11. Ekādasamavaggo

(106-108) 1-3. Tissopi anusayakathā

605. Anusayā abyākatāti? Āmantā. Vipākābyākatā kiriyābyākatā rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo abyākatoti? Āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇaṃ akusalanti? Āmantā. Kāmarāgānusayo akusaloti? Na hevaṃ vattabbe…pe….

Paṭighānusayo abyākatoti? Āmantā. Paṭighaṃ paṭighapariyuṭṭhānaṃ paṭighasaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe…pe… paṭighaṃ paṭighapariyuṭṭhānaṃ paṭighasaṃyojanaṃ akusalanti? Āmantā. Paṭighānusayo akusaloti? Na hevaṃ vattabbe…pe….

Mānānusayo abyākatoti? Āmantā. Māno mānapariyuṭṭhānaṃ mānasaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe …pe… māno mānapariyuṭṭhānaṃ mānasaṃyojanaṃ akusalanti? Āmantā. Mānānusayo akusaloti? Na hevaṃ vattabbe …pe….

Diṭṭhānusayo abyākatoti? Āmantā. Diṭṭhi diṭṭhogho diṭṭhiyogo diṭṭhipariyuṭṭhānaṃ diṭṭhisaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe…pe… diṭṭhi diṭṭhogho diṭṭhiyogo diṭṭhipariyuṭṭhānaṃ diṭṭhisaṃyojanaṃ akusalanti? Āmantā. Diṭṭhānusayo akusaloti? Na hevaṃ vattabbe…pe….

Vicikicchānusayo abyākatoti? Āmantā. Vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaṃyojanaṃ vicikicchānīvaraṇaṃ akusalanti? Āmantā. Vicikicchānusayo akusaloti? Na hevaṃ vattabbe…pe….

Bhavarāgānusayo abyākatoti? Āmantā. Bhavarāgo bhavarāgapariyuṭṭhānaṃ bhavarāgasaṃyojanaṃ abyākatanti? Na hevaṃ vattabbe…pe… bhavarāgo bhavarāgapariyuṭṭhānaṃ bhavarāgasaṃyojanaṃ akusalanti? Āmantā. Bhavarāgānusayo akusaloti? Na hevaṃ vattabbe…pe….

Avijjānusayo abyākatoti? Āmantā. Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ abyākatanti? Na hevaṃ vattabbe…pe… avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ akusalanti? Āmantā. Avijjānusayo akusaloti? Na hevaṃ vattabbe…pe….

606. Na vattabbaṃ – ‘‘anusayā abyākatā’’ti? Āmantā. Puthujjano kusalābyākate citte vattamāne ‘‘sānusayo’’ti vattabboti? Āmantā. Kusalākusalā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… tena hi anusayā abyākatāti. Puthujjano kusalābyākate citte vattamāne ‘‘sarāgo’’ti vattabboti? Āmantā. Kusalākusalā dhammā sammukhībhāvaṃ āgacchantīti? Na hevaṃ vattabbe…pe… tena hi rāgo abyākatoti.

607. Anusayā ahetukāti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo ahetukoti? Āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmacchandanīvaraṇaṃ ahetukanti? Na hevaṃ vattabbe…pe… kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇaṃ sahetukanti? Āmantā. Kāmarāgānusayo sahetukoti? Na hevaṃ vattabbe…pe… paṭighānusayo…pe… mānānusayo… diṭṭhānusayo… vicikicchānusayo… bhavarāgānusayo… avijjānusayo ahetukoti? Āmantā. Avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaṃyojanaṃ avijjānīvaraṇaṃ ahetukanti ? Na hevaṃ vattabbe …pe… avijjā avijjogho…pe… avijjānīvaraṇaṃ sahetukanti? Āmantā. Avijjānusayo sahetukoti? Na hevaṃ vattabbe…pe….

608. Na vattabbaṃ – ‘‘anusayā ahetukā’’ti? Āmantā. Puthujjano kusalābyākate citte vattamāne ‘‘sānusayo’’ti vattabboti? Āmantā. Anusayā tena hetunā sahetukāti? Na hevaṃ vattabbe…pe… tena hi anusayā ahetukāti. Puthujjano kusalābyākate citte vattamāne ‘‘sarāgo’’ti vattabboti? Āmantā. Rāgo tena hetunā sahetukoti? Na hevaṃ vattabbe…pe… tena hi rāgo ahetukoti.

609. Anusayā cittavippayuttāti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo cittavippayuttoti? Āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaṃyojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ cittavippayuttanti? Na hevaṃ vattabbe…pe… kāmarāgo kāmarāgapariyuṭṭhānaṃ…pe… kāmacchandanīvaraṇaṃ cittasampayuttanti? Āmantā. Kāmarāgānusayo cittasampayuttoti? Na hevaṃ vattabbe…pe….

610. Kāmarāgānusayo cittavippayuttoti? Āmantā. Katamakkhandhapariyāpannoti? Saṅkhārakkhandhapariyāpannoti. Saṅkhārakkhandho cittavippayuttoti? Na hevaṃ vattabbe. Saṅkhārakkhandho cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittavippayuttoti? Āmantā. Kāmarāgo saṅkhārakkhandhapariyāpanno cittavippayuttoti? Na hevaṃ vattabbe…pe… kāmarāgo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Āmantā. Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Na hevaṃ vattabbe…pe….

Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittavippayutto, kāmarāgo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Āmantā. Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….

Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….

611. Paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo cittavippayuttoti? Āmantā. Avijjā avijjogho avijjāyogo avijjānīvaraṇaṃ cittavippayuttanti? Na hevaṃ vattabbe…pe… avijjā avijjogho avijjāyogo avijjānīvaraṇaṃ cittasampayuttanti? Āmantā. Avijjānusayo cittasampayuttoti? Na hevaṃ vattabbe…pe….

612. Avijjānusayo cittavippayuttoti? Āmantā. Katamakkhandhapariyāpannoti? Saṅkhārakkhandhapariyāpannoti. Saṅkhārakkhandho cittavippayuttoti? Na hevaṃ vattabbe . Saṅkhārakkhandho cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe….

Avijjānusayo saṅkhārakkhandhapariyāpanno cittavippayuttoti? Āmantā. Avijjā saṅkhārakkhandhapariyāpannā cittavippayuttāti? Na hevaṃ vattabbe…pe… avijjā saṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Avijjānusayo saṅkhārakkhandhapariyāpanno cittasampayuttoti? Na hevaṃ vattabbe…pe….

Avijjānusayo saṅkhārakkhandhapariyāpanno cittavippayutto, avijjāsaṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe.

Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….

613. Na vattabbaṃ – ‘‘anusayā cittavippayuttā’’ti? Āmantā. Puthujjano kusalābyākate citte vattamāne ‘‘sānusayo’’ti vattabboti? Āmantā. Anusayā tena cittena sampayuttāti? Na hevaṃ vattabbe. Tena hi anusayā cittavippayuttāti. Puthujjano kusalābyākate citte vattamāne ‘‘sarāgo’’ti vattabboti? Āmantā. Rāgo tena cittena sampayuttoti? Na hevaṃ vattabbe. Tena hi rāgo cittavippayuttoti.

Tissopi anusayakathā niṭṭhitā.

11. Ekādasamavaggo

(109) 4. Ñāṇakathā

614. Aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṃ – ‘‘ñāṇī’’ti? Āmantā. Rāge vigate na vattabbaṃ – ‘‘vītarāgo’’ti? Na hevaṃ vattabbe…pe… aññāṇe vigate ñāṇavippayutte citte vattamāne na vattabbaṃ – ‘‘ñāṇī’’ti? Āmantā. Dose vigate… mohe vigate… kilese vigate na vattabbaṃ – ‘‘nikkileso’’ti? Na hevaṃ vattabbe…pe….

Rāge vigate vattabbaṃ – ‘‘vītarāgo’’ti? Āmantā. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – ‘‘ñāṇī’’ti? Na hevaṃ vattabbe…pe… dose vigate… mohe vigate… kilese vigate vattabbaṃ – ‘‘nikkileso’’ti? Āmantā. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – ‘‘ñāṇī’’ti? Na hevaṃ vattabbe…pe….

615. Aññāṇe vigate ñāṇavippayutte citte vattamāne vattabbaṃ – ‘‘ñāṇī’’ti? Āmantā . Atītena ñāṇena ñāṇī niruddhena vigatena paṭipassaddhena ñāṇena ñāṇīti? Na hevaṃ vattabbe…pe….

Ñāṇakathā niṭṭhitā.

11. Ekādasamavaggo

(110) 5. Ñāṇaṃ cittavippayuttantikathā

616. Ñāṇaṃ cittavippayuttanti? Āmantā. Rūpaṃ nibbānaṃ cakkhāyatanaṃ…pe… phoṭṭhabbāyatananti? Na hevaṃ vattabbe…pe… ñāṇaṃ cittavippayuttanti? Āmantā. Paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo cittavippayuttoti? Na hevaṃ vattabbe…pe… paññā paññindriyaṃ paññābalaṃ sammādiṭṭhi dhammavicayasambojjhaṅgo cittasampayuttoti? Āmantā. Ñāṇaṃ cittasampayuttanti? Na hevaṃ vattabbe…pe….

Ñāṇaṃ cittavippayuttanti? Āmantā. Katamakkhandhapariyāpannanti ? Saṅkhārakkhandhapariyāpannanti. Saṅkhārakkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho cittavippayuttoti? Na hevaṃ vattabbe…pe… ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittavippayuttanti? Āmantā. Paññā saṅkhārakkhandhapariyāpannā cittavippayuttāti? Na hevaṃ vattabbe…pe… paññā saṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittasampayuttanti? Na hevaṃ vattabbe…pe… ñāṇaṃ saṅkhārakkhandhapariyāpannaṃ cittavippayuttaṃ, paññā saṅkhārakkhandhapariyāpannā cittasampayuttāti? Āmantā. Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe… saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Āmantā. Vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti? Na hevaṃ vattabbe…pe….

617. Na vattabbaṃ – ‘‘ñāṇaṃ cittavippayutta’’nti? Āmantā. Arahā cakkhuviññāṇasamaṅgī ‘‘ñāṇī’’ti vattabboti? Āmantā. Ñāṇaṃ tena cittena sampayuttanti? Na hevaṃ vattabbe. Tena hi ñāṇaṃ cittavippayuttanti.

Arahā cakkhuviññāṇasamaṅgī ‘‘paññavā’’ti vattabboti [sakavādīpucchā viya dissati]? Āmantā. Paññā tena cittena sampayuttāti? Na hevaṃ vattabbe. Tena hi paññā cittavippayuttāti.

Ñāṇaṃ cittavippayuttantikathā niṭṭhitā.

11. Ekādasamavaggo

(111) 6. Idaṃ dukkhantikathā

618. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Ayaṃ dukkhasamudayo’’ti vācaṃ bhāsato ‘‘ayaṃ dukkhasamudayo’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Ayaṃ dukkhanirodho’’ti vācaṃ bhāsato ‘‘ayaṃ dukkhanirodho’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Ayaṃ maggo’’ti vācaṃ bhāsato ‘‘ayaṃ maggo’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

‘‘Ayaṃ samudayo’’ti vācaṃ bhāsato na ca ‘‘ayaṃ samudayo’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘ayaṃ nirodho’’ti… ‘‘ayaṃ maggo’’ti vācaṃ bhāsato na ca ‘‘ayaṃ maggo’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

619. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Rūpaṃ anicca’’nti vācaṃ bhāsato ‘‘rūpaṃ anicca’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. Vedanā… saññā… saṅkhārā… ‘‘viññāṇaṃ anicca’’nti vācaṃ bhāsato ‘‘viññāṇaṃ anicca’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Rūpaṃ anattā’’ti vācaṃ bhāsato ‘‘rūpaṃ anattā’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… ‘‘idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. Vedanā … saññā… saṅkhārā… ‘‘viññāṇaṃ anattā’’ti vācaṃ bhāsato ‘‘viññāṇaṃ anattā’’ti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

‘‘Rūpaṃ anicca’’nti vācaṃ bhāsato na ca ‘‘rūpaṃ anicca’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe… vedanā… saññā… saṅkhārā… ‘‘viññāṇaṃ anicca’’nti vācaṃ bhāsato na ca ‘‘viññāṇaṃ anicca’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

‘‘Rūpaṃ anattā’’ti vācaṃ bhāsato na ca ‘‘rūpaṃ anattā’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe …pe… vedanā… saññā… saṅkhārā… ‘‘viññāṇaṃ anattā’’ti vācaṃ bhāsato na ca ‘‘viññāṇaṃ anattā’’ti ñāṇaṃ pavattatīti? Āmantā. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato na ca ‘‘dukkha’’nti ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

620. ‘‘Idaṃ dukkha’’nti vācaṃ bhāsato ‘‘idaṃ dukkha’’nti ñāṇaṃ pavattatīti? Āmantā. ‘‘I’’ti [īti (syā. pī.)] ca ‘‘da’’nti ca ‘‘du’’ti [dūti (syā. pī.)] ca ‘‘kha’’nti ca ñāṇaṃ pavattatīti? Na hevaṃ vattabbe…pe….

Idaṃ dukkhantikathā niṭṭhitā.

11. Ekādasamavaggo

(112) 7. Iddhibalakathā

621. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Iddhimayiko so āyu, iddhimayikā sā gati, iddhimayiko so attabhāvappaṭilābhoti? Na hevaṃ vattabbe…pe….

Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Atītaṃ kappaṃ tiṭṭheyya, anāgataṃ kappaṃ tiṭṭheyyāti? Na hevaṃ vattabbe…pe… iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Dve kappe tiṭṭheyya, tayo kappe tiṭṭheyya, cattāro kappe tiṭṭheyyāti? Na hevaṃ vattabbe…pe… iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Sati jīvite jīvitāvasese tiṭṭheyya, asati jīvite jīvitāvasese tiṭṭheyyāti? Sati jīvite jīvitāvasese tiṭṭheyyāti. Hañci sati jīvite jīvitāvasese tiṭṭheyya, no ca vata re vattabbe – ‘‘iddhibalena samannāgato kappaṃ tiṭṭheyyā’’ti. Asati jīvite jīvitāvasese tiṭṭheyyāti, mato tiṭṭheyya, kālaṅkato tiṭṭheyyāti? Na hevaṃ vattabbe…pe….

622. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Uppanno phasso mā nirujjhīti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… uppannā vedanā…pe… uppannā saññā …pe… uppannā cetanā…pe… uppannaṃ cittaṃ… uppannā saddhā… uppannaṃ vīriyaṃ… uppannā sati… uppanno samādhi …pe… uppannā paññā mā nirujjhīti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….

Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Rūpaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā… saṅkhārā… viññāṇaṃ niccaṃ hotūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….

Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Jātidhammā sattā mā jāyiṃsūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe… jarādhammā sattā mā jīriṃsūti…pe… byādhidhammā sattā mā byādhiyiṃsūti…pe… maraṇadhammā sattā mā mīyiṃsūti labbhā iddhiyā paggahetunti? Na hevaṃ vattabbe…pe….

623. Na vattabbaṃ – ‘‘iddhibalena samannāgato kappaṃ tiṭṭheyyā’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’’ti [dī. ni. 2.166; saṃ. ni. 5.822; udā. 51]! Attheva suttantoti? Āmantā. Tena hi iddhibalena samannāgato kappaṃ tiṭṭheyyāti.

624. Iddhibalena samannāgato kappaṃ tiṭṭheyyāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘catunnaṃ, bhikkhave, dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ! Katamesaṃ catunnaṃ? Jarādhammo ‘‘mā jīrī’’ti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ. Byādhidhammo ‘‘mā byādhiyī’’ti…pe… maraṇadhammo ‘‘mā mīyī’’ti…pe… yāni kho pana tāni pubbe katāni pāpakāni kammāni saṃkilesikāni ponobbhavikāni [ponobhavikāni (sī. pī.)] sadarāni [nissārāni (sī. pī. ka.), dukkhudrayāni (syā.)] dukkhavipākāni āyatiṃ jātijarāmaraṇiyāni tesaṃ vipāko ‘‘mā nibbattī’’ti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ. Imesaṃ kho, bhikkhave, catunnaṃ dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmi’’nti [a. ni. 4.182]. Attheva suttantoti? Āmantā. Tena hi na vattabbaṃ – ‘‘iddhibalena samannāgato kappaṃ tiṭṭheyyā’’ti.

Iddhibalakathā niṭṭhitā.

11. Ekādasamavaggo

(113) 8. Samādhikathā

625. Cittasantati samādhīti? Āmantā. Atītā cittasantati samādhīti? Na hevaṃ vattabbe …pe… cittasantati samādhīti? Āmantā. Anāgatā cittasantati samādhīti? Na hevaṃ vattabbe…pe… cittasantati samādhīti? Āmantā. Nanu atītaṃ niruddhaṃ anāgataṃ ajātanti? Āmantā. Hañci atītaṃ niruddhaṃ anāgataṃ ajātaṃ, no ca vata re vattabbe – ‘‘cittasantati samādhī’’ti.

626. Ekacittakkhaṇiko samādhīti? Āmantā. Cakkhuviññāṇasamaṅgī samāpannoti? Na hevaṃ vattabbe…pe… sotaviññāṇasamaṅgī…pe… ghānaviññāṇasamaṅgī… jivhāviññāṇasamaṅgī… kāyaviññāṇasamaṅgī…pe… akusalacittasamaṅgī …pe… rāgasahagatacittasamaṅgī…pe… dosasahagatacittasamaṅgī…pe… mohasahagatacittasamaṅgī…pe… anottappasahagatacittasamaṅgī samāpannoti? Na hevaṃ vattabbe…pe….

Cittasantati samādhīti? Āmantā. Akusalacittasantati samādhīti? Na hevaṃ vattabbe…pe… rāgasahagatā…pe… dosasahagatā…pe… mohasahagatā…pe… anottappasahagatā cittasantati samādhīti? Na hevaṃ vattabbe…pe….

Na vattabbaṃ – ‘‘cittasantati samādhī’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘ahaṃ kho, āvuso nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vācaṃ, satta rattindivāni [rattidivāni (ka.)] ekantasukhaṃ paṭisaṃvedī viharitu’’nti [ma. ni. 1.180]! Attheva suttantoti? Āmantā. Tena hi cittasantati samādhīti.

Samādhikathā niṭṭhitā.

11. Ekādasamavaggo

(114) 9. Dhammaṭṭhitatākathā

627. Dhammaṭṭhitatā parinipphannāti? Āmantā. Tāya ṭhitatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya ṭhitatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā , natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

Rūpassa ṭhitatā parinipphannāti? Āmantā. Tāya ṭhitatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya ṭhitatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

Vedanāya ṭhitatā…pe… saññāya ṭhitatā…pe… saṅkhārānaṃ ṭhitatā…pe… viññāṇassa ṭhitatā parinipphannāti? Āmantā. Tāya ṭhitatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya ṭhitatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

Dhammaṭṭhitatākathā niṭṭhitā.

11. Ekādasamavaggo

(115) 10. Aniccatākathā

628. Aniccatā parinipphannāti? Āmantā. Tāya aniccatāya aniccatā parinipphannāti? Na hevaṃ vattabbe…pe… tāya aniccatāya aniccatā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe.

Jarā parinipphannāti? Āmantā. Tāya jarāya jarā parinipphannāti? Na hevaṃ vattabbe…pe… tāya jarāya jarā parinipphannāti? Āmantā. Tāya tāyeva natthi dukkhassantakiriyā , natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

Maraṇaṃ parinipphannanti? Āmantā. Tassa maraṇassa maraṇaṃ parinipphannanti? Na hevaṃ vattabbe. Tassa maraṇassa maraṇaṃ parinipphannanti? Āmantā. Tassa tasseva natthi dukkhassantakiriyā, natthi vaṭṭupacchedo, natthi anupādāparinibbānanti? Na hevaṃ vattabbe…pe….

629. Rūpaṃ parinipphannaṃ, rūpassa aniccatā atthīti? Āmantā. Aniccatā parinipphannā, aniccatāya aniccatā atthīti? Na hevaṃ vattabbe…pe… rūpaṃ parinipphannaṃ, rūpassa jarā atthīti? Āmantā. Jarā parinipphannā, jarāya jarā atthīti? Na hevaṃ vattabbe…pe….

Rūpaṃ parinipphannaṃ, rūpassa bhedo atthi, antaradhānaṃ atthīti? Āmantā. Maraṇaṃ parinipphannaṃ, maraṇassa bhedo atthi, antaradhānaṃ atthīti? Na hevaṃ vattabbe…pe….

Vedanā …pe… saññā… saṅkhārā…pe… viññāṇaṃ parinipphannaṃ, viññāṇassa aniccatā atthīti? Āmantā. Aniccatā parinipphannā, aniccatāya aniccatā atthīti? Na hevaṃ vattabbe …pe… viññāṇaṃ parinipphannaṃ, viññāṇassa jarā atthīti? Āmantā. Jarā parinipphannā, jarāya jarā atthīti? Na hevaṃ vattabbe…pe….

Viññāṇaṃ parinipphannaṃ, viññāṇassa bhedo atthi, antaradhānaṃ atthīti? Āmantā. Maraṇaṃ parinipphannaṃ, maraṇassa bhedo atthi, antaradhānaṃ atthīti? Na hevaṃ vattabbe…pe….

Aniccatākathā niṭṭhitā.

Ekādasamavaggo.

Tassuddānaṃ –

Anusayā abyākatā, ahetukā, cittavippayuttā, aññāṇe vigate ñāṇī, ñāṇaṃ cittavippayuttaṃ, yattha sadde [yattha saddo (sī.), yathāsaddaṃ (?)] ñāṇaṃ pavattati, iddhibalena samannāgato kappaṃ tiṭṭheyya, cittasantati samādhi, dhammaṭṭhitatā, aniccatāti.

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app