12. Dvādasamavaggo

(116) 1. Saṃvaro kammantikathā

630. Saṃvaro kammanti? Āmantā. Cakkhundriyasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… sotindriyasaṃvaro…pe… ghānindriyasaṃvaro…pe… jivhindriyasaṃvaro…pe… kāyindriyasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

Kāyindriyasaṃvaro kāyakammanti? Āmantā. Cakkhundriyasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… kāyindriyasaṃvaro kāyakammanti? Āmantā. Sotindriyasaṃvaro…pe… ghānindriyasaṃvaro…pe… jivhindriyasaṃvaro jivhākammanti? Na hevaṃ vattabbe…pe… manindriyasaṃvaro manokammanti? Na hevaṃ vattabbe…pe….

Manindriyasaṃvaro manokammanti? Āmantā. Cakkhundriyasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… manindriyasaṃvaro manokammanti? Āmantā. Sotindriyasaṃvaro …pe… ghānindriyasaṃvaro… jivhindriyasaṃvaro…pe… kāyindriyasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

631. Asaṃvaro kammanti? Āmantā. Cakkhundriyaasaṃvaro cakkhukammanti ? Na hevaṃ vattabbe…pe… sotindriyaasaṃvaro…pe… ghānindriyaasaṃvaro…pe… jivhindriyaasaṃvaro… kāyindriyaasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

Kāyindriyaasaṃvaro kāyakammanti? Āmantā. Cakkhundriyaasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… kāyindriyaasaṃvaro kāyakammanti? Āmantā. Sotindriyaasaṃvaro…pe… ghānindriyaasaṃvaro…pe… jivhindriyaasaṃvaro jivhākammanti? Na hevaṃ vattabbe…pe… manindriyaasaṃvaro manokammanti? Na hevaṃ vattabbe…pe….

Manindriyaasaṃvaro manokammanti? Āmantā. Cakkhundriyaasaṃvaro cakkhukammanti? Na hevaṃ vattabbe…pe… manindriyaasaṃvaro manokammanti? Āmantā. Sotindriyaasaṃvaro…pe… ghānindriyaasaṃvaro…pe… jivhindriyaasaṃvaro…pe… kāyindriyaasaṃvaro kāyakammanti? Na hevaṃ vattabbe…pe….

632. Na vattabbaṃ – ‘‘saṃvaropi asaṃvaropi kamma’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti…pe… na nimittaggāhī hoti, sotena saddaṃ sutvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti…pe… na nimittaggāhī hotī’’ti! Attheva suttantoti? Āmantā. Tena hi saṃvaropi asaṃvaropi kammanti.

Saṃvaro kammantikathā niṭṭhitā.

12. Dvādasamavaggo

(117) 2. Kammakathā

633. Sabbaṃ kammaṃ savipākanti? Āmantā. Sabbā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti ? Āmantā. Kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

Sabbā cetanā savipākāti? Āmantā. Kāmāvacarā vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

Sabbā cetanā savipākāti? Āmantā. Kāmāvacarā kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe… sabbā cetanā savipākāti? Āmantā. Rūpāvacarā arūpāvacarā kiriyābyākatā cetanā savipākāti? Na hevaṃ vattabbe…pe….

634. Vipākābyākatā cetanā avipākāti? Āmantā. Hañci vipākābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

Kiriyābyākatā cetanā avipākāti? Āmantā. Hañci kiriyābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

Kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vipākābyākatā cetanā avipākāti? Āmantā . Hañci apariyāpannā vipākābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

Kāmāvacarā rūpāvacarā arūpāvacarā kiriyābyākatā cetanā avipākāti? Āmantā. Hañci arūpāvacarā kiriyābyākatā cetanā avipākā, no ca vata re vattabbe – ‘‘sabbā cetanā savipākā’’ti.

635. Na vattabbaṃ – ‘‘sabbaṃ kammaṃ savipāka’’nti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā byantibhāvaṃ vadāmi, tañca kho diṭṭheva dhamme upapajje [upapajjaṃ (a. ni. 10.17)] vā apare vā pariyāye’’ti [a. ni. 10.217]! Attheva suttantoti? Āmantā. Tena hi sabbaṃ kammaṃ savipākanti.

Kammakathā niṭṭhitā.

12. Dvādasamavaggo

(118) 3. Saddo vipākotikathā

636. Saddo vipākoti? Āmantā. Sukhavedaniyo dukkhavedaniyo adukkhamasukhavedaniyo, sukhāya vedanāya sampayutto, dukkhāya vedanāya sampayutto , adukkhamasukhāya vedanāya sampayutto, phassena sampayutto, vedanāya sampayutto, saññāya sampayutto, cetanāya sampayutto, cittena sampayutto, sārammaṇo; atthi tassa āvaṭṭanā ābhogo samannāhāro manasikāro cetanā patthanā paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyo na dukkhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘saddo vipāko’’ti.

Phasso vipāko, phasso sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Saddo vipāko, saddo sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Saddo vipāko, saddo na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo, na dukkhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

637. Na vattabbaṃ – ‘‘saddo vipāko’’ti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘so tassa kammassa katattā upacitattā ussannattā vipulattā brahmassaro hoti karavikabhāṇī’’ti [dīghanikāye]! Attheva suttantoti? Āmantā . Tena hi saddo vipākoti.

Saddo vipākotikathā niṭṭhitā.

12. Dvādasamavaggo

(119) 4. Saḷāyatanakathā

638. Cakkhāyatanaṃ vipākoti? Āmantā. Sukhavedaniyaṃ dukkhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe… nanu na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘cakkhāyatanaṃ vipāko’’ti…pe….

Phasso vipāko, phasso sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Cakkhāyatanaṃ vipāko, cakkhāyatanaṃ sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

Cakkhāyatanaṃ vipāko, cakkhāyatanaṃ na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Phasso vipāko, phasso na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

639. Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ vipākoti? Āmantā. Sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… nanu na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Hañci na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhi, no ca vata re vattabbe – ‘‘kāyāyatanaṃ vipāko’’ti.

Phasso vipāko, phasso sukhavedaniyo…pe… sārammaṇo, atthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā. Kāyāyatanaṃ vipāko, kāyāyatanaṃ sukhavedaniyaṃ…pe… sārammaṇaṃ, atthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe …pe… kāyāyatanaṃ vipāko, kāyāyatanaṃ na sukhavedaniyaṃ…pe… anārammaṇaṃ, natthi tassa āvaṭṭanā…pe… paṇidhīti? Āmantā . Phasso vipāko, phasso na sukhavedaniyo…pe… anārammaṇo, natthi tassa āvaṭṭanā…pe… paṇidhīti? Na hevaṃ vattabbe…pe….

640. Na vattabbaṃ – ‘‘saḷāyatanaṃ vipāko’’ti? Āmantā. Nanu saḷāyatanaṃ kammassa katattā uppannanti? Āmantā. Hañci saḷāyatanaṃ kammassa katattā uppannaṃ, tena vata re vattabbe – ‘‘saḷāyatanaṃ vipāko’’ti.

Saḷāyatanakathā niṭṭhitā.

12. Dvādasamavaggo

(120) 5. Sattakkhattuparamakathā

641. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito… arahā jīvitā voropito… duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Abhabbo antarā dhammaṃ abhisametunti? Na hevaṃ vattabbe…pe…. Abhabbo antarā dhammaṃ abhisametunti? Āmantā. Mātā jīvitā voropitā… pitā jīvitā voropito… arahā jīvitā voropito… duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ… saṅgho bhinnoti? Na hevaṃ vattabbe…pe….

642. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Atthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Na hevaṃ vattabbe…pe… atthi te satipaṭṭhānā…pe… sammappadhānā… iddhipādā… indriyā… balā… bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Na hevaṃ vattabbe…pe….

643. Natthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Hañci natthi so niyamo yena niyamena sattakkhattuparamo puggalo sattakkhattuparamatāniyato, no ca vata re vattabbe – ‘‘sattakkhattuparamo puggalo sattakkhattuparamatāniyato’’ti.

Natthi te satipaṭṭhānā… bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Hañci natthi te bojjhaṅgā yehi bojjhaṅgehi sattakkhattuparamo puggalo sattakkhattuparamatāniyato, no ca vata re vattabbe – ‘‘sattakkhattuparamo puggalo sattakkhattuparamatāniyato’’ti.

644. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Sakadāgāminiyamenāti? Na hevaṃ vattabbe…pe… anāgāminiyamenāti? Na hevaṃ vattabbe…pe… arahattaniyamenāti? Na hevaṃ vattabbe…pe….

Katamena niyamenāti? Sotāpattiniyamenāti. Sattakkhattuparamo puggalo sattakkhattuparamatāniyatoti? Āmantā. Ye keci sotāpattiniyāmaṃ okkamanti, sabbe te sattakkhattuparamatāniyatāti? Na hevaṃ vattabbe…pe….

645. Na vattabbaṃ – ‘‘sattakkhattuparamo puggalo sattakkhattuparamatāniyato’’ti? Āmantā . Nanu so sattakkhattuparamoti? Āmantā. Hañci so sattakkhattuparamo, tena vata re vattabbe – ‘‘sattakkhattuparamo puggalo sattakkhattuparamatāniyato’’ti.

Sattakkhattuparamakathā niṭṭhitā.

12. Dvādasamavaggo

(121) 6. Kolaṅkolakathā

646. Na vattabbaṃ – ‘‘kolaṅkolo puggalo kolaṅkolatāniyato’’ti? Āmantā. Nanu so kolaṅkoloti? Āmantā. Hañci so kolaṅkolo, tena vata re vattabbe – ‘‘kolaṅkolo puggalo kolaṅkolatāniyato’’ti.

Kolaṅkolakathā niṭṭhitā.

12. Dvādasamavaggo

(122) 7. Ekabījīkathā

647. Na vattabbaṃ – ‘‘ekabījī puggalo ekabījitāniyato’’ti? Āmantā. Nanu so ekabījīti? Āmantā. Hañci so ekabījī, tena vata re vattabbe – ‘‘ekabījī puggalo ekabījitāniyato’’ti.

Ekabījīkathā niṭṭhitā.

12. Dvādasamavaggo

(123) 8. Jīvitā voropanakathā

648. Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti? Āmantā. Diṭṭhisampanno puggalo sañcicca mātaraṃ jīvitā voropeyya…pe… pitaraṃ jīvitā voropeyya …pe… arahantaṃ jīvitā voropeyya…pe… duṭṭhena cittena tathāgatassa lohitaṃ uppādeyya…pe… saṅghaṃ bhindeyyāti? Na hevaṃ vattabbe…pe….

Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti? Āmantā. Diṭṭhisampanno puggalo satthari agāravoti? Na hevaṃ vattabbe…pe… dhamme…pe… saṅghe…pe… sikkhāya agāravoti? Na hevaṃ vattabbe…pe….

Nanu diṭṭhisampanno puggalo satthari sagāravoti? Āmantā. Hañci diṭṭhisampanno puggalo satthari sagāravo, no ca vata re vattabbe – ‘‘diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyā’’ti. Nanu diṭṭhisampanno puggalo dhamme…pe… saṅghe…pe… sikkhāya sagāravoti? Āmantā. Hañci diṭṭhisampanno puggalo sikkhāya sagāravo, no ca vata re vattabbe – ‘‘diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyā’’ti.

649. Diṭṭhisampanno puggalo satthari agāravoti? Āmantā. Diṭṭhisampanno puggalo buddhathūpe ohadeyya omutteyya niṭṭhubheyya buddhathūpe apabyāmato [asabyākato (sī. ka.)] kareyyāti? Na hevaṃ vattabbe…pe….

Diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyāti? Āmantā. Nanu vuttaṃ bhagavatā – ‘‘seyyathāpi, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati; evameva kho, bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamantī’’ti [cūḷava. 385; a. ni. 8.20; udā. 45]! Attheva suttantoti? Āmantā . Tena hi na vattabbaṃ – ‘‘diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyyā’’ti.

Jīvitā voropanakathā niṭṭhitā.

12. Dvādasamavaggo

(124) 9. Duggatikathā

650. Diṭṭhisampannassa puggalassa pahīnā duggatīti? Āmantā. Diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti? Āmantā. Hañci diṭṭhisampanno puggalo āpāyike rūpe rajjeyya, no ca vata re vattabbe – ‘‘diṭṭhisampannassa puggalassa pahīnā duggatī’’ti.

Diṭṭhisampannassa puggalassa pahīnā duggatīti? Āmantā. Diṭṭhisampanno puggalo āpāyike sadde…pe… gandhe… rase… phoṭṭhabbe…pe… amanussitthiyā tiracchānagatitthiyā nāgakaññāya methunaṃ dhammaṃ paṭiseveyya, ajeḷakaṃ paṭiggaṇheyya, kukkuṭasūkaraṃ paṭiggaṇheyya, hatthigavassavaḷavaṃ paṭiggaṇheyya… tittiravaṭṭakamorakapiñjaraṃ [… kapiñjalaṃ (syā. kaṃ. pī.)] paṭiggaṇheyyāti? Āmantā. Hañci diṭṭhisampanno puggalo tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyya, no ca vata re vattabbe – ‘‘diṭṭhisampannassa puggalassa pahīnā duggatī’’ti.

651. Diṭṭhisampannassa puggalassa pahīnā duggati, diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti? Āmantā. Arahato pahīnā duggati, arahā āpāyike rūpe rajjeyyāti? Na hevaṃ vattabbe…pe… diṭṭhisampannassa puggalassa pahīnā duggati, diṭṭhisampanno puggalo āpāyike sadde… gandhe… rase… phoṭṭhabbe…pe… tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Āmantā . Arahato pahīnā duggati, arahā tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Na hevaṃ vattabbe…pe….

Arahato pahīnā duggati, na ca arahā āpāyike rūpe rajjeyyāti? Āmantā. Diṭṭhisampannassa puggalassa pahīnā duggati, na ca diṭṭhisampanno puggalo āpāyike rūpe rajjeyyāti? Na hevaṃ vattabbe…pe… arahato pahīnā duggati, na ca arahā āpāyike sadde…pe… gandhe…pe… rase…pe… phoṭṭhabbe…pe… amanussitthiyā tiracchānagatitthiyā nāgakaññāya methunaṃ dhammaṃ paṭiseveyya, ajeḷakaṃ paṭiggaṇheyya, kukkuṭasūkaraṃ paṭiggaṇheyya, hatthigavassavaḷavaṃ paṭiggaṇheyya…pe… tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Āmantā . Diṭṭhisampannassa puggalassa pahīnā duggati, na ca diṭṭhisampanno puggalo tittiravaṭṭakamorakapiñjaraṃ paṭiggaṇheyyāti? Na hevaṃ vattabbe…pe….

652.[aṭṭhakathānulomaṃ paravādīpucchālakkhaṇaṃ. tathāpāyaṃ pucchā sakavādissa, purimāyo ca imissaṃ duggatikathāyaṃ paravādissāti gahetabbā viya dissanti] Na vattabbaṃ – ‘‘diṭṭhisampannassa puggalassa pahīnā duggatī’’ti? Āmantā. Diṭṭhisampanno puggalo nirayaṃ upapajjeyya…pe… tiracchānayoniṃ upapajjeyya… pettivisayaṃ upapajjeyyāti? Na hevaṃ vattabbe. Tena hi diṭṭhisampannassa puggalassa pahīnā duggatīti.

Duggatikathā niṭṭhitā.

12. Dvādasamavaggo

(125) 10. Sattamabhavikakathā

653. Na vattabbaṃ ‘‘sattamabhavikassa puggalassa pahīnā duggatī’’ti? Āmantā. Sattamabhaviko puggalo nirayaṃ upapajjeyya, tiracchānayoniṃ upapajjeyya, pettivisayaṃ upapajjeyyāti? Na hevaṃ vattabbe. Tena hi sattamabhavikassa puggalassa pahīnā duggatīti.

Sattamabhavikakathā niṭṭhitā.

Dvādasamavaggo.

Tassuddānaṃ –

Saṃvaro kammaṃ tatheva asaṃvaro, sabbakammaṃ savipākaṃ, saddo vipāko, saḷāyatanaṃ vipāko, sattakkhattuparamo puggalo sattakkhattuparamatāniyato, kolaṅkolapuggalo kolaṅkolatāniyato, ekabījī puggalo ekabījitāniyato, diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya, diṭṭhisampannassa puggalassa pahīnā duggati, tatheva sattamabhavikassāti.

 

 

* Bài viết trích trong Kathāvatthupāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app