Tikamātikāpadavaṇṇanā

Idāni paṭiññātakathaṃ kātuṃ ‘‘idāni iti me…pe… kathanokāso sampatto’’tiādimāha. Ito paṭṭhāyāti kusaladhammapadato paṭṭhāya.

1.Sabbapadehi laddhanāmoti tīsupi padesu vedanāsaddassa vijjamānattā tena laddhanāmo sabbapadehi laddhanāmo hoti. Nanu sukhāya vedanāya sampayuttā dhammāti cattāri padāni, evaṃ sesesupīti dvādasetāni padāni, na tīṇīti vedanāsaddassa padattayāvayavattaṃ sandhāya ‘‘sabbapadehī’’ti vucceyya, na yuttaṃ. ‘‘Vedanāyā’’ti hi visuṃ padaṃ na kassaci padassa avayavo hoti, nāpi sukhādipadabhāvaṃ bhajatīti tena laddhanāmo kathaṃ sabbapadehi laddhanāmo siyāti? Adhippetappakāratthagamakassa padasamudāyassa padattā. Pajjati avabujjhīyati etenāti hi padaṃ, ‘‘sukhāya vedanāya sampayuttā dhammā’’ti etena ca padasamudāyena yathādhippeto attho samatto viññāyati, tasmā so padasamudāyo ‘‘pada’’nti vuccati. Evaṃ itarepi veditabbā. Tasmā tesaṃ tiṇṇaṃ samudāyānaṃ avayavena laddhanāmo sabbapadehi laddhanāmoti yutto.

Ganthato ca atthato cāti ettha hetupadasahetukapadādīhi sambandhattā ganthato ca hetuatthasahetukatthādīhi sambandhattā atthato ca aññamaññasambandho veditabbo. Sahetukahetusampayuttadukā hi hetuduke hetūhi sambandhattā hetudukasambandhā, hetusahetukaduko hetudukasahetukadukasambandho ubhayekapadavasena. Tathā hetuhetusampayuttaduko hetudukahetusampayuttadukasambandho , nahetusahetukaduko ekadvipadavasena hetudukasahetukadukasambandhoti. Kaṇṇikā viyāti pupphamayakaṇṇikā viya. Ghaṭā viyāti pupphahatthakādīsu pupphādīnaṃ samūho viya. Kaṇṇikāghaṭādīsu hi pupphādīni vaṇṭādīhi aññamaññasambandhāni hontīti tathāsambandhatā etesaṃ dukānaṃ vuttā. Dukasāmaññatoti aññehi hetudukādīhi dukavasena samānabhāvā. Aññehīti sārammaṇadukādīhi. Asaṅgahito padeso yesaṃ atthi, te sappadesā. Yesaṃ pana natthi, te nippadesā.

‘‘Kacci nu bhoto kusala’’nti evaṃ pucchitamevatthaṃ pākaṭaṃ katvā pucchituṃ ‘‘kacci bhoto anāmaya’’nti vuttaṃ, tasmā kusalasaddo anāmayattho hoti. Bāhitikasutte (ma. ni. 2.361) bhagavato kāyasamācārādayo vaṇṇentena dhammabhaṇḍāgārikena ‘‘yo kho, mahārāja, kāyasamācāro anavajjo’’ti kusalo kāyasamācāro vutto. Na hi bhagavato sukhavipākaṃ kammaṃ atthīti sabbasāvajjarahitā kāyasamācārādayo kusalāti vuttā. Kusalesu dhammesūti ca bodhipakkhiyadhammā ‘‘kusalā’’ti vuttā. Te ca vipassanāmaggaphalasampayuttā na ekantena sukhavipākāyevāti anavajjattho kusalasaddo. Aṅgapaccaṅgānanti kusalasaddayogena bhummatthe sāmivacanaṃ, aṅgapaccaṅgānaṃ vā nāmakiriyāpayojanādīsūti attho. Naccagītassāti ca sāmivacanaṃ bhummatthe, naccagītassa visesesūti vā yojetabbaṃ. Kusalānaṃ dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatīti puññavipākanibbattakakammaṃ ‘‘kusala’’nti vuttaṃ. Dhammā hontīti suññadhammattā sabhāvamattā hontīti attho. Evaṃ dhammesu dhammānupassīti etthāpi suññatattho dhammasaddo daṭṭhabbo.

Salayanti…pe… viddhaṃsentīti ettha purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ. Atha vā salanassa atthadīpanāni calanādīni tīṇi tadaṅgappahānādīhi yojetabbāni. Appahīnabhāvena santāne sayamānā akusalā dhammā rāgādiasucisampayogato nānāvidhadukkhahetuto ca kucchitena ākārena sayanti. Ñāṇavippayuttānampi ñāṇaṃ upanissayapaccayo hotīti sabbepi kusalā dhammā kusena ñāṇena pavattetabbāti kusalā. Uppannaṃsānuppannaṃsabhāgesu saṅgahitattā ubhayabhāgagataṃ saṃkilesapakkhaṃ pahānānuppādanehi lunanti sammappadhānadvayaṃ viya.

Sattādigāhakānaṃ cittānaṃ gocarā sattādayo viya paññāya upaparikkhiyamānā na nissabhāvā, kintu attano sabhāvaṃ dhārentīti dhammā. Na ca dhāriyamānasabhāvā añño dhammo nāma atthi. Na hi ruppanādīhi aññe rūpādayo, kakkhaḷādīhi ca aññe pathavīādayo dhammā vijjantīti. Aññathā pana avabodhetuṃ na sakkāti nāmavasena viññātāviññāte sabhāvadhamme aññe viya katvā ‘‘attano sabhāvaṃ dhārentī’’ti vuttaṃ. Sappaccayadhammesu visesaṃ dassento ‘‘dhārīyanti vā paccayehī’’ti āha. Dhārīyantīti upadhārīyanti, lakkhīyantīti attho.

Akusalāti kusalapaṭisedhanamattaṃ kusalābhāvamattavacanaṃ tadaññamattavacanaṃ vā etaṃ na hoti, kintu tappaṭipakkhavacananti dassetuṃ ‘‘mittapaṭipakkhā amittā viyā’’tiādi vuttaṃ. Tappaṭipakkhavacanatā ca abyākatatatiyarāsivacanena viññāyati. Yadi hi kusalābhāvamattavacanaṃ akusalasaddo, tena na koci dhammo vuttoti abyākatavacaneneva ca tatiyo rāsi vutto na siyā, kusalā ceva dhammā abyākatā cāti dukovāyaṃ āpajjati, na tiko, evañca sati akusalavacanena na koci attho. Atha siyā, ‘‘anabyākatā’’ti ca vattabbaṃ siyā kusalānaṃ viya abyākatānañca abhāvamattasambhavā, tasmā abhāvamattavacane abyākatabhāvamattaṃ viya kusalābhāvamattaṃ akusalaṃ na koci rāsīti ‘‘abyākatā’’ti tatiyo rāsi na siyā. Tatiyarāsibhāvena ca abyākatā vuttāti akusalo ca eko rāsīti viññāyati. Tasmā nābhāvavacanatā, sabhāvadhāraṇādiatthena dhammasaddena samānādhikaraṇabhāvato ca akusalasaddassa kusalābhāvamattavacanatā na hoti, nāpi tadaññamattavacanatā tatiyarāsivacanato eva. Yadi hi kusalehi aññe akusalā cetasikehi aññe acetasikā viya, kusalākusalavacanehi sabbesaṃ dhammānaṃ saṅgahitattā asaṅgahitassa tatiyarāsissa abhāvā cetasikaduko viya ayañca duko vattabbo siyā ‘‘kusalā dhammā akusalā dhammā’’ti, na ‘‘abyākatā’’ti tatiyo rāsi vattabbo, vutto ca so, tasmā na tadaññamattavacanaṃ akusalasaddo, pārisesena tappaṭipakkhesu a-kārassa payogadassanato loke ‘‘amittā’’ti sāsane ‘‘alobho’’ti idhāpi tappaṭipakkhavacanatā akusalasaddassa siddhā, tattha niruḷhattā ca na itaravacanatā, tappaṭipakkhabhāvo ca viruddhasabhāvattā tappaheyyabhāvato ca veditabbo, na kusalavināsanato. Na hi kusalā akusalehi pahātabbā, mahābalavatāya pana kusalāyeva payoganipphāditā sadānusayite akusale tadaṅgavikkhambhanasamucchedavasena pajahantīti.

Nabyākatāti akathitā. Kathaṃ panete akathitā honti, nanu ‘‘sukhāya vedanāya sampayuttā’’tiādīhi tikadukapadehi cakkhuviññāṇādivacanehi phassādivacanehi ca kathitāti? No na kathitā, tāni pana vacanāni idha anadhippetāni avuttattā ananuvattanato. Na hi ‘‘sukhāya vedanāya sampayuttā dhammā’’tiādiṃ vatvā ‘‘abyākatā’’ti vuttaṃ, tasmā na tāni idha anuvattantīti tabbacanīyabhāvena akathitatā na hoti, kusalākusalavacanāni pana idha vuttattā anuvattantīti tabbacanīyabhāvena akathitatā ñāyatīti ‘‘kusalākusalabhāvena akathitāti attho’’ti āha. Na byākatāti vā avipākā, abyākatavacaneneva ca avipākatthā ñāyanti. Na hi bhagavato vacanaṃ ñāpakasādhanīyaṃ, āsayānusayacariyādikusalena bhagavatā yesaṃ avabodhanatthaṃ dhammā vuttā tesaṃ vacanānantaraṃ tadatthapaṭivedhato, pacchimehi pana yathā tesaṃ avabodhanatthaṃ bhagavatā taṃ taṃ vacanaṃ vuttaṃ, yathā ca tehi tadattho paṭividdho, taṃ sabbaṃ ācariye payirupāsitvā sutvā veditabbaṃ hoti, tasmā kāraṇaṃ avatvā ‘‘kusalākusalabhāvena akathitāti attho’’ti āha. Yo ca vadeyya ‘‘akusalavipākabhāvena akathitattā, kusalā abyākatāti āpajjanti, kusalavipākabhāvena akathitattā akusalāpī’’ti, sopi ‘‘aññāpakasādhanīyavacano bhagavā’’ti nivāretabbo anuvattamānavacanavacanīyabhāvena akathitassa ca abyākatabhāvato. Na hi avipākavacanaṃ vuttaṃ kusalavacanañca avuttaṃ, yato avipākavacanassa adhikatabhāvo kusalassa ca tabbacanīyabhāvena akathitabhāvo siyā, tasmā na kusalānaṃ abyākatatā, evaṃ akusalānañca anabyākatabhāve yojanā kātabbā.

Atha vā vi-saddo virodhavacano, ā-saddo abhimukhabhāvappakāsano, tasmā attano paccayehi aññamaññavirodhābhimukhā katā, lakkhaṇavirodhato vināsakavināsitabbato cāti byākatā, kusalākusalā. Na byākatāti abyākatā. Te hi lakkhaṇato kusalākusalā viya viruddhā na honti. Na hi avipākatā dukkhavipākatā viya sukhavipākatāya sukhavipākatā viya ca dukkhavipākatāya sukhadukkhavipākatāhi virujjhatīti nāpi te kiñci pajahanti, na ca te kenaci pahātabbāti ayamettha attanomati.

Anavajjasukhavipākalakkhaṇāti ettha natthi etesaṃ avajjanti anavajjā, garahitabbabhāvarahitā niddosāti attho. Tena nesaṃ agarahitabbabhāvaṃ dasseti, na gārayhavirahamattaṃ . Aññepi atthi niddosā abyākatāti anavajjavacanamattena tesampi kusalatāpattidosaṃ disvā taṃ pariharituṃ sukhavipākavacanaṃ āha. Avajjapaṭipakkhā vā idha anavajjāti vuttā, na bāhitikasutte (ma. ni. 2.361) viya paṭippassaddhāvajjā virahitāvajjamattā vā, tasmā anavajjavacanena avajjavināsanabhāvo dassito. Abyākatehi pana visiṭṭhaṃ kusalākusalānaṃ sādhāraṇaṃ savipākatālakkhaṇanti tasmiṃ lakkhaṇe visesadassanattaṃ sukhavipākavacanaṃ avoca. Siddho hi purimeneva akusalābyākatehi kusalānaṃ visesoti. Sukho vipāko etesanti sukhavipākā. Tena kusalākusalānaṃ sāmaññe vipākadhammabhāve sukhavipākavipaccanasabhāvaṃ dasseti, na tesaṃ sukhavipākasabbhāvameva. Anavajjā ca te sukhavipākā cāti anavajjasukhavipākā. Kusalā lakkhīyanti etenāti lakkhaṇaṃ, anavajjasukhavipākalakkhaṇaṃ etesanti anavajjasukhavipākalakkhaṇā. Nanu te eva kusalā anavajjasukhavipākā, kathaṃ te sayameva attano lakkhaṇaṃ hontīti? Viññātāviññātasaddatthabhāvena lakkhaṇalakkhitabbabhāvayuttito. Kusalasaddatthavasena hi aviññātā kusalā lakkhitabbā honti, anavajjasukhavipākasaddatthabhāvena viññātā lakkhaṇanti yuttametaṃ. Atha vā lakkhīyatīti lakkhaṇaṃ, sabhāvo. Anavajjasukhavipākā ca te lakkhaṇañcāti anavajjasukhavipākalakkhaṇā, anavajjasukhavipākā hutvā lakkhiyamānā sabhāvā kusalā nāmāti attho.

Atha vā anavajjavacanena anavajjattaṃ āha, sukhavipākavacanena sukhavipākattaṃ, tasmā anavajjañca sukhavipāko ca anavajjasukhavipākaṃ, taṃ lakkhaṇaṃ etesaṃ karaṇatthe ca kammatthe ca lakkhaṇasadde sabhāvabhūtanti anavajjasukhavipākalakkhaṇā, anavajjasukhavipākasabhāvena lakkhiyamānā taṃsabhāvavanto ca kusalāti vuttaṃ hoti. Tattha anavajjavacanena pavattisukhataṃ kusalānaṃ dasseti, sukhavipākavacanena vipākasukhataṃ. Purimañhi attano pavattisabhāvavasena lakkhaṇatāvacanaṃ, pacchimaṃ kālantare vipākuppādanasamatthatāyāti. Tathā purimena kusalānaṃ attasuddhiṃ dasseti , pacchimena visuddhavipākataṃ. Purimena ca kusalaṃ akusalasabhāvato nivatteti, pacchimena abyākatasabhāvato savipākattadīpakattā pacchimassa. Purimena vā vajjapaṭipakkhabhāvadassanato kiccaṭṭhena rasena akusalaviddhaṃsanarasataṃ dīpeti, pacchimena sampattiatthena iṭṭhavipākarasataṃ. Purimena ca upaṭṭhānākāraṭṭhena paccupaṭṭhānena vodānapaccupaṭṭhānataṃ dasseti, pacchimena phalatthena sukhavipākapaccupaṭṭhānataṃ. Purimena ca yonisomanasikāraṃ kusalānaṃ padaṭṭhānaṃ vibhāveti. Tato hi te anavajjā jātāti. Pacchimena kusalānaṃ aññesaṃ padaṭṭhānabhāvaṃ dasseti. Te hi sukhavipākassa kāraṇaṃ hontīti. Ettha ca sukhavipākasadde sukhasaddo iṭṭhapariyāyavacananti daṭṭhabbo. Iṭṭhacatukkhandhavipākā hi kusalā, na sukhavedanāvipākāva. Saṅkhāradukkhopasamasukhavipākatāya ca sambhavo eva natthi. Na hi taṃvipākoti. Yadi pana vipākasaddo phalapariyāyavacanaṃ, nissandavipākena iṭṭharūpenāpi sukhavipākatā yojetabbā.

Sāvajjadukkhavipākalakkhaṇāti ettha ca vuttavidhianusārena attho ca yojanā ca yathāsambhavaṃ veditabbā. Vipākārahatā kusalākusalānaṃ lakkhaṇabhāvena vuttā, tabbhāvena akathitā abyākatā avipākārahasabhāvā hontīti āha ‘‘avipākalakkhaṇā abyākatā’’ti. Yatheva hi sukhadukkhavipākārahā sukhadukkhavipākāti evaṃlakkhaṇatā kusalākusalānaṃ vuttā, evamidhāpi avipākārahā avipākāti evaṃlakkhaṇatā abyākatānaṃ vuttā. Tasmā ‘‘ahosi kammaṃ nāhosi kammavipāko na bhavissati kammavipāko natthi kammavipāko, atthi kammaṃ natthi kammavipāko na bhavissati kammavipāko, bhavissati kammaṃ na bhavissati kammavipāko’’ti (paṭi. ma. 1.234) evaṃpakārānaṃ kusalākusalānaṃ kusalākusalabhāvānāpatti abyākatabhāvāpatti vā na hoti. Na hi te sukhadukkhavipākārahā na honti vipākadhammattā, avipākārahā vā na honti avipākadhammattābhāvāti.

Kusalāti vā dhammāti vātiādīnīti kusaladhammapadāni dve, akusaladhammapadāni dve, abyākatadhammapadāni dveti. Ekatthanānatthānīti visuṃ visuṃ dvinnaṃ dvinnaṃ aññamaññāpekkhaṃ ekatthanānatthataṃ codeti, na channaṃ. Dosamettha vattukāmo codako pucchatīti ñatvā ācariyo āha ‘‘kiñcetthā’’ti. Ettha ekatthanānatthatāyaṃ kiñci vattabbaṃ asamattā te codanā, avasiṭṭhaṃ tāva brūhīti vuttaṃ hoti. Yadi ekatthāni indasakkasaddānaṃ viya saddamatte eva bhedo, evaṃ kusaladhammasaddānaṃ, na attheti. Yathā ‘‘indo sakko’’ti vutte ‘‘indo indo’’ti vuttasadisaṃ hoti, evaṃ ‘‘kusalā dhammā’’ti idaṃ vacanaṃ ‘‘kusalā kusalā’’ti vuttasadisaṃ hoti. Evaṃ itaresupi ‘‘akusalā akusalā’’ti vuttasadisatā ‘‘abyākatā abyākatā’’ti vuttasadisatā ca yojetabbā. Atha nānatthāni, indakuverasaddānaṃ viya saddato atthato ca kusaladhammasaddānaṃ bhedo, tathā akusaladhammasaddādīnanti chahi padehi catūhi padehi ca cha cattāro ca atthā bhinnā vuttāti kusalattikādīnaṃ kusalachakkādibhāvo, hetudukādīnañca hetucatukkādibhāvo āpajjatīti.

Nanu tiṇṇaṃ dhammasaddānaṃ tiṇṇaṃ indasaddānaṃ viya rūpābhedā atthābhedoti chakkabhāvo na bhavissati, tasmā evamidaṃ vattabbaṃ siyā ‘‘tikadukānaṃ catukkatikabhāvo āpajjatī’’ti, na vattabbaṃ, tiṇṇaṃ dhammasaddānaṃ ekatthānaṃ tiṇṇaṃ indasaddānaṃ viya vacane payojanābhāvā vuttānaṃ tesaṃ māsasaddānaṃ viya abhinnarūpānañca atthabhedo upapajjatīti, evamapi yathā eko māsasaddo abhinnarūpo kālaṃ aparaṇṇavisesaṃ suvaṇṇamāsañca vadati, evaṃ dhammasaddopi eko bhinne atthe vattumarahatīti kālādīnaṃ māsapadatthatāya viya tabbacanīyabhinnatthānaṃ dhammapadatthatāya abhedoti catukkatikabhāvo eva āpajjatīti, nāpajjati ekassa saddassa jātiguṇakiriyābhinnānaṃ anabhidhānato. Na hi māsa-saddo eko jātibhinnānaṃ kālādīnaṃ antarena sarūpekasesaṃ vācako hoti. Idha ca yadi sarūpekaseso kato siyā, dutiyo tatiyo ca dhamma-saddo na vattabbo siyā, vutto ca so, tasmā kusalādi-saddā viya abhinnakusalādijātīsu rūpasāmaññepi māsa-saddā viya tayo vinivattaaññajātīsu vattamānā tayo dve ca dhamma-saddā āpannāti tikadukānaṃ chakkacatukkabhāvo eva āpajjatīti.

Padānañca asambandhoti kusaladhammapadānaṃ aññamaññaṃ tathā akusaladhammapadānaṃ abyākatadhammapadānañca asambandho āpajjatīti attho. Dvinnaṃ dvinnañhi icchito sambandho, na sabbesaṃ channaṃ catunnaṃ vā aññamaññanti. Idaṃ pana kasmā codeti, nanu nānatthatte sati atthantaradassanatthaṃ vuccamānesu dhamma-saddesu kusalākusalābyākata-saddānaṃ viya asambandho vutto yutto evāti? Saccametaṃ, asambandhaṃ pana siddhaṃ katvā purimacodanā katā ‘‘tikadukānaṃ chakkacatukkabhāvo āpajjatī’’ti, idha pana taṃ asambandhaṃ sādhetuṃ idaṃ coditanti veditabbaṃ. Atha vā evamettha yojanā kātabbā – yadi pana chakkacatukkabhāvaṃ na icchasi, padānaṃ sambandhena bhavitabbaṃ yathāvuttanayena, so ca samānavibhattīnaṃ dvinnaṃ dvinnaṃ sambandho ekatthatte sati yujjeyya, tvaṃ pana nānatthataṃ vadasīti padānañca te asambandho āpajjati, neva nāpajjatīti. Niyamanattho ca-saddo. Pubbāpara…pe… nippayojanāni nāma hontīti chakkacatukkabhāvaṃ anicchantassa, nānatthataṃ pana icchantassāti adhippāyo. Avassañca sambandho icchitabbo pubbāparavirodhāpattitoti dassetuṃ ‘‘yāpi cesā’’tiādimāha. Pucchā hi padavipallāsakaraṇena dhammā eva kusalāti kusaladhamma-saddānaṃ idha uddiṭṭhānaṃ ekatthataṃ dīpeti, tava ca nānatthataṃ vadantassa neva hi dhammā kusalāti katvā tāyapi pucchāya virodho āpajjati, vuccati ca tathā sā pucchāti na nānatthatā yujjati.

Aparo nayoti ‘‘kusalā dhammā’’tiādīnaṃ dvinnaṃ dvinnaṃ ekatthattameva tiṇṇaṃ dhammasaddānaṃ ekatthanānatthattehi codeti. Tiṇṇaṃ dhammānaṃ ekattātiādimhi yathā tīhi inda-saddehi vuccamānānaṃ indatthānaṃ indabhāvena ekattā tato anaññesaṃ sakkapurindadasahassakkhasaddatthānaṃ ekattaṃ, evaṃ tiṇṇaṃ dhamma-saddatthānaṃ dhammabhāvena ekattā tato anaññesaṃ kusalākusalābyākata-saddatthānaṃ ekattaṃ āpajjatīti attho. Dhammo nāma bhāvoti sabhāvadhāraṇādinā atthena dhammoti vutto, so ca sabhāvasseva hoti, nāsabhāvassāti iminā adhippāyena vadati. Hotu bhāvo, tato kinti? Yadi tiṇṇaṃ dhammasaddānaṃ nānatthatā, tīsu dhammesu yo koci eko dhammo bhāvo, tato anaññaṃ kusalaṃ akusalaṃ abyākataṃ vā ekekameva bhāvo. Bhāvabhūtā pana dhammā aññe dve abhāvā hontīti tehi anaññe kusalādīsu dve ye keci abhāvā. Yopi ca so eko dhammo bhāvoti gahito, sopi samānarūpesu tīsu dhammasaddesu ayameva bhāvattho hotīti niyamassa abhāvā aññassa bhāvatthatte sati abhāvo hotīti tato anaññassapi abhāvattaṃ āpannanti kusalādīnaṃ sabbesampi abhāvattāpatti hoti. Na hi indassa amanussatte tato anaññesaṃ sakkādīnaṃ manussattaṃ atthīti.

Nanu evamapi ekassa bhāvattaṃ vinā aññesaṃ abhāvattaṃ na sakkā vattuṃ, tattha ca ekeneva bhāvena bhavitabbanti niyamābhāvato tiṇṇampi bhāvatte siddhe tehi anaññesaṃ kusalādīnampi bhāvattaṃ siddhaṃ hotīti? Na hoti tiṇṇaṃ dhamma-saddānaṃ nānatthabhāvassa anuññātattā. Na hi tiṇṇaṃ bhāvatte nānatthatā atthi, anuññātā ca sā tayāti. Nanu tiṇṇaṃ dhammānaṃ abhāvattepi nānatthatā na siyāti? Mā hotu nānatthatā, tava pana nānatthataṃ paṭijānantassa ‘‘eso doso’’ti vadāmi, na pana mayā nānatthatā ekatthatā vā anuññātāti kuto me virodho siyāti. Atha vā abhāvattaṃ āpannehi dhammehi anaññe kusalādayopi abhāvā eva siyunti idaṃ vacanaṃ aniyamena ye keci dve dhammā abhāvattaṃ āpannā, tehi anaññesaṃ kusalādīsu yesaṃ kesañci dvinnaṃ kusalādīnaṃ abhāvattāpattiṃ sandhāya vuttaṃ ekassa bhāvattā. Yampi vuttaṃ ‘‘tehi ca añño kusalaparopi abhāvo siyā’’ti, taṃ aniyamadassanatthaṃ vuttaṃ, na sabbesaṃ abhāvasādhanatthaṃ. Ayañhi tattha attho akusalaparassa vā abyākataparassa vā dhammassa bhāvatte sati tehi añño kusalaparopi abhāvo siyāti.

Sabbametaṃ akāraṇanti ettha kāraṇaṃ nāma yutti. Kusalakusalasaddānaṃ viya ekantaekatthataṃ, kusalarūpacakkhuma-saddānaṃ viya ekantanānatthatañca vikappetvā yāyaṃ punarutti chakkacatukkāpatti asambandhavirodhābhāvāpatti dosāropanayutti vuttā, sabbā sā ayutti, tathā ekatthanānatthatābhāvatoti vuttaṃ hoti. Yā yā anumati yathānumati anumatiyā anumatiyā vohārasiddhito. Anumatiyā anurūpaṃ vā yathānumati, yathā anumati pavattā, tathā tadanurūpaṃ vohārasiddhitoti attho. Anumati hi visesanavisesitabbābhāvato accantamabhinnesu katthaci kiriyāguṇādipariggahavisesena avivaṭasaddatthavivaraṇatthaṃ pavattā yathā ‘‘sakko indo purindado’’ti. Katthaci accantaṃ bhinnesu yathā ‘‘dhavo khadiro palāso ca ānīyantū’’ti. Katthaci visesanavisesitabbabhāvato bhedābhedavantesu seyyathāpi ‘‘nīluppalaṃ paṇḍitapuriso’’ti, tāya tāya anumatiyā tadanurūpañca te te vohārā siddhā. Tasmā ihāpi kusaladhamma-saddānaṃ visesanavisesitabbabhāvato visesatthasāmaññatthapariggahena samāne atthe bhedābhedayutte pavatti anumatāti tāya tāya anumatiyā tadanurūpañca siddho eso vohāro. Tasmā vuttaṃ ‘‘sabbametaṃ akāraṇa’’nti.

Attano attano atthavisesaṃ tassa dīpentīti attanā pariggahitaṃ attanā vuccamānaṃ anavajjasukhavipākādikusalādibhāvaṃ dhamma-saddassa dīpenti tadatthassa tabbhāvadīpanavasenāti adhippāyo. Na hi dhamma-saddo kusalādibhāvo hotīti. Imināvāti ‘‘dhamma-saddo pariyattiādīsu dissatī’’tiādinā ‘‘attano sabhāvaṃ dhārentī’’tiādinā ca nayena. So hi sabbattha samāno, na kusala-saddo ārogyādīsu dissatīti ‘‘kucchite salayantī’’tiādiko, so ca visesanayo ‘‘ito paraṃ visesamattameva vakkhāmā’’ti etena apanītoti daṭṭhabbo. Na hi kusalādivisesaṃ gahetvā pavattā sukhāya vedanāya sampayuttātiādayo visesāti.

2.Sukhassa ca pahānāti ettha sukhindriyaṃ ‘‘sukha’’nti vuttaṃ, tañca sukhavedanāva hotīti ‘‘sukhavedanāyaṃ dissatī’’ti vuttaṃ, na pana ‘‘tisso imā, bhikkhave, vedanā sukhā vedanā’’tievamādīsu (saṃ. ni. 4.249 ādayo) sukha-saddo viya sukhavedanāsaddena samānatthattā. Ayañhi sukhindriyattho sukha-saddo kāyasukhanaṃ kāyānuggahaṃ sātavisesaṃ gahetvā pavatto, na pana sukhā vedanā ‘‘yaṃ kiñci vedanaṃ vedeti sukhaṃ vā (ma. ni. 1.409), yo sukhaṃ dukkhato’’tievamādīsu (saṃ. ni. 4.253) sukha-saddo viya sātasāmaññaṃ gahetvā pavattoti. Yasmiṃ sati sukhahetūnaṃ pavatti, taṃ sukhamūlaṃ. Buddhuppāde ca kāmasamatikkamādike virāge ca sati sukhahetūnaṃ puññapassaddhiādīnaṃ pavatti hotīti taṃ ‘‘sukhamūlaṃ sukha’’nti vuttaṃ. Sukhassa ca ārammaṇattā ‘‘rūpaṃ sukha’’nti vuttaṃ. Puññānīti yadidaṃ vacanaṃ, taṃ sukhassa ca adhivacanaṃ iṭṭhavipākassa adhivacanaṃ tadatthassa iṭṭhavipākavipaccanatoti attho. Sukhapaccayānaṃ rūpādīnaṃ iṭṭhānaṃ ṭhānaṃ okāso saggā nandanañcāti ‘‘sukhā saggā sukhaṃ nandana’’nti vuttaṃ. Diṭṭhadhammeti imasmiṃ attabhāve. Sukhavihārāti paṭhamajjhānavihārādī. Nīvaraṇādibyābādharahitattā ‘‘abyābajjhā’’ti vuttā. Sabbasaṅkhāradukkhanibbāpanato taṃnirodhattā vā ‘‘nibbānaṃ sukha’’nti vuttaṃ. Ādi-saddena ‘‘adukkhamasukhaṃ santaṃ, sukhamicceva bhāsita’’nti adukkhamasukhe. ‘‘Dvepi mayā, ānanda, vedanā vuttā pariyāyena sukhā vedanā dukkhā vedanā’’ti (saṃ. ni. 4.267) sukhopekkhāsu ca iṭṭhāsūti evamādīsu pavatti saṅgahitā.

Dukkhavatthūti dukkhassa okāso. Attano paccayehi uppajjamānampi hi taṃ dukkhaṃ jātiādīsu vijjamānesu tabbatthukaṃ hutvā uppajjati. Dukkhapaccayeti dukkhahetumhi, dukkhassa janaketi attho. Dukkhapaccayaṭṭhāneti dukkhajanakakammassa sahāyabhūtānaṃ aniṭṭharūpādipaccayānaṃ ṭhāne. Paccayasaddo hi janake janakasahāye ca pavattatīti. Ādi-saddena ‘‘yadaniccaṃ taṃ dukkha’’ntiādinā (saṃ. ni. 3.15, 45-46, 76) saṅkhāradukkhādīsu pavatti daṭṭhabbā. Sampayutte vatthuñca karajakāyaṃ sukhayati laddhassāde anuggahite karotīti sukhā. Sukhāti vedanāsaddamapekkhitvā sukhabhāvamattassa appakāsanena napuṃsakaliṅgatā na katā. Sabhāvato saṅkappato ca yaṃ iṭṭhaṃ, tadanubhavanaṃ iṭṭhākārānubhavanaṃ vā iṭṭhānubhavanaṃ.

Samanti avisamaṃ. Samā ekībhāvūpagatā viya yuttā, samaṃ vā saha yuttāti yojetabbaṃ. Ekuppādāti eko samāno uppādo etesanti ekuppādā, samānapaccayehi sahuppattikāti attho. Sahuppattikānaṃ rūpārūpānañca aññamaññasampayuttatā āpajjeyyāti ‘‘ekanirodhā’’ti vuttaṃ, ye samānuppādā samānanirodhā ca, te sampayuttāti rūpārūpānaṃ aññamaññasampayogo nivārito hoti. Evamapi avinibbhogarūpānaṃ aññamaññasampayuttatā āpajjeyyāti ‘‘ekavatthukā’’ti vuttaṃ, ye ekuppādā ekanirodhā ekavatthukā ca, te sampayuttāti. Evamapi avinibbhogarūpesu ekaṃ mahābhūtaṃ sesamahābhūtopādārūpānaṃ nissayapaccayo hotīti tena tāni ekavatthukānīti, cakkhādinissayabhūtāni vā bhūtāni ekaṃ vatthu etesu sannissitanti ekavatthukānīti kappentassa tesaṃ sampayuttatāpatti siyāti tannivāraṇatthaṃ ‘‘ekārammaṇā’’ti vuttaṃ, ye ekuppādā…pe… ekārammaṇā ca honti, te sampayuttāti. Paṭilomato vā ekārammaṇāti vutte ekavīthiyañca pañcaviññāṇasampaṭicchanānaṃ nānāvīthiyaṃ parasantāne ca ekasmiṃ ārammaṇe uppajjamānānaṃ bhinnavatthukānaṃ sampayuttatā āpajjeyyāti ‘‘ekavatthukā’’ti vuttaṃ, ye ekavatthukā hutvā ekārammaṇā, te sampayuttāti. Evamapi sampaṭicchanasantīraṇādīnaṃ sampayuttatā āpajjeyyāti ‘‘ekanirodhā’’ti vuttaṃ, ye ekanirodhā hutvā ekavatthukā ekārammaṇā, te sampayuttāti. Kiṃ pana nānuppādāpi evaṃ tividhalakkhaṇā honti, atha ekuppādā evāti vicāraṇāya ekuppādā eva evaṃ tividhalakkhaṇā hontīti dassanatthaṃ ‘‘ekuppādā’’ti vuttaṃ.

3.Vipakkabhāvamāpannānaṃ arūpadhammānanti yathā sālibījādīnaṃ phalāni taṃsadisāni nibbattāni vipakkāni nāma honti, vipākaniruttiñca labhanti, na mūlaṅkurapattakhandhanāḷāni, evaṃ kusalākusalānaṃ phalāni arūpadhammabhāvena sārammaṇabhāvena sukkakaṇhādibhāvena ca taṃsadisāni vipakkabhāvamāpannānīti vipākaniruttiṃ labhanti, na rūpadhammā kammanibbattāpi kammāsadisāti dassetuṃ vuttaṃ. Jātijarāsabhāvāti jāyanajīraṇasabhāvā. Vipākapakatikāti vipaccanapakatikā. Vipaccanasabhāvatā ca anupacchinnāvijjātaṇhāmānasantāne sabyāpāratā, tena abhiññādikusalānaṃ bhāvanāyapahātabbādiakusalānañca vipākānuppādanepi vipākadhammatā siddhā hoti. Vipakkabhāvanti cettha bhāva-saddena sabhāvo eva vutto. Taṃ yathāvuttaṃ vipakkasabhāvaṃ dutiyassa vuttaṃ vipaccanasabhāvañca gahetvā ‘‘ubhayasabhāvapaṭikkhepavasenā’’ti āha.

4.Upetena ādinnā upādinnā. Kiṃ pana taṃ upetaṃ, kena ca upetaṃ, kathañca upetaṃ, ke ca tena ādinnāti? Sati ca lokuttarānaṃ kesañci ārammaṇabhāve tannivattanatthaṃ upetasaddasambandhinā upaya-saddena vuccamānāhi catubbidhupādānabhūtāhi taṇhādiṭṭhīhi upetaṃ, tehi ca ārammaṇakaraṇavasena upetaṃ, na samannāgamavasena. Sati ca sabbatebhūmakadhammānaṃ upādānārammaṇatte yehi vipākakaṭattārūpāni amhehi nibbattattā amhākaṃ etāni phalānīti gaṇhantehi viya ādinnāni, tāni tebhūmakakammāni kammabhāvena ekattaṃ upanetvā upetanti idha gahitāni. Tehi ca nibbattāni vipākakaṭattārūpāni upādinnā dhammāti sabbametaṃ dassetuṃ ‘‘ārammaṇakaraṇavasenā’’tiādi vuttaṃ. Ayañca atthanayo yathāsambhavaṃ yojetabbo, na vacanānupubbenāti. Etthāha – yadi ārammaṇakaraṇavasena taṇhādiṭṭhīhi upetena ādinnā upādinnā, sabbatebhūmakadhammā ca taṇhādīnaṃ ārammaṇā honti, na ca upetasaddo kamme eva niruḷho, tena kammasseva gahaṇe kāraṇaṃ natthi, tasmā sabbatebhūmakadhammapaccayuppannānaṃ avijjādihetūhi nibbattānaṃ saṅkhārādiphalānaṃ upādinnattaṃ āpajjati tesampi tehiphalabhāvena gahitattā. Upa-saddena ca upetatāmattaṃ jotitaṃ, na ārammaṇakaraṇaṃ samannāgamanivattakaṃ, ādinna-saddena ca gahitatāmattaṃ vuttaṃ, na kammasamuṭṭhānatāviseso. Tasmā sabbapaccayuppannānaṃ upādinnattaṃ āpajjatīti? Nāpajjati bodhaneyyajjhāsayavasena desanāpavattito. Yesañhi bodhanatthaṃ ‘‘upādinnā’’ti etaṃ vuttaṃ, te teneva vacanena yathāvuttappakāre dhamme bujjhiṃsu, etarahi pana tāvatā bujjhituṃ asakkontena sutvā tadattho veditabboti esā atthavibhāvanā katā ‘‘kammunā’’ti.

Ayaṃ pana aparo attho daṭṭhabbo – upa-saddo upetaṃ dīpeti. Ayañhi upa-saddo samāse payujjamāno ‘‘atimālā’’tiādīsu ati-saddo viya atikkamanaṃ sasādhanaṃ upagamanaṃ sasādhanaṃ vadati, upagamanañca upādānaupayo, tena upagataṃ upetaṃ. Kiṃ pana tanti? Yaṃ asati upādāne na hoti, taṃ ‘‘upādānapaccayā bhavo’’ti evaṃ vuttaṃ tebhūmakakammaṃ paccayabhāvena purimajātuppannena upādānena upagatattā ‘‘upeta’’nti vuccati. Na hi koci anupaggamma anicchanto kammaṃ karotīti. Tena upetena kammunā punabbhavassa ādānaṃ hoti. Kammunā hi sāsavena sattā ādiyanti punabbhavaṃ, tasmā ādātabbabhāvena pākaṭo punabbhavo. So ca upapattibhavo tebhūmakavipākakaṭattārūpasaṅgaho ‘‘bhavapaccayā jātī’’ti ettha jātivacane samavaruddhoti upādinnavacanena upapattibhavo vuccati, upapattibhavo ca tebhūmakavipākakaṭattārūpānīti dhātukathāyaṃ pakāsitametaṃ. Tasmā upetena ādinnāti te eva dhammā vuccantīti siddho ayamatthoti. Upādinna-saddassa atthaṃ vatvā taṃ vissajjetvā upādāniya-saddassa visuṃ upādinnasaddānapekkhaṃ atthaṃ vattuṃ ‘‘ārammaṇabhāvaṃ upagantvā’’tiādimāha. Tasmā eva avisesetvā ‘‘upādānassa ārammaṇapaccayabhūtānametaṃ adhivacana’’nti vuttaṃ. Taṃ pana upādāniyaṃ upādinnaṃ anupādinnanti duvidhaṃ. Tasmā taṃ visesanena dassento ‘‘upādinnā ca te upādāniyā cā’’tiādimāha.

5.Saṃkilesoti dasa kilesavatthūni vuccanti. Saṃkiliṭṭhāti tehi vibādhitā upatāpitā ca. Te pana yasmā saṃkilesasampayuttā ekuppādādīhi ninnānattā ekībhāvamiva gatā visādīhi viya sappiādayo vidūsitā malīnā vibādhitā upatāpitā ca nāma honti, tasmā āha ‘‘saṃkilesena samannāgatā saṃkiliṭṭhā’’ti. Saṃkilesaṃ arahantīti saṃkilesassa ārammaṇabhāvena taṃ laddhuṃ arahantīti attho. Ārammaṇabhāvānatikkamanatoti etena saṃkilesānatikkamanameva dasseti, vatthayugikasuṅkasālikasaddānaṃ viya saṃkilesika-saddassa pavatti veditabbā.

6. Saha vitakkena hontīti vacanaseso yojetabbo avuccamānassapi bhavati-atthassa viññāyamānattā. Mattāti pamāṇavācakaṃ ekaṃ padanti gahetvā ‘‘vicārova mattā etesa’’nti attho vutto. Aññattha avippayogīsu vitakkavicāresu vicārova etesaṃ mattā, tato uddhaṃ vitakkena sampayogaṃ na gacchantīti attho. Ayamaparo attho – matta-saddo visesanivattiattho. Savitakkasavicārā dhammā hi vitakkavisiṭṭhena vicārena savicārā, ete pana vicāramattena vitakkasaṅkhātavisesarahitena, tasmā ‘‘vicāramattā’’ti vuccanti, vicāramattavantoti attho. Vicāramattavacanena avitakkatte siddhe avitakkānaṃ aññesampi atthibhāvajotanatthaṃ avitakkavacanaṃ. Avitakkā hi vicāramattā ca santi avicārā cāti nivattetabbā gahetabbā ca honti, tesu avuccamānesu nivattetabbagahetabbassa adassitattā vicāramattāvaavitakkāti āpajjeyyāti. Visesanavisesitabbabhāvo pana yathākāmaṃ hotīti sāmaññena avitakkabhāvena saha vicāramattatāya dhammavisesanabhāvaṃ dassetuṃ ‘‘avitakkavicāramattā’’ti padānukkamo kato.

Atha vā savicārā duvidhā savitakkā avitakkā ca, tesu avitakke nivattetuṃ ādipadaṃ vuttaṃ. Avicārā ca duvidhā savitakkā avitakkā ca, tesu savitakke nivattetuṃ tatiyapadaṃ vuttaṃ. Ye pana dvīhipi nivattitā avitakkā savitakkā ca savicārā avicārā ca, tesu aññataradassanaṃ vā kattabbaṃ siyā ubhayadassanaṃ vā. Ubhayadassane kariyamāne yadi ‘‘savitakkasavicārā’’ti vucceyya, ādipadatthatāva āpajjati. Atha ‘‘avitakkaavicārā’’ti vucceyya, antapadatthatā. Atha pana ‘‘avitakkasavicārā savitakkaavicārā’’ti vucceyya, ajjhattabahiddhānaṃ viya atthantarābhāvo vā saṅkaradoso vā ekasseva savitakkāvitakkatāsavicārāvicāratāvirodho vā āpajjeyya, tasmā aññataradassanena itarampi pakāsetuṃ avitakkavacanena dvippakāresu vattabbesu savitakkaavicāre nivattetvā avitakkasavicāre dassento āha ‘‘avitakkavicāramattā’’ti. Atha vā vitakkābhāvena ete vicāramattā, na vicārato aññassa kassaci dhammassa abhāvāti dassetuṃ avitakkavacanena vicāramattā visesitā.

7.Upekkhatīti vedayamānāpi majjhattavedanā sukhākāre dukkhākāre ca udāsinā hotīti attho. Atha vā upetā yuttā sukhadukkhānaṃ aviruddhā ikkhā anubhavanaṃ upekkhā. Visesadassanavasenāti nānattadassanavasena. Yadi hi pītisahagatā eva sukhasahagatā siyuṃ, ‘‘pītisahagatā’’ti eteneva siddhattā ‘‘sukhasahagatā’’ti idaṃ na vattabbaṃ siyā, ‘‘sukhasahagatā’’ti vā vuccamāne ‘‘pītisahagatā’’ti na vattabbaṃ, tato tikaṃ pūrentena dukkhasahagatapadaṃ vattabbaṃ siyā, evañca sati ‘‘vedanāttiko evāya’’nti vuttavacanaṃ āpajjati, tasmā ‘‘pītisahagatā’’ti vatvā ‘‘sukhasahagatā’’ti vadanto pītivippayuttampi sukhaṃ atthīti tatiyajjhānakāyaviññāṇasampayuttaṃ sukhaṃ sappītikasukhato bhinnaṃ katvā dassetīti adhippāyo. Atha vā pītisukhānaṃ dubbiññeyyanānattānaṃ nānattadassanatthaṃ ayaṃ tiko vutto. ‘‘Pītisahagatā’’ti ettha hi sukhekadeso saṅgahito, na pīti. ‘‘Sukhasahagatā’’ti ettha pīti saṅgahitā, na sukhaṃ. Pītivippayuttasukhasahagatā ca purimena asaṅgahitā pacchimena saṅgahitāti siddho pītisukhānaṃ visesoti.

8.Nibbānaṃ dassanatoti nibbānārammaṇataṃ sandhāyāha. Atha vā dhammacakkhu punappunaṃ nibbattanena bhāvanābhāvaṃ appattaṃ dassanaṃ nāma, dhammacakkhu ca pariññādikiccakaraṇena catusaccadhammadassanaṃ tadatisayo, tasmā natthettha gotrabhussa dassanabhāvāpattīti. Ubhayapaṭikkhepavasenāti dvīhi padehi vuttadhammapaṭikkhepavasena, na pahāyakapaṭikkhepavasena. Tathā hi sati dassanabhāvanāhi añño samucchedavasena pahāyako atthi, tena pahātabbā neva dassanena na bhāvanāya pahātabbāti ayamattho āpajjati, na ca añño pahāyako atthi aññehi vikkhambhitānañca punappavattisabbhāvā, nāpi pahātabbā tatiyapadena saṅgayhanti, kintu appahātabbā evāti. Tasmā pahātabbapadaṃ paccekaṃ yojetvā neva dassanena pahātabbā na bhāvanāya pahātabbāti dassanena bhāvanāya pahātabbehi aññe gahitāti veditabbā.

9.Evamatthaṃ aggahetvāti atthāyuttito ca saddāyuttito ca aggahetabbataṃ dasseti. Dassanabhāvanāhi appahātabbahetumattesu hi gayhamānesu ahetukā asaṅgahitāti yathādhippetassa atthassa aparipuṇṇattā atthāyutti, pahātabbasaddassa niccasāpekkhatte ca sati na sambandhīsaddato pahāyakato aññaṃ paṭisedhaṃ apekkhamānassa hetusaddena samāso upapajjatīti saddāyutti ca veditabbā. Evamattho gahetabboti pahātabba-saddaṃ paṭisedhena ayojetvā yesaṃ aññapadatthe samāso, tabbisesanaṃ atthīti idaṃ paṭisedhena yojetvā dassanabhāvanāhi pahātabbo hetu etesaṃ nevatthīti attho gahetabboti vuttaṃ hoti. Evañca sati yathādhippetattho sabbo saṅgahitoti. Atthāyutti mā hotu, saddo pana idhāpi na yutto. Ekantayogīnaṃ atthi-saddameva hi apekkhamānānaṃ ubhinnaṃ pahātabbahetu-saddānaṃ samāso yutto, na paṭisedhaṃ apekkhamānānanti, tasmā gahetabbatthadassanamattaṃ etaṃ kataṃ, saddo pana yathā yujjati, tathā yojetabbo. Evaṃ pana yujjati – pahātabbo hetu etesaṃ atthīti pahātabbahetukā. Kena pahātabboti? Dassanena bhāvanāya ca. Tayidaṃ pahātabbahetukapadaṃ dassanabhāvanāpadehi visuṃ visuṃ yojetvā tehi yuttena ye dassanena pahātabbahetukā neva honti, bhāvanāya pahātabbahetukā ca na hontīti paṭisedhañca visuṃ visuṃ yojetvā te neva dassanena na bhāvanāya pahātabbahetukāti vuccanti. Nevavipākanavipākadhammadhammavacanaṃ viya hi purimapadadvayasaṅgahitadhammapaṭisedhanena tadaññadhammanidassanametaṃ hoti, na ahetukapadaṃ viya hetuvirahappakāsanenāti. Evañca katvā dve paṭisedhā yuttā honti.

Hetuyeva hi tesaṃ natthi, yo dassanabhāvanāhi pahātabbo siyāti purimasmiñhi atthe hetūnaṃ dassanabhāvanāhi pahātabbatā paṭikkhittā, paṭikkhepo ca pahātabbāsaṅkāsabbhāve hoti, pahātabbāsaṅkā ca hetumhi sati siyā, tesaṃ pana ahetukānaṃ hetuyeva natthi, yo dassanabhāvanāhi pahātabbo siyā, tadabhāvā pahātabbāsaṅkā natthīti taṃnivāraṇattho paṭikkhepo na sambhavati, tasmā ‘‘nevadassanena na bhāvanāya pahātabbo hetu etesa’’nti evaṃ ahetukānaṃ gahaṇaṃ na bhaveyyāti attho. Atha vā itarathā hi ahetukānaṃ aggahaṇaṃ bhaveyyāti atthassa pākaṭattā na kāraṇasādhanīyo esoti gahetabbatthasseva kāraṇaṃ vadanto ‘‘hetuyeva hi tesaṃ natthī’’tiādimāha. Tesañhi nevadassanena na bhāvanāyapahātabbahetukapadavacanīyānaṃ yo dassanabhāvanāhi pahātabbo siyā, so evaṃpakāro hetu natthi. Te hi anekappakārā sahetukā ahetukā cāti, tasmā nevadassanena na bhāvanāya pahātabbo hetu etesaṃ atthīti ayamattho gahetabboti attho.

10.Taṃ ārammaṇaṃ katvāti idaṃ catukiccasādhanavasena ārammaṇakaraṇaṃ sandhāya vuttanti veditabbaṃ. Aññathā gotrabhuphalapaccavekkhaṇādīnampi apacayagāmitā āpajjeyyāti. Atha vā hetubhāvena apacayaṃ nibbānaṃ gacchantīti apacayagāmino. Nibbānassa hi anibbattaniyattepi samudayappahānasamudayanirodhānaṃ adhigamaadhigantabbabhāvato hetuhetuphalabhāvo magganibbānānaṃ yujjati. Yathāha ‘‘dukkhanirodhe ñāṇaṃ atthapaṭisambhidā, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā’’ti (vibha. 719). Atthoti hi hetuphalaṃ. Dhammoti hetūti. Purimapacchimānaṃ purime sasampayuttā vuttā, pacchime kevalā. Purime viya pana pacchime atthepi ariyamaggasīsena sabbalokuttarakusalacittuppādā gahetabbā. Dutiye atthavikappe ‘‘ācayaṃ gāmino’’ti vattabbe anunāsikalopo katoti daṭṭhabbo. Ācinantīti vā ācayā, ācayā hutvā gacchanti pavattantītipi attho daṭṭhabbo.

11. Satta pana sekkhā sikkhanasīlāti sekkhā, tesaṃ imeti sekkhā, aññāsādhāraṇā maggaphalattayadhammā. Sayameva sikkhantīti sikkhanasīlānametaṃ nidassanaṃ. Ye hi dhammā sikkhanti, te sikkhanasīlā hontīti. Akkharattho pana sikkhā etesaṃ sīlanti sekkhāti. Na sekkhāti yattha sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyanibbānesu asekkhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehi vippamuttā parisuddhā upakkilesānaṃ ārammaṇabhāvampi anupagamanato etā sikkhāti vattuṃ yuttā aṭṭhasu maggaphalesu vijjanti, tasmā catumaggaheṭṭhimaphalattayadhammā viya arahattaphaladhammāpi tāsu sikkhāsu jātāti ca, taṃsikkhāsamaṅgino arahato itaresaṃ viya sekkhatte sati sekkhassa eteti ca, sikkhā sīlaṃ etesanti ca sekkhāti āsaṅkitabbā siyunti tadāsaṅkānivattanatthaṃ ‘‘asekkhā’’ti yathāvuttasekkhabhāvapaṭisedho kato. Arahattaphale hi pavattamānā sikkhā pariniṭṭhitasikkhākiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāveneva pavattanti, tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgino sekkhavacanaṃ, na ca taṃsampayuttā sikkhanasīlāti sikkhāsu jātātiādiatthehi aggaphaladhammā sekkhā na honti, heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekkhavacanaṃ, taṃsampayuttā ca sikkhanasīlavuttīti tattha dhammā yathāvuttehi atthehi sekkhā honti eva.

Sekkhāti vā apariyositasikkhā dassitā. Anantarameva ‘‘asekkhā’’ti vacanaṃ pariyositasikkhānaṃ dassananti na lokiyanibbānānaṃ asekkhatāpatti. Vuddhippattā vā sekkhāti etasmiṃ atthe sekkhadhammesu eva kesañci vuddhippattānaṃ asekkhatā āpajjati, tena arahattamaggadhammā vuddhippattā ca yathāvuttehi ca atthehi sekkhāti katvā asekkhā āpannāti? Na, taṃsadisesu tabbohārā. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ vipākabhāvañca, tasmā te eva sekkhā dhammā arahattaphalabhāvaṃ āpannāti sakkā vattuṃ, kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuddhippattā ca te dhammā hontīti asekkhāti vuccantīti.

12. Kilesavikkhambhanāsamatthatādīhi parittā. ‘‘Kilesa…pe… tāyā’’ti atthattayampi kusalesu yujjati, vipākakiriyesu dīghasantānatāva. Pamāṇakarehi vā oḷārikehi kāmataṇhādīhi paricchinnā parittā. Tehi aparicchinnattā sukhumehi rūpataṇhādīhi paricchinnā pamāṇamahattaṃ gatāti mahaggatā. Aparicchinnā appamāṇā.

14.Atappakaṭṭhenāti divasampi paccavekkhiyamānā lokuttaradhammā tittiṃ na janenti samāpajjiyamānāpi phaladhammāti.

15. Mātughātādīsu pavattamānāpi hitasukhaṃ icchantāva pavattantīti te dhammā hitasukhāvahā me bhavissantīti āsīsitā honti, tathā asubhāsukhāniccānattesu subhādivipariyāsadaḷhatāya ānantariyakammaniyatamicchādiṭṭhīsu pavatti hotīti te dhammā asubhādīsu subhādiviparītappavattikā honti. Micchāsabhāvāti musāsabhāvā. Anekesu ānantariyesu katesu yaṃ tattha balavaṃ, taṃ vipaccati, na itarānīti ekantavipākajanakatāya niyatatā na sakkā vattunti ‘‘vipākadāne satī’’tiādimāha. Tattha khandhabhedānantaranti cutianantaraṃ. Cuti hi maraṇaniddese (vibha. 193) ‘‘khandhānaṃ bhedo’’ti vuttāti. Etena vacanena sati phaladāne cutianantaro eva, na añño etesaṃ phalakāloti phalakālaniyameneva niyatatā vuttā hoti, na phaladānaniyamenāti niyataphalakālānaṃ aññesampi upapajjavedanīyānaṃ diṭṭhadhammavedanīyānampi niyatatā āpajjati, tasmā vipākadhammadhammānaṃ paccayantaravikalatādīhi avipaccamānānampi attano sabhāvena vipākadhammatā viya balavatā ānantariyena vipāke dinne avipaccamānānampi ānantariyānaṃ phaladāne niyatasabhāvā ānantariyasabhāvā ca pavattīti attano sabhāvena phaladānaniyameneva niyatatā ānantariyatā ca veditabbā. Avassañca niyatasabhāvā ānantariyasabhāvā ca tesaṃ pavattīti sampaṭicchitabbametaṃ aññassa balavato ānantariyassa abhāve cutianantaraṃ ekantena phaladānato.

Nanu evaṃ aññesampi upapajjavedanīyānaṃ aññasmiṃ vipākadāyake asati cutianantarameva ekantena phaladānato ānantariyasabhāvā niyatasabhāvā ca pavatti āpajjatīti? Nāpajjati asamānajātikena cetopaṇidhivasena upaghātakena ca nivattetabbavipākattā anantarekantaphaladāyakattābhāvā, na pana ānantariyakānaṃ paṭhamajjhānādīnaṃ dutiyajjhānādīni viya asamānajātikaṃ phalanivattakaṃ atthi sabbānantariyakānaṃ avīciphalattā, na ca heṭṭhupapattiṃ icchato sīlavato cetopaṇidhi viya uparūpapattijanakakammaphalaṃ ānantariyakaphalaṃ nivattetuṃ samattho cetopaṇidhi atthi anicchantasseva avīcipātanato, na ca ānantariyakopaghātakaṃ kiñci kammaṃ atthi, tasmā tesaṃyeva anantarekantavipākajanakasabhāvā pavattīti.

Anekāni ca ānantariyakāni katāni ekante vipāke sanniyatattā uparatāvipaccanasabhāvāsaṅkattā nicchitāni sabhāvato niyatāneva. Cutianantaraṃ pana phalaṃ anantaraṃ nāma tasmiṃ anantare niyuttāni tannibbattanena anantarakaraṇasīlāni anantarappayojanāni cāti sabhāvato ānantariyakāneva ca honti. Tesu pana samānasabhāvesu ekena vipāke dinne itarāni attanā kattabbassa kiccassa teneva katattā na dutiyaṃ tatiyampi ca paṭisandhiṃ karonti, na samatthatāvighātattāti natthi tesaṃ niyatānantariyatānivattīti. Na hi samānasabhāvaṃ samānasabhāvassa samatthataṃ vihanatīti. Ekassa pana aññānipi upatthambhakāni hontīti daṭṭhabbānīti. Sammā sabhāvāti saccasabhāvā.

16. Paripuṇṇamaggakiccattā cattāro ariyamaggāva idha ‘‘maggā’’ti vuttā. Paccayaṭṭhenāti maggapaccayaṭṭhena. Nikkhepakaṇḍepi hi ye maggapaccayaṃ labhanti, na pana sayaṃ maggapaccayabhāvaṃ gacchanti, te maggahetukāti dassetuṃ ‘‘ariyamaggasamaṅgissa maggaṅgāni ṭhapetvā’’tiādi (dha. sa. 1039) vuttaṃ. Yo pana tattheva ‘‘ariyamaggasamaṅgissa alobho adoso amoho, ime dhammā maggahetū’’ti ādinayo vutto, taṃ dassetuṃ ‘‘maggasampayuttā vā’’tiādi vuttaṃ. ‘‘Ariyamaggasamaṅgissa sammādiṭṭhi maggo ceva hetu cā’’tiādinā pana vuttanayaṃ dassetuṃ ‘‘sammādiṭṭhi saya’’ntiādimāha. Tattha pana asaṅgahitasaṅgaṇhanavasena paṭipāṭiyā tayo nayā vuttā, hetubahutāvasena tatiyo nayo idha dutiyo vutto.

Abhibhavitvā pavattanaṭṭhenāti sahajātādhipatipi pubbābhisaṅkhāravasena jeṭṭhakabhāve pavattamāno sahajāte attano vase anuvattayamāno te abhibhavitvā pavattati, ārammaṇādhipatipi tadārammaṇe dhamme tatheva attānaṃ anuvattayamāno te dhamme abhibhavitvā ārammaṇabhāvena pavattati, na paccuppannabhāvena, tasmā adhipatidvayampi saṅgahitanti veditabbaṃ. ‘‘Maggo adhipati etesa’’nti ayañca attho nikkhepakaṇḍe udāharaṇavasena āgataṃ atthanayaṃ gahetvā vutto. Yasmā pana paṭṭhāne (paṭṭhā. 2.16.11) ‘‘maggādhipatiṃ dhammaṃ paṭicca maggādhipati dhammo uppajjati nādhipatipaccayā, maggādhipatī khandhe paṭicca maggādhipati adhipatī’’ti vuttaṃ, tasmā maggo adhipati maggādhipatīti ayampi attho pāḷiyaṃ sarūpekasesavasena samānasaddatthavasena vā saṅgahitoti veditabbo.

17.Anuppannāti etena sabbo uppannabhāvo paṭisiddho, na uppannadhammabhāvo evāti tena uppannā vigatā atītāpi na saṅgahitāti daṭṭhabbā. Yadi hi saṅgahitā siyuṃ, ‘‘anuppanno dhammo uppannassa dhammassa anantarapaccayena paccayo’’tievamādi vucceyya, na tu vuttanti. Anāgatāni vipākakaṭattārūpāni atīte anāgate vā kamme purimanipphanne eva uppajjissanti , nānipphanneti pariniṭṭhitakāraṇekadesāneva honti, tasmā tāni ‘‘avassaṃ uppajjissantīti uppādino dhammā’’ti vuccanti.

18.Attano sabhāvanti kakkhaḷaphusanādisabhāvaṃ.

20.Evaṃ pavattamānāti evaṃ cakkhādibhāvena phusanādibhāvena ca ekasantatipariyāpannatāvasena pavattamānā. Attānaṃ adhi ajjhattāti adhi-saddo samāsavisaye adhikāratthaṃ pavattiatthañca gahetvā pavattatīti attānaṃ adhikicca uddissa pavattā ajjhattā. Tenāti yassa jhānā vuṭṭhahitvā ajjhattaṃ bahiddhā ajjhattabahiddhā ca suññataṃ āneñjañca manasikaroto ajjhattasuññatādīsu cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati, yo ca itiha tattha sampajāno, tena bhikkhunā. Tasmiṃyeva purimasmiṃ samādhinimitteti paṭhamajjhānādisamādhinimitte. Ajjhattamevāti jhānagocare kasiṇādimhi. Cittaṃ saṇṭhapetabbanti paṭhamajjhānādicittaṃ saṇṭhapetabbaṃ. Ajjhattaratoti gocarajjhatte nibbāne rato, samādhigocare kammaṭṭhāne vā rato. ‘‘Samāhito eko santusito tamāhu bhikkhu’’nti (dha. pa. 362) gāthāseso.

Ajjhattaṃ sampasādananti ettha jhānaṃ sakasantatipariyāpannattā ‘‘ajjhatta’’nti vuttanti niyakajjhattattho ajjhatta-saddo hoti. Ajjhattanti sakasantatiniyakaṃ. Ajjhatte bhavā ajjhattikāti niyakajjhattesupi abbhantarā cakkhādayo vuccanti. Ettha pana ajjhattika-saddo cakkhādīsu pavattamāno dassito , na ajjhattasaddo, atthi ca ajjhattaajjhattikasaddānaṃ bahiddhābāhira-saddānaṃ viya viseso. Ajjhattikasaddo hi saparasantānikesu sabbesu cakkhādīsu rūpādīsu bāhira-saddo viya pavattati, ajjhatta-saddo pana sakasantānikesveva cakkhurūpādīsu tato aññesveva bahiddhā-saddo viya pavattatīti tasmā saddato atthato ca asamānattā na idamettha udāharaṇaṃ yuttanti. Ayaṃ panettha adhippāyo daṭṭhabbo – ajjhatte bhavā ajjhattikāti ayañhi vacanattho. Yañca ajjhatte bhavaṃ, tena ajjhatteneva bhavitabbaṃ, tena taṃvācakassa ajjhatta-saddassa ajjhattika-saddassa ca samānatthatā. Ubhinnampi saddānaṃ samānatthabhāvato ajjhattajjhatte pavattamāne ajjhattika-sadde ajjhatta-saddo tattha pavattoti sakkā vattunti.

Ayaṃkho panānanda, vihāroti vihārasuññatāsutte (ma. ni. 3.187) saṅgaṇikārāmatāya rūpādiratiyā ca ādīnavaṃ vatvā tappaṭipakkhavihāradassanatthaṃ vuttaṃ. Ajjhattaṃ suññatanti visayabhūtaṃ issariyaṭṭhānabhūtaṃ suññataṃ, suññatāphalasamāpattinti attho. Cittissarā hi buddhā bhagavanto dhammaṃ desentāpi yaṃ muhuttaṃ tuṇhī bhavitabbaṃ hoti, taṃ muhuttaṃ phalasamāpattiṃ samāpajjanti, pageva aññasmiṃ kāle, tasmā sabbatthāpi issariyānaṃ bahulaṃ phalasamāpattiyaṃ issariyassa pavattanato phalasamāpatti ‘‘issariyaṭṭhāna’’nti vuttā. Arahattaphalādhigamena vā tathāgatānaṃ issariyaṃ nibbattaṃ taṃjanakeneva maggenāti taṃ tesaṃ issariyaṭṭhānaṃ. Visayo ca anaññatthabhāvova yathā ‘‘ākāse sakuṇā udake macchā’’ti, buddhā ca aññattha dissamānāpi vivekapabbhāratāya phalasamāpattininnāva, tena tassā tassā kiriyāya anantaraṃ phalasamāpattiyaṃyeva bhavantīti sā tesaṃ visayo, tabbisayatā ca saccakasuttena (ma. ni. 1.364 ādayo) dīpetabbā.

22. Yesaṃ daṭṭhabbabhāvo atthi, te sanidassanā. Cakkhuviññāṇagocarabhāvova daṭṭhabbabhāvo, tassa rūpāyatanā anaññattepi aññehi dhammehi rūpāyatanaṃ visesetuṃ aññaṃ viya katvā ‘‘saha nidassanenāti sanidassanā’’ti vuttaṃ. Dhammasabhāvasāmaññena hi ekībhūtesu dhammesu yo nānattakaro sabhāvo, so añño viya katvā upacarituṃ yutto . Evañhi atthavisesāvabodho hotīti. Sayañca nissayavasena ca sampattānaṃ asampattānañca paṭimukhabhāvo aññamaññapatanaṃ paṭihananabhāvo, yena byāpārādivikārapaccayantarasahitesu cakkhādīnaṃ visayesu vikāruppatti.

Tikamātikāpadavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app