2. Rādhasaṃyuttaṃ

1. Paṭhamavaggo

1. Mārasuttavaṇṇanā

160. Rādhasaṃyuttassa paṭhame māro vā assāti maraṇaṃ vā bhaveyya. Māretā vāti māretabbo vā. Yo vā pana mīyatīti yo vā pana marati. Nibbidatthanti nibbidāñāṇatthaṃ. Nibbānatthāti phalavimutti nāmesā anupādānibbānatthāti attho. Accayāsīti atikkantosi. Nibbānogadhanti nibbāne patiṭṭhitaṃ. Idaṃ maggabrahmacariyaṃ nāma nibbānabbhantare vussati, na nibbānaṃ atikkamitvāti attho. Nibbānapariyosānanti nibbānaṃ assa pariyosānaṃ, nipphatti niṭṭhāti attho. Paṭhamaṃ.

2-10. Sattasuttādivaṇṇanā

161-169. Dutiye satto sattoti laggapucchā. Tatra satto tatra visattoti tatra laggo tatra vilaggo. Paṃsvāgārakehīti paṃsugharakehi. Keḷāyantīti kīḷanti. Dhanāyantīti dhanaṃ viya maññanti. Mamāyantīti ‘‘mama idaṃ, mama ida’’nti mamattaṃ karonti, aññassa phusitumpi na denti. Vikīḷaniyaṃ karontīti ‘‘niṭṭhitā kīḷā’’ti te bhindamānā kīḷāvigamaṃ karonti. Tatiye bhavanettīti bhavarajju. Catutthaṃ uttānameva. Pañcamādīsu catūsu cattāri saccāni kathitāni, dvīsu kilesappahānanti. Dutiyādīni.

Paṭhamo vaggo.

2. Dutiyavaggo

1-12. Mārasuttādivaṇṇanā

170-181. Dutiyavaggassa paṭhame māro, māroti maraṇaṃ pucchati. Yasmā pana rūpādivinimuttaṃ maraṇaṃ nāma natthi, tenassa bhagavā rūpaṃ kho, rādha, mārotiādimāha . Dutiye māradhammoti maraṇadhammo. Etenupāyena sabbattha attho veditabboti.

Dutiyo vaggo.

3-4. Āyācanavaggādi

1-11. Mārādisuttaekādasakavaṇṇanā

182-205. Tato paraṃ uttānatthameva. Ayañhi rādhatthero paṭibhāniyatthero nāma. Tathāgatassa imaṃ theraṃ disvā sukhumaṃ kāraṇaṃ upaṭṭhāti. Tenassa bhagavā nānānayehi dhammaṃ deseti. Evaṃ imasmiṃ rādhasaṃyutte ādito dve vaggā pucchāvasena desitā, tatiyo āyācanena, catuttho upanisinnakakathāvasena. Sakalampi panetaṃ rādhasaṃyuttaṃ therassa vimuttiparipācanīyadhammavaseneva gahitanti veditabbaṃ.

Rādhasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app