21. Ekavīsatimavaggo

(200) 1. Sāsanakathā

878. Sāsanaṃ navaṃ katanti? Āmantā. Satipaṭṭhānā navaṃ katāti? Na hevaṃ vattabbe…pe… sāsanaṃ navaṃ katanti? Āmantā. Sammappadhānā…pe… iddhipādā…pe… indriyā…pe… balā…pe… bojjhaṅgā navaṃ katāti? Na hevaṃ vattabbe…pe… pubbe akusalaṃ pacchā kusalaṃ katanti? Na hevaṃ vattabbe…pe… pubbe sāsavaṃ…pe… saṃyojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ nīvaraṇiyaṃ parāmaṭṭhaṃ upādāniyaṃ…pe… saṃkilesikaṃ pacchā asaṃkilesikaṃ katanti? Na hevaṃ vattabbe…pe….

Atthi koci tathāgatassa sāsanaṃ navaṃ karotīti? Āmantā. Atthi koci satipaṭṭhāne navaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci sammappadhāne…pe… iddhipāde…pe… indriye…pe… bale…pe… bojjhaṅge navaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci pubbe akusalaṃ pacchā kusalaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci pubbe sāsavaṃ…pe… saṃkilesikaṃ pacchā asaṃkilesiyaṃ karotīti? Na hevaṃ vattabbe…pe….

Labbhā tathāgatassa sāsanaṃ puna navaṃ kātunti? Āmantā. Labbhā satipaṭṭhānā puna navaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā sammappadhānā…pe… iddhipādā…pe… indriyā…pe… balā…pe… bojjhaṅgā puna navaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā pubbe akusalaṃ pacchā kusalaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā pubbe sāsavaṃ…pe… saṃkilesiyaṃ pacchā asaṃkilesiyaṃ kātunti? Na hevaṃ vattabbe…pe….

Sāsanakathā niṭṭhitā.

21. Ekavīsatimavaggo

(201) 2. Avivittakathā

879. Puthujjano tedhātukehi dhammehi avivittoti? Āmantā. Puthujjano tedhātukehi phassehi…pe… tedhātukāhi vedanāhi… saññāhi … cetanāhi… cittehi… saddhāhi… vīriyehi… satīhi… samādhīhi…pe… tedhātukāhi paññāhi avivittoti? Na hevaṃ vattabbe…pe….

Puthujjano tedhātukehi kammehi avivittoti? Āmantā. Yasmiṃ khaṇe puthujjano cīvaraṃ deti, tasmiṃ khaṇe paṭhamaṃ jhānaṃ upasampajja viharati…pe… ākāsānañcāyatanaṃ upasampajja viharatīti? Na hevaṃ vattabbe…pe… yasmiṃ khaṇe puthujjano piṇḍapātaṃ deti…pe… senāsanaṃ deti…pe… gilānapaccayabhesajjaparikkhāraṃ deti, tasmiṃ khaṇe catutthaṃ jhānaṃ upasampajja viharati… nevasaññānāsaññāyatanaṃ upasampajja viharatīti? Na hevaṃ vattabbe…pe….

880. Na vattabbaṃ – ‘‘puthujjano tedhātukehi kammehi avivitto’’ti? Āmantā . Puthujjanassa rūpadhātuarūpadhātūpagaṃ kammaṃ pariññātanti? Na hevaṃ vattabbe. Tena hi puthujjano tedhātukehi kammehi avivittoti…pe….

Avivittakathā niṭṭhitā.

21. Ekavīsatimavaggo

(202) 3. Saṃyojanakathā

881. Atthi kiñci saṃyojanaṃ appahāya arahattappattīti? Āmantā. Atthi kiñci sakkāyadiṭṭhiṃ appahāya…pe… vicikicchaṃ appahāya…pe… sīlabbataparāmāsaṃ appahāya… rāgaṃ appahāya… dosaṃ appahāya… mohaṃ appahāya… anottappaṃ appahāya arahattappattīti? Na hevaṃ vattabbe…pe….

Atthi kiñci saṃyojanaṃ appahāya arahattappattīti? Āmantā. Arahā sarāgo sadoso samoho samāno samakkho sapaḷāso saupāyāso sakilesoti? Na hevaṃ vattabbe…pe… nanu arahā nirāgo niddoso nimmoho nimmāno nimmakkho nippaḷāso nirupāyāso nikkilesoti? Āmantā. Hañci arahā nirāgo…pe… nikkileso, no ca vata re vattabbe – ‘‘atthi kiñci saṃyojanaṃ appahāya arahattappattī’’ti.

882. Na vattabbaṃ – ‘‘atthi kiñci saṃyojanaṃ appahāya arahattappattī’’ti ? Āmantā. Arahā sabbaṃ buddhavisayaṃ jānātīti? Na hevaṃ vattabbe. Tena hi atthi kiñci saṃyojanaṃ appahāya arahattappattīti.

Saṃyojanakathā niṭṭhitā.

21. Ekavīsatimavaggo

(203) 4. Iddhikathā

883. Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. ‘‘Niccapaṇṇā rukkhā hontū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe… niccapupphā rukkhā hontu…pe… niccaphalikā rukkhā hontu… niccaṃ juṇhaṃ hotu… niccaṃ khemaṃ hotu… niccaṃ subhikkhaṃ hotu… ‘‘niccaṃ suvatthi [suvuṭṭhikaṃ (syā.)] hotū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā . ‘‘Uppanno phasso mā nirujjhī’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Uppannā vedanā…pe… saññā… cetanā… cittaṃ… saddhā… vīriyaṃ… sati… samādhi…pe… paññā mā nirujjhīti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. ‘‘Rūpaṃ niccaṃ hotū’’ti – atthi adhippāyaiddhi… vedanā…pe… saññā…pe… saṅkhārā…pe… ‘‘viññāṇaṃ niccaṃ hotū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. ‘‘Jātidhammā sattā mā jāyiṃsū’’ti atthi…pe… ‘‘jarādhammā sattā mā jīriṃsū’’ti…pe… ‘‘byādhidhammā sattā mā byādhiyiṃsū’’ti…pe… ‘‘maraṇadhammā sattā mā mīyiṃsū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

884. Na vattabbaṃ – ‘‘atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vā’’ti? Āmantā . Nanu āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ ‘‘suvaṇṇa’’ntveva adhimucci, suvaṇṇo ca pana āsīti [pārā. 621; mahāva. 271]? Āmantā. Hañci āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇantveva adhimucci, suvaṇṇo ca pana āsi, tena vata re vattabbe – ‘‘atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vā’’ti.

Iddhikathā niṭṭhitā.

21. Ekavīsatimavaggo

(204) 5. Buddhakathā

885. Atthi buddhānaṃ buddhehi hīnātirekatāti? Āmantā. Satipaṭṭhānatoti? Na hevaṃ vattabbe …pe… sammappadhānato…pe… iddhipādato… indriyato… balato… bojjhaṅgato… vasibhāvato…pe… sabbaññutañāṇadassanatoti? Na hevaṃ vattabbe…pe….

Buddhakathā niṭṭhitā.

21. Ekavīsatimavaggo

(205) 6. Sabbadisākathā

886. Sabbā disā buddhā tiṭṭhantīti? Āmantā. Puratthimāya disāya buddho tiṭṭhatīti? Na hevaṃ vattabbe…pe… puratthimāya disāya buddho tiṭṭhatīti? Āmantā. Kinnāmo so bhagavā, kiṃjacco, kiṃgotto, kinnāmā tassa bhagavato mātāpitaro, kinnāmaṃ tassa bhagavato sāvakayugaṃ, konāmo tassa bhagavato upaṭṭhāko, kīdisaṃ cīvaraṃ dhāreti, kīdisaṃ pattaṃ dhāreti, katarasmiṃ gāme vā nigame vā nagare vā raṭṭhe vā janapade vāti? Na hevaṃ vattabbe…pe….

Dakkhiṇāya disāya…pe… pacchimāya disāya…pe… uttarāya disāya…pe… heṭṭhimāya disāya buddho tiṭṭhatīti? Na hevaṃ vattabbe…pe… heṭṭhimāya disāya buddho tiṭṭhatīti? Āmantā. Kinnāmo so bhagavā…pe… janapade vāti? Na hevaṃ vattabbe…pe….

Uparimāya disāya buddho tiṭṭhatīti? Na hevaṃ vattabbe…pe…. Uparimāya disāya buddho tiṭṭhatīti? Āmantā. Cātumahārājike tiṭṭhati…pe… tāvatiṃse tiṭṭhati…pe… yāme tiṭṭhati…pe… tusite tiṭṭhati…pe… nimmānaratiyā tiṭṭhati…pe… paranimmitavasavattiyā tiṭṭhati…pe… brahmaloke tiṭṭhatīti? Na hevaṃ vattabbe…pe….

Sabbadisākathā niṭṭhitā.

21. Ekavīsatimavaggo

(206) 7. Dhammakathā

887. Sabbe dhammā niyatāti? Āmantā. Micchattaniyatāti? Na hevaṃ vattabbe…pe… sammattaniyatāti? Na hevaṃ vattabbe…pe… natthi aniyato rāsīti? Na hevaṃ vattabbe…pe… nanu atthi aniyato rāsīti? Āmantā . Hañci atthi aniyato rāsi, no ca vata re vattabbe – ‘‘sabbe dhammā niyatā’’ti.

Sabbe dhammā niyatāti? Āmantā. Nanu tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsīti [dha. sa. tikamātikā 15]? Āmantā. Hañci tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi, no ca vata re vattabbe – ‘‘sabbe dhammā niyatā’’ti.

Rūpaṃ rūpaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe….

888. Na vattabbaṃ – rūpaṃ rūpaṭṭhena niyataṃ…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti? Āmantā. Rūpaṃ vedanā hoti…pe… saññā hoti… saṅkhārā honti… viññāṇaṃ hoti… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ rūpaṃ hoti…pe… vedanā hoti… saññā hoti… saṅkhārā hontīti? Na hevaṃ vattabbe. Tena hi rūpaṃ rūpaṭṭhena niyataṃ, vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti.

Dhammakathā niṭṭhitā.

21. Ekavīsatimavaggo

(207) 8. Kammakathā

889. Sabbe kammā niyatāti? Āmantā. Micchattaniyatāti? Na hevaṃ vattabbe…pe… sammattaniyatāti? Na hevaṃ vattabbe…pe… natthi aniyato rāsīti? Na hevaṃ vattabbe…pe… nanu atthi aniyato rāsīti? Āmantā. Hañci atthi aniyato rāsi, no ca vata re vattabbe – ‘‘sabbe kammā niyatā’’ti.

Sabbe kammā niyatāti? Āmantā. Nanu tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsīti? Āmantā. Hañci tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi, no ca vata re vattabbe – ‘‘sabbe kammā niyatā’’ti.

890. Diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe…. Upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe….

891. Na vattabbaṃ – diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyataṃ, upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti? Āmantā. Diṭṭhadhammavedanīyaṃ kammaṃ upapajjavedanīyaṃ hoti, aparāpariyavedanīyaṃ hoti…pe… upapajjavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṃ hoti, aparāpariyavedanīyaṃ hoti…pe… aparāpariyavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṃ hoti, upapajjavedanīyaṃ hotīti? Na hevaṃ vattabbe . Tena hi diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyataṃ, upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti.

Kammakathā niṭṭhitā.

Ekavīsatimavaggo.

Tassuddānaṃ –

Sāsanaṃ navaṃ kataṃ atthi koci tathāgatassa sāsanaṃ navaṃ karoti labbhā tathāgatassa sāsanaṃ puna navaṃ kātuṃ, puthujjano tedhātukehi dhammehi avivitto, atthi kiñci saṃyojanaṃ appahāya arahattappatti, atthi adhippāyiddhi buddhānaṃ vā sāvakānaṃ vā, atthi buddhānaṃ buddhehi hīnātirekatā, sabbā disā buddhā tiṭṭhanti, sabbe dhammā niyatā, sabbe kammā niyatāti.

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app