7. Sāriputtasaṃyuttaṃ

1-9. Vivekajasuttādivaṇṇanā

332-340. Sāriputtasaṃyuttassa paṭhame na evaṃ hotīti ahaṅkāramamaṅkārānaṃ pahīnattā evaṃ na hoti. Dutiyādīsupi eseva nayo. Paṭhamādīni.

10. Sucimukhīsuttavaṇṇanā

341. Dasame sucimukhīti evaṃnāmikā. Upasaṅkamīti theraṃ abhirūpaṃ dassanīyaṃ suvaṇṇavaṇṇaṃ samantapāsādikaṃ disvā ‘‘iminā saddhiṃ parihāsaṃ karissāmī’’ti upasaṅkami. Atha therena tasmiṃ vacane paṭikkhitte ‘‘idānissa vādaṃ āropessāmī’’ti maññamānā tena hi, samaṇa, ubbhamukho bhuñjasīti āha. Disāmukhoti catuddisāmukho, catasso disā olokentoti attho. Vidisāmukhoti catasso vidisā olokento.

Vatthuvijjātiracchānavijjāyāti vatthuvijjāsaṅkhātāya tiracchānavijjāya. Vatthuvijjā nāma lābuvatthu-kumbhaṇḍavatthu-mūlakavatthu-ādīnaṃ vatthūnaṃ phalasampattikāraṇakālajānanupāyo. Micchājīvena jīvikaṃ kappentīti teneva vatthuvijjātiracchānavijjāsaṅkhātena micchājīvena jīvikaṃ kappenti, tesaṃ vatthūnaṃ sampādanena pasannehi manussehi dinne paccaye paribhuñjantā jīvantīti attho. Adhomukhāti vatthuṃ oloketvā bhuñjamānavasena adhomukhā bhuñjanti nāma. Evaṃ sabbattha yojanā kātabbā. Api cettha nakkhattavijjāti ‘‘ajja imaṃ nakkhattaṃ iminā nakkhattena gantabbaṃ, iminā idañcidañca kātabba’’nti evaṃ jānanavijjā. Dūteyyanti dūtakammaṃ, tesaṃ tesaṃ sāsanaṃ gahetvā tattha tattha gamanaṃ. Pahiṇagamananti ekagāmasmiṃyeva ekakulassa sāsanena aññakulaṃ upasaṅkamanaṃ. Aṅgavijjāti itthilakkhaṇapurisalakkhaṇavasena aṅgasampattiṃ ñatvā ‘‘tāya aṅgasampattiyā idaṃ nāma labbhatī’’ti evaṃ jānanavijjā. Vidisāmukhāti aṅgavijjā hi taṃ taṃ sarīrakoṭṭhāsaṃ ārabbha pavattattā vidisāya pavattā nāma, tasmā tāya vijjāya jīvikaṃ kappetvā bhuñjantā vidisāmukhā bhuñjanti nāma. Evamārocesīti ‘‘dhammikaṃ samaṇā’’tiādīni vadamānā sāsanassa niyyānikaṃ guṇaṃ kathesi. Tañca paribbājikāya kathaṃ sutvā pañcamattāni kulasatāni sāsane otariṃsūti.

Sāriputtasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app