4. Aṭṭhakathākaṇḍaṃ

Tikaatthuddhāravaṇṇanā

1384.Nayamagganti suttantabhājanīyādinayagamanaṃ anulomādinayagamanañca. Tampi hi ettha atthesu nicchitesu sukhaṃ samānenti. Pañhuddhāranti ekūnapaññāsāya ekūnapaññāsāya navasu navasu ca pañhesu labbhamānassa uddharaṇaṃ, tesuyeva labbhamānānaṃ gaṇanānaṃ ṭhapanaṃ gaṇanācāro. Atthuddhāranti ‘‘ime nāma cittuppādādayo atthā kusalādikā’’ti uddharaṇaṃ. Kaṇṇikaṃ kaṇṇikanti cittuppādakaṇḍarūpakaṇḍesu vibhatte pasaṭe dhamme ‘‘catūsu bhūmīsu kusalaṃ dvādasākusalacittuppādā’’tiādinā rāsirāsivasena saha ganthetvāti attho. Ghaṭagocchakā kaṇṇikavevacanāneva. Ettha pana catūsu bhūmīsu kusalanti ekavacananiddeso catubhūmakānaṃ kusalaphassādīnaṃ kusalabhāve ekattūpagamanato. Cittuppādakaṇḍarūpakaṇḍesu catubhūmicittuppādādivasena viññātadhammassa vasenāyaṃ atthuddhāradesanā āraddhāti tattha yaṃ catūsu bhūmīsu kusalaṃ vibhattaṃ yāva viññātaṃ, ime dhammā kusalāti attho.

Yadipi kusalattikavitthāro pubbe viññāto, tathāpi tattha dhammā samayavasena phassādisabhāvavasena ca vibhattā bhinnā viññātā, na pana ekasmiṃ lakkhaṇe samānetvā, tasmā tattha vuttaṃ samayādibhedaṃ vajjetvā sabbabhedabhinnānaṃ ekasmiṃ kusalādilakkhaṇe samānetvā bodhanatthaṃ idha kusalattikaniddeso puna vibhatto. Ettha ca ekavacanena kusalaniddesaṃ katvā bahuvacanena nigamanassa kāraṇaṃ vuttameva. Yadi dhammānaṃ kusalatte ekattūpagamanaṃ, kasmā ekavacanena pucchāpi na katā? Uddese kusala-saddassa dhammavisesanabhāvato tabbisesanānaṃ dhammānaṃ pucchitattā tesañca aniddhāritasaṅkhāvisesattā, niddese pana catūhi bhūmīhi vitthārato viññātāhi kusale visesetvā dassetīti yuttaṃ ‘‘catūsu bhūmīsu kusala’’nti ekattaṃ netvā vacanaṃ. Kusalapadañhi ettha padhānaṃ, tañca visesitabbānapekkhaṃ kusalākārameva attano sabhāve ṭhitaṃ gahetvā pavattamānaṃ ekattameva upādāya pavattati, na bhedanti.

1385.Dvādasaakusalacittuppādāti etthāpi paṭhamākusalacittuppādo samayaphassādivasena bhedaṃ anāmasitvā somanassasahagatadiṭṭhigatasampayuttacittuppādabhāve ekattaṃ netvā vutto, evaṃ yāva dvādasamoti ‘‘dvādasa akusalacittuppādā’’ti vuttaṃ. Evaṃ catūsu bhūmīsu vipākotiādīsupi yathāyogaṃ yojetabbaṃ. Cittuppādāti ettha uppajjati etthāti uppādo, kiṃ uppajjati? Cittaṃ, cittassa uppādo cittuppādoti evaṃ avayavena samudāyopalakkhaṇavasena attho sambhavati. Evañhi sati cittacetasikarāsi cittuppādoti siddho hoti. Aṭṭhakathāyaṃ pana ‘‘cittameva uppādo cittuppādo’’ti aññassuppajjanakassa nivattanatthaṃ cittaggahaṇaṃ kataṃ, cittassa anuppajjanakabhāvanivattanatthaṃ uppādaggahaṇaṃ, cittuppādakaṇḍe vā ‘‘cittaṃ uppannaṃ hotī’’ti cittassa uppajjanakabhāvo pākaṭoti katvā ‘‘cittameva uppādo’’ti vuttaṃ, cittassa anuppajjanakassa nivattetabbassa sabbhāvā uppādaggahaṇaṃ katanti veditabbaṃ. Ayañcattho ‘‘dvepañcaviññāṇānī’’tiādīsu viya cittappadhāno niddesoti katvā vuttoti daṭṭhabbo.

1420.Chasu dvāresūti ettha pañcadvāre vattabbameva natthi, manodvārepi parittārammaṇameva javanaṃ tadārammaṇasaṅkhātaṃ bhavaṅgaṃ anubandhati. Tañhi parittassa kammassa vipāko, vipāko ca iṭṭhāniṭṭhārammaṇānubhavanaṃ, kammānurūpo ca vipāko hotīti parittakammavipāko parittārammaṇasseva anubhavanaṃ hoti. Tasmā sabbaṃ tadārammaṇaṃ ‘‘parittārammaṇa’’nti vuttaṃ. Yadi evaṃ mahaggatavipākopi mahaggatānubhavanameva āpajjatīti ce? Na, samādhippadhānassa kammassa appanāppattassa saññāvasārammaṇassa tādiseneva vipākena bhavitabbattā. Tasmā samādhi sukhānubhavanabhūto, sopi kammānurūpatoyeva kammārammaṇo hotīti daṭṭhabbo. Kammānurūpato eva ca tadārammaṇaṃ parittārammaṇampi mahaggatajavanaṃ nānubandhati. Tato eva paṭisandhiādibhūto kāmāvacaravipāko kammanimittampi parittameva ārammaṇaṃ karoti, na mahaggataṃ appamāṇaṃ vā. Yasmā pana vuttaṃ ‘‘mahaggatārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo, appamāṇārammaṇo dhammo parittārammaṇassa dhammassa kammapaccayena paccayo’’ti, na ca mahaggatappamāṇavipāko parittārammaṇo atthi, idha ca sabbakāmāvacaravipākānaṃ parittārammaṇatāva vuttā, tasmā kammānurūpato mahaggatappamāṇārammaṇampi parittakammaṃ yadi paṭisandhiṃ deti, kammagatinimittārammaṇameva deti. Pavattivipākampi rūpādiparittārammaṇamevāti veditabbaṃ. Khīṇāsavānaṃ vāsanāvasena sativippayuttahasanaṃ pavattamānaṃ parittesveva pavattati, na itaresu kilesavirahe tādisahasanapaccayabhāvābhāvato. Tasmā tassa parittārammaṇatā vuttā. Khīṇāsavānaṃ asakkaccadānādīni ādarākaraṇavaseneva veditabbāni, na kosajjādiakusalavasena. Paṭippassaddhasabbussukkā hi te uttamapurisāti. Tesaṃ ādarākaraṇañca nirussukkatā evāti veditabbā.

1421.Atipaguṇānanti vacanaṃ nirādarassa ñāṇavippayuttapaccavekkhaṇassa visayadassanaṃ, na tassevāti visayaniyamanaṃ. Ñāṇasampayuttassapi hi atipaguṇānaṃ visayatā suṭṭhutaraṃ hoti eva. Yathā paguṇaṃ ganthaṃ sajjhāyanto dve tayo vācanāmagge gatepi na sallakkheti ñāṇavippayuttasatimantena sajjhāyitattā, evaṃ paguṇajjhānesupi pavatti hotīti āha ‘‘atipaguṇāna’’ntiādi. Kasiṇanimittādipaññattīti pubbe dassitaṃ sabbaṃ upādāpaññattimāha. Taṃ pana rūpādayo viya avijjamāno vijjamāno ca atthoti ācariyā vadanti. Sammutisacce pana vuccamānānaṃ kasiṇanimittādi vācāvatthumattato vacanavohāreneva paññattīti vuccati. Tassa hi paññāpanaṃ avijjamānapaññattīti tassa avijjamānattaṃ aṭṭhakathāyaṃ vuttanti. Avijjamānampi pana taṃ vijjamānamiva gahetvā pavattamānāya saññāya parittādīsu ‘‘ayaṃ nāma dhammo ārammaṇa’’nti na sakkā vattuṃ te eva dhamme upādāya pavattamānāyapi dhammesveva aṭṭhānato. Tasmā sā sasampayuttā parittādiārammaṇāti na vattabbāti vuttā. Navattabbārammaṇāti idaṃ pana vacanaṃ yathāgahitākārassa saññāvisayassa navattabbataṃ sandhāya navattabbaṃ ārammaṇaṃ etesanti navattabbārammaṇā, cittuppādāti aññapadatthasamāsaṃ katvā aṭṭhakathāyaṃ vuttaṃ.

Catupaññāsacittuppādānaṃ rūpassa ca vasena pañcapaṇṇāsāya. Kevalanti vinā parāmasanena. Aniṭṭhaṅgatavasenāti anicchayagamanavasena, anicchayaṃ vā dveḷhaṃ gato cittuppādo aniṭṭhaṅgato, tenākārena pavatti ‘‘aniṭṭhaṅgatavasena pavattī’’ti vuttā. Nānārammaṇesu cittassa vikkhipanaṃ vikkhepo. Anavaṭṭhānaṃ avūpasamo. Gotrabhuvodāne gotrabhūti gahetvā ‘‘gotrabhukāle’’ti āha.

Sabbatthapādakacatutthanti idha sabbattha-saddo sāmiattho daṭṭhabbo, sabbesu vā vipassanādīsu pādakaṃ kāraṇaṃ sabbatthapādakanti phalassa visayabhāvena niddeso. Ākāsakasiṇacatutthanti paricchedākāsakasiṇacatutthamāha. Tañhi rūpāvacaraṃ, na itaranti. Kusalatopi dvādasavidhaṃ kiriyatopīti catuvīsatividhatā vuttā hoti. Vaṭṭassapi pādakaṃ hotiyevāti kusalaṃ kiriyañca ekato katvā sabbatthapādakaṃ vuttanti kiriyajjhānassa avaṭṭapādakattā sāsaṅkaṃ vadati. Mahaggatacitte samodahatīti idaṃ ‘‘so evaṃ samāhite citte’’tiādinā nayena vuttaṃ pākaṭaṃ pādakajjhānacittaṃ parikammehi gahetvā citte rūpakāyaṃ adhiṭṭhānacittena samodahatīti katvā vuttaṃ. Pādakajjhānacittaṃ rūpakāye samodahatīti idampi yathāvuttaṃ pādakajjhānacittaṃ ārammaṇaṃ katvā cittasantānaṃ rūpakāye samodahitaṃ tadanugatikaṃ katvā adhiṭṭhātīti katvā vuttaṃ, idaṃ pana adhiṭṭhānadvayaṃ adissamānakāyataṃ dissamānakāyatañca āpādeti. Gantukāmatāparikammavasena taṃsampayuttāya saññāya sukhasaññālahusaññābhāvato gamanampi nipphādetīti daṭṭhabbaṃ.

Sotāpannassa cittanti sotāpannassa pāṭipuggalikaṃ maggaphalacittanti veditabbaṃ. Mārādīnañhi bhagavato cittajānanaṃ vuttanti cetopariyañāṇalābhī kasmā sāsavacittaṃ na jānissatīti. Chinnavaṭumakā chinnasaṃsāravaṭṭā buddhā. Maggaphalanibbānapaccavekkhaṇatopīti ettha maggaphalapaccavekkhaṇāni tāva pubbenivāsānussatiñāṇena maggaphalesu ñātesu pavattanti, nibbānapaccavekkhaṇañca nibbānārammaṇesu appamāṇadhammesu ñātesūti maggādipaccavekkhaṇāni pubbenivāsānussatiñāṇassa appamāṇārammaṇataṃ sādhentīti veditabbāni. ‘‘Appamāṇā khandhā pubbenivāsānussatiñāṇassa ārammaṇapaccayena paccayo’’icceva (paṭṭhā. 2.12.58) hi vuttaṃ, na nibbānanti. Tasmā pubbenivāsānussatiñāṇena eva maggaphalapaccavekkhaṇakicce vuccamānepi nibbānapaccavekkhaṇatā na sakkā vattuṃ, aṭṭhakathāyaṃ pana tassapi nibbānārammaṇatā anuññātāti dissati. Kāmāvacarenibbattissatīti nibbattakkhandhajānanamāha. Nibbānadhātuyā parinibbāyissatīti nibbānārammaṇehi maggaphalehi kilesaparinibbānabhūtehi parinibbāyissatīti attho sambhavati.

1429.Asahajātattāti asampayuttattāti attho. Na hi arūpadhammānaṃ arūpadhammehi sahajātatā sampayogato aññā atthīti. ‘‘Aññadhammārammaṇakāle’’ti vuttaṃ, maggārammaṇakālepi pana garuṃ akaraṇe maggādhipatibhāvena navattabbatā yojetabbā.

1433.Niyogāti niyogatoti imamatthaṃ sandhāya ‘‘niyamenā’’ti āha, niyogavanto vā niyogā, niyatāti attho. Cittuppādakaṇḍe hi bodhitesu cittuppādesu ekantena anāgatārammaṇo koci natthīti.

1434.Kammaṃ vā kammanimittaṃ vā ārabbha pavattiyaṃ atītārammaṇāvāti vuttaṃ, kammanimittaṃ pana ārabbha pavattiyaṃ paccuppannārammaṇabhāvañca paṭisandhiyā paṭiccasamuppādavibhaṅgavaṇṇanāyaṃ vakkhati. Tasmā idaṃ manodvāracutiyaṃ atītakammanimittaṃ manodvāre āpāthagataṃ sandhāya vuttanti veditabbaṃ. Satadārammaṇāya cutiyā pañcacittakkhaṇāvasiṭṭhāyuke gatinimitte paṭisandhiyā pavattāya cattāri bhavaṅgāni paccuppannārammaṇāni, itarattha ca cha sandhāyāha ‘‘tato paraṃ bhavaṅgakāle cā’’ti. Yadā hi gatinimittārammaṇe javane pavatte anuppanne eva tadārammaṇe cuti hoti rūpāvacarārūpāvacarasattassa viya kāmadhātuṃ upapajjantassa, tadā paṭisandhito parāni cha bhavaṅgāni paccuppannārammaṇāni hontīti. Diṭṭhisampayuttehi assādanādīni saparāmāsāneva daṭṭhabbāni. Paṇṇattinibbānārammaṇānañca javanānaṃ purecārikakāleti yesaṃ purecārikakāle ekantena āvajjanāya atītādiārammaṇabhāvena navattabbatā, tesaṃ vasena nayaṃ dasseti. Nibbānārammaṇānampi javanānaṃ purecārikakāle sā tathā na vattabbā, na pana ekantena maggaphalavīthīsu tassā anibbānārammaṇattā.

Ime gandhāti nanu paccuppannā gandhā gahitā, kathaṃ ettha anāgatārammaṇatā hotīti? ‘‘Aṭṭhārasavassādhikāni dve vassasatāni mā sussiṃsū’’ti pavattito, anāgate mā sussiṃ sūti hi anāgataṃ gandhaṃ gahetvā pavattatīti adhippāyo. Cittavasena kāyaṃ pariṇāmento abhimukhībhūtaṃ tadā vijjamānameva kāyaṃ ārammaṇaṃ karotīti paccuppannārammaṇaṃ adhiṭṭhānacittaṃ hoti. Tathā attano kāyassa dīgharassāṇuthūlanīlādibhāvāpādanavasena aññassa ca pāṭihāriyassa karaṇe yojetabbaṃ . Etthantare ekadvesantativārā veditabbāti etthantare pavattā rūpasantatiarūpasantativārā ekadvesantativārā nāmāti veditabbāti attho. Atiparittasabhāvautuādisamuṭṭhānā vā ‘‘ekadvesantativārā’’ti vuttā. Ubhayametaṃ paccuppannanti addhāpaccuppannaṃ hontaṃ etaṃ ubhayaṃ hotīti attho. Saṃhīratīti taṇhādiṭṭhābhinandanāhi ākaḍḍhīyati.

Kecīti abhayagirivāsinoti vadanti, te pana cittassa ṭhitikkhaṇaṃ na icchantīti ‘‘ṭhitikkhaṇe vā paṭivijjhatī’’ti na vattabbaṃ siyā. Tathā ye ‘‘iddhimassa ca parassa ca ekakkhaṇe vattamānaṃ cittaṃ uppajjatī’’ti vadanti, tesaṃ ‘‘ṭhitikkhaṇe vā bhaṅgakkhaṇe vā paṭivijjhatī’’ti vacanaṃ na sameti. Na hi tasmiṃ khaṇadvaye uppajjamānaṃ paracittena saha ekakkhaṇe uppajjati nāmāti. Ṭhitibhaṅgakkhaṇesu ca uppajjamānaṃ ekadesaṃ paccuppannārammaṇaṃ, ekadesaṃ atītārammaṇaṃ āpajjati. Yañca vuttaṃ ‘‘parassa cittaṃ jānissāmīti rāsivasena mahājanassa citte āvajjite’’ti, ettha ca mahājano attanā pare aneke puggalāti paresaṃ cittaṃ jānissāmīti āvajjanappavatti vattabbā siyā. Athāpi parassāti mahājanassāti attho sambhaveyya, tathāpi tassa puggalasseva vā cittarāsiṃ āvajjitvā ekassa paṭivijjhanaṃ ayuttaṃ. Na hi rāsiāvajjanaṃ ekadesāvajjanaṃ hotīti. Tasmā tehi ‘‘mahājanassa citte āvajjite’’tiādi na vattabbaṃ.

Yaṃ pana te vadanti ‘‘yasmā iddhimassa ca parassa ca ekakkhaṇe cittaṃ uppajjatī’’ti, tatthāyaṃ adhippāyo siyā – cetopariyañāṇalābhī parassa cittaṃ ñātukāmo pādakajjhānaṃ samāpajjitvā vuṭṭhāya atītādivibhāgaṃ akatvā cittasāmaññena ‘‘imassa cittaṃ jānāmī’’ti parikammaṃ katvā puna pādakajjhānaṃ samāpajjitvā vuṭṭhāya sāmaññeneva cittaṃ āvajjitvā tiṇṇaṃ catunnaṃ vā parikammānaṃ anantarā cetopariyañāṇena paracittaṃ paṭivijjhati vibhāveti rūpaṃ viya dibbacakkhunā. Tato paraṃ pana kāmāvacaracittehi sarāgādivavatthānaṃ hoti nīlādivavatthānaṃ viya. Tattha dibbacakkhunā diṭṭhahadayavatthurūpassa sattassa abhimukhībhūtassa cittasāmaññena cittaṃ āvajjayamānaṃ āvajjanaṃ abhimukhībhūtaṃ vijjamānaṃ cittaṃ ārammaṇaṃ katvā cittaṃ āvajjeti. Parikammāni ca taṃ taṃ vijjamānaṃ cittaṃ cittasāmaññeneva ārammaṇaṃ katvā cittajānanaparikammāni hutvā pavattanti. Cetopariyañāṇaṃ pana vijjamānaṃ cittaṃ paṭivijjhantaṃ vibhāventaṃ tena saha ekakkhaṇe eva uppajjati. Tattha yasmā santānassa santānaggahaṇato ekattavasena āvajjanādīni cittantveva pavattāni, tañca cittameva, yaṃ cetopariyañāṇena vibhāvitaṃ, tasmā samānākārappavattito na aniṭṭhe maggaphalavīthito aññasmiṃ ṭhāne nānārammaṇatā āvajjanajavanānaṃ hoti. Paccuppannārammaṇañca parikammaṃ paccuppannārammaṇassa cetopariyañāṇassa āsevanapaccayoti siddhaṃ hoti. Atītattiko ca evaṃ abhinno hoti. Aññathā santatipaccuppanne addhāpaccuppanne ca paccuppannanti idha vuccamāne atītānāgatānañca paccuppannatā āpajjeyya, tathā ca sati ‘‘paccuppanno dhammo paccuppannassa dhammassa anantarapaccayena paccayo’’tiādi vattabbaṃ siyā, na ca taṃ vuttaṃ. ‘‘Atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayo, purimā purimā atītā khandhā pacchimānaṃ pacchimānaṃ paccuppannānaṃ khandhānaṃ anantara…pe… anulomaṃ gotrabhussā’’tiādivacanato (paṭṭhā. 2.18.5) pana addhāsantatipaccuppannesveva anantarātītā cattāro khandhā atītāti viññāyanti, na ca abhidhammamātikāya āgatassa paccuppannapadassa addhāsantatipaccuppannapadatthatā katthaci pāḷiyaṃ vuttā. Tasmā tehi iddhimassa ca parassa ca ekakkhaṇe cittuppattiyā cetopariyañāṇassa paccuppannārammaṇatā vuttā. Yadā pana ‘‘yaṃ imassa cittaṃ pavattaṃ, taṃ jānāmi. Yaṃ bhavissati, taṃ jānissāmī’’ti vā ābhogaṃ katvā pādakajjhānasamāpajjanādīni karoti, tadā āvajjanaparikammāni cetopariyañāṇañca atītānāgatārammaṇāneva honti āvajjaneneva vibhāgassa katattā.

Ye pana ‘‘iddhimā parassa cittaṃ jānitukāmo āvajjeti, āvajjanaṃ khaṇapaccuppannaṃ ārammaṇaṃ katvā teneva saha nirujjhati, tato cattāri pañca vā javanāni. Yesaṃ pacchimaṃ iddhicittaṃ, sesāni kāmāvacarāni, tesaṃ sabbesampi tadeva niruddhaṃ cittamārammaṇaṃ hoti, na ca tāni nānārammaṇāni honti, addhāvasena paccuppannārammaṇattā’’ti idaṃ vacanaṃ nissāya ‘‘āvajjanajavanānaṃ paccuppannātītārammaṇabhāvepi nānārammaṇattābhāvo viya ekadviticatupañcacittakkhaṇānāgatesupi cittesu āvajjitesu āvajjanajavanānaṃ yathāsambhavaṃ anāgatapaccuppannātītārammaṇabhāvepi nānārammaṇatā na siyā, tena catupañcacittakkhaṇānāgate āvajjite anāgatārammaṇaparikammānantaraṃ khaṇapaccuppannārammaṇaṃ cetopariyañāṇaṃ siddha’’nti vadanti, tesaṃ vādo ‘‘anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapaccayena paccayo, paccuppannārammaṇo dhammo atītārammaṇassa dhammassa āsevanapaccayena paccayo’’ti imesaṃ pañhānaṃ anuddhaṭattā gaṇanāya ca ‘‘āsevane tīṇī’’ti vuttattā na sijjhati. Na hi kusalakiriyamahaggataṃ anāsevanaṃ atthīti.

Etassa ca vādassa nissayabhāvo āvajjanajavanānaṃ khaṇapaccuppannaniruddhārammaṇatāvacanassa na sijjhati, yaṃ pavattaṃ yaṃ pavattissatīti vā visesaṃ akatvā gahaṇe āvajjanassa anāgataggahaṇabhāvaṃ, tadabhāvā javanānampi vattamānaggahaṇābhāvañca sandhāyeva tassa vuttattā. Tadā hi bhavaṅgacalanānantaraṃ abhimukhībhūtameva cittaṃ ārabbha āvajjanā pavattatīti. Jānanacittassapi vattamānārammaṇabhāve āvajjanajānanacittānaṃ sahaṭṭhānadosāpattiyā rāsiekadesāvajjanapaṭivedhe sampattasampattāvajjanajānane ca aniṭṭhe ṭhāne āvajjanajavanānaṃ nānārammaṇabhāvadosāpattiyā ca yaṃ vuttaṃ ‘‘khaṇapaccuppannaṃ cittaṃ cetopariyañāṇassa ārammaṇaṃ hotī’’ti, taṃ ayuttanti paṭikkhipitvā yathāvuttadosānāpattikālavaseneva addhāsantatipaccuppannārammaṇattā nānārammaṇatābhāvaṃ disvā āvajjanajavanānaṃ vattamānataṃ niruddhārammaṇabhāvo vuttoti, tampi vacanaṃ purimavādino nānujāneyyuṃ. Tasmiñhi sati āvajjanā kusalānantiādīsu viya aññapadasaṅgahitassa anantarapaccayavidhānato ‘‘paccuppannārammaṇā āvajjanā atītārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo’’ti vattabbaṃ siyā, na ca vuttanti.

Kasmā panevaṃ cetopariyañāṇassa paccuppannārammaṇatā vicāritā, nanu ‘‘atīto dhammo paccuppannassa dhammassa, anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo’’ti etesaṃ vibhaṅgesu ‘‘atītā khandhā iddhividhañāṇassacetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.18.2), ‘‘anāgatā khandhā iddhividhañāṇassa cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.17.3-4), uppannattike ca ‘‘anuppannākhandhā, uppādino khandhā iddhividhañāṇassa cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti cetopariyañāṇaggahaṇaṃ katvā ‘‘paccuppanno dhammo paccuppannassā’’ti etassa vibhaṅge ‘‘paccuppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.18.3), uppannattike ca ‘‘uppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.17.2) ettakasseva vuttattā ‘‘paccuppannacitte cetopariyañāṇaṃ nappavattatī’’ti viññāyati. Yadi hi pavatteyya, purimesu viya itaresu ca cetopariyañāṇaggahaṇaṃ kattabbaṃ siyāti? Saccaṃ kattabbaṃ, nayadassanavasena panetaṃ saṃkhittanti aññāya pāḷiyā viññāyati. ‘‘Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo (paṭṭhā. 2.19.20), anāgatārammaṇo dhammo paccuppannārammaṇassa. Paccuppannārammaṇo dhammo paccuppannārammaṇassā’’ti (paṭṭhā. 2.19.22) etesañhi vibhaṅgesu ‘‘cetopariyañāṇena atītārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Atītārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.19.22), ‘‘cetopariyañāṇena anāgatārammaṇapaccuppannacittasamaṅgissa cittaṃ…pe… cetopariyañāṇena paccuppannārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Paccuppannārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.19.21) cetopariyañāṇassa paccuppannārammaṇe pavatti vuttāti. Tenevāyaṃ vicāraṇā katāti veditabbā.

Tesanti tesu dvīsu ñāṇesūti niddhāraṇe sāmivacanaṃ. Kusalā khandhāti iddhividhapubbenivāsānāgataṃsañāṇāpekkho bahuvacananiddeso, na cetopariyañāṇayathākammūpagañāṇāpekkhoti. Tesaṃ catukkhandhārammaṇabhāvassa asādhakoti ce? Na, aññattha ‘‘avitakkavicāramattā khandhā ca vicāro ca cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.6.72) ‘‘savitakkasavicārā khandhā ca vitakko ca cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.6.69) ca vuttattā cetopariyañāṇāpekkhopi bahuvacananiddesoti imassatthassa siddhito. Evamapi yathākammūpagañāṇassa ‘‘avitakkavicāramattā khandhā ca vicāro cā’’tiādīsu avuttattā catukkhandhārammaṇatā na sijjhatīti? Na, tattha avacanassa aññakāraṇattā. Yathākammūpagañāṇena hi kammasaṃsaṭṭhā cattāro khandhā kammappamukhena gayhanti. Tañhi yathā cetopariyañāṇaṃ purimaparikammavasena savitakkādivibhāgaṃ sarāgādivibhāgañca cittaṃ vibhāveti, na evaṃ savibhāgaṃ vibhāveti, kammavaseneva pana samudāyaṃ vibhāvetīti ‘‘avitakkavicāramattā khandhā ca vicāro cā’’tiādike vibhāgakaraṇe taṃ na vuttaṃ, na catukkhandhānārammaṇatoti. Idaṃ pana avacanassa kāraṇanti. Keci tatthāpi ‘‘pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassā’’ti paṭhanti eva. Na hi taṃ kusalākusalavibhāgaṃ viya savitakkādivibhāgaṃ kammaṃ vibhāvetuṃ asamatthaṃ. Duccaritasucaritabhāvavibhāvanampi hi lobhādialobhādisampayogavisesavibhāvanaṃ hotīti.

1435.Niyakajjhattapariyāyassaabhāvenāti sabhāvadhammattā kenaci pariyāyena niyakajjhattaṃ ahontaṃ sabbathā bahiddhābhāveneva ‘‘ekantabahiddhā’’ti vuttaṃ, na asabhāvadhammattā bahiddhāpi ahontaṃ kasiṇādi viya niyakajjhattamattassa asambhavato. Asabhāvadhammattā eva hi kasiṇādiajjhattadhammabhūto ca koci bhāvo na hotīti ajjhattattike na vuttanti adhippāyo. Taṃ sabbaṃ ākiñcaññāyatanādi atītārammaṇattike ‘‘navattabbārammaṇa’’nti vuttanti sambandho. Ettha ca vuttanti anuññātattā vacanatoti etehi kāraṇehi pakāsitanti attho.

Idāni tanti ‘‘etañhi ākiñcaññāyatana’’nti vuttaṃ ākiñcaññāyatanaṃ taṃ-saddena ākaḍḍhitvā vadati. Yo panāyamettha attho vutto ‘‘ākiñcaññāyatanaṃ ekampi idha vuccamānaṃ atītārammaṇattike tena sahekārammaṇatampi sandhāya kāmāvacarakusalādīnaṃ navattabbārammaṇatāya vuttattā idhāpi tesaṃ navattabbārammaṇabhāvaṃ dīpetīti katvā tasmiṃ vutte tānipi vuttāneva honti, tasmā visuṃ na vuttānī’’ti, tamaññe nānujānanti. Na hi īdisaṃ lesavacanaṃ aṭṭhakathākaṇḍe atthi. Yadi siyā, parittārammaṇattike yesaṃ samānārammaṇānaṃ parittādiārammaṇatā navattabbatā ca vuttā. Puna atītārammaṇattike tesu ekameva vatvā aññaṃ na vattabbaṃ siyā. Tathā vedanāttike samānavedanānaṃ yesaṃ sukhāya vedanāya sampayuttatā vuttā, tesu ekameva pītittike sukhasahagataniddese vatvā aññaṃ na vattabbaṃ siyā. Evaṃ upekkhāsahagataniddesādīsu yojetabbaṃ. Lesena pana vinā aṭṭhakathākaṇḍe atthuddhārassa katattā ākiñcaññāyatanassa viya kāmāvacarakusalādīnampi ajjhattārammaṇattike navattabbatāya sati tānipi navattabbānīti vattabbāni, na pana vuttāni. Tasmā abhāvanāsāmaññepi yāya abhāvanāniṭṭhappavattiyā ākiñcaññāyatanaṃ pavattamānaṃ navattabbaṃ jātaṃ, tassā pavattiyā abhāvena tāni navattabbānīti na vuttāni. Gahaṇavisesanimmitāneva hi kasiṇādīni sabhāvato avijjamānānīti tadārammaṇānaṃ bahiddhāgahaṇavasena bahiddhārammaṇatā vuttā. Ākiñcaññāyatanaṃ pana na bahiddhāgahaṇabhāvena pavattati, nāpi ajjhattaggahaṇabhāvena pavattatīti navattabbanti vuttaṃ. Yena pana gahaṇākārena ākiñcaññāyatanaṃ pavattati, na tena sabbaññutaññāṇampi pavattati. Yadi pavatteyya, tampi ākiñcaññāyatanameva bhaveyya. Yathā hi kilesānaṃ gocaraṃ pavattivisesañca sabbaṃ jānantaṃ sabbaññutaññāṇaṃ na yathā te gaṇhanti, tathā gaṇhāti tassapi kilesabhāvāpattito, evaṃ ākiñcaññāyatanassa ca pavattanākāraṃ yathāsabhāvato jānantaṃ taṃ ākiñcaññāyatanamiva na gaṇhāti , kimaṅgaṃ pana aññanti. Tena kāmāvacarakusalānaṃ navattabbatā na vuttāti. Ayaṃ ‘‘ākiñcaññāyatanassa visayabhūto apagamo nāma eko attho atthī’’ti anicchantānaṃ ācariyānaṃ vinicchayo.

Vipākaṃ pana na kassaci ārammaṇaṃ hotīti vipākaṃ ākāsānañcāyatanaṃ vipākādīsu viññāṇañcāyatanesu na kassaci ārammaṇaṃ hotīti attho, tathā ākiñcaññāyatanañca nevasaññānāsaññāyatanassa. Yathā hi vipākattike vipākadhammadhammanevavipākanavipākadhammadhammamūlakesu pañhesu ‘‘ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo, ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa, tathā vipākassa kiriyassa. Ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa. Ākiñcaññāyatanakiriyaṃ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 1.1.406, 410) vuttaṃ, na tathā vipākadhammamūlakesu ‘‘ākāsānañcāyatanaākiñcaññāyatanavipākā viññāṇañcāyatananevasaññānāsaññāyatanavipākakusalakiriyānaṃ ārammaṇapaccayena paccayo’’ti vuttā. Vipākato vuṭṭhahitvā cittassa abhinīhārāsambhavatoti vipākaṃ ārammaṇaṃ katvā abhinīhārāsambhavatoti attho. Vipākassa hi ārammaṇaṃ katvā natthi abhinīhāroti.

Attano khandhādīnīti arūpakkhandhe ‘‘khandhā’’ti gahetvā ādi-saddena rūpaṃ gaṇhāti. Ajjhattaṃ vā gayhamānaṃ ahanti paññattiṃ ādi-saddena gaṇhāti. Esa nayo paresaṃ khandhādiggahaṇe ca. Puna paññattiggahaṇena kasiṇavihārādianindriyabaddhupādāyapaññattimāha. Ādi-saddena vā ahaṃ paraṃ paṇṇattiggahaṇe sabbaṃ upādāyapaññattiṃ. Kammādīsu kammaṃ ajjhattaṃ, kammanimittaṃ ubhayaṃ, gatinimittaṃ bahiddhāti daṭṭhabbaṃ. Attano sarīre eva kimi hutvā nibbattamānassa gatinimittampi ajjhattaṃ siyā. Mallikāya kummāsaṃ dadamānāya rañño aggamahesiṭṭhānalābhaṃ, santatimahāmattassa hatthikkhandhagatassa arahattappattiṃ, sumanamālākārassa ca pupphamuṭṭhinā pūjentassa paccekabodhisacchikiriyaṃ nissāya bhagavā sitaṃ pātvākāsi.

Imasmiṃ tike okāsaṃ labhantīti parittārammaṇātītārammaṇattikesu aladdhokāsāni navattabbānīti vuttāni, idha pana navattabbāni na honti, ajjhattādīsu ekārammaṇataṃ labhantīti attho. Etāni hi pañca sabbatthapādakākāsālokakasiṇacatutthānaṃ kasiṇārammaṇattā, brahmavihāracatutthassa paññattiārammaṇattā, ānāpānacatutthassa nimittārammaṇattā bahiddhārammaṇānīti. Sakāyacittānanti sakakāyacittānaṃ, tena payojanaṃ natthi, tasmā na taṃ ajjhattārammaṇanti attho. Anindriyabaddhassa vā rūpassāti ettha ‘‘tissannaṃ vā paññattīna’’nti idampi -saddena āharitabbaṃ, nayadassanaṃ vā etaṃ daṭṭhabbaṃ. Īdise hi kāle bahiddhārammaṇanti.

Tikaatthuddhāravaṇṇanā niṭṭhitā.

Dukaatthuddhāravaṇṇanā

1473.Māno…pe… ekadhāvāti idaṃ avuttappakāradassanavasena vuttaṃ, aññathā māno kāmarāgāvijjāsaññojanehi ekato uppajjatīti dvidhāti vattabbo siyā. Esa nayo bhavarāgādīsu. Tathā vicikicchāti ettha tathāti etassa ekadhāvāti attho.

1511.Sasaṅkhārikesūti idaṃ kāmacchandanīvaraṇassa tīhi nīvaraṇehi saddhiṃ uppajjanaṭṭhānadassanamattaṃ daṭṭhabbaṃ, na niyamato tattha tassa tehi uppattidassanatthaṃ thinamiddhassa aniyatattā. Heṭṭhimaparicchedenāti uddhaccassa sabbākusale uppajjanato uddhaccasahagate dve, aññesu thinamiddhakukkuccavirahe tīṇi heṭṭhimantato uppajjantīti katvā ‘‘dve tīṇī’’ti vuttanti attho. Yattakānaṃ pana ekato uppattiyaṃ nīvaraṇā ceva nīvaraṇasampayuttā cāti ayamattho sambhavati, heṭṭhimantena tesaṃ dassanatthaṃ ‘‘dve’’ti vuttaṃ. Tato uddhampi pavattiyaṃ ayamattho sambhavati evāti dassanatthaṃ ‘‘tīṇī’’ti vuttaṃ. Dve tīṇīti ca dve vā tīṇi vāti aniyamaniddesoti cattāri vā pañca vātipi viññāyati. Yattha sahuppatti, tattha nīvaraṇā ceva nīvaraṇasampayuttā ca hontīti etassa vā lakkhaṇassa dassanametanti. Yattha cattāri pañca ca uppajjanti, tattha cāyamattho sādhito hoti. Evañca katvā kilesagocchake ca ‘‘dve tayo’’ti vuttaṃ. Lakkhaṇadassanavasena hi kilesā ceva kilesasampayuttā ca vuttā, na sabbesaṃ sambhavantānaṃ sarūpena dassanavasenāti.

Yadi uddhaccaṃ sabbākusale uppajjati, kasmā vuttaṃ ‘‘uddhaccanīvaraṇaṃ uddhaccasahagate cittuppāde uppajjatī’’ti? Suttante vuttesu pañcasu nīvaraṇesu aññanīvaraṇarahitassa uddhaccassa visayavisesadassanatthaṃ. Chaṭṭhaṃ pana nīvaraṇaṃ abhidhamme itarehi sahagatanti tassa aññanīvaraṇarahitassa na koci visayaviseso atthi, attanā sahagatehi vinā uppajjanaṭṭhānābhāvā tadupalakkhitassa cittuppādassa abhāvā ca nattheva visayaviseso, tasmā ‘‘taṃ sabbākusale uppajjatī’’ti vuttaṃ. Uddhaccasahagato pana vuttacittuppādo sesadhammānaṃ uddhaccānuvattanabhāvena tadupalakkhito uddhaccassa visayaviseso, tasmā sabbākusale uppajjamānaṃ uddhaccaṃ sāmaññena ‘‘uddhaccanīvaraṇa’’nti gahetvāpi taṃ attano visayavisesena pakāsetuṃ ‘‘uddhaccasahagate cittuppāde uppajjatī’’ti āha. Evañca pakāsanaṃ visayavisesesu lobhadomanassasahagatasasaṅkhārikavicikicchuddhaccasahagatesu pañca nīvaraṇāni vavatthapetvā tesaṃ byāpakabhāvena chaṭṭhaṃ pakāsetuṃ katanti veditabbaṃ.

Keci pana ‘‘uddhaccasahagateti sāmaññena sabbaṃ uddhaccaṃ ‘uddhacca’nti gahetvā tena sahagate cittuppāde’’ti vadanti, ayaṃ panattho na bahumato dvādasamacittuppādassa viya sabbākusalacittuppādānaṃ uddhaccena anupalakkhitattā, sati ca upalakkhitatte ‘‘aṭṭhasu lobhasahagatesū’’tiādīsu viya aññesaṃ cittuppādānaṃ nivattanatthaṃ ‘‘dvādasasu uddhaccasahagatesū’’ti vattabbattā. Uddhaccānupalakkhitattā pana sabbākusalānaṃ avijjānīvaraṇaṃ viya idampi ‘‘sabbākusalesu uppajjatī’’ti vattabbaṃ siyā, na pana vuttaṃ, tasmā vuttanayeneva attho veditabbo. Yasmā ca avijjānīvaraṇaṃ viya uddhaccanīvaraṇañca sabbākusalesu uppajjati, tasmā nikkhepakaṇḍe ‘‘kāmacchandanīvaraṇaṃ uddhaccanīvaraṇena nīvaraṇañceva nīvaraṇasampayuttañcā’’tiādi vuttaṃ. Tena ekasmiṃyeva cittuppāde uddhaccanīvaraṇaṃ uppajjatīti aggahetvā adhippāyo maggitabboti.

Kilesagocchake lobhādīni dasa kilesavatthūni iminā anukkamena idheva abhidhamme āgatāni. Tasmā idheva vuttassa uddhaccakilesassa attanā saha vuttehi kilesehi rahitassa visayaviseso natthīti visayavisesena pakāsanaṃ akatvā ‘‘uddhaccañca ahirikañca anottappañca sabbākusalesu uppajjatī’’ti vuttaṃ. Kilesā ceva saṃkiliṭṭhapadaniddese yasmā saṃkiliṭṭhapadaṃ kilesasampayuttapadena asamānatthaṃ kevalaṃ malena upatāpitataṃ vibādhitatañca dīpeti , tasmā kilesā ceva kilesasampayuttapadaniddesena samānaṃ niddesaṃ akatvā ‘‘teva kilesā kilesā ceva saṃkiliṭṭhā cā’’ti vuttaṃ.

1577.Dve tayo kilesāti ettha ‘‘dve tayoti hetugocchakādīsu vuttādhikāravasena ruḷhiyā vutta’’nti keci vadanti. Yadi atthaṃ anapekkhitvā ruḷhiyā vucceyya, ganthagocchake ca ‘‘yattha dve tayo ganthā ekato uppajjantī’’ti vattabbaṃ siyā. Yañca vadanti ‘‘yattha dve tayo aññehi ekato uppajjantīti imassatthassa sambhavato ekato-saddo kilesagocchake sātthako, na hetugocchakādīsu tena vināpi adhippāyavijānanato’’ti, tampi na, hetugocchakādīsupi nānāuppattiyaṃ hetū ceva hetusampayuttādiggahaṇanivāraṇatthattā ekato-saddassa, tasmā ruḷhīanvatthakathāropanañca vajjetvā yathāvutteneva nayena attho veditabboti. Lobho chadhātiādinā lobhapaṭighamohānaṃ aññehi ekato uppattidassaneneva tesampi lobhādīhi ekato uppatti dassitāti veditabbā. Sesaṃ uttānatthamevāti.

Aṭṭhakathākaṇḍavaṇṇanā niṭṭhitā.

Cattāri ca sahassāni, puna tīṇi satāni ca;

Aṭṭhasāliniyā ete, padā līnatthajotakā.

Dhammamittoti nāmena, sakkaccaṃ abhiyācito;

Ānandoiti nāmena, katā ganthā subuddhināti.

Iti aṭṭhasāliniyā līnatthapadavaṇṇanā

Dhammasaṅgaṇī-mūlaṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app