3. Diṭṭhisaṃyuttaṃ

1. Sotāpattivaggo

1. Vātasuttavaṇṇanā

206. Diṭṭhisaṃyutte na vātā vāyantītiādīsu evaṃ kira tesaṃ diṭṭhi – ‘‘yepi ete rukkhasākhādīni bhañjantā vātā vāyanti, na ete vātā, vātaleso nāmeso, vāto pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhito. Tathā yāpi etā tiṇakaṭṭhādīni vahantiyo nadiyo sandanti, na ettha udakaṃ sandaki, udakaleso nāmesa, udakaṃ pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhitaṃ. Yāpimā gabbhiniyo vijāyantīti ca vuccanti, kiñcāpi tā milātudarā honti, gabbho pana na nikkhamati, gabbhaleso nāmeso, gabbho pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhito. Yepi ete candimasūriyā udenti vā apenti vā, neva te udenti na apenti, candimasūriyaleso nāmesa, candimasūriyā pana esikatthambho viya pabbatakūṭaṃ viya ca ṭhitā’’ti.

2-4. Etaṃmamasuttādivaṇṇanā

207-209.Diṭṭhantiādīsu diṭṭhaṃ rūpāyatanaṃ. Sutaṃ saddāyatanaṃ. Mutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Tañhi patvā gahetabbato mutanti ca vuttaṃ. Avasesāni sattāyatanāni viññātaṃ nāma. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā apattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Lokasmiñhi pariyesitvā pattampi atthi, pariyesitvā nopattampi, apariyesitvā pattampi, apariyesitvā nopattampi. Tattha pariyesitvā pattaṃ pattaṃ nāma, pariyesitvā nopattaṃ pariyesitaṃ nāma . Apariyesitvā pattañca apariyesitvā nopattañca manasānuvicaritaṃ nāma. Atha vā pariyesitvā pattampi apariyesitvā pattampi pattaṭṭhena pattaṃ nāma, pariyesitvā nopattameva pariyesitaṃ nāma, apariyesitvā nopattaṃ manasānuvicaritaṃ nāma. Sabbaṃ vā etaṃ manasā anuvicaritameva.

5. Natthidinnasuttavaṇṇanā

210.Natthidinnantiādīsu natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadanti. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti paheṇakasakkāro adhippeto. Tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipanti. Sukatadukkaṭānanti sukatadukkatānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadanti. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi. Natthi paro lokoti idha loke ṭhitassapi paro loko natthi, sabbe tattha tattheva ucchijjantīti dassenti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadanti. Natthi sattā opapātikāti cavitvā uppajjanakasattā nāma natthīti vadanti. Natthi loke samaṇabrāhmaṇāti loke sammāpaṭipannā samaṇabrāhmaṇā nāma natthīti vadanti.

Cātumahābhūtikoti catumahābhūtamayo. Pathavī pathavīkāyanti ajjhattikā pathavīdhātu bāhiraṃ pathavīdhātuṃ. Anupetīti anuyāti. Anupagacchatīti tasseva vevacanaṃ, anugacchatītipi attho. Ubhayenāpi upeti upagacchatīti dassenti. Āpādīsupi eseva nayo. Indriyānīti manacchaṭṭhāni indriyāni. Saṅkamantīti ākāsaṃ pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva, cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāva āḷāhanāti yāva susānā. Padānīti ‘‘ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlo’’tiādinā nayena pavattāni guṇāguṇapadāni. Sarīrameva vā ettha padānīti adhippetaṃ. Kāpotakānīti kapotakavaṇṇāni, pārāvatapakkhavaṇṇānīti attho. Bhassantāti bhasmantā. Ayameva vā pāḷi. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti – bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantīti dassenti.

6. Karotosuttavaṇṇanā

211.Karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa. Chindatoti paresaṃ hatthādīni chindantassa. Chedāpayatoti parehi chedāpentassa. Pacatoti daṇḍena pīḷentassa. Pacāpayatoti parehi daṇḍādinā pīḷāpentassa. Socato socāpayatoti parassa bhaṇḍaharaṇādīhi sokaṃ sayaṃ karontassāpi parehi kārentassāpi. Kilamato kilamāpayatoti āhārupacchedabandhanāgārapavesanādīhi sayaṃ kilamentassapi parehi kilamāpentassapi. Phandato phandāpayatoti paraṃ phandantaṃ phandanakāle sayampi phandato parempi phandāpayato. Pāṇamatipātayatoti pāṇaṃ hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakārāpanavaseneva attho veditabbo.

Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ parivāretvā vilumpanaṃ. Paripanthe tiṭṭhatoti āgatāgatānaṃ acchindanatthaṃ magge tiṭṭhato. Karoto na karīyati pāpanti yaṃkiñci pāpaṃ karomīti saññāya karotopi pāpaṃ na karīyati, natthi pāpaṃ. Sattā pana karomāti evaṃsaññino hontīti dīpenti. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekamaṃsakhalanti ekamaṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ.

Dakkhiṇanti dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya hanantotiādi vuttaṃ. Uttaranti uttaratīre saddhā honti pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, te sandhāya dadantotiādi vuttaṃ. Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamena uposathakammena. Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipanti.

7. Hetusuttavaṇṇanā

212.Natthihetu natthi paccayoti ettha paccayoti hetuvevacanameva. Ubhayenāpi vijjamānameva kāyaduccaritādīnaṃ saṃkilesapaccayaṃ, kāyasucaritādīnañca visuddhipaccayaṃ paṭikkhipanti. Natthi balanti yamhi attano bale patiṭṭhitā ime sattā devattampi mārattampi brahmattampi sāvakabodhimpi paccekabodhimpi sabbaññutampi pāpuṇanti, taṃ balaṃ paṭikkhipanti. Natthi vīriyantiādīni sabbāni aññamaññavevacanāneva. ‘‘Idaṃ no vīriyena, idaṃ purisathāmena, idaṃ purisaparakkamena patta’’nti, evaṃ pavattavacanapaṭikkhepakaraṇavasena panetāni visuṃ ādiyanti.

Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese pariggaṇhanti. Sabbe pāṇāti ekindriyo pāṇo, dvindriyo pāṇotiādivasena vadanti. Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadanti. Sabbe jīvāti sāliyavagodhumādayo sandhāya vadanti. Tesu hi te viruhanabhāvena jīvasaññino. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena na bhavitabbaṃ, so na bhavatīti dassenti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dassenti.

8-10. Mahādiṭṭhisuttādivaṇṇanā

213-215.Akaṭāti akatā. Akaṭavidhāti akatavidhānā, ‘‘evaṃ karohī’’ti kenaci kāritāpi na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti animmāpitā. ‘‘Animmitabbā’’tipi pāṭho, na nimmitabbāti attho. Vañjhāti vañjhapasuvañjhatālādayo viya aphalā kassaci ajanakā. Pabbatakūṭaṃ viya ṭhitāti kūṭaṭṭhā. Esikaṭṭhāyino viya hutvā ṭhitāti esikaṭṭhāyiṭṭhitā, yathā sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitāti attho. Naiñjantīti esikatthambho viya ṭhitattā na calanti. Na vipariṇamantīti pakatiṃ na vijahanti. Na aññamaññaṃ byābādhentīti aññamaññaṃ na upahananti. Nālanti na samatthā. Pathavīkāyotiādīsu pathavīyeva pathavīkāyo, pathavīsamūho vā. Sattannaṃtveva kāyānanti yathā muggarāsiādīsu pahaṭaṃ satthaṃ muggarāsiādīnaṃ antareneva pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha ‘‘ahaṃ imaṃ jīvitā voropemī’’ti kevalaṃ saññāmattameva hotīti dassenti.

Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni pañca ca kammuno satānīti pañcakammasatāni cāti kevalaṃ takkamattakena niratthakadiṭṭhiṃ dīpenti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu ‘‘pañca kammānīti pañcindriyavasena gaṇhanti, tīṇīti kāyakammādivasenā’’ti. Kamme ca aḍḍhakamme cāti ettha panassa kāyakammavacīkammāni kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhipaṭipadāti vadanti. Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti, ayaṃ pana aññe dve ajānanto evamāha.

Chaḷābhijātiyoti kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti sukkābhijāti paramasukkābhijātīti imā cha abhijātiyo vadanti. Tattha orabbhikā sūkarikā sākuṇikā māgavikā luddā macchaghātakā corā coraghātakā bandhanāgārikā, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijātīti vadanti. Bhikkhū nīlābhijātīti vadanti. Te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti, ‘‘bhikkhū ca kaṇṭakavuttikā’’ti (a. ni. 6.57) ayaṃ hissa pāḷi eva. Atha vā kaṇṭakavuttikā eva nāma eke pabbajitāti vadanti. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadanti. Ime kira purimehi dvīhi paṇḍaratarā. Gihī odātavasanā acelakasāvakā haliddābhijātīti vadanti. Evaṃ attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karonti. Ājīvakā ājīviniyo ayaṃ sukkābhijātīti vadanti. Te kira purimehi catūhi paṇḍaratarā . Nando vaccho, kiso saṃkicco, makkhali gosālo paramasukkābhijātīti vadanti. Te kira sabbehi paṇḍaratarā.

Aṭṭhapurisabhūmiyoti mandabhūmi khiḍḍābhūmi vīmaṃsakabhūmi ujugatabhūmi sekhabhūmi samaṇabhūmi jānanabhūmi pannabhūmīti imā aṭṭha purisabhūmiyoti vadanti. Tattha jātadivasato paṭṭhāya satta divase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā, ayaṃ mandabhūmīti vadanti. Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca, sugatito āgatā taṃ anussaritvā anussaritvā hasanti, ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ vīmaṃsakabhūmi nāma. Padasā gantuṃ samatthakālo ujugatabhūmi nāma. Sippāni sikkhanakālo sekhabhūmi nāma. Gharā nikkhamma pabbajanakālo samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakālo jānanabhūmi nāma. ‘‘Bhikkhu ca pannako jino na kiñci āhā’’ti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadanti.

Ekūnapaññāsaājīvakasateti ekūnapaññāsa ājīvavuttisatāni. Paribbājakasateti paribbājakapabbajjāsatāni. Nāgavāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsa indriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni. Hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Satta asaññīgabbhāti sāliyavagodhumamuggakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti gaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā, so pana sattāti vadati. Manussāpi anantā, so sattāti vadati. Satta pesācāti pisācā mahantamahantā, sattāti vadati. Sarāti mahāsarā. Kaṇṇamuṇḍa-rathakāra-anotatta-sīhappapāta-chaddanta-mucalinda-kuṇāladahe gahetvā vadati.

Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti mahākappānaṃ. Ettha ekamhā mahāsarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bāle ca paṇḍite ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarāvisujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati.

Sīlenavāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādiseneva vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo ‘‘ahaṃ paṇḍito’’ti antarā visujjhati. Paripakkaṃ phussa phussa byantīkaroti nāma yo ‘‘ahaṃ bālo’’ti vuttaparimāṇakālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni, na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā. Hāyanavaḍḍhanānamevetaṃ vevacanaṃ. Idāni tamatthaṃ upamāya sādhento seyyathāpi nāmātiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷe. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttappamāṇena nibbeṭhiyamānameva gacchati, sutte khīṇe tattheva tiṭṭhati, na gacchati evameva bālā ca paṇḍitā ca kālavasena nibbeṭhiyamānā sukhadukkhaṃ palenti, yathāvuttena kālena atikkamantīti dasseti.

11-18. Antavāsuttādivaṇṇanā

216-223.Antavā lokoti ekato vaḍḍhitanimittaṃ lokoti gāhena vā takkena vā uppannadiṭṭhi. Anantavāti sabbato vaḍḍhitaṃ appamāṇanimittaṃ lokoti gāhena vā takkena vā uppannadiṭṭhi. Taṃ jīvaṃ taṃ sarīranti jīvañca sarīrañca ekamevāti uppannadiṭṭhi. Sesaṃ sabbattha uttānamevāti. Imāni tāva sotāpattimaggavasena aṭṭhārasa veyyākaraṇāni ekaṃ gamanaṃ.

2. Dutiyagamanādivaggavaṇṇanā

224-301. Dutiyaṃ gamanaṃ dukkhavasena vuttaṃ. Tatrāpi aṭṭhāraseva veyyākaraṇāni, tato parāni ‘‘rūpī attā hotī’’tiādīni aṭṭha veyyākaraṇāni, tehi saddhiṃ taṃ dutiyapeyyāloti vutto.

Tattha rūpīti ārammaṇameva ‘‘attā’’ti gahitadiṭṭhi. Arūpīti jhānaṃ ‘‘attā’’ti gahitadiṭṭhi . Rūpī ca arūpī cāti ārammaṇañca jhānañca ‘‘attā’’ti gahitadiṭṭhi. Neva rūpī nārūpīti takkamattena gahitadiṭṭhi. Ekantasukhīti lābhītakkījātissarānaṃ uppannadiṭṭhi. Jhānalābhinopi hi atīte ekantasukhaṃ attabhāvaṃ manasikaroto evaṃ diṭṭhi uppajjati. Takkinopi ‘‘yathā etarahi ahaṃ ekantasukhī, evaṃ samparāyepi bhavissāmī’’ti uppajjati. Jātissarassapi sattaṭṭhabhave sukhitabhāvaṃ passantassa evaṃ uppajjati, ekantadukkhītiādīsupi eseva nayo.

Tatiyapeyyālo aniccadukkhavasena tehiyeva chabbīsatiyā suttehi vutto, catutthapeyyālo tiparivaṭṭavasenāti.

Diṭṭhisaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app