Kāmāvacarakusalaṃ

Niddesavārakathāvaṇṇanā

2.Phusanakavasenāti sante asantepi visaye āpāthagate cittassa sannipatanavasena ‘‘cittaṃ mano’’tiādīsu (dha. sa. 6, 17) viya kiccavisesaṃ, ‘‘mānasa’’ntiādīsu (dha. sa. 6, 17) viya samāne atthe saddavisesaṃ, ‘‘paṇḍara’’ntiādīsu (dha. sa. 6, 17) viya guṇavisesaṃ, ‘‘cetasikaṃ sāta’’ntiādīsu (dha. sa. 2, 18) viya nissayavisesaṃ, ‘‘cittassa ṭhitī’’tiādīsu (dha. sa. 15, 24) viya aññassa avatthābhāvavisesaṃ, ‘‘alubbhanā’’tiādīsu (dha. sa. 32) viya aññassa kiriyābhāvavisesaṃ, ‘‘alubbhitatta’’ntiādīsu (dha. sa. 32) viya aññassa kiriyābhāvabhūtatāvisesantiādikaṃ anapekkhitvā dhammamattadīpanaṃ sabhāvapadaṃ. Phusantassa hi cittassa phusanakiriyā phusanākāro. Samphusanāti ārammaṇasamāgamaphusanā, na paṭilābhasamphusanā. Samphusitassa ārammaṇena samāgatassa cittassa bhāvo samphusitattaṃ. Yasmiṃ sati cittaṃ samphusitanti vuccati, so tassa bhāvo. Evaṃ aññesupi bhāvaniddesesu daṭṭhabbaṃ.

Aparassa vevacanassa, aparena vā purimatthassa dīpanā aparadīpanā. ‘‘Paṇḍiccaṃ kosalla’’nti evamādayo paññāvisesā nānākāle labbhamānāpi ekasmiṃ citte labbhanti. Ekasmiñca visese itarepi anugatā hontīti dassetuṃ tathā vibhatti atthato vibhatti hoti atthanānattena katattā. Atha vā yathā ‘‘kodho kujjhanā kujjhitatta’’nti (dha. sa. 1066) sabhāvākārabhāvaniddesehi kodhoti evamākārova attho vutto, na evamidha, idha pana paṇḍitādibhāvākārabhinno attho vuttoti idaṃ vibhattigamanaṃ atthavasena hoti. Samphusitattanti etthāpi na ‘‘phasso’’ti evamākārova attho vutto. Samphassoti evamākāro pana vuttoti atthato vibhattigamananti vuttaṃ.

Doso byāpādoti uddesepi nāmanānattena nānābhūto uddiṭṭho. Niddesepi teneva nānattena niddiṭṭho. Ekova khandho hotīti ekena khandhasaddena vattabbataṃ sandhāyāha. Cetanāti saṅkhārakkhandhaṃ dasseti tappamukhattā. Asaddhammāti asataṃ, asanto vā dhammā, na vā saddhammāti asaddhammāti asaddhammavacanīyabhāvena ekībhūtopi asaddhammo kodhagarutādivisiṭṭhena saddhammagarutāpaṭikkhepanānattena nānattaṃ gatoti ‘‘cattāro’’ti vuttaṃ. Na saddhammagarutāti vuccamānā vā asaddhammagarutā asaddhammagarutābhāvena ekībhūtāpi kodhādivisiṭṭhapaṭikkhepanānattena nānattaṃ gatā. Paṭipakkho vā paṭikkhipīyati tena, sayaṃ vā paṭikkhipatīti paṭikkhepoti vuccatīti saddhammagarutāpaṭikkhepanānattena asaddhammagarutā asaddhammā vā nānattaṃ gatā. Alobhotiādīnaṃ phassādīhi nānattaṃ lobhādivisiṭṭhena paṭikkhepena lobhādipaṭipakkhena vā veditabbaṃ. Alobhādosāmohānaṃ aññamaññanānattaṃ yathāvuttena paṭikkhepanānattena yojetabbaṃ. Padatthassa padantarena vibhāvanaṃ padatthuti. Tena hi taṃ padaṃ mahatthanti dīpitaṃ hoti alaṅkatañcāti. Atthavisesābhāvepi ābharaṇavasena ca ādaravasena ca puna vacanaṃ daḷhīkammaṃ.

3.Tajjanti tassa phalassa anucchavikaṃ. Na kevalaṃ niddisiyamānaṃ sātameva adhikataṃ , atha kho yathāniddiṭṭhāni ārammaṇānipīti ‘‘tehi vā’’tiādi vuttaṃ. Tassa vā jātā kāraṇabhāvena phassatthaṃ pavattāti tajjā. Taṃsamaṅgīpuggalaṃ, sampayuttadhamme vā attani sādayatīti sātaṃ da-kārassa ta-kāraṃ katvā. Suṭṭhu khādati, khaṇati vā dukkhanti sukhaṃ.

5.Pāsoti rāgapāso. So hi nirāvaraṇattā antalikkhacaro. Akusalampi paṇḍaranti vuttaṃ, ko pana vādo kusalanti adhippāyo. Tañhi paṇḍarato nikkhantaṃ sayañca paṇḍaranti. Atha vā sabbampi cittaṃ sabhāvato paṇḍarameva, āgantukopakkilesavodānehi pana sāvajjānavajjānaṃ upakkiliṭṭhavisuddhataratā hontīti. Dāruppamāṇesu silādīsu khandhapaññattiyā abhāvā kiñci nimittaṃ anapekkhitvā dārumhi pavattā khandhapaññattīti ‘‘paṇṇattimattaṭṭhenā’’ti vuttaṃ. Taṃ-saddena manoviññāṇadhātuyeva vucceyya niddisitabbattāti na tassā tajjatā. Tehi ārammaṇehi jātā tajjāti ca vuccamāne samphassajatā na vattabbā. Na hi so ārammaṇaṃ, nāpi visesapaccayo. ‘‘Tiṇṇaṃ saṅgati phasso’’ti viññāṇameva phassassa visesapaccayoti vuttoti tasmā na viññāṇaṃ visesapaccayabhūtaṃ samphassajatāya tajjāmanoviññāṇadhātusamphassajāpaññattiṃ labhati, na ca tadeva tassa kāraṇabhāvena phalabhāvena ca vuccamānaṃ suviññeyyaṃ hotīti. Kiṃ vā etena, yathā bhagavatā vuttā taṃsabhāvāyeva te dhammāti na evaṃvidhesu kāraṇaṃ maggitabbaṃ.

7.Evaṃtakkanavasena lokasiddhenāti adhippāyo. Evañcevañca bhavitabbanti vividhaṃ takkanaṃ kūpe viya udakassa ārammaṇassa ākaḍḍhanaṃ vitakkanaṃ.

8. Samantato caraṇaṃ vicaraṇaṃ.

9.Attamanatāti ettha atta-saddena na cittaṃ vuttaṃ. Na hi cittassa mano atthīti. Attamanassa pana puggalassa bhāvo attamanatāti vatvā puna puggaladiṭṭhinisedhanatthaṃ ‘‘cittassā’’ti vuttaṃ.

11. Na balavatī, kasmā avaṭṭhiti vuttāti? Ekaggacittena pāṇavadhādikaraṇe tathā avaṭṭhānamattabhāvato . Virūpaṃ, vividhaṃ vā saṃharaṇaṃ vikiraṇaṃ visāhāro, saṃharaṇaṃ vā sampiṇḍanaṃ, tadabhāvo visāhāro.

12.Aññasmiṃ pariyāyeti aññasmiṃ kāraṇe. Samānādhikaraṇabhāvo dvinnaṃ bahūnaṃ vā padānaṃ ekasmiṃ atthe pavatti.

13.Ārambhati cāti āpajjati ca. Uddhaṃ yamanaṃ uyyāmo. Dhuranti nipphādetuṃ āraddhaṃ kusalaṃ, paṭiññaṃ vā.

14.Tiṇṇanti buddhādīnaṃ. Citte ārammaṇassa upaṭṭhānaṃ jotanañca satiyevāti tassā etaṃ lakkhaṇaṃ.

16. Pāsāṇasakkharavālikādirahitā bhūmi saṇhāti ‘‘saṇhaṭṭhenā’’ti vuttaṃ.

19.Ayantīti ekakammanibbattamanussādisantatiavicchedavasena pavattanti. Kusalākusalesupi hi jīvitaṃ indriyapaccayabhāvena sampayutte pavattayamānameva tadavicchedassa paccayo hoti.

30.Yaṃ hirīyatīti hirīyati-saddena vutto bhāvo yaṃ-saddena vuccatīti yanti bhāvanapuṃsakaṃ vā etaṃ daṭṭhabbaṃ. Hiriyitabbenāti ca hetuatthe karaṇavacanaṃ yujjati.

32.Alubbhanakavasenāti ettha alubbhanameva alubbhanakanti bhāvaniddeso daṭṭhabbo.

33.Abyāpajjoti byāpādena dukkhena domanassasaṅkhātena dosena viya na byāpādetabbotipi attho yujjati.

42-43. Thinamiddhādipaṭipakkhabhāvena kusaladhamme aniccādimanasikāre ca sīghaṃ sīghaṃ parivattanasamatthatā lahupariṇāmatā, avijjānīvaraṇānañhi taṇhāsaṃyojanānaṃ sattānaṃ akusalappavatti pakatibhūtāti na tattha lahupariṇāmatāya attho. Tesañca bhāvo garutāyevāti tabbidhurasabhāvānaṃ lahutā daṭṭhabbā. Sā hi pavattamānā sīghaṃ bhavaṅgavuṭṭhānassa paccayo hoti.

44-45. Ye ca dhammā mohasampayuttā viya avipannalahutā, tesañca kusalakaraṇe appaṭighāto mudutā. Appaṭighātena mudutādirūpasadisatāya arūpadhammānampi mudutā maddavatātiādi vuttaṃ.

46-47. Sinehavasena kilinnaṃ atimudukaṃ cittaṃ akammaññaṃ hoti vilīnaṃ viya suvaṇṇaṃ, mānādivasena atithaddhañca atāpitaṃ viya suvaṇṇaṃ, yaṃ panānurūpamudutāyuttaṃ, taṃ kammaññaṃ hoti yuttamaddavaṃ viya suvaṇṇaṃ. Tasseva mudukassa yo kammaññākāro, sā kammaññatāti mudutāvisiṭṭhā kammaññatā veditabbā.

50-51. Paccosakkanabhāvena pavattaṃ akusalameva paccosakkanaṃ. Ekavīsati anesanā nāma vejjakammaṃ karoti, dūtakammaṃ karoti, pahiṇakammaṃ karoti, gaṇḍaṃ phāleti, arumakkhanaṃ deti, uddhaṃvirecanaṃ deti, adhovirecanaṃ deti, natthutelaṃ pacati, cakkhutelaṃ pacati, veḷudānaṃ deti, paṇṇadānaṃ deti, pupphadānaṃ deti, phaladānaṃ deti, sinānadānaṃ deti, dantakaṭṭhadānaṃ deti, mukhodakadānaṃ deti, cuṇṇadānaṃ deti, mattikādānaṃ deti, cāṭukakammaṃ karoti, muggasūpiyaṃ, pāribhaṭyaṃ, jaṅghapesaniyaṃ dvāvīsatimaṃ dūtakammena sadisaṃ, tasmā ekavīsati. Cha agocarā vesiyāgocaro, vidhavā, thullakumārī, paṇḍaka, pānāgāra, bhikkhunīagocaroti. Saṅkhepatoti sarūpena anuddiṭṭhattā ‘‘tattha katamo chando’’tiādi na sakkā vattunti ‘‘yo chando chandikatā’’tiādiniddesaṃ saṅkhipitvā ‘‘ye vā panā’’ti niddeso katoti attho.

Niddesavārakathāvaṇṇanā niṭṭhitā.

Koṭṭhāsavāravaṇṇanā

58-120. Niddesavāre pucchādīnaṃ paccekaṃ anekattepi pucchādibhāvena ekattaṃ upanetvā catuparicchedatā vuttā. Cattāro dveti evamādikaṃ saṅkhipitvā saha vā gahaṇaṃ saṅgaho. Ṭhapetvā yevāpanaketi saṅgahetabbe sandhāya vuttaṃ. Te hi visuṃ visuṃ uddiṭṭhattā niddiṭṭhattā ca vippakiṇṇāti saṅgahetabbā honti, na yevāpanakā saṅgahagamaneneva tathā avippakiṇṇattā. Yasmā pana saṅkhārakkhandhapariyāpannā honti, tasmā taṃniddese akhandhabhāvanivāraṇatthaṃ yevāpanātveva vuttāti na yevāpanakā ṭhapetabbāti. Paccayasaṅkhātenāti āhārapaccayasaṅkhātenāti vuttaṃ hoti. Atha vā ‘‘hetu paccayo’’ti etesu dvīsu janako hetu upatthambhako paccayoti evaṃ visesavantesu paccayasaṅkhātena. Yathā hi kabaḷīkārāhāro ojaṭṭhamakarūpāharaṇena rūpakāyaṃ upatthambheti, evamimepi vedanādiāharaṇena nāmakāyanti. Tathā ca hontīti sādhāraṇe sahajātādipaccaye sandhāyāha. Aññathā cāti aññena ca ekenākārena paccayā hontiyevāti āhārāti vuccantīti attho. Tasmā āharaṇakiccarahitānaṃ hetuadhipatiādīnaṃ natthi āhārabhāvappasaṅgo. Tisso ca vedanā āharatītiādi yathāsambhavavasena vuttaṃ, na imasmiṃyeva citte phassādivasena. Tayo ca bhaveti kāmādibhavabhūtaṃ viññāṇaṃ visesena, avisesena ca pañcupādānakkhandhe.

Ārammaṇaṃ upagantvā nijjhāyanaṃ cintanaṃ upanijjhāyanaṃ. Hetvaṭṭhenāti upāyatthena, na mūlatthena. Pubbabhāge gato paṭipanno nānākkhaṇiko aṭṭhaṅgiko maggo lokuttarakkhaṇeva saha pavatto yathāgatamaggoti vutto. Vipassanākkhaṇato pubbeva kāyakammādīnaṃ suparisuddhatāya aṭṭhaṅgikamaggupanissayassa ‘‘ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti (ma. ni. 3.431) evaṃ vuttena pariyāyena pubbabhāgamaggassa aṭṭhaṅgikatā yathāgatavacanena dīpitā, na ekakkhaṇe aṭṭhannaṃ aṅgānaṃ sabbhāvāti evamassapi pariyāyadesanatā veditabbā. Vijānanameva cittavicittatāti ‘‘cittavicittaṭṭhena ekova dhammo viññāṇakkhandho’’ti āha. Cattāro khandhā hontītiādīsu vedanākkhandhādīnaṃ saṅgahe katepi puna ‘‘eko vedanākkhandho hotī’’tiādivacanaṃ na aneke vedanākkhandhādayo jātiniddesena idha vuttāti dassanatthaṃ. Indriyesu ca ekassa jātiniddesabhāve paṭikkhitte aññesaṃ indriyānaṃ āhārādīnañca tappaṭikkhepo kato hotīti pubbaṅgamassa manindriyasseva katoti daṭṭhabbo.

Koṭṭhāsavāravaṇṇanā niṭṭhitā.

Suññatavāravaṇṇanā

121-145.Etthāti etasmiṃ yathāvutte samaye, etesu vā dhammesu. Bhāvoti satto, yo koci vā attho.

Dutiyacittādivaṇṇanā

146.Sappayogenāti līnassa cittassa ussāhanapayogasahitena. Saupāyenāti kusalassa karaṇākaraṇesu ādīnavānisaṃsapaccavekkhaṇaṃ parehi ussāhananti evamādiupāyasahitena.

156-159.Mahāaṭṭhakathāyaṃ anuññātā nātisamāhitāya bhāvanāyāti yevāpanakehipi nibbisesataṃ dasseti.

Puññakiriyavatthādikathāvaṇṇanā

Apaciti eva apacitisahagataṃ puññakiriyāvatthu yathā ‘‘nandirāgasahagatā’’ti. Apaciti vā cetanāsampayuttakadhammā kāyavacīkiriyā vā, taṃsahitā cetanā apacitisahagataṃ. Hitapharaṇenāti desake mettāpharaṇena, ‘‘evaṃ me hitaṃ bhavissatī’’ti pavattena hitacittena vā. Kammassakatāñāṇaṃ diṭṭhijukammaṃ. Niyamalakkhaṇanti mahapphalatāniyamassa lakkhaṇaṃ. Sīlamaye saṅgahaṃ gacchanti cārittavasena. Anavajjavatthuṃ pariccajanto viya abbhanumodamānopi parassa sampattiyā modatīti abbhanumodanā dānamaye saṅgahitā. Bhāventopīti asamattabhāvanaṃ sandhāyāha. Samattā hi appanā hotīti. Aṭṭheva koṭṭhāse katvāti ekassa sattassa ekasmiṃ khaṇe uppannamekaṃ paṭhamacittaṃ dassetvā aññāni tādisāni adassentena sabbāni tāni sarikkhaṭṭhena ekīkatāni honti, tathā sesānipīti evaṃ aṭṭha katvā.

Kāmāvacarakusalavaṇṇanā niṭṭhitā.

Rūpāvacarakusalaṃ

Catukkanayo

Paṭhamajjhānakathāvaṇṇanā

160. Uttarapadalopaṃ katvā rūpabhavo rūpanti vutto. Jhānassa amaggabhāvepi sati maggavacanaṃ aññamaggabhāvanivāraṇatthanti imasmiṃ atthe maggaggahaṇassa payojanaṃ vuttaṃ, na sabbassa kusalajjhānassa maggabhāvoti. Tattha maggassa bhāvanāya samayavavatthānassa katattā amaggabhāvanāsamaye pavattānaṃ phassādīnaṃ kusalabhāvo na dassito siyā, tasmā sabbassa maggabhāvo dassetabboti. Ito añño maggo natthīti evaṃ aññabhūmikavidhuro sati paccayantare rūpūpapattijanakasabhāvo vipākadhammasabhāvo viya vipākadhammavasena sabbasamāno maggasaddena vuttoti dassetīti veditabbaṃ. Kusalaṃ dānanti alobho daṭṭhabbo. Atha vā cetanā dānaṃ, taṃ vajjetvā itare dve cetanāsampayuttakāti vuttā. Vaṭṭantīti maggabhāvato jhānavacanena saṅgahetvā maggoti vattuṃ vaṭṭantīti attho. Okappanāti saddahanā. Aññattha diṭṭhaṃ atthaṃ pariccajitvā ‘‘janeti vaḍḍhetī’’ti ayamattho kasmā vuttoti nirupasaggassa aññattha evamatthasseva diṭṭhattāti imamatthaṃ vibhāvetuṃ ‘‘puna caparaṃ udāyī’’ti (ma. ni. 2.246 ādayo) suttamāhaṭaṃ. Kesañci ariyānaṃ ariyamaggena siddhāni aññāni ca jhānāni bhāvanāsabhāvānevāti tesupi bhāventena samayavavatthānaṃ ijjhatīti.

Nissaranti niggacchanti etena, ettha vāti nissaraṇaṃ. Ke niggacchanti? Kāmā. Tesaṃ kāmānaṃ nissaraṇaṃ pahānanti attho. Evañhi ‘‘kāmāna’’nti kattari sāmivacanaṃ yujjati. Vatthukāmehipīti vatthukāmehi viviccevātipi attho yujjatīti evaṃ yujjamānatthantarasamuccayattho pi-saddo, na kilesakāmasamuccayattho. Kasmā? Imasmiṃ atthe kilesakāmānaṃ dutiyapadena vivekassa vuttattā. Akusalasaddena yadipi kilesakāmā, athāpi sabbākusalā gahitā, sabbathā pana kilesakāmehi viveko vuttoti āha ‘‘dutiyena kilesakāmehi vivekavacanato’’ti. Kāmaguṇādhigamahetupi pāṇātipātādiasuddhappayogo hotīti tabbivekena payogasuddhi vibhāvitā. Taṇhāsaṃkilesasodhanena āsayaposanaṃ.

Aññesampicāti diṭṭhimānādīnaṃ phassādīnañca. Upari vuccamānāni jhānaṅgāni uparijjhānaṅgāni, tesaṃ attano vipaccanīkānaṃ paṭipakkhabhāvadassanatthaṃ tappaccanīkanīvaraṇavacanaṃ. Byāpādavivekavacanena ‘‘anatthaṃ me acarī’’tiādiāghātavatthubhedavisayassa dosassa mohādhikānaṃ thinamiddhādīnaṃ vivekavacanena paṭicchādanavasena dukkhādipubbantādibhedavisayassa mohassa vikkhambhanaviveko vutto. Kāmarāgabyāpādatadekaṭṭhathinamiddhādivikkhambhanakañcedaṃ sabbākusalapaṭipakkhasabhāvattā sabbakusalānaṃ tena sabhāvena sabbākusalānaṃ pahānaṃ hontampi kāmarāgādivikkhambhanasabhāvamevāti taṃsabhāvattā avisesetvā nīvaraṇākusalamūlādīnaṃ vikkhambhanaviveko vutto hotīti āha.

Vitakkassa kiccavisesena thirabhāvappatte paṭhamajjhānasamādhimhi paccanīkadūrībhāvakatena thirabhāvena taṃsadisesu vitakkarahitesu dutiyajjhānādisamādhīsu ca appanāti aṭṭhakathāvohāroti vitakkassa appanāyogo vutto, aññathā vitakkova appanāti tassa taṃsampayogo na siyāti. Attho…pe… daṭṭhabbo jhānasamaṅgino vitakkavicārasamaṅgitādassanena jhānasseva savitakkasavicārabhāvassa vuttattā.

Vivekajaṃ pītisukhanti ettha purimasmiṃ atthe vivekajanti jhānaṃ. Pītisukhasaddato ca atthiatthavisesavato assa, asmiṃ vāti ettha a-kāro vutto. Dutiye pītisukhameva vivekajaṃ. Vivekajaṃpītisukhanti ca aññapadatthe samāso paccattaniddesassa ca alopo kato, lope vā sati ‘‘vivekajapītisukha’’nti pāṭhoti ayaṃ viseso. Gaṇanānupubbatāti gaṇanānupubbatāya, gaṇanānupubbatāmattaṃ vā paṭhamanti vacananti attho. Niccādivipallāsappahānena maggo asammohato aniccādilakkhaṇāni paṭivijjhatīti lakkhaṇūpanijjhānaṃ. Asammosadhammaṃ nibbānaṃ aviparītalakkhaṇattā anaññathābhāvato tathalakkhaṇaṃ.

Dutiyajjhānakathāvaṇṇanā

161-2.Vitakkavicārānaṃ vūpasamāti etena yehi vitakkavicārehi paṭhamajjhānassa oḷārikatā, tesaṃ samatikkamā dutiyajjhānassa samadhigamo, na sabhāvato anoḷārikānaṃ phassādīnaṃ samatikkamāti ayamattho dīpito hoti. Evaṃ ‘‘pītiyā ca virāgā’’tiādīsu nayo . Tasmā vitakkavicārapītisukhasamatikkamavacanāni oḷārikoḷārikaṅgasamatikkamā dutiyādiadhigamaparidīpakānīti tesaṃ ekadesabhūtaṃ vitakkavicārasamatikkamavacanaṃ taṃdīpakanti vuttaṃ. Atha vā vitakkavicāravūpasamavacaneneva taṃsamatikkamā dutiyādhigamadīpakena pītivirāgādivacanānaṃ pītiyādisamatikkamā tatiyādiadhigamadīpakatā hotīti tassa taṃdīpakatā vuttā.

Nīlavaṇṇayogato nīlavatthaṃ viyāti nīlayogato vatthaṃ nīlaṃ viyāti adhippāyo. Yena sampasādanena yogā jhānaṃ sampasādanaṃ, tasmiṃ dassite ‘‘sampasādanaṃ jhāna’’nti samānādhikaraṇaniddeseneva taṃyogā jhāne taṃsaddappavatti dassitāti avirodho yutto. Ekodibhāve kathanti ekodimhi dassite ‘‘ekodibhāvaṃ jhāna’’nti samānādhikaraṇaniddeseneva jhānassa ekodivaḍḍhanatā vuttā hotīti. Ekodibhāvanti panidaṃ uddharitvā ekodissa niddeso na kattabbo siyāti ekodibhāvasaddo eva samādhimhi pavatto sampasādanasaddo viya jhānamhi pavattatīti yuttaṃ.

Appitāti gamitā vināsaṃ. Dutiyajjhānādiadhigamupāyadīpakena ajjhattasampasādanatāya cetaso ekodibhāvatāya ca hetudīpakena avitakkāvicārabhāvahetudīpakena ca vitakkavicāravūpasamavacaneneva vitakkavicārābhāvo dīpitoti kiṃ puna avitakkaavicāravacanena katenāti? Na, adīpitattā. Na hi vitakkavicāravūpasamavacanena vitakkavicārānaṃ appavatti vuttā hoti. Vitakkavicāresu hi taṇhāpahānañca etesaṃ vūpasamanaṃ. Ye ca saṅkhāresu taṇhāpahānaṃ karonti, tesu maggesu pahīnataṇhesu phalesu ca saṅkhārappavatti hoti, evamidhāpi vikkhambhitavitakkavicārataṇhassa dutiyajjhānassa vitakkavicārasampayogo purimena na nivārito siyāti taṃnivāraṇatthaṃ āvajjitukāmatādiatikkamova tesaṃ vūpasamoti dassanatthañca ‘‘avitakkaṃ avicāra’’nti vuttaṃ.

Tatiyajjhānakathāvaṇṇanā

163.Parisuddhapakati khīṇāsavapakati nikkilesatā. Upekkhānimittanti ettha līnuddhaccapakkhapātarahitaṃ majjhattaṃ vīriyaṃ ‘‘upekkhā’’ti vuttaṃ, tadeva taṃ ākāraṃ gahetvā pavattetabbassa tādisassa vīriyassa nimittabhāvato upekkhānimittaṃ. Paṭhamajjhānappaṭilābhatthāya nīvaraṇe…pe… nevasaññānāsaññāyatanasamāpattipaṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanāpaññāsaṅkhārupekkhāsu ñāṇanti imā aṭṭha samāpattivasena uppajjanti. Sotāpattimaggapaṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jarāmaraṇasokaparidevadukkhadomanassaupāyāse. Sotāpattiphalasamāpattatthāya uppādaṃ…pe… upāyāse…pe… arahattamaggapaṭilābhatthāya uppādaṃ…pe… upāyāse. Arahattaphalasamāpattatthāya…pe… suññatavihārasamāpattatthāya…pe… animittavihārasamāpattatthāya uppādaṃ pavattaṃ āyūhanaṃ paṭisandhiṃ…pe… paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇanti imā dasa vipassanāvasena uppajjanti.

Yadatthi yaṃ bhūtanti khandhapañcakaṃ, taṃ muñcitukamyatāñāṇena pajahati. Diṭṭhasovatthikattayassa sappalakkhaṇavicinane viya diṭṭhalakkhaṇattayassa bhūtassa saṅkhāralakkhaṇavicinane upekkhaṃ paṭilabhati. Anābhogarasāti paṇītasukhepi tasmiṃ avanati paṭipakkhakiccāti attho. Nāmakāyena cetasikasukhaṃ kāyikasukhahetu rūpasamuṭṭhāpanena kāyikasukhañca jhānasamaṅgī paṭisaṃvedetīti vuccati. Phuṭattā byāpitattā. Yathā hi udakena phuṭasarīrassa tādise nātipaccanīke vātādike phoṭṭhabbe phuṭṭhe sukhaṃ uppajjati, evaṃ etehi phuṭasarīrassapi.

Catutthajjhānakathāvaṇṇanā

165.Avibhūtapaccupaṭṭhānāti sukhadukkhāni viya avibhūtākārā piṭṭhipāsāṇagatamigamaggo viya tadanumātabbāvibhūtākāropaṭṭhānā.

Catukkanayavaṇṇanā niṭṭhitā.

Pañcakanayavaṇṇanā

167.Yassā pana dhammadhātuyāti sabbaññutaññāṇassa. Tena hi dhammānaṃ ākārabhedaṃ ñatvā tadanurūpaṃ desanaṃ niyāmetīti. Ettha ca pañcakanaye dutiyajjhānaṃ catukkanaye dutiyajjhānapakkhikaṃ katvā vibhattaṃ ‘‘yasmiṃ…pe… maggaṃ bhāveti avitakkaṃ vicāramattaṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharatī’’ti. Kasmā? Ekattakāyanānattasaññīsattāvāsaphalatāya dutiyajjhānena samānaphalattā paṭhamajjhānasamādhito jātattā ca. Paṭhamajjhānameva hi kāmehi akusalehi ca vivittanti tadabhāvā na idha ‘‘vivicceva kāmehi vivicca akusalehī’’ti sakkā vattuṃ, nāpi ‘‘vivekaja’’nti. Suttantadesanāsu ca pañcakanaye dutiyatatiyajjhānāni dutiyajjhānameva bhajanti vitakkavūpasamā vicāravūpasamā avitakkattā avicārattā cāti.

Paṭipadācatukkavaṇṇanā

176-180.Tassa tassa jhānassa upacāranti nīvaraṇavitakkavicāranikantiyādīnaṃ vūpasamā thirabhūto kāmāvacarasamādhi. Tadanudhammatāti tadanurūpatābhūtā, sā pana tadassādasaṅkhātā tadassādasampayuttakkhandhasaṅkhātā vā micchāsatīti vadanti. Avigatanikantikā taṃtaṃpariharaṇasatītipi vattuṃ vaṭṭatīti evañca katvā ‘‘satiyā vā nikantiyā vā’’ti vikappo kato. Āgamanavasenāpi ca paṭipadā hontiyevāti idaṃ kadāci dutiyādīnaṃ paṭhamādiāgamanakatapaṭipadataṃ sandhāya vuttaṃ. Api-saddo hi anekantikataṃ dīpeti, etassa anekantikattā eva ca pāḷiyaṃ ekekasmiṃ jhāne catasso paṭipadā cattāri ārammaṇāni soḷasakkhattukañca visuṃ visuṃ yojitaṃ. Aññathā ekekasmiṃ paṭipadādimhi nava nava jhānāni yojetabbāni siyunti.

Ārammaṇacatukkavaṇṇanā

181.Appaguṇanti pañcahi vasitāhi avasīkataṃ.

Ārammaṇapaṭipadāmissakavaṇṇanā

186.Heṭṭhāti soḷasakkhattukato pubbe. Ye keci jhānaṃ uppādenti nāmāti vacanena ye katādhikārā sekkhā maggeneva uppāditajjhānā, tesaṃ jhānāni maggapaṭibaddhatāya suddhikanavakasaṅgahitānīti veditabbāni. Na hi te uppādenti nāmāti.

Kasiṇakathāvaṇṇanā

203. Nirodhapādakatāvacanena āruppapādakatā ca dassitā. Khippadassanaṃ khippābhiññatā khippanisantibhāvo.

Abhibhāyatanakathāvaṇṇanā

204.Aññampīti kevalaṃ kasiṇāyatanasaṅkhātameva ahutvā abhibhāyatanasaṅkhātampi pavattatīti satipi abhibhāyatanānaṃ kasiṇāyatanatte kasiṇāyatanabhāvato añño abhibhāyatanabhāvo kasiṇanimittābhibhavanakabhāvanānimittanānattatoti dasseti. Tattha abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Ārammaṇābhibhavanato abhibhu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato manāyatanadhammāyatanabhāvato cātipi sasampayuttaṃ jhānaṃ abhibhāyatanaṃ. Maggappaṭibaddhatāya tadā samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāvasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavatto vuttoti daṭṭhabbo. Āgamesu pana ‘‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Appamāṇāni suvaṇṇadubbaṇṇāni. Ajjhattaṃ arūpasaññī eko…pe… parittāni suvaṇṇadubbaṇṇāni. Appamāṇāni suvaṇṇadubbaṇṇānī’’ti (dī. ni. 2.173; ma. ni. 2.249; a. ni. 8.65) imesaṃ catunnaṃ abhibhāyatanānaṃ āgatattā āgamaṭṭhakathāsu (dī. ni. aṭṭha. 2.173; ma. ni. aṭṭha. 2. 249-250; a. ni. aṭṭha. 3.8.65) ‘‘vaṇṇavasena ābhoge vijjamānepi parittaappamāṇavaseneva imāni abhibhāyatanāni desitānī’’ti vuttaṃ. Parittaappamāṇatā hi abhibhavanassa kāraṇaṃ vaṇṇābhoge satipi asatipi. Tattha ca vaṇṇābhogarahitāni sahitāni ca sabbāni parittāni ‘‘suvaṇṇadubbaṇṇānī’’ti vuttāni, tathā appamāṇānīti daṭṭhabbāni. Atthi hi eso pariyāyo parittāni abhibhuyya tāni ce kadāci vaṇṇavasena ābhujitāni honti suvaṇṇadubbaṇṇāni abhibhuyyāti. Idha pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni sahitāni ca. Atthi hi ubhayattha abhibhavanavisesoti.

Tattha ca pariyāyadesanattā vimokkhānampi abhibhavanapariyāyo atthīti ‘‘ajjhattaṃ rūpasaññī’’ti abhibhāyatanadvayaṃ vuttaṃ, tatiyacatutthaabhibhāyatanesu dutiyavimokkho vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito, idha pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni. Sabbāni ca vimokkhakiccāni vimokkhadesanāya vuttāni, tadetaṃ ‘‘ajjhattaṃ rūpasaññī’’ti āgatassa abhibhāyatanadvayassa abhibhāyatanesu avacanato ‘‘rūpī rūpāni passatī’’tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati.

Ajjhattarūpānaṃ anabhibhavanīyatoti idaṃ katthacipi ‘‘ajjhattaṃ rūpāni passatī’’ti avatvā sabbattha yaṃ vuttaṃ ‘‘bahiddhā rūpāni passatī’’ti, tassa kāraṇavacanaṃ. Tena yaṃ aññahetukaṃ, taṃ tena hetunā vuttaṃ. Yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva idha vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti. Ajjhattarūpānaṃ anabhibhavanīyatā ca bahiddhārūpānaṃ viya avibhūtattā, desanāvilāso ca yathāvuttavavatthānavasena veditabbo. Suvaṇṇadubbaṇṇānīti eteneva siddhattā nīlādiabhibhāyatanāni na vattabbānīti ce? Na, nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇaparittatā tadappamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti.

Abhibhāyatanakathāvaṇṇanā niṭṭhitā.

Vimokkhakathāvaṇṇanā

248.Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭhaṃ rūpaṃ hoti. Yena visiṭṭhena rūpīti vucceyya, tadeva sasantatipariyāpannarūpanimittaṃ jhānamiva paramatthato rūpībhāvasādhakanti daṭṭhabbaṃ. Kasiṇadesanā jhānānameva kasiṇabhāvena pavattā abhidhamme, sutte pana ārammaṇānanti ‘‘abhidhammavasenā’’ti vuttaṃ.

Vimokkhakathāvaṇṇanā niṭṭhitā.

Brahmavihārakathāvaṇṇanā

251. Somanassadomanassarahitaṃ aññāṇameva aññāṇupekkhā. Kilesodhīnaṃ maggodhīhi ajitattā anodhijinassa. Sattamabhavādito uddhaṃ pavattavipākassa ajitattā avipākajinassa. Niddosabhāvenāti nippaṭighabhāvena. Ekassapi sattassa appaṭibhāganimittattā paricchedaggahaṇaṃ natthi, na ca sammutisaccavasena pavattaṃ sattaggahaṇaṃ paricchinnarūpādiggahaṇaṃ hotīti appanāppattiyāpi aparāmāsasattaggahaṇamuddhabhūtānaṃ mettādīnaṃ ekasattārammaṇānampi appamāṇagocaratā vuttāti veditabbā.

Brahmavihārakathāvaṇṇanā niṭṭhitā.

Asubhakathāvaṇṇanā

263. Uddhaṃ dhumātattā uddhumātaṃ. Setarattehi paribhinnaṃ vimissitaṃ nīlaṃ vinīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃ vinīlaṃ. Saṅghāṭo aṅgānaṃ susambaddhatā. Ārammaṇassa dubbalatā paṭipakkhabhāvena cittaṃ ṭhapetuṃ asamatthatā. Attani ānisaṃsadassananīvaraṇarogavūpasamānaṃ yathākkamaṃ pupphachaḍḍakavamanavirecanaupamā yojetabbā. Paṭikūlamanasikārasāmaññena asubhehi kesādīhi paṭikūlajjhānassa gahaṇaṃ sivathikāvaṇṇajjhānassa ca. Tampi hi paṭikūlamanasikāravaseneva uppajjatīti, sivathikappakārāni vā sivathikāvaṇṇāni.

Asubhakathāvaṇṇanā niṭṭhitā.

Rūpāvacarakusalakathāvaṇṇanā niṭṭhitā.

Arūpāvacarakusalakathāvaṇṇanā

265.Sabbākārenāti evaṃ rūpanimittaṃ daṇḍādānasambhavadassanādinā sabbena rūparūpanimittesu tadārammaṇajjhānesu dosadassanākārena, rūpādīsu nikantippahānaanāvajjitukāmatādinā vā. Virāgāti jigucchanā. Āneñjābhisaṅkhāravacanādīhi āneñjatā ‘‘santā ime cunda ariyassa vinaye vimokkhā’’tiādinā santavimokkhatā ca vuttā. Dosadassanapaṭipakkhabhāvanāvasena paṭighasaññānaṃ suppahīnattā mahatāpi saddena arūpasamāpattito na vuṭṭhāti. Tathā pana na suppahīnattā sabbarūpasamāpattito vuṭṭhānaṃ siyā, paṭhamajjhānaṃ pana appakampi saddaṃ na sahatīti taṃ samāpannassa saddo kaṇṭakoti vuttaṃ.

Āruppabhāvanāya abhāve cutito uddhaṃ uppattirahānaṃ rūpasaññāpaṭighasaññānaṃ yāva attano vipākappavatti, tāva anuppattidhammatāpādanena samatikkamo atthaṅgamo ca vutto. Nānattasaññāsu pana yā tasmiṃ bhave na uppajjanti, tā anokāsatāya na uppajjanti, na āruppabhāvanāya nivāritattā. Anivāritattā ca kāci uppajjanti. Tasmā tāsaṃ amanasikāro anāvajjanaṃ apaccavekkhaṇaṃ, javanapaṭipādakena vā bhavaṅgamanassa antare akaraṇaṃ appavesanaṃ vuttaṃ, tena ca nānattasaññāmanasikārahetūnaṃ rūpānaṃ samatikkamā samādhissa thirabhāvaṃ dasseti. Rūpasamatikkamābhāveneva hi rūpasamāpattīsu ‘‘nānattasaññānaṃ amanasikārā’’ti ekassa avacananti. Ko ānisaṃso, na hi sabbassādavatthurahite ākāse pavattitasaññāya ānisaṃso dissatīti vuttaṃ hoti. Rūpasaññāsamatikkamanādikaṃ vacanaṃ ānisaṃsassa pakāsanaṃ, na attho.

Aññatthāti suttesu. Tattha hi parittakasiṇugghāṭanepi rūpavivekamattaggahaṇena paricchedassa aggahaṇato anantapharaṇatā ca vuttā, idha pana anantapharaṇatāsabbhāvepi ugghāṭitakasiṇavasena parittānantatā hotīti dassanatthaṃ ‘‘ananto ākāso’’ti na vuttanti adhippāyo. Samayavavatthāpanajhānavisesanenevettha attho, na paṭipattiyāti tadavacanaṃ.

266. Paṭhamāruppaviññāṇaṃ attano pharaṇākāreneva anantanti manasikātabbattā ‘‘ananta’’nti vuttaṃ. Ugghāṭabhāvo ugghāṭimaṃ.

267.Akiñcananti viññāṇassa kiñci pakāraṃ aggahetvā sabbena sabbaṃ vibhāvanaṃ āha.

268.Yāyāti saṅkhārāvasesasaññāya. Taṃ tāva paṭipattiṃ. Āvajjissāmītiādinā tanninnāvajjanādipavattiyā abhāvaṃ dasseti, na tadatikkamanatthāya āvajjanabhāvanāpavattiyā. Nāsaññāti saññābhāvo ca etissā atthīti attho. Samūhagahaṇavasena pavattaṃ kalāpasammasanaṃ. Phassādiekekadhammagahaṇavasena pavattā anupadadhammavipassanā.

Ākāse pavattitaviññāṇātikkamato tatiyā. Tadatikkamato hi tasseva vibhāvanaṃ hoti. Dutiyāruppaviññāṇavibhāvane hi tadeva atikkantaṃ siyā, na tassa ārammaṇaṃ, na cārammaṇe dosaṃ disvā anārammaṇassa vibhāvanātikkamo yujjati. Pāḷiyañca ‘‘viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāvetī’’ti (cūḷani. upasīvamāṇavapucchāniddesa 39) ttaṃ, na vuttaṃ ‘‘taññeva viññāṇañcāyatanaṃ abhāvetī’’ti, ‘‘taññeva abhāvetī’’ti vā. ‘‘Anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajjā’’ti (vibha. 508) ettha pana dvayaṃ vuttaṃ ārammaṇañca viññāṇaṃ viññāṇañcāyatanañca. Tasmiṃ dvaye yena kenaci yato vā vuṭṭhito, teneva paṭṭhānaniddiṭṭhena taṃsaddassa sambandhe āpanne viññāṇañcāyatanassa nivattanatthaṃ viññāṇavacanaṃ, tasmā paṭhamāruppaviññāṇasseva abhāvanātikkamo vutto. Tannissitanti tena nissitaṃ. Taṃ maṇḍapalaggaṃ anissāya tena vinābhūte vivitte bahi okāse ṭhānaṃ viya ākāsalaggaviññāṇassa viveke tadapagame tatiyāruppassa ṭhānaṃ.

Arūpāvacarakusalakathāvaṇṇanā niṭṭhitā.

Tebhūmakakusalavaṇṇanā

269.Imetāva chandādhipateyye pañca nayāti chandādhipateyyanaye ante purimanayānaṃ taṃnayābhimukhappavattiṃ sandhāya vuttaṃ, ayaṃ pana pakāro na pāḷianugato. Na hi pāḷiyaṃ suddhikanayādayo vatvā vīriyādhipateyyādinayā vuttāti. Mahāpakaraṇe sattahi mahāvārehi anulomādinayavicittehi hīnattiko vibhatto. Tattha ca majjhimadhammekadesabhūtā ime vīsati lokiyamahānayāti katvā ‘‘tattha vibhattā’’ti vuttaṃ, na etena kamena imesaṃ nayānaṃ tattha āgatattā.

Evametesaṃ vibhattaṭṭhānaṃ dassetvā idāni etasmiṃ tebhūmakakusalakathāvasānaṭṭhāne aṭṭhārasakammadvāradassanatthaṃ ‘‘imasmiṃ pana ṭhāne’’tiādimāha. Atha vā hīnapaṇītehi vinivattetvā majjhimarāsiantogadhabhāvaṃ dassentena etesaṃ tebhūmakakusalanayānaṃ hīnattike vibhāgo kato. ‘‘Imasmiṃ pana ṭhāne’’tiādikassa yathāvuttova sambandho. Hīnattike majjhimarāsimhi ye savipākā vaṭṭanissiteneva dānādivasena pavattitā, te hīnāti kātabbā. Ye vivaṭṭanissitena dānādivasena pavattitā, te paṇītāti kātabbā. Avipākā majjhimāti kātabbā. Avipākattā ca tesu majjhimarāsiṃ ṭhapetvā itare dve ekantavaṭṭanissitā nava, vivaṭṭupanissayabhūtā ca navāti aṭṭhārasa kammadvārāni, kammāni ca tāni tassa tassa phalassa kāraṇabhāvena dvārāni cāti kammadvārāni. Tattha tattha vā cittāni kammadvārānīti āha. Taṃtaṃdvārāni vā kāyādīni. Aṭṭhārasa khattiyā ca abhabbā hīnahīnattayādayo nava, bhabbā ca paṇītapaṇītattayādayo navāti kammānurūpeneva veditabbā. Evaṃ brāhmaṇādayo devā ca yojetabbā. Aṭṭhacattālīsa gottacaraṇāni tesaññeva khattiyādīnaṃ bhedā. ‘‘Kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti…pe… cittādhipateyya’’nti (dha. sa. 269-270) evaṃ vutto cittassa cittādhipateyyabhāvo, cittacetasikasamudāye samayavavatthāpako cittasaddo pavattoti ‘‘sampayuttadhammānaṃ vasena vutto’’ti āha.

Tebhūmakakusalavaṇṇanā niṭṭhitā.

Lokuttarakusalavaṇṇanā

277.Lokaṃtaratīti etena lokasamatikkamapaṭipattimāha. Uttaratīti etena lokassantagamanaṃ phale patiṭṭhānaṃ phalaṃ. Samatikkammātiādinā nibbānaṃ. Samatikkammāti hi nissaritvā. Abhibhuyyāti visaṃyuttaṃ hutvāti attho. Tividhopi cattho maggādīsu ekekasmiṃ yojetabbo, maggeyeva vā idha tassa adhippetattā. Ekacittakkhaṇikanti ekamaggassa dve vāre anuppattiṃ sandhāyāha. Aññamaññaṃ dhammānaṃ anativattanādisādhikāya paññāya vaḍḍheti. ‘‘Niyyātīti niyyānīya’’nti vattabbe ī-kārassa rassattaṃ ya-kārassa ca ka-kāraṃ katvā ‘‘niyyānika’’nti vuttaṃ. Niyyāti etenāti niyyānaṃ, niyyānameva niyyānikaṃ venayiko viya. Ettha ‘‘neyyānika’’nti vattabbe i-kārassa e-kārattaṃ akatvā vuttaṃ.

Phalanti cittacetasikarāsi vuccati, taṃ aññamaññaṃ sampayuttānaṃ dhammānaṃ attano avayavabhūtānaṃ nissayo hoti. Phalañāṇaṃ vā phalaṃ, sammādiṭṭhiādayo aṅgāni vā. Lokuttarabhāveti lokaṃ uttiṇṇabhāve. Tena phalanibbānāni saṅgaṇhāti. Tesu yaṃ bhavati phalaṃ, taṃ ‘‘bhūmī’’ti vuccati. Yathā vā kammanibbattā kāmabhavādayo taṃsamaṅgino nissayabhāvena ‘‘bhūmī’’ti vuccanti, evaṃ maggena nibbattaṃ phalaṃ ariyasāvakassa kālena kālaṃ samāpajjitabbatāya nissayabhāvato ‘‘bhūmī’’ti vuccati, tatoyeva ariyā cirataraṃ tiṭṭhanti. Samucchedavivekavasenāti ettha apāyagamanīyānaṃ accantasamucchedo itaresañca vijjutobhāsena viya tamassa samucchedo daṭṭhabbo. Lokiyajjhānampi puthujjanassa ariyassa ca akatādhikārassa na vinā paṭipadāya ijjhati, katādhikārassa pana ariyassa maggeneva samijjhanato vipākānaṃ viya kusalena tathā samiddhassa ariyamaggena sadisatāya abhāvato atabbipākattā ca na maggapaṭipadā tassa jhānassa paṭipadāti sakkā vattunti tattha tathā garuṃ katvā paṭipadāhi eva desanā na katā, yathāvuttajjhānasaṅgahatthaṃ suddhikadesanāpi katā.

Idha pana kassaci vinā paṭipadāya asiddhito garuṃ katvā dassetuṃ ‘‘dukkhapaṭipada’’ntiādi vuttaṃ. Yo koci vāroti sakiṃ dvikkhattuṃ tikkhattuṃ catukkhattuṃ anekakkhattunti evamādīsu vikkhambhanavāresu yo koci. Sakiṃ dvikkhattuñca vikkhambhanavārā sukhā paṭipadā eva, na ca tato uddhaṃ sukhā paṭipadā hotīti tikkhattuṃ vikkhambhanavāraṃ dukkhā paṭipadāti rocesuṃ aṭṭhakathācariyā. Tasmiṃ tathārocite tato paresu catukkhattuṃ vikkhambhanavārādīsu vattabbameva natthīti. Rūpārūpānaṃ lakkhaṇādīhi paricchinditvā gahaṇaṃ rūpārūpapariggaho, nāmarūpamattametaṃ, na añño koci sattādikoti vavatthāpanaṃ nāmarūpavavatthāpanaṃ. Pariggahitarūpārūpassa maggapātubhāvadandhatā ca nāmarūpavavatthāpanādīnaṃ kicchasiddhito siyāti na rūpārūpapariggahakicchatāya eva dukkhapaṭipadatā vattabbāti ce? Taṃ na, nāmarūpavavatthāpanādīnaṃ paccanīkakilesamandatāya sukhasiddhiyampi tathāsiddhavipassanāsahagatānaṃ indriyānaṃ mandatāya maggapātubhāvadandhabhāvato.

Rūpārūpaṃ pariggahetvāti akicchenapi pariggahetvā. Kicchena pariggahite vattabbameva natthi. Evaṃ sesesupi. Imaṃ vāraṃ rocesunti kalāpasammasanāvasāne udayabbayānupassanāya vattamānāya uppannassa vipassanupakkilesassa tikkhattuṃ vikkhambhanena kicchatāvāraṃ dukkhā paṭipadāti rocesuṃ etadantattā paṭipadāya. Etassa akicchattepi purimānaṃ kicchatte dukkhapaṭipadatā vuttanayāvāti na paṭisiddhāti daṭṭhabbaṃ. Yathāvuttaṃ vā sabbaṃ rūpārūpapariggahādikicchataṃ tikkhattuṃ vikkhambhanavāratāvasena ‘‘imaṃ vāra’’nti āha. Yassa pana sabbattha akicchatā, tassa sukhā paṭipadā veditabbā.

Musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato pariggāhakasabhāvā sammāvācā. Sā siniddhabhāvato sampayuttadhamme pariggaṇhāti sammāvācāpaccayasubhāsitasotārañca janaṃ. Kāyikakiriyākiccaṃ kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hotīti sammākammantasaṅkhātā viratipi samuṭṭhānasabhāvāti vuttā. Sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhahanaṃ kāyikakiriyāya bhārukkhipanaṃ viya, jīvamānassa sattassa, sampayuttadhammānaṃ vā suddhi vodānaṃ ājīvasseva vā jīvitindriyavuttiyā.

283.Maggasannissitanti paramatthamaggasabhāvattā maggāvayavabhāvena samudāyasannissitanti attho.

285.Patiṭṭhānaṃ kilesavasena, āyūhanaṃ abhisaṅkhāravasena. Taṇhāvasena vā patiṭṭhānaṃ, diṭṭhivasena āyūhanaṃ. Bodhīti yā ayaṃ dhammasāmaggī vuccatīti yojetabbā. Senaṅgarathaṅgādayo viyāti etena puggalapaññattiyā avijjamānapaññattibhāvaṃ dasseti. Aṅga-saddo kāraṇatthopi hotīti catusaccabodhāya saṃvattantīti bojjhaṅgā. Bujjhantīti bodhiyo, bodhiyo eva aṅgāti ‘‘anubujjhantīti bojjhaṅgā’’ti vuttaṃ. Vipassanādīnaṃ kāraṇānaṃ bujjhitabbānañca saccānaṃ anurūpaṃ paccakkhabhāvena paṭimukhaṃ aviparītatāya sammā ca bujjhantīti evamatthavisesadīpakehi upasaggehi ‘‘anubujjhantī’’tiādi vuttaṃ. Bodhi-saddo hi sabbavisesayuttaṃ bujjhanaṃ sāmaññena saṅgaṇhātīti.

299.Tiṇṇanti rāgādīnaṃ. Karoti nāma kiṃ duccaritāni anuvattamānāni.

301. Pāṇātipātādinipphāditapaccayānaṃ niccasevanaṃ dhuvapaṭisevanaṃ. Sakiccakoti visuṃ attano kiccavā. Na hotīti atthantarabhāvaṃ paṭikkhipati. Paccayapaṭisevanasāmantajappanairiyāpathappavattanāni pāpicchatānibbattāni tīṇi kuhanavatthūnīti.

343. Vuṭṭhānagāminīvipassanā saṅkhārupekkhā sānulomā, sā suññato passantī ‘‘suññatā’’ti vuccati, dukkhato passantī taṇhāpaṇidhisosanato ‘‘appaṇihita’’nti. Sā āgamanīyaṭṭhāne maggādhigamatthaṃ āgamanapaṭipadāṭhāne ṭhatvā suññatāppaṇihitanti nāmaṃ deti. Āgamanato nāme laddhe saguṇato ārammaṇato ca nāmaṃ siddhameva hoti, na pana saguṇārammaṇehi nāmalābhe sabbattha āgamanato nāmaṃ siddhaṃ hotīti paripuṇṇanāmasiddhihetuttā saguṇārammaṇehi sabbesampi nāmattayayogo, na āgamanatoti vavatthānakarattā ca nippariyāyadesanāya āgamanatova idha nāmaṃ labhati, na itarehīti vuttaṃ.

350.Animittavipassananti aniccānupassanaṃ. Nimittadhammesūti samūhādighanavasena ca sakiccaparicchedatāya ca sapariggahesu khandhesu. Animittavimokkhoti aniccānupassanamāha. Evaṃsampadamidanti kathamidha upamāsaṃsandanaṃ hoti. Na hi chandacittānaṃ maggasaṅkhātaadhipatibhāvābhāvo viya saddhindriyādhikassa animittavimokkhassa animittabhāvābhāvo atthi, na ca amaggādhipatīnaṃ maggādhipatināmadānābhāvo viya animittassa animittanāmadānābhāvoti sakkā vattuṃ animittavimokkhassa ananimittatāya abhāvato . Maggo adhipati etesanti ca maggādhipatinoti yutto tattha chandacittehi taṃsampayuttānaṃ maggādhipatibhāvābhāvo. Idha pana maggo animittaṃ etassāti maggānimittoti ayamattho na sambhavatīti na tena amaggena maggassa animittabhāvo na yujjati, kiṃ vā ettha sāmaññaṃ adhippetanti. Amaggaṅgamagganāmābhāvo. Yathā satipi adhipatibhāve chandacittānaṃ na maggādhipatīti magganāmaṃ, na ca tehi maggassa tesaṃ amaggaṅgattā, tathā satipi saddhāya āgamanabhāvena tassā animittanti magganāmaṃ, na ca tāya maggassa tassā amaggaṅgattā. Evaṃ animittavipassanāyapi animittabhāvo nippariyāyena natthīti dīpito hoti.

Nanu ca idha jhānaṃ suññatādināmena vuttaṃ, na maggoti ce? Na, maggasampayogato jhānassa suññatādināmakattā. Suttantapariyāyena saguṇārammaṇehi idha abhidhammepi nāmaṃ labhatīti āhaṃsu. Tasmā paṭikkhittā ‘‘na pana labhantī’’ti. Kiṃ kāraṇā? Abhidhamme sarasaṃ anāmasitvā paccanīkatova nāmalābhāti adhippāyo. Yo hi saguṇārammaṇehi nāmalābho, so sarasappadhāno hoti. Saraseneva ca nāmalābhe sabbamaggānaṃ suññatādibhāvoti vavatthānaṃ na siyā. Tasmā abhidhamme satipi dvīhi nāmalābhe paccanīkato nāmavavatthānakaraṃ gahitanti saguṇārammaṇehi suññatāppaṇihitamaggā nāmaṃ na labhantīti āha. Atha vā na pana labhantīti aññanirapekkhehi saguṇārammaṇehi na labhanti. Kiṃ kāraṇā? Abhidhamme sarasapaccanīkehi sahitehi nāmalābhāti attho. Paccanīkañhi vavatthānakaraṃ anapekkhitvā kevalassa sarasassa nāmahetubhāvo abhidhamme natthi avavatthānāpattito. Tasmā attābhinivesapaṇidhipaṭipakkhavipassanānulomā maggā satipi sarasantare paccanīkasahitena sarasena nāmaṃ labhanti. Animittamaggassa pana vipassanā nimittapaṭipakkhā na hoti sayaṃ nimittaggahaṇato nimittaggahaṇānivāraṇāti tadanulomamaggopi na nimittassa paṭipakkho. Yadi siyā, nimittagatavipassanāyapi paṭipakkho siyāti. Tasmā vijjamānopi saraso vavatthānakarapaccanīkābhāvā abhidhamme animittanti nāmadāyako na gahito. Aniccānupassanānulomo pana maggo suddhikapaṭipadānayeyeva saṅgahitoti daṭṭhabbo. Tasmā eva ca so nayo vuttoti. Evanti yaṃ vakkhati ‘‘aniccato vuṭṭhahantassa maggo animitto hotī’’ti (dha. sa. aṭṭha. 350), evaṃ āharitvā aṭṭhakathācariyehi so animittamaggo dīpitoti attho.

Vuṭṭhāna…pe… kimārammaṇāti aniccādito vuṭṭhahantassa vuṭṭhānagāminiyā lakkhaṇārammaṇatte sati saṅkhārehi vuṭṭhānaṃ na siyā, saṅkhārārammaṇatte ca lakkhaṇapaṭivedhoti maññamāno pucchati. ‘‘Anicca’’ntiādinā saṅkhāresu pavattamānena ñāṇena lakkhaṇānipi paṭividdhāni honti tadākārasaṅkhāragahaṇatoti āha ‘‘lakkhaṇārammaṇā’’ti. Saṅkhārārammaṇā eva yathāvuttādhippāyena ‘‘lakkhaṇārammaṇā’’ti vuttāti dassento ‘‘lakkhaṇaṃ nāmā’’tiādimāha. Aniccatā dukkhatā anattatāti hi visuṃ gayhamānaṃ lakkhaṇaṃ paññattigatikaṃ paramatthato avijjamānaṃ, avijjamānattā eva parittādivasena navattabbadhammabhūtaṃ. Tasmā visuṃ gahetabbassa lakkhaṇassa paramatthato abhāvā ‘‘aniccaṃ dukkhamanattā’’ti saṅkhāre sabhāvato sallakkhentova lakkhaṇāni sallakkheti nāmāti āha ‘‘yo pana aniccaṃ dukkhamanattāti tīṇi lakkhaṇāni sallakkhetī’’ti. Yasmā ca aniccantiādinā saṅkhārāva dissamānā, tasmā te kaṇṭhe baddhakuṇapaṃ viya paṭinissajjanīyā honti.

Lokuttarakusalaṃ

Pakiṇṇakakathāvaṇṇanā

Tatrāti lokuttarajjhāne. Ajjhattañcāti upaḍḍhagāthāya abhinivisitabbaṃ vuṭṭhātabbaṃ vipassanābhūmiṃ pañcadhā uddisati. Sattaaṭṭhādīni aṅgāni sattaṭṭhaṅgānīti ādisaddassa lopo daṭṭhabbo. Nimittanti yato vuṭṭhānaṃ, tāni nimittapavattāni nimittavacaneneva uddisati. Saṅkhārupekkhāñāṇameva ariyamaggassa bojjhaṅgādivisesaṃ niyameti. Kasmā? Tato tato dutiyādipādakajjhānato uppannassa sasaṅkhārupekkhāñāṇassa pādakajjhānātikkantānaṃ aṅgānaṃ asamāpajjitukāmatāvirāgabhāvanābhāvato itarassa ca atabbhāvato. Tesampi vādesu…pe… vipassanāva niyametīti veditabbā. Kasmā? Vipassanāniyameneva hi paṭhamattheravādepi apādakapaṭhamajjhānapādakamaggā paṭhamajjhānikāva honti, itare ca pādakajjhānavipassanāniyamehi taṃtaṃjhānikā. Evaṃ sesavādesupi vipassanāniyamo yathāsambhavaṃ yojetabbo.

Pakiṇṇakasaṅkhāreti pādakajjhānato aññasaṅkhāre. Tena pādakajjhānasaṅkhāresu sammasitesu vattabbameva natthīti dasseti. Tatrāpīti dutiyattheravādepi. Taṃtaṃjhānikatā taṃtaṃsammasitasaṅkhāravipassanāniyamehi hoti. Tatrāpi hi vipassanā taṃtaṃvirāgāvirāgabhāvanābhāvena somanassasahagatā upekkhāsahagatā ca hutvā jhānaṅgādiniyamaṃ maggassa karotīti evaṃ vipassanāniyamo vuttanayeneva veditabbo.

Tanti taṃtaṃjhānasadisabhavanaṃ. Svāyamattho pādakajjhānasammasitajjhānupanissayehi vinā ajjhāsayamattena asijjhanā upanissayena vinā saṅkappamattena sakadāgāmiphalādīnaṃ asijjhanadīpakena nandakovādena (ma. ni. 3.398 ādayo) dīpetabbo. Tattha hi sotāpannāyapi paripuṇṇasaṅkappabhāvaṃ vadantena bhagavatā yassa yassa upanissayo atthi, tassa tasseva ajjhāsayo niyāmako, nāññassāti tena tena paripuṇṇasaṅkappatā hoti, na tato paraṃ saṅkappasabbhāvepi asijjhanatoti ayamattho dīpito hoti. Evamidhāpi yassa yassa dutiyādijhānikassa maggassa yathāvutto upanissayo atthi, tassa tasseva ajjhāsayo niyāmako, nāññassa satipi tasmiṃ asijjhanato. Imasmiṃ pana vāde pādakasammasitajjhānupanissayasabbhāve ajjhāsayo ekantena hoti, taṃtaṃphalūpanissayasabbhāve taṃtaṃsaṅkappo viyāti tadabhāvābhāvato ajjhāsayo niyametīti vuttaṃ.

Yasmiṃ pana pādakajjhānaṃ natthīti catutthajjhānikavajjānaṃ pādakāni lokiyajjhānāni sandhāya vuttaṃ. Appanāppatti ca oḷārikaṅgātikkamanupanissayābhāve pañcahi aṅgehi vinā na hotīti ‘‘somanassasahagatamaggo hotī’’ti āha. Upekkhāsahagatamaggoti etena catutthajjhānikatāpi samānā anusayasamugghāṭanasamatthassa na saṅkhārāvasesatāti dasseti. Te ca vādā na virujjhanti ajjhāsayavasena pañcamajjhānikatāya paṭhamādijjhānikatāya ca sambhavatoti adhippāyo. Ajjhāsayo ca sātthako hoti, aññathā pādakasammasitajjhāneheva niyamassa siddhattā ajjhāsayo niyāmako vuccamāno niratthako siyāti. Idha pana aṭṭhasāliniyā niyāmane ekantikaṃ vipassanāsaṅkhātaṃ atthameva uddharitvā ‘‘tesampi vādesu ayaṃ…pe… vipassanāva niyametī’’ti vadantena tayopete vāde vipassanāva niyametīti dassitaṃ. Taṃtaṃvādānañhi vipassanāsahitānameva siddhi, nāññathāti dassitanti.

Pavedhatīti gotrabhussa paccayo bhavituṃ na sakkotīti attho. Yadi pañcamacittakkhaṇe javanaṃ patitaṃ nāma hoti, kathaṃ tadā gotrabhu tadanantarañca maggo javanassa patitakkhaṇe uppajjatīti? Apubbassa javanantarassa patitatābhāvato. Tadeva hi javanaṃ anekakkhattuṃ pavattamānaṃ patitaṃ siyāti, gotrabhu pana ārammaṇantare uppannaṃ apubbaṃ javanaṃ, tathā maggo bhūmantarato cāti. Nanu ca sattamajavanacetanāya balavatāya upapajjavedanīyabhāvo hoti ānantariyatāpīti, tatthāyaṃ adhippāyo siyā ‘‘paṭisandhiyā anantarapaccayabhāvino vipākasantānassa anantarapaccayabhāvena antimajavanacetanāya susaṅkhatattā sā sattamajavanacetanā upapajjavedanīyā ānantarikā ca hoti, na apatitajavanacetanā viya balavatāyā’’ti.

Puna anulomaṃ taṃ anubandheyyāti gotrabhussa hi saṅkhārārammaṇatte sati tadapi anulomamevāti purimaanulomaṃ viya taṃ tadapi aññaṃ anulomaṃ anubandheyya, na maggoti maggavuṭṭhānameva ca na bhaveyya attano sadisālambanassa āvajjanaṭṭhāniyassa paccayassa alābhā. Appahīnabhāvena pañcasu upādānakkhandhesu anusayitā kilesā sā bhūmi etehi laddhāti katvā bhūmiladdhā. Vaṭṭaṃ sinonti bandhantīti katvā vaṭṭasetū ca, tesaṃ samugghātakaraṇantipi etadevassa lobhakkhandhādipadālanaṃ vuccati. Tanti pavattaṃ. Ekaṃ bhavanti anāgāmino anekakkhattuñca tattheva upapajjantassa heṭṭhā anāgamanavasena eko bhavoti gahetvā vuttaṃ.

Imassa panatthassāti yathāvuttassa upādinnakapavattato vuṭṭhānassa. Apāyesu sattamabhavato uddhaṃ sugatiyañca vipākadāyakassa abhisaṅkhāraviññāṇassa paccayaghāto sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodho daṭṭhabbo. Dvīsu bhavesūti anāgāmimagge abhāvite sakadāgāmissa kāmadhātuyaṃ ye dve bhavā uppajjeyyuṃ, tesūti attho. Calatīti etena calanasabhāvameva dasseti, na acalanābhāvaṃ, tasmā acalanaṃ dassetvā puna calanaṃ dassetuṃ ‘‘tathāgatassa hī’’tiādimāha. Yepi vā katthaci cattāropi magge samānapaṭipade disvā sabhāvato acalanameva gaṇheyyuṃ, tesaṃ taṃgahaṇanivāraṇatthaṃ ‘‘calatī’’ti vuttaṃ, na calanāvadhāraṇatthanti yuttaṃ ubhayadassanaṃ. Atha vā yadipi kesañci cattāropi maggā samānapaṭipadā, tathāpi kilesindriyehi sijjhamānā paṭipadā tesaṃ vasena calanapakatikā evāti ‘‘calati’’cceva vuttaṃ, na ‘‘na calatī’’ti.

Lokuttarakusalapakiṇṇakakathāvaṇṇanā niṭṭhitā.

Paṭhamamaggavīsatimahānayavaṇṇanā

357. Yassa pubbabhāge ‘‘maggaṃ bhāvemī’’ti ajjhāsayo pavatto, so maggaṃ bhāveti. Evaṃ sabbattha ajjhāsayavisesena taṃtaṃbhāvanāviseso daṭṭhabbo.

358.Chandādhipateyyantiādīsu ekacittakkhaṇe vattamānesu dhammesu kathaṃ chandassa taṃsahajātassa adhipatibhāvo vīriyādīnañcāti? Upanissayavasena. Yassa hi sace chandavato kusalaṃ nipphajjati, ‘‘ahaṃ nipphādessāmī’’ti pavattamānassa kusalaṃ nipphannaṃ, tassa taṃsahajāto chando tena purimupanissayena visiṭṭho sahajātadhamme attano vase vatteti. Tasmiñca pavattamāne te pavattanti, nivattamāne nivattanti, tadanurūpabalā ca honti rājapurisā viyāti. Evaṃ vīriyādīsu. Sesadhammānaṃ pana katthaci vuttappakārappavattisabbhāvepi ataṃsabhāvattā adhipatibhāvo natthīti daṭṭhabbo.

Dutiyamaggavaṇṇanā

361. Ā-kārassa rassattaṃ katvā aññindriyaṃ vuttaṃ, ā-kāro ca dhammamariyādattho.

Tatiyacatutthamaggavaṇṇanā

362.Maggaṅgāni na pūrenti akiccakattā sammādiṭṭhiyāti adhippāyo. Mārento gacchatīti hi maggo, na cetāya māretabbaṃ atthīti. Mānassa diṭṭhisadisā pavatti ahamasmīti pavattamānassa diṭṭhiṭṭhāne ṭhānaṃ. Ālokasseva pavattikālo viyāti cirappavattiṃ sandhāyāha. Ekadesasāmaññena hi yathādhippetena upamā hotīti. Khāre vāti kaṭṭhādīnaṃ khāracchārikāyaṃ. Sammadditvāti kiledetvā. Chandoti taṇhā. Anusayoti taṇhā mānānusayo ca. Etasmiñca sutte asamūhatassa gandhassa samugghāṭanaṃ viya asamūhatamānādisamugghātaṃ dassentena aññamaññe kilese pajahatīti dassitanti ānītaṃ, na yathāvuttanayena upamāya vuttattāti daṭṭhabbaṃ. Nirantaraṃ pavattamāne citte tassa saṃkilesavodānakarā sāvajjānavajjā cetasikā uppajjamānā tassaṅgabhūtā avayavā viya hontīti ‘‘cittaṅgavasenā’’ti vuttaṃ.

Lokuttarakusalavaṇṇanā niṭṭhitā.

Kusalakathāvaṇṇanā niṭṭhitā.

Akusalapadaṃ

Dhammuddesavāro

Paṭhamacittakathāvaṇṇanā

365. Kusale vuttanayaṃ anugantvā yathānurūpaṃ veditabbatāya ‘‘vuttanayenā’’ti āha. Gantabbābhāvatoti bujjhitabbābhāvato. Diṭṭhiyā gatamattanti diṭṭhiyā gatimattaṃ gahaṇamattaṃ. Āsannakāraṇattā ayonisomanasikārassa visuṃ gahaṇaṃ ekantakāraṇattā ca. Satisaṃvaroti idha sītādīhi phuṭṭhassa appamajjanaṃ khamanaṃ daṭṭhabbaṃ. Pahānasaṃvaroti vīriyasaṃvaro.

Assādadassananti assādadiṭṭhi. Phalaṭṭhena paccupaṭṭhānena asammāpaṭipattipaccupaṭṭhānomoho, sammāpaṭipattipaṭipakkhabhāvaggahaṇākāro vā. Sabbassa lobhassa abhijjhābhāve satipi visesayuttāya abhijjhāya kammapathappattāya idhuppajjamānāya lakkhaṇādiṃ dassetuṃ ‘‘sā parasampattīna’’ntiādimāha. Attano pariṇāmanassa purecārikā taṇhābhirati abhirati.

Anupaparikkhā moho. Mohavasena hi diṭṭhivasena vā avatthusmiṃ sānunayo adhimokkho uppajjatīti. Asatiyacitteti ahirikādīhi ārakkharahitacitte. Satirahitattā satipaṭipakkhattā cāti etena satirahitā satipaṭipakkhā ca akusalā khandhā eva micchāsatīti dasseti. Te pana upanāhādippavattiyaṃ cirakatādisallakkhaṇe paṭusaññāsampayuttā daṭṭhabbā. Sadarathādibhāvo avisesena kilesasampayogato vutto lahutādiekantapaṭipakkhānaṃ thinamiddhādīnaṃ kesañci idha abhāvā. Avūpasamoti asannisinnasabbhāvamāha. Anavaṭṭhānarasanti calanakiccaṃ. Cetaso avūpasameti nipphādetabbe payojane bhummaṃ, avūpasamapaccayabhūtaṃ ārammaṇaṃ vā ‘‘avūpasamo’’ti vuttaṃ.

Dhammuddesavārakathāvaṇṇanā niṭṭhitā.

Niddesavārakathāvaṇṇanā

377.Sahajātadhammesuakampanaṃ na kosajjesu akampanaṃ viya tappaṭipakkhabhāvato daṭṭhabbaṃ, taṃtaṃpāpakiriyāya ussahanavasena pana thiratā tattha akampanaṃ.

381.Diṭṭhiyā virūpaṃ phanditanti tathā tathā sassatādivasena pavattā diṭṭhi eva vuccati. Tarantīti titthe viya pilavanti. Vipariyesatoti vatthussa viparītato.

390. Sabhāvapaṭicchādanavasena pakatiattādiasantagahaṇassa aniccādīnaṃ niccādivisamagahaṇassa ca saññādivipariyesassa nissayattā ‘‘asantaṃ asamañca bujjhatī’’ti vuttaṃ.

Dutiyacittavaṇṇanā

399.Kiñcāpi…pe… parāmasantassa uppajjatīti purimacittena avisesaṃ dasseti. Anussāhanāvasīdanabhāvena saṃhatabhāvo thinaṃ.

Tatiyacittavaṇṇanā

400.Idha mānena saddhiṃ pañca apaṇṇakaṅgānīti avirajjhanakaṅgāni uppattiarahaṅgāni hontīti attho daṭṭhabbo. Mānassa aniyatattā na niyatayevāpanakāti . Paṭṭhāne hi ‘‘saṃyojanaṃ dhammaṃ paṭicca saṃyojano dhammo uppajjati hetupaccayā’’ti (paṭṭhā. 3.4.1) ettha ‘‘catukkhattuṃ kāmarāgena tikkhattuṃ paṭighena ca māno vicikicchā bhavarāgo tayopete sakadāgāmino saṃyojanānaṃ saṃyojanehi dasavidhā yojanā’’ti dassitāya dasavidhāya yojanāya ‘‘kāmarāgasaṃyojanaṃ paṭicca mānasaṃyojanaṃ avijjāsaṃyojana’’nti vatvā ‘‘kāmarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana’’nti ‘‘mānasaṃyojanaṃ paṭicca bhavarāgasaṃyojanaṃ avijjāsaṃyojana’’nti ca vatvā ‘‘bhavarāgasaṃyojanaṃ paṭicca avijjāsaṃyojana’’nti vuttāhi yojanāhi mānassa aniyatabhāvo pakāsito, tathā kilesadukepi. Idha ca vakkhati ‘‘dasavidhā saṃyojanānaṃ yojanā, tathā dasavidhā kilesāna’’nti ca. Unnamanavaseneva sampaggaharaso, na vīriyaṃ viya taṃtaṃkiccasādhane abbhussāhanavasena. Omānassapi attānaṃ avaṃkatvā gahaṇaṃ sampaggahoti daṭṭhabbo.

Catutthacittavaṇṇanā

402. Pariharaṇatthaṃ vikkhittā hutvā ussāhaṃ janentā ‘‘pariharaṇatthaṃ saussāhā’’ti vuttā, tesaṃ.

Navamacittavaṇṇanā

413. Visappanaaniṭṭharūpasamuṭṭhānavasena attano pavattiākāravasena ca visappanaraso. Doso upayogaphalesu aniṭṭhattā visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Anabhiratirasāti evaṃpakāresu paṭikkhepena rasavacanesu taṃtaṃpaṭipakkhakiccagahaṇaṃ daṭṭhabbaṃ. Kaṭukākāragati kaṭukañcukatā, attasampatti āvāsādi, parāyattatāya dāsabyaṃ viya daṭṭhabbaṃ. Yathā hi dāsabye sati dāso parāyatto hoti, evaṃ kukkucce sati taṃsamaṅgī. Na hi so attano dhammatāya pavattituṃ sakkoti kusaleti. Atha vā katākatākusalakusalānusocane āyattatāya tadubhayavasena kukkuccena taṃsamaṅgī hotīti dāsabyaṃ viya taṃ hoti.

418.Viruddhākāroti viruddhassa puggalassa, cittassa vā ākāro viruddhabhāvo. Tena virujjhanaṃ virodhoti dasseti. Vacananti etaṃ nidassanamattaṃ daṭṭhabbaṃ. Sabbameva hi kiccaṃ etena kariyamānaṃ suropitaṃ sujanitaṃ na hotīti. Ropasaddavacanatthameva keci vaṇṇenti. Taṃ appamāṇanti kodhassa tathāpavattanasabhāvābhāvā aññena kenaci kāraṇena paripuṇṇatā siyāti sandhāya vuttaṃ.

Ekādasamacittavaṇṇanā

422.Vigatā cikicchāti cikicchituṃ dukkaratāya vuttaṃ, na sabbathā cikicchābhāvā vicikicchāyāti tadatthaṃ dasseti.

424. Nicchayābhāvā asaṇṭhahanato cetaso pavattipaccayamattatāya ‘‘pavattiṭṭhitimatta’’nti vuttaṃ.

425. Ekaṃ ākāraṃ gantuṃ asamatthatāya attano āmukhaṃ sappanato osakkati.

Dvādasamacittavaṇṇanā

429. Uddhaccaṃ attano gahitākāre eva ṭhatvā bhamatīti ekārammaṇasmiṃyeva vipphandanaṃ hoti. Vicikicchā pana yadipi rūpādīsu ekasmiññevārammaṇe uppajjati, tathāpi ‘‘evaṃ nu kho, idaṃ nu kho’’ti uppajjamānā ‘‘nanu kho, aññaṃ nu kho’’ti aññaṃ gahetabbākāraṃ apekkhatīti nānārammaṇe calanaṃ hoti.

‘‘Evaṃsampadamidaṃ veditabba’’nti ettāvatā imasmiṃ cittadvaye vuttapakiṇṇakaṃ dassetvā dvādasasu dassetuṃ ‘‘sabbesupī’’tiādimāha. Kusalesupi ārammaṇādhipatiṃ anuddharitvā sahajātādhipatino eva uddhaṭattā idhāpi so eva uddharitabbo siyāti ‘‘sahajātādhipati labbhamānopi na uddhaṭo’’ti vuttaṃ nārammaṇādhipatino alabbhamānattā. Sopi hi aṭṭhasu lobhasahagatesu labbhatīti. Sesopīti vīmaṃsato aññopi sahajātādhipati natthi, yo uddharitabbo siyā. Ārammaṇādhipatimhi vattabbameva natthi. Kañci dhammanti chandādīsu ekampi sahajātaṃ. Kusalattike tāva paṭiccavārādīsu ‘‘na hetupaccayā adhipatipaccayā’’ti ekassapi pañhassa anuddhaṭattā paṭṭhāne paṭisiddhatā veditabbā. Aññathā hi ‘‘akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati na hetupaccayā adhipatipaccayā’’ti (paṭṭhā. 1.1.86) etassa vasena ‘‘eka’’nti vattabbaṃ siyā.

Dassanena pahātabbābhāvatoti dassanena pahātabbassa abhāvato, dassanena pahātabbesu vā abhāvato. Etena paṭisandhianākaḍḍhanato dassanena pahātabbesu anāgamananti tattha anāgamanena paṭisandhianākaḍḍhanaṃ sādheti. Anākaḍḍhanato anāgamanaṃ pana sādhetuṃ ‘‘tesu hī’’tiādimāha. Ettheva paṭisandhidānaṃ bhaveyya. Tathā ca sati dassanena pahātabbaṃ siyā apāyagamanīyassa dassanena pahātabbabhāvato. Na cetaṃ dassanena pahātabbaṃ siyā, tasmā dassanena pahātabbavibhaṅge nāgatanti adhippāyo.

Kathaṃ panetaṃ ñāyati ‘‘paṭisandhianākaḍḍhanato dassanena pahātabbesu anāgamana’’nti? Dassanena pahātabbānaññeva nānākkhaṇikakammapaccayabhāvassa vuttattā. Duvidhā hi akusalā dassanena pahātabbā bhāvanāya pahātabbāti. Tattha bhāvanāya pahātabbacetanānaṃ nānākkhaṇikakammapaccayabhāvo na vutto, itarāsaññeva vutto. ‘‘Bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa kammapaccayena paccayo’’ti ettha hi sahajātameva vibhattaṃ, na nānākkhaṇikanti. Tathā paccanīyepi ‘‘bhāvanāya pahātabbo dhammo neva dassanena na bhāvanāya pahātabbassa dhammassa ārammaṇapaccayena paccayo…pe… sahajātapaccayena…pe… upanissayapaccayena…pe…. Pacchājātapaccayena paccayo’’ti ettakameva vuttaṃ, na vuttaṃ ‘‘kammapaccayena paccayo’’ti. Itarattha ca vuttaṃ. Uddhaccasahagatā ca cetanā bhāvanāya pahātabbesu eva āgatāti nānākkhaṇikakammapaccayo na siyāti. Yadi siyā, bhāvanāya pahātabbacetanāya ca nānākkhaṇikakammapaccayabhāvo vucceyya, na tu vutto. Tasmā uddhaccasahagatā nānākkhaṇikakammapaccayabhāve sati dassanena pahātabbesu vattabbā siyā, tadabhāvā na vuttāti. Paṭisandhianākaḍḍhanato tattha anāgatāti ayametthādhippāyo. Nānākkhaṇikakammapaccayāvacanena pana bhāvanāya pahātabbānaṃ pavattivipākatā paṭikkhittā. Pavattivipākassapi hi nānākkhaṇikakammapaccayatā na sakkā nivāretuṃ. Vuttañca ‘‘sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo, nānākkhaṇikā’’tiādi (paṭṭhā. 1.3.56-57). Yadi bhāvanāya pahātabbānaṃ vipākadānaṃ natthi, kathaṃ te vipākadhammadhammā hontīti? Abhiññācittādīnaṃ viya vipākārahasabhāvattā. Yaṃ pana vuttaṃ ‘‘yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ…pe… avikkhepo hoti, imesu dhammesu ñāṇaṃ dhammapaṭisambhidā, tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 730-731) idampi tesaṃ vipākārahataññeva sandhāya vuttaṃ siyā. Idaṃ pana ṭhānaṃ suṭṭhu vicāretabbaṃ. Atthi hi ettha vacanokāso. Na hi vipāketi vacanaṃ vipākadhammavacanaṃ viya vipākārahataṃ vadatīti.

Akusalapadavaṇṇanā niṭṭhitā.

Abyākatapadaṃ

Ahetukakusalavipākavaṇṇanā

431.Tesuvipākābyākatantiādīnaṃ ‘‘bhājetvā dassetuṃ katame dhammā abyākatātiādi āraddha’’nti etena sambandho. Tassāpīti etassa ‘‘uppattiṃ dīpetuṃ kāmā…pe… ādi vutta’’nti etena sambandho. Upacitattāti yathā aññassa vipākaṃ paṭibāhitvā attano vipākābhimukhaṃ hoti tathā vaḍḍhitattā. Rūpādīnaṃ paccayānaṃ aññaviññāṇasādhāraṇattā asādhāraṇena vatthunā cakkhuviññāṇaṃ sotaviññāṇanti nāmaṃ uddhaṭaṃ. Cakkhādīnaṃ tikkhamandabhāve viññāṇānaṃ tikkhamandabhāvā visesapaccayattā ca.

Cakkhusannissitañca taṃ rūpavijānanañcāti cakkhusannissitarūpavijānanaṃ. Evaṃlakkhaṇaṃ cakkhuviññāṇaṃ. Tattha cakkhusannissitavacanena rūpārammaṇaṃ aññaviññāṇaṃ paṭikkhipati. Rūpavijānanavacanena cakkhunissaye phassādayo nivatteti. Cakkhurūpavacanehi ca nissayato ārammaṇato ca vijānanaṃ vibhāveti. Rūpamattassa ārammaṇassa gahaṇaṃ kiccametassāti rūpamattārammaṇarasaṃ. Jhānaṅgavasenāti idaṃ dvipañcaviññāṇavajjesu vijjamānānaṃ upekkhāsukhadukkhekaggatānaṃ jhānaṅgikattā idhāpi taṃsadisānaṃ tadupacāraṃ katvā vuttaṃ. Na hi jhānapaccayattābhāve jhānaṅgatā atthi. Vuttañhi ‘‘jhānaṅgāni jhānasampayutta…pe… rūpānaṃ jhānapaccayena paccayo’’ti (paṭṭhā. 1.3.112). Etesañca jhānapaccayabhāvo paṭikkhitto. Yathāha ‘‘abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati na jhānapaccayā. Pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā’’tiādi (paṭṭhā. 1.1.98). Jhānapaccayattābhāvepi vedanācittaṭṭhitīnaṃ upekkhādibhāvato tathābhūtānaṃ vacane aññaṭṭhānābhāvato ca dutiyarāsiniddeso.

436.Vatthupaṇḍarattāti sayaṃ kaṇhadhammānaṃ appaṭipakkhattā sabhāvaparisuddhānaṃ pasādahadayavatthunissayānaṃ vasena paṇḍarasabhāvaṃ jātanti adhippāyo. Ayaṃ pana nayo catuvokāre na labbhatīti tattha bhavaṅgassa tato nikkhantākusalassa ca paṇḍaratā na siyā, tasmā tattha paṇḍaratāya kāraṇaṃ vattabbaṃ. Sabhāvo vāyaṃ cittassa paṇḍaratāti.

439.Idampīti pi-saddo ṭhitimattasahitaṃ pubbe vuttaṃ vicikicchāsahagataṃ apekkhitvā vutto. Pakatiyāti anatikkamanena. Sopi viseso. Kāyappasādaṃ ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññatīti āpāthaṃ gantvā paṭihaññatīti attho. Yathā ca ‘‘rūpaṃ ārabbha uppanna’’nti vutte na ārammaṇuppādānaṃ pubbāparakālatā hoti, evamidhāpi ghaṭṭanapaṭihananesu daṭṭhabbaṃ. Upamāpi ubhayaghaṭṭanadassanatthaṃ vuttā, na nissitanissayaghaṭṭanānaṃ pubbāparatādassanatthaṃ. Ettha ca bahiddhāti etaṃ nidassanamattaṃ. Ajjhattampi hi ārammaṇaṃ hotīti. Viññāṇadhātunissayabhūtehi vā aññaṃ ‘‘bahiddhā’’ti vuttaṃ. Paṭighaṭṭanānighaṃso balavā hoti, tato eva iṭṭhāniṭṭhaphoṭṭhabbasamāyoge sukhadukkhapaccayā dhātuanuggahadhātukkhobhā ciraṃ anuvattanti.

455. Aññesaṃ cittānaṃ sabhāvasuññatasabbhāvā manodhātubhāvo āpajjatīti ce? Na, visesasabbhāvā. Cakkhuviññāṇādīnañhi cakkhādinissitatā cakkhādīnaṃ savisayesu dassanādippavattibhāvatā ca viseso. Manoviññāṇassa pana anaññanissayamanopubbaṅgamatāya aññanissayaviññāṇassa anantarapaccayattābhāvena manodvāraniggamanamukhabhāvābhāvato ca sātisayavijānanakiccatā viseso. Tabbisesavirahā manomattā dhātu manodhātūti tividhā manodhātu eva vuccati, na visesamano. Tasmā ettha mano eva dhātu manodhātūti eva-saddo mattasaddattho daṭṭhabbo. Visesanivattanattho hi so viññāṇassāti. Manodvāraniggamanapavesamukhabhāvato pana manodhātuyā vijānanavisesaviraho daṭṭhabbo, tato eva manoviññāṇantipi na vuccati. Na hi taṃ viññāṇaṃ manato pavattaṃ manaso paccayo, nāpi manaso paccayabhūtaṃ manato pavattaṃ, dassanādīnaṃ pana paccayo, tehi ca pavattaṃ tesaṃ purecaraṃ anucarañcāti. Sammāsaṅkappoti avacanaṃ mahāvipākānaṃ viya janakasadisattābhāvato. Tattha hi tihetukato duhetukampi uppajjamānaṃ sammāsaṅkappatādīhi sadisaṃ sahetukatāyāti. Pañcaviññāṇasoteti ettha yathā paguṇaṃ ganthaṃ sajjhāyanto sajjhāyasote patitaṃ kañci kañci vācanāmaggaṃ na sallakkheti, evaṃ tathāgatassa asallakkhaṇā nāma natthi, na ca pañcaviññāṇasote jhānaṅgābhāvo idha avacanassa kāraṇaṃ. Yadi tadanantaraṃ niddeso taṃsotapatitatā, ito paresaṃ dvinnaṃ manoviññāṇadhātūnaṃ taṃsotapatitatā na siyā. Tasmā pañcaviññāṇānaṃ viya ahetukatāya maggapaccayavirahā ca vijjamānesupi vitakkavicāresu jhānaṅgadhammānaṃ dubbalattā pañcaviññāṇesu viya agaṇanupagabhāvā ca pañcaviññāṇasotapatitatā. Tato eva hi ahetukakiriyattayepi jhānaṅgāni balāni ca saṅgahavāre na uddhaṭāni, jhānapaccayakiccamattato pana paṭṭhāne dubbalānaṃ ettha vitakkādīnaṃ jhānapaccayatā vuttā.

469. Samānavatthukaṃ anantarapaccayaṃ labhitvā uppajjamānaṃ santīraṇaṃ manodhātuto balavataraṃ hotīti taṃ yathārammaṇaṃ ārammaṇarasaṃ anubhavantaṃ iṭṭhe somanassasahagataṃ hoti, iṭṭhamajjhatte upekkhāsahagataṃ sātisayānubhavattā, tasmā ‘‘ayañhi iṭṭhārammaṇasmiṃ yevā’’tiādi vuttaṃ. Voṭṭhabbanaṃ pana satipi balavabhāve vipākappavattiṃ nivattetvā visadisaṃ manaṃ karontaṃ manasikārakiccantarayogato vipāko viya anubhavanameva na hotīti sabbattha upekkhāsahagatameva hoti, tathā pañcadvārāvajjanaṃ manodvārāvajjanañca kiccavasena apubbattā.

Ahetukakusalavipākavaṇṇanā niṭṭhitā.

Aṭṭhamahāvipākacittavaṇṇanā

498.Alobhoabyākatamūlantiādīsu kusalapakkhe tāva alobhādosānaṃ niddesesu ‘‘yo tasmiṃ samaye alobho alubbhanā…pe… alobho kusalamūla’’nti (dha. sa. 32), ‘‘yo tasmiṃ samaye adoso adussanā…pe… adoso kusalamūla’’nti (dha. sa. 33) ca vuttattā idhāpi taṃniddesesu ‘‘alobho abyākatamūla’’nti ‘‘adoso abyākatamūla’’nti vacanaṃ yujjeyya. Paññindriyādiniddesesu pana ‘‘paññāratanaṃ amoho dhammavicayo sammādiṭṭhī’’ti (dha. sa. 34, 37) evaṃ tatthapi vuttaṃ, na vuttaṃ ‘‘amoho kusalamūla’’nti. Tasmā idhāpi ‘‘amoho abyākatamūla’’nti pāṭhena na bhavitabbaṃ siyā. Alobhādosānaṃ viya amohassapi abyākatamūladassanatthaṃ panetaṃ vuttanti veditabbaṃ. Aviññattijanakatoti kāyavacīkammadvāranivāraṇaṃ karoti. Avipākadhammatoti manokammadvāranivāraṇañca. Vipākadhammānañhi kammadvāraṃ vuttanti. Tathā appavattitoti dānādipuññakiriyabhāvena appavattito. Etena puññakiriyavatthubhedameva nivāreti.

Balavapaccayehīti payogena vinā nipphannehi ārammaṇādipaccayehi. Asaṅkhārikādīsu hi yena kenaci cittena kamme āyūhite asaṅkhārena appayogena kammakammanimittagatinimittapaccupaṭṭhāne paṭisandhi uppajjamānā asaṅkhārikā hoti, sasaṅkhārena sappayogena kammādipaccupaṭṭhāne sasaṅkhārikā. Bhavaṅgacutiyo pana paṭisandhisadisāva. Tadārammaṇañca kusalākusalāni viya asaṅkhārikaṃ sasaṅkhārikañca daṭṭhabbanti. Etesu balavaṃ dubbalañca vicāretuṃ ‘‘tattha sabbepi sabbaññubodhisattā’’tiādimāha. Kālavasena pana pariṇamatīti appāyukasaṃvattanikakammabahule kāle taṃkammasahitasantānajanitasukkasoṇitapaccayānaṃ taṃmūlakānaṃ candasūriyavisamaparivattādijanitautāhārādivisamapaccayānañca vasena pariṇamati.

Vipākuddhārakathāvaṇṇanā

Yato yattako ca vipāko hoti, yasmiñca ṭhāne vipaccati, taṃ dassetuṃ vipākuddhārakathā āraddhā. Etthevāti ekāya cetanāya kamme āyūhiteyeva. Duhetukapaṭisandhivasena dvādasakamaggopi hoti , dvādasakappakāropīti attho. Ahetukapaṭisandhivasena ahetukaṭṭhakampi. Asaṅkhārikasasaṅkhārikānaṃ sasaṅkhārikaasaṅkhārikavipākasaṅkaraṃ anicchanto dutiyatthero ‘‘dvādasā’’tiādimāha. Purimassa hi paccayatosasaṅkhārikaasaṅkhārikabhāvo, itaresaṃ kammato. Tatiyo tihetukato duhetukampi anicchanto ‘‘dasā’’tiādimāha.

Imasmiṃ vipākuddhāraṭṭhāne kammapaṭisandhivavatthānatthaṃ sāketapañhaṃ gaṇhiṃsu. Kammavasena vipākassa taṃtaṃguṇadosussadanimittataṃ dassetuṃ ussadakittanaṃ gaṇhiṃsu. Hetukittanaṃ idha paṭhamattherassa adhippāyena vuttaṃ. Dutiyattheravādādīsu visesaṃ tattha tattheva vakkhāmi. Ñāṇassa jaccandhādivipattinimittapaṭipakkhabhāvato tihetukaṃ atidubbalampi samānaṃ paṭisandhiṃ ākaḍḍhantaṃ duhetukaṃ ākaḍḍheyyāti ‘‘ahetukā na hotī’’ti āha. Yaṃ pana paṭisambhidāmagge sugatiyaṃ jaccandhabadhirādivipattiyā ahetukaupapattiṃ vajjetvā gatisampattiyā sahetukopapattiṃ dassentena ‘‘gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti’’cceva (paṭi. ma. 1.232) vuttaṃ. Tena ñāṇavippayuttena kammunā ñāṇasampayuttapaṭisandhi na hotīti dīpitaṃ hoti. Aññathā ‘‘sattannaṃ hetūnaṃ paccayā upapatti hotī’’ti idampi vucceyya. Tathā hi ‘‘gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti? Kusalassa kammassa javanakkhaṇe tayo hetū kusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati kusalamūlapaccayāpi saṅkhārā. Nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati akusalamūlapaccayāpi saṅkhārā. Paṭisandhikkhaṇe tayo hetū abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti. Tena vuccati nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpa’’nti vissajjitaṃ ñāṇasampayuttopapattiyaṃ.

Evaṃ ñāṇavippayuttato ñāṇasampayuttupapattiyā ca vijjamānāya ‘‘gatisampattiyā ñāṇasampayutte katamesaṃ sattannaṃ hetūnaṃ paccayā upapatti hoti? Kusalassa kammassa javanakkhaṇe dve hetū kusalā’’ti vatvā aññattha ca pubbe vuttanayeneva sakkā vissajjanaṃ kātunti. Yathā pana ‘‘ñāṇasampayutte sattannaṃ hetūnaṃ paccayā’’ti avacanato ñāṇavippayuttato ñāṇasampayuttā paṭisandhi na hoti, evaṃ ‘‘gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti’’cceva (paṭi. ma. 1.233) vatvā ‘‘sattannaṃ hetūnaṃ paccayā’’ti avacanato ñāṇasampayuttato ñāṇavippayuttāpi paṭisandhi na hotīti āpannaṃ. Etthāpi hi na na sakkā kammanikantikkhaṇesu tayo ca dve ca hetū yojetvā paṭisandhikkhaṇe dve yojetunti. Imassa pana therassa ayamadhippāyo siyā ‘‘kammasarikkhakavipākadassanavasena idha pāṭho sāvaseso kathito’’ti. ‘‘Ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā’’ti etthāpi pāṭhassa sāvasesatāpattīti ce? Na, dubbalassa duhetukakammassa ñāṇasampayuttavipākadāne asamatthattā. Tihetukassa pana ahetukavipaccane viya duhetukavipaccanepi natthi samatthatāvighātoti. Ārammaṇena vedanā parivattetabbāti santīraṇatadārammaṇe sandhāya vuttaṃ. Vibhāgaggahaṇasamatthatābhāvato hi cakkhuviññāṇādīni iṭṭhaiṭṭhamajjhattesu upekkhāsahagatāneva honti, kāyaviññāṇañca sukhasahagatameva paṭighaṭṭanāvisesenāti.

Visesavatā kālena tadārammaṇapaccayasabbajavanavatā vipākappavattiṃ dassetuṃ ‘‘saṃvarāsaṃvare…pe… upagatassā’’ti vuttaṃ aññakāle pañcaviññāṇādiparipuṇṇavipākappavattiabhāvā. Kakkaṭaka…pe… bhavaṅgotaraṇanti etena idaṃ dasseti – kedāre pūretvā nadīpavesanamaggabhūtaṃ mātikaṃ appavisitvā kakkaṭakamaggādinā amaggena nadīotaraṇaṃ viya cittassa javitvā bhavaṅgappavesanamaggabhūte tadārammaṇe anuppanne maggena vinā bhavaṅgotaraṇanti.

Etesu tīsu moghavāresu dutiyo upaparikkhitvā gahetabbo. Yadi hi anulome vedanāttike paṭiccavārādīsu ‘‘āsevanapaccayā na magge dve’’ti ‘‘na maggapaccayā āsevane dve’’ti ca vuttaṃ siyā, sopi moghavāro labbheyya. Yadi pana voṭṭhabbanampi āsevanapaccayo siyā, kusalākusalānampi siyā. Na hi āsevanapaccayaṃ laddhuṃ yuttassa āsevanapaccayabhāvī dhammo āsevanapaccayoti avutto atthi. Voṭṭhabbanassa pana kusalākusalānaṃ āsevanapaccayabhāvo avutto. ‘‘Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nāsevanapaccayā. Akusalaṃ dhammaṃ…pe… nāsevanapaccayā’’ti (paṭṭhā. 1.1.93) vacanato paṭikkhittova. Athāpi siyā ‘‘asamānavedanānaṃ vasena evaṃ vutta’’nti, evamapi yathā ‘‘āvajjanā kusalānaṃ khandhānaṃ akusalānaṃ khandhānaṃ anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) vuttaṃ, evaṃ ‘‘āsevanapaccayena paccayoti’’pi vattabbaṃ siyā, jātibhedā na vuttanti ce? Bhūmibhinnassa kāmāvacarassa rūpāvacarādīnaṃ āsevanapaccayabhāvo viya jātibhinnassapi bhaveyyāti vattabbo eva siyā. Abhinnajātikassa ca vasena yathā ‘‘āvajjanā sahetukānaṃ khandhānaṃ anantarapaccayena paccayo’’ti vuttaṃ, evaṃ ‘‘āsevanapaccayena paccayo’’tipi vattabbaṃ siyā, na tu vuttaṃ. Tasmā vedanāttikepi saṅkhittāya gaṇanāya ‘‘āsevanapaccayā na magge ekaṃ, na maggapaccayā āsevane eka’’nti evaṃ gaṇanāya niddhāriyamānāya voṭṭhabbanassa āsevanapaccayattassa abhāvā yathāvuttappakāro dutiyo moghavāro vīmaṃsitabbo.

Voṭṭhabbanaṃ pana vīthivipākasantatiyā āvaṭṭanato āvajjanā, tato visadisassa javanassa karaṇato manasikāro ca. Evañca katvā paṭṭhāne ‘‘voṭṭhabbanaṃ kusalānaṃ khandhānaṃ anantarapaccayena paccayo’’tiādi na vuttaṃ, ‘‘āvajjanā’’icceva vuttaṃ. Tasmā voṭṭhabbanato catunnaṃ vā pañcannaṃ vā javanānaṃ ārammaṇapurejātaṃ bhavituṃ asakkontaṃ rūpādiāvajjanādīnaṃ paccayo bhavituṃ na sakkoti, ayametassa sabhāvoti javanāpāripūriyā dutiyo moghavāro dassetuṃ yutto siyā, ayampi aṭṭhakathāyaṃ anāgatattā suṭṭhu vicāretabbo. Bhavaṅgassa javanānubandhanabhūtattā ‘‘tadārammaṇaṃ bhavaṅga’’nti vuttaṃ. Paṭṭhāne (paṭṭhā. 3.1.102) ca vuttaṃ ‘‘sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti, ‘‘ahetukaṃ bhavaṅgaṃ sahetukassa bhavaṅgassa anantarapaccayena paccayo’’ti ca. Kusalākusalānaṃ sukhadukkhavipākamatto vipāko na iṭṭhāniṭṭhānaṃ vibhāgaṃ karoti, javanaṃ pana rajjanavirajjanādivasena iṭṭhāniṭṭhavibhāgaṃ karotīti ‘‘ārammaṇarasaṃ javanameva anubhavatī’’ti vuttaṃ.

Avijjamāne kārake kathaṃ āvajjanādibhāvena pavatti hotīti taṃ dassetuṃ pañcavidhaṃ niyāmaṃ nāma gaṇhiṃsu. Niyāmo ca dhammānaṃ sabhāvakiccapaccayabhāvavisesova. Taṃtaṃsadisaphaladānanti tassa tassa attano anurūpaphalassa dānaṃ. Sadisavipākadānanti ca anurūpavipākadānanti attho. Idaṃ vatthunti ekavacananiddeso ekagāthāvatthubhāvena kato. Jagatippadesoti yathāvuttato aññopi lokappadeso. Kālagatiupadhipayogapaṭibāḷhañhi pāpaṃ na vipacceyya, na padesapaṭibāḷhanti. Sabbaññutaññāṇapadaṭṭhānapaṭisandhiyādidhammānaṃ niyāmo dasasahassikampanapaccayabhāvo dhammaniyāmo. Ayaṃ idha adhippetoti etena niyāmavasena āvajjanādibhāvo, na kārakavasenāti etamatthaṃ dasseti.

Imasmiṃ ṭhāneti soḷasavipākakathāṭhāne. Dvādasahi vāhetabbā nāḷiyantopamā na dvādasannaṃ cittānaṃ ekasmiṃ dvāre ekārammaṇe saha kiccakaraṇavasena vuttā, atha kho dvādasannaṃ ekasmiṃ dvāre sakiccakaraṇamattavasena. Ahetukapaṭisandhijanakasadisajavanānantaraṃ ahetukatadārammaṇaṃ dassento ‘‘catunnaṃ pana duhetukakusalacittānaṃ aññatarajavanassa…pe… patiṭṭhātī’’ti āha. Ahetukapaṭisandhikassa pana tihetukajavane javite paṭisandhidāyakena kammena ahetukassa tadārammaṇassa nibbatti na paṭisedhitā. Evaṃ duhetukapaṭisandhikassapi tihetukānantaraṃ duhetukatadārammaṇaṃ appaṭisiddhaṃ daṭṭhabbaṃ. Paripuṇṇavipākassa ca paṭisandhijanakakammassa vasenāyaṃ vipākavibhāvanā tassā mukhanidassanamattamevāti pavattivipākassa ca ekassa tihetukādikammassa soḷasavipākacittādīni vuttanayena yojetabbāni. Tasmā yena kenaci kammunā ekena anekaṃ tadārammaṇaṃ pavattamānaṃ kammavisesābhāvā yesaṃ taṃ anubandhabhūtaṃ, tesaṃ javanasaṅkhātānaṃ paccayānaṃ visesena visiṭṭhaṃ hotīti javanenāyaṃ tadārammaṇaniyāmo vutto, na nānākammunā nibbattamānassa vasena. Evañca katvā paṭṭhāne (paṭṭhā. 3.1.98) ‘‘sahetuke khandhe aniccato dukkhato anattato vipassati. Kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjatī’’ti ñāṇānantaraṃ ahetukatadārammaṇaṃ, ‘‘kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjatī’’ti akusalānantarañca sahetukatadārammaṇaṃ vuttaṃ, na ca ‘‘taṃ etena therena adassita’’nti katvā tassa paṭisedho kato hotīti.

Yaṃpana javanena…pe… taṃ kusalaṃ sandhāya vuttanti idaṃ kusalassa viya akusalassa sadiso vipāko natthīti katvā vuttaṃ. Sasaṅkhārikāsaṅkhārikaniyamanaṃ pana sandhāya tasmiṃ vutte akusalepi na taṃ na yujjatīti. Aṭṭhānametanti idaṃ niyamitādivasena yoniso ayoniso vā āvaṭṭite ayoniso yoniso vā vavatthāpanassa abhāvaṃ sandhāya vuttaṃ.

Paṭisiddhanti avacanameva paṭisedhoti katvā vuttaṃ. Kāmataṇhānibbattena kammunā mahaggatalokuttarānubhavanavipāko na hotīti tattha tadārammaṇābhāvo veditabbo. Āpāthagate visaye tanninnaṃ bhavaṅgaṃ āvajjanaṃ uppādetīti āvajjanaṃ visaye ninnattā uppajjati. Bhavaṅgaṃ pana sabbadā savisaye ninnamevāti visayantaraviññāṇassa paccayo hutvāpi tadabhāvā vinā āvajjanena savisaye ninnattāva uppajjati. Ciṇṇattāti āvajjanena vinā bahulaṃ uppannapubbattā. Samudācārattāti āpāthagate visaye paṭisandhivisaye ca bahulaṃ uppāditapubbattā. Ciṇṇattāti vā puggalena āsevitabhāvo vutto. Samudācārattāti sayaṃ bahulaṃ pavattabhāvo. Nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatananti idaṃ tadanantarameva nirodhaphusanaṃ sandhāya vuttaṃ, na arūpakkhandhānaṃ viya nirodhassa anantarapaccayabhāvaṃ. Nevasaññānāsaññāyatanaṃ pana kiñci parikammena vinā uppajjamānaṃ natthi. Parikammāvajjanameva tassa āvajjananti aññassa viya etassapi sāvajjanatāya bhavitabbaṃ.

Ayaṃ panetthādhippāyo daṭṭhabbo – nevasaññānāsaññāyatanassa na nirodhassa anantarapaccayabhāve ninnāditā aññattha diṭṭhā atadatthaparikammabhāve ca uppattiyā, atha ca taṃ tassa anantarapaccayo hoti, tathā ca uppajjati. Evaṃ yathāvuttā manoviññāṇadhātu asatipi nirāvajjanuppattiyaṃ ninnādibhāve nirāvajjanā uppajjatīti. Evañca katvā ‘‘ariyamaggacittaṃ maggānantarāni phalacittānī’’ti idaṃ vuttaṃ. Yadi hi nibbānārammaṇāvajjanābhāvaṃ sandhāyetaṃ vuttaṃ siyā, gotrabhuvodānāni nidassanāni siyuṃ teheva etesaṃ nirāvajjanatāsiddhito. Phalasamāpattikāle ca ‘‘parittārammaṇaṃ mahaggatārammaṇaṃ anulomaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti vacanato samānārammaṇāvajjanarahitattā ‘‘maggānantarāni phalacittānī’’ti evaṃ phalasamāpatticittāni na vajjetabbāni siyuṃ, gotrabhuvodānāni pana yadipi nibbāne ciṇṇāni samudācārāni ca na honti, ārammaṇantare ciṇṇasamudācārāneva. Phalasamāpatticittāni ca maggavīthito uddhaṃ tadatthaparikammasabbhāvāti tesaṃ gahaṇaṃ na kataṃ, anulomānantarañca phalasamāpatticittaṃ ciṇṇaṃ samudācāraṃ, na nevasaññānāsaññāyatanānantaraṃ maggānantarassa viya tadatthaparikammābhāvāti ‘‘nirodhā vuṭṭhahantassā’’ti tañca nidassanaṃ. Ārammaṇena pana vinā nuppajjatīti idaṃ etassa mahaggatārammaṇattābhāvā pucchaṃ kāretvā ārammaṇaniddhāraṇatthaṃ vuttaṃ.

Tatthāti vipākakathāyaṃ. Jaccandhapīṭhasappiupamānidassanaṃ vipākassa nissayena vinā appavattidassanatthaṃ. Visayaggāhoti idaṃ cakkhādīnaṃ savisayaggahaṇena cakkhuviññāṇādivipākassa dassanatthaṃ vuttaṃ. Upanissayato cakkhādīnaṃ dassanādiatthato ca tasseva vipākassa dassanatthaṃ ‘‘upanissayamatthaso’’ti vuttaṃ. Hadayavatthumevāti yathā purimacittāni hadayavatthunissitāni ca pasādavatthuanugatāni ca aññārammaṇāni honti, na evaṃ bhavaṅgaṃ, taṃ panetaṃ vatthārammaṇantararahitaṃ kevalaṃ hadayavatthumeva nissāya pavattatīti vuttaṃ hoti. Hadayarūpavatthukanti idhāpi aññavatthānugatanti adhippāyo veditabbo. Makkaṭakassa hi suttārohaṇaṃ viya pasādavatthukaṃ cittaṃ, suttena gamanādīni viya tadanugatāni sesacittānīti. Suttaghaṭṭanamakkaṭakacalanāni viya pasādaghaṭṭanabhavaṅgacalanāni saha hontīti dīpanato ‘‘ekekaṃ…pe… āgacchatī’’tipi dīpeti.

Bhavaṅgassa āvaṭṭitakāloti idaṃ dovārikasadisānaṃ cakkhuviññāṇādīnaṃ pādaparimajjakasadisassa āvajjanassa saññādānasadiso anantarapaccayabhāvo eva bhavaṅgāvaṭṭananti katvā vuttaṃ. Vipākamanodhātuādīnaṃ adisvāva sampaṭicchanādikaraṇaṃ gāḷhaggahaṇamattaputhulacaturassabhāvavijānanamattakahāpaṇabhāvavijānanamattakammopanayanamattasāmaññavasena vuttaṃ, na gāḷhaggāhakādīnaṃ kahāpaṇadassanassa abhāvo taṃsamānabhāvo ca sampaṭicchanādīnaṃ adhippetoti veditabbo.

Paṇḍaraṃetanti paṇḍararūpadassanasāmaññato cakkhuviññāṇameva dassanakiccaṃ sādhetīti dīpanaṃ veditabbaṃ. Evaṃ sotadvārādīsupi yojetabbaṃ savanādivasena. Santāpanavasena guḷasīlo guḷappayojano vā goḷiyako. Upanissayatoti na upanissayapaccayaṃ sandhāya vuttaṃ. Yasmiṃ pana asati yo na hoti, so idha ‘‘upanissayo’’ti adhippeto. Ālokasannissitanti idampi āloke sati sabbhāvaṃ sandhāya vuttaṃ, na upanissayapaccayataṃ. Mandathāmagataṃ nāma kiriyacittassa paccayabhāvaṃ anupagantvā sayameva pavattamānaṃ.

Asaṅkhārikasasaṅkhārikesudosaṃ disvāti na kammassa viruddhasabhāvena vipākena bhavitabbanti asaṅkhārikakammassa sasaṅkhārikavipākesu, sasaṅkhārikakammassa ca asaṅkhārikavipākesu dosaṃ disvā. Ahetukānaṃ pana rūpādīsu abhinipātamattādikiccānaṃ na sasaṅkhārikaviruddho sabhāvoti asaṅkhārikatā natthi, asaṅkhārikaviruddhasabhāvābhāvā nāpi sasaṅkhārikatāti ubhayāvirodhā ubhayenapi tesaṃ nibbattiṃ anujānāti. Cittaniyāmanti tadārammaṇaniyāmaṃ. Kiriyato pañcāti imesaṃ…pe… patiṭṭhātīti kiriyajavanānantarañca tadārammaṇaṃ vuttaṃ. Paṭṭhāne (paṭṭhā. 1.3.94) pana ‘‘kusalākusale niruddhe vipāko tadārammaṇatā uppajjatī’’ti vipākadhammadhammānameva anantarā tadārammaṇaṃ vuttaṃ. Kusalattike ca ‘‘sekkhā vā puthujjanā vā kusalaṃ aniccato’’tiādinā (paṭṭhā. 1.1.406) kusalākusalajavanameva vatvā tadanantaraṃ tadārammaṇaṃ vuttaṃ, na abyākatānantaraṃ, na ca katthaci kiriyānantaraṃ tadārammaṇassa vuttaṭṭhānaṃ dissati. Vijjamāne ca tasmiṃ avacane kāraṇaṃ natthi, tasmā upaparikkhitabbo eso theravādo. Vipphārikañhi javanaṃ nāvaṃ viya nadīsoto bhavaṅgaṃ anubandhatīti yuttaṃ, na pana chaḷaṅgupekkhavato santavuttiṃ kiriyajavanaṃ paṇṇapuṭaṃ viya nadīsototi.

Piṇḍajavanaṃ javatīti kusalākusalakiriyajavanāni piṇḍetvā kathitānīti tathā kathitāni javanāni piṇḍitāni viya vuttāni, ekasmiṃ vā tadārammaṇe piṇḍetvā dassitāni hutvā javitāneva vuttāni. Imañca pana piṇḍajavanaṃ vadantena akusalato cattāriyeva upekkhāsahagatāni gahetvā dvādasupekkhāsahagatajavanāni piṇḍitāni viya vuttāni. Paṭṭhāne pana ‘‘kusalaṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati. Diṭṭhi, vicikicchā , uddhaccaṃ, domanassaṃ uppajjati. Akusale niruddhe vipāko tadārammaṇatā uppajjatī’’ti vuttattā itarāni dve iṭṭhārammaṇe pavattavicikicchuddhaccasahagatānipi kusalavipāke tadārammaṇe piṇḍetabbāni siyuṃ. Tesaṃ pana anantaraṃ ahetukavipākeneva tadārammaṇena bhavitabbaṃ, so ca santīraṇabhāveneva gahitoti apubbaṃ gahetabbaṃ natthi. Ahetuke ca piṇḍetabbaṃ nārahantīti adhippāyena na piṇḍetīti.

Tihetukajavanāvasāne panetthāti etasmiṃ dutiyavāde tihetukajavanāvasāne tihetukatadārammaṇaṃ yuttanti dassetuṃ yuttaṃ vadati javanasamānattā, nālabbhamānattā aññassa. Paṭhamattherena akusalānantaraṃ vuttassa ahetukatadārammaṇassa, kusalānantaraṃ vuttassa ca sahetukatadārammaṇassa akusalānantaraṃ uppattiṃ vadantassa hi paṭisandhijanakaṃ tihetukakammaṃ duhetukāhetukaṃ vipākaṃ janayantampi tihetukajavanānantaraṃ na janetīti na ettha kāraṇaṃ dissatīti evaṃ yuttaṃ gahetabbaṃ avuttampīti adhippāyo. Atha vā tasmiṃ tasmiṃ theravāde yena adhippāyena sasaṅkhārāsaṅkhāravidhānādi vuttaṃ, taṃ teneva adhippāyena yuttaṃ gahetabbaṃ, na adhippāyantaraṃ adhippāyantarena āloḷetabbanti attho. Hetusadisamevāti janakakammahetusadisameva. Mahāpakaraṇe āvi bhavissatīti mahāpakaraṇe āgatapāḷiyā pākaṭaṃ uppattividhānaṃ āvi bhavissatīti adhippāyena vadati.

Kāmāvacarakusalavipākakathāvaṇṇanā niṭṭhitā.

Rūpāvacarārūpāvacaravipākakathāvaṇṇanā

499.Anantarāyenāti parihānipaccayavirahena. Paṭipadādibhedoti paṭipadārammaṇabhedo. Tathā hi dukkhapaṭipadaṃ dandhābhiññaṃ jhānaṃ uppādetvā punappunaṃ samāpajjantassa taṃ jhānaṃ taṃpaṭipadameva hoti. Etasmiṃ aparihīne tassa vipāko nibbattamāno tappaṭipadova bhavituṃ arahatīti. Chandādhipateyyādibhāvo pana tasmiṃ khaṇe vijjamānānaṃ chandādīnaṃ adhipatipaccayabhāvena hoti, na āgamanavasena. Tathā hi ekameva jhānaṃ nānākkhaṇesu nānādhipateyyaṃ hoti. Catutthajjhānasseva hi caturiddhipādabhāvena bhāvanā hoti, tasmā vipākassa āgamanavasena chandādhipateyyāditā na vuttā.

Rūpāvacarārūpāvacaravipākakathāvaṇṇanā niṭṭhitā.

Lokuttaravipākakathāvaṇṇanā

505. Yathā vaṭṭaṃ ācinati, tathā taṇhādīhi abhisaṅkhataṃ lokiyakammaṃ upacitanti vuccati . Lokuttaraṃ pana evaṃ na hotīti tathā na vuttaṃ. Suddhāgamanavasenāti animittāppaṇihitanāmadāyakehi saguṇārammaṇehi vijjamānehipi phalassa suññatanāmadānadīpane aggahitabhāveneva avomissenāti attho. Āgamanato suññatāppaṇihitanāmavato maggassa āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmattayadānaṃ yojitaṃ, itarassapi pana tatheva yojetabbaṃ. Nayamattadassanañhetaṃ. Saguṇārammaṇehi pana nāmattayavato aniccānupassanānantarassapi maggassa āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmattayadānaṃ na nivāritanti. Vaḷañjanakaphalasamāpattiyā ca vipassanāgamanavasena nāmalābhe maggassa viya animittanāmalābho na siyā. Yathā pana maggānantarassa viya vaḷañjanakaphalasamāpattiyāpi jhānapaṭipadābhedo hoti, evaṃ suññatādināmalābhe sati animittanāmañca labhatīti. Avūpasantāyāti idaṃ kenaci aññena anantaritattā tādisāya eva saddhāya…pe… paññāya ca anantarapaccayabhāvaṃ sandhāya vuttaṃ. Tena chandādayopi attano anantarasadisānaṃ chandādīnaṃ uppādakā adhipatibhūtā adhipatibhūte eva uppādentīti imamatthaṃ dīpeti.

555. Kilesasamucchedakassa maggassa sammādiṭṭhiādikassa niyyānikasabhāvassa phalenapi paṭippassaddhakilesena niyyānasabhāveneva bhavitabbaṃ, tasmā phalepi ‘‘maggaṅgaṃ maggapariyāpanna’’nti vuttaṃ. Evañca katvā maggavibhaṅge phalesu ca aṭṭhaṅgiko pañcaṅgiko ca maggo uddhaṭo, evaṃ bojjhaṅgāpīti. Maggaṃ upādāyāti maggasadisatāya maggoti imamatthaṃ sandhāyāha.

Lokuttaravipākakathāvaṇṇanā niṭṭhitā.

Akusalavipākakathāvaṇṇanā

556. Iṭṭhaiṭṭhamajjhattesu viya na aniṭṭhaaniṭṭhamajjhattesu santīraṇaviseso atthi, aniṭṭhārammaṇameva pana adhimattaṃ mandañca evaṃ dvidhā vuttaṃ.

Akusalavipākakathāvaṇṇanā niṭṭhitā.

Kiriyābyākataṃ

Manodhātucittavaṇṇanā

566.Vātapupphanti moghapupphaṃ. Taṃ acchinnepi rukkhe na phalati, chinnarukkhapupphaṃ pana acchinne phaleyya. Evaṃ acchinnabhavamūlassapi pavattamānaṃ yaṃ na phalati, taṃ vātapupphasadisaṃ. Itarasseva pana pavattamānaṃ chinnarukkhapupphasadisaṃ. Tañhi acchinne bhavamūle phaleyyāti.

Kiriyamanoviññāṇadhātucittavaṇṇanā

568.Loluppataṇhā pahīnāti imassa cittassa paccayabhūtā purimā pavatti dassitā. Idaṃ pana cittaṃ vicāraṇapaññārahitanti kevalaṃ somanassamattaṃ uppādentassa hotīti. Evaṃ cetiyapūjādīsupi daṭṭhabbaṃ. Vattaṃ karontoti idaṃ vattaṃ karontassa phoṭṭhabbārammaṇe kāyadvāracittappavattiṃ sandhāya vuttaṃ. Pañcadvārānugataṃ hutvā labbhamānaṃ sandhāya pañcadvāre eva vā loluppataṇhāpahānādipaccavekkhaṇahetubhūtaṃ idameva pavattiṃ sandhāya tattha tattha ‘‘iminā cittena somanassito hotī’’ti vuttanti ‘‘evaṃ tāva pañcadvāre labbhatī’’ti āha. Atītaṃsādīsu appaṭihataṃ ñāṇaṃ vatvā ‘‘imehi tīhi dhammehi samannāgatassa buddhassa bhagavato sabbaṃ kāyakammaṃ ñāṇānuparivattī’’tiādivacanato (mahāni. 156 atthato samānaṃ) ‘‘bhagavato idaṃ uppajjatī’’ti vuttavacanaṃ vicāretabbaṃ. Ahetukassa mūlābhāvena suppatiṭṭhitatā natthīti balabhāvo aparipuṇṇo, tasmā uddesavāre ‘‘samādhibalaṃ hoti, vīriyabalaṃ hotī’’ti na vuttaṃ. Tato eva hi ahetukānaṃ saṅgahavāre jhānaṅgāni ca na uddhaṭāni. Teneva imasmimpi ahetukadvaye balāni anuddesāsaṅgahitāni. Yasmā pana vīriyassa vijjamānattā sesāhetukehi balavaṃ, yasmā ca ettha vitakkādīnaṃ jhānapaccayamattatā viya samādhivīriyānaṃ balamattatā atthi, tasmā niddesavāre ‘‘samādhibalaṃ vīriyabala’’nti vatvā ṭhapitaṃ. Yasmā pana neva kusalaṃ nākusalaṃ, tasmā sammāsamādhi micchāsamādhīti, sammāvāyāmo micchāvāyāmoti ca na vuttanti adhippāyo. Evaṃ sati mahākiriyacittesu ca etaṃ na vattabbaṃ siyā, vuttañca, tasmā sammā, micchā vā niyyānikasabhāvābhāvato maggapaccayabhāvaṃ appattā samādhivāyāmā idha tathā na vuttāti daṭṭhabbā.

574. Indriyaparopariyattaāsayānusayasabbaññutānāvaraṇañāṇāni imassānantaraṃ uppajjamānāni yamakapāṭihāriyamahākaruṇāsamāpattiñāṇāni ca imassa anantaraṃ uppannaparikammānantarāni iminā āvajjitārammaṇeyeva pavattantīti āha ‘‘cha…pe… gaṇhantī’’ti. Mahāvisayattā mahāgajo viya mahantanti mahāgajaṃ.

Rūpāvacarārūpāvacarakiriyacittavaṇṇanā

577. Idāni yāni kiriyāni jātāni, tāni veditabbānīti evaṃ yojanā kātabbā. Attabhāvoti pañcakkhandhā vuccanti.

Cittuppādakaṇḍavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app