaṃ bhijjamānaṃ kammaṃ na bhijjatīti? Na hevaṃ vattabbe…pe….

741. Kammamhi kammūpacayoti? Āmantā. Taññeva kammaṃ so kammūpacayoti? Na hevaṃ vattabbe…pe….

Kammamhi kammūpacayo, kammūpacayato vipāko nibbattatīti? Āmantā. Taññeva kammaṃ, so kammūpacayo, so kammavipākoti? Na hevaṃ vattabbe…pe….

Kammamhi kammūpacayo, kammūpacayato vipāko nibbattati, vipāko sārammaṇoti? Āmantā. Kammūpacayo sārammaṇoti? Na hevaṃ vattabbe…pe… kammūpacayo anārammaṇoti? Āmantā. Vipāko anārammaṇoti? Na hevaṃ vattabbe…pe….

742. Aññaṃ kammaṃ añño kammūpacayoti, āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, puṇṇa, ekacco sabyābajjhampi abyābajjhampi [sabyāpajjhampi abyāpajjhampi (ka.) ma. ni. 2.81 passitabbaṃ] kāyasaṅkhāraṃ abhisaṅkharoti, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ…pe… manosaṅkhāraṃ abhisaṅkharoti, so sabyābajjhampi abyābajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā, sabyābajjhampi abyābajjhampi vacīsaṅkhāraṃ…pe… manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhampi abyābajjhampi lokaṃ upapajjati. Tamenaṃ sabyābajjhampi abyābajjhampi lokaṃ upapannaṃ samānaṃ sabyābajjhāpi abyābajjhāpi phassā phusanti. So sabyābajjhehipi abyābajjhehipi phassehi phuṭṭho samāno sabyābajjhampi abyābajjhampi vedanaṃ vedeti vokiṇṇasukhadukkhaṃ, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Iti kho, puṇṇa, bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannametaṃ phassā phusanti. Evampāhaṃ, puṇṇa, ‘kammadāyādā sattā’ti vadāmī’’ti [ma. ni. 2.81]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘aññaṃ kammaṃ, añño kammūpacayo’’ti.

Kammūpacayakathā niṭṭhitā.

Pannarasamavaggo.

Tassuddānaṃ –

Paccayatā vavatthitā, paṭiccasamuppādo, addhā, khaṇo layo muhuttaṃ, cattāro āsavā anāsavā, lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttarā, saññāvedayitanirodhasamāpatti lokuttarā, saññāvedayitanirodhasamāpatti lokiyā, saññāvedayitanirodhaṃ samāpanno kālaṃ kareyya, sveva maggo asaññasattupapattiyā , aññaṃ kammaṃ añño kammūpacayoti.

Tatiyo paṇṇāsako.

Tassuddānaṃ –

Anusayā, saṃvaro, kappo, mūlañca vavatthitāti.

 

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app