20. Vīsatimavaggo

(194) 1. Asañciccakathā

857. Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti? Āmantā. Asañcicca pāṇaṃ hantvā pāṇātipātī hotīti? Na hevaṃ vattabbe…pe… asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti? Āmantā. Asañcicca adinnaṃ ādiyitvā…pe… musā bhaṇitvā musāvādī hotīti? Na hevaṃ vattabbe…pe….

Asañcicca pāṇaṃ hantvā pāṇātipātī na hotīti? Āmantā. Asañcicca mātaraṃ jīvitā voropetvā ānantariko na hotīti? Na hevaṃ vattabbe…pe… asañcicca adinnaṃ ādiyitvā…pe… musā bhaṇitvā musāvādī na hotīti? Āmantā. Asañcicca mātaraṃ jīvitā voropetvā ānantariko na hotīti? Na hevaṃ vattabbe…pe….

858. Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotīti? Āmantā. ‘‘Asañcicca mātaraṃ jīvitā voropetvā ānantariko hotī’’ti – attheva suttantoti? Natthi. ‘‘Sañcicca mātaraṃ jīvitā voropetvā ānantariko hotī’’ti – attheva suttantoti? Āmantā. Hañci ‘‘sañcicca mātaraṃ jīvitā voropetvā ānantariko hotī’’ti – attheva suttanto, no ca vata re vattabbe – ‘‘asañcicca mātaraṃ jīvitā voropetvā ānantariko hotī’’ti.

859. Na vattabbaṃ – ‘‘mātughātako ānantariko’’ti? Āmantā. Nanu mātā jīvitā voropitāti? Āmantā. Hañci mātā jīvitā voropitā, tena vata re vattabbe – ‘‘mātughātako ānantariko’’ti.

Na vattabbaṃ – ‘‘pitughātako ānantariko’’ti? Āmantā . Nanu pitā jīvitā voropitoti? Āmantā. Hañci pitā jīvitā voropito, tena vata re vattabbe – ‘‘pitughātako ānantariko’’ti.

Na vattabbaṃ – ‘‘arahantaghātako ānantariko’’ti? Āmantā. Nanu arahā jīvitā voropitoti? Āmantā. Hañci arahā jīvitā voropito, tena vata re vattabbe – ‘‘arahantaghātako ānantariko’’ti.

Na vattabbaṃ – ‘‘ruhiruppādako ānantariko’’ti? Āmantā. Nanu tathāgatassa lohitaṃ uppāditanti? Āmantā. Hañci tathāgatassa lohitaṃ uppāditaṃ, tena vata re vattabbe – ‘‘ruhiruppādako ānantariko’’ti.

860. Saṅghabhedako ānantarikoti? Āmantā. Sabbe saṅghabhedakā ānantarikāti? Na hevaṃ vattabbe…pe… sabbe saṅghabhedakā ānantarikāti? Āmantā. Dhammasaññī saṅghabhedako ānantarikoti? Na hevaṃ vattabbe…pe….

861. Dhammasaññī saṅghabhedako ānantarikoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘atthupāli, saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho; atthupāli, saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho’’ti! Attheva suttantoti? Āmantā . Tena hi na vattabbaṃ – ‘‘dhammasaññī saṅghabhedako ānantariko’’ti.

862. Na vattabbaṃ – ‘‘dhammasaññī saṅghabhedako ānantariko’’ti? Āmantā . Nanu vuttaṃ bhagavatā –

‘‘Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;

Vaggarato adhammaṭṭho, yogakkhemā padhaṃsati;

Saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī’’ti [cūḷava. 354; a. ni. 10.39; itivu. 18].

Attheva suttantoti? Āmantā. Tena hi saṅghabhedako ānantarikoti.

Asañciccakathā niṭṭhitā.

20. Vīsatimavaggo

(195) 2. Ñāṇakathā

863. Natthi puthujjanassa ñāṇanti? Āmantā. Natthi puthujjanassa paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇāti? Na hevaṃ vattabbe…pe… nanu atthi puthujjanassa paññā pajānanā vicayo…pe… paccupalakkhaṇāti? Āmantā. Hañci atthi puthujjanassa paññā pajānanā vicayo…pe… paccupalakkhaṇā, no ca vata re vattabbe – ‘‘natthi puthujjanassa ñāṇa’’nti.

864. Natthi puthujjanassa ñāṇanti? Āmantā. Puthujjano paṭhamaṃ jhānaṃ samāpajjeyyāti? Āmantā. Hañci puthujjano paṭhamaṃ jhānaṃ samāpajjeyya, no ca vata re vattabbe – ‘‘natthi puthujjanassa ñāṇa’’nti.

Puthujjano dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… ākāsānañcāyatanaṃ samāpajjeyya, viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ samāpajjeyya, puthujjano dānaṃ dadeyya …pe… cīvaraṃ dadeyya, piṇḍapātaṃ dadeyya, senāsanaṃ dadeyya, gilānapaccayabhesajjaparikkhāraṃ dadeyyāti? Āmantā. Hañci puthujjano gilānapaccayabhesajjaparikkhāraṃ dadeyya, no ca vata re vattabbe – natthi puthujjanassa ñāṇa’’nti.

865. Atthi puthujjanassa ñāṇanti? Āmantā. Puthujjano tena ñāṇena dukkhaṃ parijānāti , samudayaṃ pajahati, nirodhaṃ sacchikaroti, maggaṃ bhāvetīti? Na hevaṃ vattabbe…pe….

Ñāṇakathā niṭṭhitā.

20. Vīsatimavaggo

(196) 3. Nirayapālakathā

866. Natthi nirayesu nirayapālāti? Āmantā. Natthi nirayesu kammakāraṇāti? Na hevaṃ vattabbe…pe… atthi nirayesu kammakāraṇāti? Āmantā. Atthi nirayesu nirayapālāti? Na hevaṃ vattabbe…pe….

Atthi manussesu kammakāraṇā, atthi ca kāraṇikāti? Āmantā. Atthi nirayesu kammakāraṇā, atthi ca kāraṇikāti? Na hevaṃ vattabbe…pe… atthi nirayesu kammakāraṇā, natthi ca kāraṇikāti? Āmantā. Atthi manussesu kammakāraṇā, natthi ca kāraṇikāti? Na hevaṃ vattabbe…pe….

867. Atthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Na vessabhū nopi ca pettirājā,

Somo yamo vessavaṇo ca rājā;

Sakāni kammāni hananti tattha, ito paṇunnaṃ [paṇuṇṇaṃ (syā. ka.), panunnaṃ (sī.)] paralokapatta’’nti.

Attheva suttantoti? Āmantā. Tena hi natthi nirayesu nirayapālāti.

868. Natthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tamenaṃ, bhikkhave , nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ kārenti [karonti (ma. ni. 3.250; a. ni. 3.36)] – tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ ayokhīlaṃ pāde gamenti, tattaṃ ayokhīlaṃ dutiye pāde gamenti, tattaṃ ayokhīlaṃ majjheurasmiṃ gamenti; so tattha dukkhā tibbā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhotī’’ti [ma. ni. 3.250; a. ni. 3.36]! Attheva suttantoti? Āmantā. Tena hi atthi nirayesu nirayapālāti.

Natthi nirayesu nirayapālāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘tamenaṃ, bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi [kudhārīhi (sabbattha)] tacchanti…pe… tamenaṃ, bhikkhave, nirayapālā uddhampādaṃ adhosiraṃ ṭhapetvā vāsīhi tacchanti…pe… tamenaṃ , bhikkhave, nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya [sañjotibhūtāya (syā.)] sārentipi paccāsārentipi…pe… tamenaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi…pe… tamenaṃ, bhikkhave, nirayapālā uddhampādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kaṭukā vedanā vedayati, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā mahāniraye pakkhipanti! So kho pana, bhikkhave, mahānirayo –

‘‘Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;

Ayopākārapariyanto, ayasā paṭikujjito.

‘‘Tassa ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā’’ti [ma. ni. 3.250; a. ni. 3.36; pe. va. 71].

Attheva suttantoti? Āmantā. Tena hi atthi nirayesu nirayapālāti.

Nirayapālakathā niṭṭhitā.

20. Vīsatimavaggo

(197) 4. Tiracchānakathā

869. Atthi devesu tiracchānagatāti? Āmantā. Atthi tiracchānagatesu devāti? Na hevaṃ vattabbe…pe… atthi devesu tiracchānagatāti? Āmantā . Devaloko tiracchānayonīti? Na hevaṃ vattabbe…pe… atthi devesu tiracchānagatāti? Āmantā. Atthi tattha kīṭā paṭaṅgā makasā makkhikā ahī vicchikā satapadī gaṇḍuppādāti [gaṇḍupādāti (syā. kaṃ. pī.)]? Na hevaṃ vattabbe…pe….

870. Natthi devesu tiracchānagatāti? Āmantā. Nanu atthi tattha erāvaṇo nāma hatthināgo sahassayuttaṃ dibbaṃ yānanti? Āmantā. Hañci atthi tattha erāvaṇo nāma hatthināgo sahassayuttaṃ dibbaṃ yānaṃ, tena vata re vattabbe – ‘‘atthi devesu tiracchānagatā’’ti.

871. Atthi devesu tiracchānagatāti? Āmantā. Atthi tattha hatthibandhā assabandhā [hatthibhaṇḍā assabhaṇḍā (?)] yāvasikā kāraṇikā bhattakārakāti? Na hevaṃ vattabbe. Tena hi natthi devesu tiracchānagatāti.

Tiracchānakathā niṭṭhitā.

20. Vīsatimavaggo

(198) 5. Maggakathā

872. Pañcaṅgiko maggoti? Āmantā. Nanu aṭṭhaṅgiko maggo vutto bhagavatā, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhīti? Āmantā. Hañci aṭṭhaṅgiko maggo vutto bhagavatā , seyyathidaṃ – sammādiṭṭhi …pe… sammāsamādhi, no ca vata re vattabbe – ‘‘pañcaṅgiko maggo’’ti.

Pañcaṅgiko maggoti? Āmantā. Nanu vuttaṃ bhagavatā –

‘‘Maggānaṃ aṭṭhaṅgiko seṭṭho, saccānaṃ caturo padā;

Virāgo seṭṭho dhammānaṃ, dvipadānañca cakkhumā’’ti [dha. pa. 273 dhammapade].

Attheva suttantoti? Āmantā. Tena hi aṭṭhaṅgiko maggoti.

873. Sammāvācā maggaṅgaṃ, sā ca na maggoti? Āmantā. Sammādiṭṭhi maggaṅgaṃ, sā ca na maggoti? Na hevaṃ vattabbe…pe… sammāvācā maggaṅgaṃ, sā ca na maggoti? Āmantā. Sammāsaṅkappo…pe… sammāvāyāmo…pe… sammāsati…pe… sammāsamādhi maggaṅgaṃ, so ca na maggoti? Na hevaṃ vattabbe…pe….

Sammākammanto…pe… sammāājīvo maggaṅgaṃ, so ca na maggoti? Āmantā. Sammādiṭṭhi…pe… sammāsamādhi maggaṅgaṃ, so ca na maggoti? Na hevaṃ vattabbe…pe….

Sammādiṭṭhi maggaṅgaṃ, sā ca maggoti? Āmantā. Sammāvācā maggaṅgaṃ, sā ca maggoti? Na hevaṃ vattabbe…pe… sammādiṭṭhi maggaṅgaṃ, sā ca maggoti? Āmantā. Sammākammanto…pe… sammāājīvo maggaṅgaṃ, so ca maggoti? Na hevaṃ vattabbe…pe….

Sammāsaṅkappo…pe… sammāvāyāmo…pe… sammāsati…pe… sammāsamādhi maggaṅgaṃ, so ca maggoti? Āmantā. Sammāvācā…pe… sammākammanto…pe… sammāājīvo maggaṅgaṃ, so ca maggoti? Na hevaṃ vattabbe…pe….

874. Ariyo aṭṭhaṅgiko maggoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti; evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti [ma. ni. 3.431]! Attheva suttantoti? Āmantā. Tena hi pañcaṅgiko maggoti.

875. Pañcaṅgiko maggoti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi…pe… tatiyopi…pe… catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho, subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati. Idheva, subhadda , samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo. Suññā parappavādā samaṇebhi aññehī’’ti [dī. ni. 2.214]! Attheva suttantoti? Āmantā. Tena hi aṭṭhaṅgiko maggoti.

Maggakathā niṭṭhitā.

20. Vīsatimavaggo

(199) 6. Ñāṇakathā

876. Dvādasavatthukaṃ ñāṇaṃ lokuttaranti? Āmantā. Dvādasa lokuttarañāṇānīti? Na hevaṃ vattabbe…pe… dvādasa lokuttarañāṇānīti? Āmantā. Dvādasa sotāpattimaggāti? Na hevaṃ vattabbe…pe… dvādasa sotāpattimaggāti? Āmantā. Dvādasa sotāpattiphalānīti? Na hevaṃ vattabbe…pe… dvādasa sakadāgāmimaggā…pe… anāgāmimaggā…pe… arahattamaggāti? Na hevaṃ vattabbe…pe… dvādasa arahattamaggāti? Āmantā. Dvādasa arahattaphalānīti? Na hevaṃ vattabbe…pe….

877. Na vattabbaṃ – ‘‘dvādasavatthukaṃ ñāṇaṃ lokuttara’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idaṃ dukkhaṃ ariyasacca’’nti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyya’nti me, bhikkhave…pe… pariññātanti me, bhikkhave…pe… ‘idaṃ dukkhasamudayaṃ [dukkhasamudayo (syā. kaṃ. pī.)] ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabba’nti me, bhikkhave…pe… pahīnanti me, bhikkhave…pe… ‘idaṃ dukkhanirodhaṃ [dukkhanirodhā (syā. kaṃ. pī.)] ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabba’nti me, bhikkhave…pe… sacchikatanti me, bhikkhave…pe… ‘idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’nti me, bhikkhave…pe… ‘taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabba’nti me, bhikkhave…pe… bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādī’’ti [mahāva. 15; saṃ. ni. 5.1081; paṭi. ma. 2.30]! Attheva suttantoti? Āmantā. Tena hi dvādasavatthukaṃ ñāṇaṃ lokuttaranti.

Ñāṇakathā niṭṭhitā.

Vīsatimavaggo.

Tassuddānaṃ –

Mātughātako ānantariko pitughātako ānantariko arahantaghātako ānantariko ruhiruppādako ānantariko saṅghabhedako ānantariko, natthi puthujjanassa ñāṇaṃ, natthi nirayesu nirayapālā, atthi devesu tiracchānagatā, pañcaṅgiko maggo, dvādasavatthukaṃ ñāṇaṃ lokuttaranti.

Catuttho paṇṇāsako.

Tassuddānaṃ –

Niggaho, puññasañcayo, aṭṭhāsi, atītena ca mātughātako.

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app