Namo tassa bhagavato arahato sammāsambuddhassa

Dīghanikāye

Mahāvaggaṭīkā

1. Mahāpadānasuttavaṇṇanā

Pubbenivāsapaṭisaṃyuttakathāvaṇṇanā

1. Yathājātānaṃ karerirukkhānaṃ ghanapattasākhāviṭapehi maṇḍapasaṅkhepehi sañchanno padeso ‘‘karerimaṇḍapo’’ti adhippeto. Dvāreti dvārasamīpe. Dvāre ṭhitarukkhavasena aññatthāpi samaññā atthīti dassetuṃ ‘‘yathā’’tiādi vuttaṃ. Kathaṃ pana bhagavā mahāgandhakuṭiyaṃ avasitvā tadā karerikuṭikāyaṃ vihāsīti? Sāpi buddhassa bhagavato vasanagandhakuṭi evāti dassento ‘‘antojetavane’’tiādimāha. Salaḷāgāranti devadārurukkhehi katagehaṃ. Pakatibhattassa pacchatoti bhikkhūnaṃ pākatikabhattakālato pacchā, ṭhitamajjhanhikato uparīti attho. Piṇḍapātato paṭikkantānanti piṇḍapātabhojanato apetānaṃ. Tenāha ‘‘bhattakicca’’ntiādi.

Maṇḍalasaṇṭhānā māḷasaṅkhepena katā nisīdanasālā ‘‘maṇḍalamāḷa’’nti adhippetāti āha ‘‘nisīdanasālāyā’’ti. Pubbenivāsapaṭisaṃyuttāti ettha pubba-saddo atītavisayo, nivāsa-saddo kammasādhano, khandhavinimutto ca nivasitadhammo natthi, khandhā ca santānavaseneva pavattantīti āha ‘‘pubbenivutthakkhandhasantānasaṅkhātena pubbenivāsenā’’ti. Yojetvāti visayabhāvena yojetvā. Pavattitāti kathitā. Dhammūpasaṃhitattā dhammato anapetāti dhammī. Tenāha ‘‘dhammasaṃyuttā’’ti.

Udapādīti paduddhāro, tassa uppannā jātāti iminā sambandho. Taṃ panassā uppannākāraṃ pāḷiyaṃ saṅkhepatova dassitaṃ, vitthārato dassetuṃ ‘‘aho acchariya’’ntiādi āraddhaṃ. Tattha ke anussaranti, ke nānussarantīti padadvaye paṭhamaṃyeva sappapañcanaṃ, na itaranti tadeva puggalabhedato, kālavibhāgato, anussaraṇākārato, opammato niddisantena ‘‘titthiyā anussarantī’’tiādi vuttaṃ. Aggappattakammavādinoti sikhāppattakammavādino ‘‘atthi kammaṃ atthi kammavipāko’’ti (paṭi. ma. 1.234) evaṃ kammassakatāñāṇe ṭhitā tāpasaparibbājakā. Cattālīsaṃyeva kappe anussarantīti brahmajālādīsu (dī. ni. 1.33) bhagavatā tathā paricchijja vuttattā. Tato paraṃ na anussarantīti tathāvacanañca diṭṭhigatopaṭṭhakassa tesaṃ ñāṇassa paridubbalabhāvato.

Sāvakāti mahāsāvakā tesañhi kappasatasahassaṃ pubbābhinīhāro. Pakatisāvakā pana tato ūnakameva anussaranti. Yasmā ‘‘kappānaṃ lakkhādhikaṃ ekaṃ, dve ca asaṅkhyeyyānī’’ti kālavasena evaṃ parimāṇo yathākkamaṃ aggasāvakapaccekabuddhānaṃ puññañāṇābhinīhāro, sāvakabodhipaccekabodhipāramitāsambharaṇañca, tasmā vuttaṃ ‘‘dve aggasāvakā…pe… kappasatasahassañcā’’ti. Yadi bodhisambhārasambharaṇakālaparicchinno tesaṃ tesaṃ ariyānaṃ abhiññāñāṇavibhavo, evaṃ sante buddhānampissa saparicchedatā āpannāti codanaṃ sandhāyāha ‘‘buddhānaṃ pana ettakanti paricchedo natthi, yāvatakaṃ ākaṅkhanti, tāvatakaṃ anussarantī’’ti ‘‘yāvatakaṃ neyyaṃ, tāvatakaṃ ñāṇa’’nti (mahāni. 156; cūḷani. 85; paṭi. ma. 3, 5) vacanato. Sabbaññutaññāṇassa viya hi buddhānaṃ abhiññāñāṇānampi savisaye paricchedo nāma natthi, tasmā yaṃ yaṃ ñātuṃ icchanti, te taṃ taṃ jānanti eva. Atha vā satipi kālaparicchede karuṇūpāyakosallapariggahādinā sātisayattā mahābodhisambhārānaṃ paññāpāramitāya pavattiānubhāvassa paricchedo nāma natthi, kuto tannimittakānaṃ abhiññāñāṇānanti vuttaṃ ‘‘buddhānaṃ…pe… natthī’’ti.

Khandhapaṭipāṭiyāti yathāpaccayaṃ anupubbapavattamānānaṃ khandhānaṃ anupubbiyā. Khandhappavattinti vedanādikkhandhappavattiṃ. Tesañhi anubhavanādiākāraggahaṇamassa sātisayaṃ, taṃ saññābhave tattha tattha anussaraṇavasena gahetvā gacchantā ekavokārabhave alabhantā ‘‘na passantī’’ti vuttā, jāle patitā viya sakuṇā, macchā viya cāti adhippāyo. Kuṇṭhā viyāti dandhā viya. Paṅguḷā viyāti pīṭhasappino viya. Diṭṭhiṃ gaṇhantīti adhiccasamuppannikadiṭṭhiṃ gaṇhanti. Yaṭṭhikoṭihetukaṃ gamanaṃ yaṭṭhikoṭigamanaṃ khandhapaṭipāṭiyā amuñcanato.

Evaṃ santepīti kāmaṃ buddhasāvakāpi asaññabhave khandhappavattiṃ na passanti, evaṃ santepi te buddhasāvakā asaññabhavaṃ laṅghitvā parato anussaranti. ‘‘Vaṭṭe’’tiādi tathā tesaṃ anussaraṇākāradassanaṃ. Buddhehi dinnanaye ṭhatvāti ‘‘yattha pañcakappasatāni rūpappavattiyeva, na arūpappavatti, so asaññabhavo’’ti evaṃ sammāsambuddhehi desitāyaṃ dhammanettiyaṃ ṭhatvā. Evañhi antarā cutipaṭisandhiyo apassantā parato anussaranti seyyathāpi āyasmā sobhitoti (theragā. aṭṭha. 1.2.164 sobhitattheragāthāvaṇṇanā). So kira pubbenivāse ciṇṇavasī hutvā anupaṭipāṭiyā attano nibbattaṭṭhānaṃ anussaranto yāva asaññabhave attano acittakapaṭisandhi tāva addasa, tato paraṃ pañcakappasataparimāṇe kāle cutipaṭisandhiyo adisvā avasāne cutiṃ disvā ‘‘kiṃ nāmeta’’nti āvajjayamāno nayavasena ‘‘asaññabhavo bhavissatī’’ti niṭṭhaṃ agamāsi. Atha naṃ bhagavā taṃ kāraṇaṃ aṭṭhuppattiṃ katvā pubbenivāsaṃ anussarantānaṃ aggaṭṭhāne ṭhapesi. ‘‘Cutipaṭisandhiṃ oloketvā’’ti idaṃ cutipaṭisandhivasena tesaṃ ñāṇassa saṅkamanadassanaṃ, tena sabbaso bhave anāmasitvā gantuṃ na sakkontīti dasseti.

Taṃ tadeva passantīti yathā nāma saradasamaye ṭhitamajjhanhikavelāya caturatanike gehe cakkhumato purisassa rūpagataṃ supākaṭameva hotīti lokasiddhametaṃ, siyā pana tassa sukhumataratirohitādibhedassa rūpagatassa agocaratā. Na tveva buddhānaṃ ñātuṃ icchitassa ñeyyassa agocaratā, atha kho taṃ ñāṇālokena obhāsitaṃ hatthatale āmalakaṃ viya supākaṭaṃ suvibhūtameva hoti tathā ñeyyāvaraṇassa suppahīnattā. Tenāha ‘‘buddhā pana attanā vā parehi vā diṭṭhakatasutaṃ, sūriyamaṇḍalobhāsasadisa’’nti ca ādi.

Tathā sāvakā ca paccekabuddhā cāti. Ettha tathā-saddena ‘‘attanā diṭṭhakatasutameva anussarantī’’ti idaṃ upasaṃharati, tena sappadesameva nesaṃ anussaraṇaṃ, na nippadesanti nidasseti.

Khajjopanakaobhāsasadisaṃ ñāṇassa ativiya appānubhāvatāya. Sāvakānanti ettha pakatisāvakānaṃ pākatikapadīpobhāsasadisaṃ. Mahāsāvakānaṃ (theragā. aṭṭha. 2.21 vaṅgīsettharagāthāvaṇṇanāya vitthāro) mahāpadīpobhāsasadisaṃ. Tenāha visuddhimagge (visuddhi. 2.402) ‘‘ukkāpabhāsadisa’’nti. Osadhitārakobhāsasadisanti ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyakattā ‘‘osadhī’’ti evaṃ laddhanāmāya tārakāya pabhāsadisaṃ. Saradasūriyamaṇḍalobhāsasadisaṃ sabbaso andhakāravidhamanato. Apaṭubhāvahetuko visayaggahaṇe cañcalabhāvo khalitaṃ, kuṇṭhibhāvahetuko visayassa anabhisamayo paṭighāto.Āvajjanapaṭibaddhamevāti āvajjanamattādhīnaṃ, āvajjitamatte eva yathicchitassa paṭivijjhanakanti attho. Sesapadadvayepi eseva nayo.

Asaṅgaappaṭihataṃ pavattamānaṃ bhagavato ñāṇaṃ lahutarepi visaye, garutare ca ekasadisamevāti dassetuṃ ‘‘dubbalapattapuṭe’’tiādinā upamādvayaṃ vuttaṃ. Dhammakāyattā bhagavato guṇaṃ ārabbha pavattā ‘‘bhagavantaṃyeva ārabbha uppannā’’ti vuttaṃ. Taṃ sabbampīti taṃ yathāvuttaṃ sabbampi pubbenivāsapaṭisaṃyuttaṃ kathaṃ. Titthiyānaṃ, sāvakānañca pubbenivāsānussaraṇaṃ bhagavato pubbenivāsānussaraṇassa hīnudāharaṇadassanavasenettha kathitaṃ. Evañhi bhagavato mahantabhāvo visesato pakāsito hotīti. Saṅkhepatoti samāsato. Yattakopi pubbenivāsānussatiñāṇassa pavattibhedo attano ñāṇassa visayabhūto, taṃ sabbaṃ tadā yathākathitaṃ te bhikkhū saṅkhipitvā ‘‘itipī’’ti āhaṃsu. Tassa ca anekākāratāya āmeḍitavacanaṃ, pi-saddo sampiṇḍanattho, ‘‘iti kho bhikkhave sappaṭibhayo bālo’’tiādīsu (ma. ni. 3.124; a. ni. 3.1) viya ākārattho iti-saddoti dassento ‘‘evampī’’ti tadatthamāha.

2-3.Vuttamevāti ettha ca idha pāṭhe yaṃ vattabbaṃ tena pāṭhena sādhāraṇaṃ, taṃ vuttamevāti adhippetaṃ, na asādhāraṇaṃ apubbapadavaṇṇanāya adhikatattāti taṃ dassento ‘‘ayameva hi viseso’’tiādimāha. ‘‘Assosī’’ti idaṃ savanakiccanipphattiyā vuttaṃ saddaggahaṇamukhena tadatthāvabodhassa siddhattā. Tattha pana pāḷiyaṃ ‘‘imaṃ saṃkhiyadhammaṃ viditvā’’ icceva (dī. ni. 1.2) vuttaṃ. Ime bhikkhū mama guṇe thomenti, kathaṃ? Mama pubbenivāsañāṇaṃ ārabbhāti yojanā. Nipphattinti kiccanipphattiṃ, tena kātabbakiccasiddhanti attho. Noti pucchāvācī nu-iti iminā samānattho nipātoti vuttaṃ ‘‘iccheyyātha nū’’ti. Nanti bhagavantaṃ. ‘‘Yaṃ bhagavā’’ti ettha yaṃ-saddena kiriyāparāmasanabhūtena ‘‘dhammiṃ kathaṃ katheyyā’’ti evaṃ vuttaṃ. Dhammikathākaraṇaṃ parāmaṭṭhaṃ ‘‘etassā’’ti padassa atthoti āha ‘‘etassa dhammikathākaraṇassā’’ti, ādaravasena pana taṃ dvikkhattuṃ vuttaṃ.

4.Suṇāthāti ettha iti-saddo ādiattho, pakārattho vā, etena ‘‘manasi karothā’’ti padaṃ saṅgaṇhāti. Sotāvadhānaṃ sotassa odahanaṃ, sussūsāti attho. Chinnaṃ upacchinnaṃ vaṭumaṃ saṃsāravaṭṭaṃ etesanti chinnavaṭumakā, sammāsambuddhā, aññe ca khīṇāsavā, idha pana sammāsambuddhā adhippetā. Tesañhi sabbaso anussaraṇaṃ itaresaṃ avisayo. Tenāha ‘‘aññesaṃ asādhāraṇa’’nti. Paccattavacane dissati yaṃ-saddo kammatthadīpanato. Upayogavacane dissati yaṃ-saddo pucchanakiriyāya kammatthadīpanato. Tanti ca upayogavacanameva pucchati-saddassa dvikammakabhāvato. Yanti yena kāraṇenāti ayamettha atthoti āha ‘‘karaṇavacane dissatī’’ti. Bhummeti daṭṭhabboti yathā yaṃ-saddo na kevalaṃ paccattaupayogesu eva, atha kho karaṇepi dissati, evaṃ idha bhummeti daṭṭhabbo. Dasasahassilokadhātunti jātikkhettabhūtaṃ dasasahassacakkavāḷaṃ. Unnādento uppajji anekacchariyapātubhāvapaṭimaṇḍitattā buddhuppādassa.

Kālassa bhaddatā nāma tattha sattānaṃ guṇavibhūtiyā, buddhuppādaparamā ca guṇavibhūtīti tabbahulatā yassa kappassa bhaddatāti āha ‘‘pañcabuddhuppādapaṭimaṇḍitattā sundarakappe’’ti, tathā sārabhūtaguṇavasena ‘‘sārakappe’’ti . ‘‘Imaṃ kappaṃ thomento evamāhā’’ti vatvā imassa kappassa tathā thometabbatā anaññasādhāraṇāti dassetuṃ ‘‘yato paṭṭhāyā’’tiādi vuttaṃ. Tattha yato paṭṭhāyāti yato pabhuti abhinīhāro katoti manussattādiaṭṭhaṅgasamannāgato abhinīhāro pavattito. Saṃsārassa anādibhāvato imassa bhagavato abhinīhārato puretaraṃ uppannā sammāsambuddhā anantā aparimeyyāti tehi uppannakappe nivattento ‘‘etasmiṃ antare’’ti āha. Kāmaṃ dīpaṅkarabuddhuppāde ayaṃ bhagavā abhinīhāramakāsi, tassa pana bhagavato nibbatti imassa abhinīhārato purimatarāti vuttaṃ ‘‘amhākaṃ…pe… nibbattiṃsū’’ti.

Asaṅkhyeyyakappapariyosāneti mahākappānaṃ asaṅkhyeyyapariyosāne. Esa nayo ito paresupi. ‘‘Ito tiṃsakappasahassānaṃ uparī’’ti etena padumuttarassa bhagavato, sumedhassa ca bhagavato antare ekūnasattatikappasahassāni buddhasuññāni ahesunti dasseti. ‘‘Ito aṭṭhārasannaṃ kappasahassānaṃ uparī’’ti iminā sujātassa bhagavato, atthadassissa ca bhagavato antare ekenūnāni dvādasakappasahassāni buddhasuññāni ahesunti dasseti. ‘‘Ito catunavute kappe’’ti iminā dhammadassissa bhagavato, siddhatthassa ca bhagavato antare chādhikanavasatuttarāni sattarasakappasahassāni buddhasuññāni ahesunti dasseti. ‘‘Ekatiṃse kappe’’ti iminā vipassissa bhagavato, sikhissa ca bhagavato antare saṭṭhi kappāni buddhasuññāni ahesunti dasseti. Te sabbepi padumuttarassa bhagavato oraṃ sumedhādīhi uppannakappehi saddhiṃ samodhāniyamānā satasahassā kappā honti, yattha mahāsāvakādayo (theragā. aṭṭha. 2.21 vaṅgīsattheragāthāvaṇṇanā) vivaṭṭū panissayāni kusalāni sambhariṃsu. Buddhasuññepi loke paccekabuddhā uppajjitvā tesaṃ purisavisesānaṃ puññābhisandābhibuddhiyā paccayā honti. ‘‘Evamaya’’ntiādi vuttamevatthaṃ nigamanavasena vadati.

‘‘Kiṃ paneta’’ntiādi pubbanimittavibhāvanatthāya āraddhaṃ. Tattha etanti buddhānaṃ uppajjanaṃ. Kappasaṇṭhānakālasminti vivaṭṭakappassa saṇṭhahanakāle. Ekamasaṅkhyeyyanti saṃvaṭṭaṭṭhāyiṃ sandhāyāha. Ekaṅgaṇaṃ hutvā ṭhiteti pabbatarukkhagacchādīnaṃ, meghādīnañca abhāvena vivaṭaṃaṅgaṇaṃ hutvā ṭhite. Lokasannivāseti bhājanalokena sannivisitabbaṭṭhāne. Vīsati yaṭṭhiyo usabhaṃ. ‘‘Usabhamattā, dve usabhamattā’’tiādinā paccekaṃ mattā-saddo yojetabbo. Yojanasahassamattā hutvāti patamānāva udakadhārā yojanasahassamattaṃ ākāsaṭṭhānaṃ pharitvā pavattiyā yojanasahassamattā hutvā. Yāva avinaṭṭhabrahmalokāti yāva ābhassarabrahmalokā, yāva subhakiṇhabrahmalokā, yāva vehapphalabrahmalokāti attho.

Vātavasenāti saṭṭhisahassādhikanavayojanasatasahassubbedhassa sandhārakavātamaṇḍalassa vasena. Mahābodhipallaṅkoti mahābodhipallaṅkappadesamāha. Tassa pacchā vināso, paṭhamaṃ saṇṭhahanañca dhammatāvasena veditabbaṃ. Tatthāti tasmiṃ padese. Pubbanimittaṃ hutvāti buddhappādassa pubbanimittaṃ hutvā. Pubbanimittasannissayo hi gaccho nissitavohārena tathā vutto. Tenāha ‘‘tassā’’tiādi. Kaṇṇikābaddhāni hutvāti ābaddhakaṇṇikā viya hutvā. Suddhāvāsabrahmāno attamanā…pe… gacchantīti yojanā. Vehapphalepi subhakiṇhe saṅgahetvā ‘‘nava brahmalokā’’ti vuttaṃ. Tathā hi te catutthiṃyeva viññāṇaṭṭhitiṃ bhajanti. Nikkhamantesūti mahābhinikkhamanaṃ abhinikkhamantesu. Abhijāti panettha jātibhāvasāmaññena gabbhokkantiyāva saṅgahitā. Nimīyati anumīyati phalaṃ etenāti nimittaṃ, kāraṇaṃ. Ñāpakampi hi kāraṇaṃ disvā tassa abyabhicārībhāvena phalaṃ siddhameva katvā gaṇhi, yathā taṃ asito isi abhijātiyaṃ mahāpurisassa lakkhaṇāni disvā tesaṃ abyabhicārībhāvena buddhaguṇe siddhe eva katvā gaṇhi, evaṃ pana gayhamānaṃ tannimittakaṃ phalaṃ tadānubhāvena siddhaṃ viya voharīyati tabbhāve bhāvato. Tenāha ‘‘tesaṃ nimittānaṃ ānubhāvenā’’tiādi. Tathā cāha bhagavā ‘‘so tena lakkhaṇena samannāgato…pe… rājā samāno kiṃ labhati, buddho samāno kiṃ labhatī’’ti (dī. ni. 3.202, 204) ca evamādi. Imamatthanti pañca buddhā imasmiṃ kappe uppajjissantīti imamatthaṃ yāthāvato jāniṃsu.

Jātiparicchedādivaṇṇanā

5-7.Kappaparicchedavasenāti ‘‘ito so ekanavute kappe’’tiādinā yattha yattha kappe te te buddhā uppannā, tassa tassa kappassa paricchindanavasena parijānanavasena. ‘‘Idaṃ ta’’nti hi niyametvā paricchijja jānanaṃ paricchindanaṃ paricchedo. Parittanti ittaraṃ. Lahukanti sallahukaṃ, āyuno adhippetattā rassanti vuttaṃ hoti. Tenāha ‘‘ubhayametaṃ appakasseva vevacana’’nti.

‘‘Appaṃ vā bhiyyo’’ti avisesajotanaṃ ‘‘vīsaṃ vā tiṃsaṃ vā’’tiādinā aniyamitavaseneva yathālābhato vavatthapetvā ayañca nayo apacuroti dassento ‘‘evaṃ dīghāyuko pana atidullabho’’ti āha. Idaṃ taṃ visesavavatthāpanaṃ puggalesu pakkhipitvā dassento ‘‘tattha visākhā’’tiādimāha.

Yadi evaṃ kasmā amhākaṃ bhagavā tattakampi kālaṃ na jīvi, nanu mahābodhisattā carimabhave ativiyauḷāratamena puññābhisaṅkhārena paṭisandhiṃ gaṇhantīti? Saccametanti. Tattha kāraṇaṃ dassetuṃ ‘‘vipassīādayo panā’’tiādi vuttaṃ. Tattha abhijātiyā mettāṭhānatāya abhisaṅkhāraviññāṇassa mettāpubbabhāgatā. Tadanuguṇañhi tesaṃ visesato paṭisandhiviññāṇaṃ. Tassa visesato bahulaṃ khemavitakkūpanissayatāya somanassasahagatatā, anaññasādhāraṇaparopadesarahitañāṇavisesūpanissayatāya ñāṇasampayuttatā, asaṅkhārikatā ca veditabbā, asaṅkhyeyyaṃ āyu ādhāravisesato, nissayavisesato, paṭipakkhadūrībhāvato, pavattiākāravisesato ca aparimeyyānubhāvatāya kāraṇassa. Tattha cirataraṃ kālaṃ santānassa pāramitāparibhāvitatā ādhāravisesatā. Alobhajjhāsayādiāsayasampadā nissayavisesatā. Lābhamacchariyādipāpadhammavikkhambhanaṃ paṭipakkhadūrībhāvo. Sabbasattānaṃ sakalavaṭṭadukkhanissaraṇatthāya āyūhanā pavattiākāraviseso veditabbo.

Ayañca nayo sabbesaṃ mahābodhisattānaṃ carimabhavābhinibbattakakammāyūhane sādhāraṇoti tassa phalenāpi ekasadiseneva bhavitabbanti āha ‘‘iti sabbe buddhā asaṅkhyeyyāyukā’’ti, asaṅkhyeyyakālāvatthānāyukāti attho. Asaṅkhyeyyāyukasaṃvattanasamatthaṃ paricitaṃ kammaṃ hoti, buddhā pana tadā manussānaṃ paramāyuppamāṇānurūpameva kālaṃ ṭhatvā parinibbāyanti tato paraṃ ṭhatvā sādhetabbapayojanābhāvato, dhammatāvesāti vā veditabbā. Aṭṭhakathāyaṃ pana tato paraṃ pana aṭṭhānassa ‘‘utubhojanavipattiyā’’ti (dī. ni. aṭṭha. 2.5) kāraṇaṃ vuttaṃ, ‘‘taṃ lokasādhāraṇaṃ loke jātasaṃvuddhānaṃ tathāgatānaṃ na hotī’’ti na sakkā vattuṃ. Tathā hi nesaṃ rogakilamathādayo hontiyeva. Utubhojanavasenāti asampannassa, sampannassa ca utuno, bhojanassa ca vasena yathākkamaṃ āyu hāyatipi vaḍḍhatipi. Āyūti ca paramāyu adhippetaṃ. Tattha yaṃ vattabbaṃ, taṃ brahmajālādiṭīkāyaṃ (dī. ni. ṭī. 1.40) vuttameva.

Idāni tamatthaṃ samudāgamato paṭṭhāya dassetuṃ ‘‘tattha yadā’’tiādi vuttaṃ. Dhamme niyuttā dhammikā, na dhammikā adhammikā, hiṃsādiadhammapasutā. Adhammikameva hoti issarajanānaṃ anuvattanena, paresaṃ diṭṭhānugatiāpajjanena ca. Uṇhavalāhakā devatāti uṇhautuno paccayabhūtameghamālāsamuṭṭhāpakā devaputtā. Tesaṃ kira tathā cittuppādasamakālameva yathicchitaṭṭhānaṃ uṇhaṃ pharamānā valāhakamālā nātibahalā ito cito nabhaṃ chādentī vitanoti. Esa nayo sītavalāhakavassavalāhakāsu. Abbhavalāhakā pana devatā sītuṇhavassehi vinā kevalaṃ abbhapaṭalasseva samuṭṭhāpakā veditabbā. Tāsanti ettha ‘‘mittā’’ti padaṃ ānetvā yojanā. Kāmaṃ heṭṭhā vuttā sattavidhāpi devatā cātumahārājikāva tā pana tena tena visesena vatvā idāni tadaññe paṭhamabhūmike kāmāvacaradeve sāmaññato gaṇhanto ‘‘cātumahārājikā’’ti āha. Tāsaṃ adhammikatāyāti rājūnaṃ adhammikabhāvamūlakena uparājādiadhammikabhāvaparamparābhatena tāsaṃ devatānaṃ adhammikabhāvena. Visamaṃ candimasūriyā pariharantīti bahvābādhatādi aniṭṭhaphalūpanissayabhūtassa yathāvuttaadhammikatāsaññitassa sādhāraṇassa pāpakammassa balena visamaṃ vāyantena vāyunā pīḷiyamānā candimasūriyā sineruṃ parikkhipantā visamaṃ parivattanti yathāmaggena nappavattantīti . Assidaṃ yathā candimasūriyānaṃ visamaparivattanaṃ visamavātasaṅkhobhahetukaṃ, evaṃ utuvassādivisamappavattīti dassetuṃ ‘‘vāto yathāmaggena na vāyatī’’tiādi vuttaṃ. Devatānanti sītavalāhakadevatādidevatānaṃ. Tenāha ‘‘sītuṇhabhedo utū’’tiādi. Tasmiṃ asampajjanteti tasmiṃ yathāvutte vassabījabhūte utumhi yathākālaṃ sampattiṃ anupagacchante.

‘‘Na sammā devo vassatī’’ti saṅkhepato vuttamatthaṃ vivaranto ‘‘kadācī’’tiādimāha. Tattha kadāci vassatīti kadāci avassanakāle vassati. Kadāci na vassatīti kadāci vassitabbakāle na vassati. Katthaci vassati, katthaci na vassatīti padesamāha. ‘‘Vassantopī’’tiādi ‘‘kadāci vassati, kadāci na vassatī’’ti padadvayasseva atthavivaraṇaṃ. Vigatagandhavaṇṇarasādīti ādi-saddena nirojataṃ saṅgaṇhāti. Ekasmiṃ padeseti bhattapacanabhājanassa ekapasse. Uttaṇḍulanti pākato ukkantataṇḍulaṃ. Tīhākārehīti sabbaso apariṇataṃ, ekadesena pariṇataṃ, dupariṇatañcāti evaṃ tīhākārehi. Paccati pakkāsayaṃ upagacchati. Appāyukāti ettha ‘‘dubbaṇṇā cā’’tipi vattabbaṃ. Evaṃ utubhojanavasena āyu hāyati hetumhi aparikkhīṇepi paccayassa paridubbalattā.

‘‘Yadā panā’’tiādi sukkapakkhassa attho vuttavipariyāyena veditabbo.

Vaḍḍhitvāvaḍḍhitvā parihīnanti veditabbaṃ. Kasmā? Na hi ekasmiṃ antarakappe aneke buddhā uppajjanti, eko eva pana uppajjatīti. Idāni tamatthaṃ vitthārato dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Cattāri ṭhatvāti accantasaṃyoge upayogavacanaṃ. Yaṃyaṃāyuparimāṇesūti yattakayattakaparamāyuppamāṇesu. Tesampīti buddhānaṃ. Taṃ tadeva āyuparimāṇaṃ hoti, tattha kāraṇaṃ heṭṭhā vuttameva.

Jātiparicchedādivaṇṇanā niṭṭhitā

Bodhiparicchedavaṇṇanā

8.Mūleti mūlāvayavassa samīpe. Taṃ pana tassā heṭṭhāpadeso hotīti āha ‘‘pāṭalirukkhassa heṭṭhā’’ti. Taṃdivasanti attanā jātadivase, taṃdivasanti vā taṃ bhagavato abhisambodhidivase. So kira bodhirukkho sālakalyāṇī viya pathaviyā abbhantare eva puretaraṃ vaḍḍhento abhisambodhidivase pathaviṃ ubbhijjitvā uṭṭhito ratanasataṃ ucco, tāvadeva ca vitthato hutvā nabhaṃ pūrento aṭṭhāsi. Ayampi kiretassa rukkhabhāvena viya aññehi vemattatā. Ghanasaṃhatanāḷavaṇṭatāya kaṇṇikabaddhehi viya pupphehi. Ekasañchannāti pupphānaṃ nirantaratāya ekajjhaṃ sañchannā, tattha tattha nibaddha…pe… samujjalanti tahaṃ tahaṃ olambitakusumadāmehi ceva tahaṃ tahaṃ khittamālāpiṇḍīhi ca ito cito vippakiṇṇavividhavaṇṭamuttapupphehi ca sammadeva ujjalaṃ. Aññamaññaṃ sirīsampattānīti aññamaññassa siriyā sobhāya sampannāni. Buddhaguṇavibhavasirinti sammāsambuddhehi abhigantabbaguṇavibhūtisobhaṃ. Paṭivijjhamānoti adhigacchanto.

Setambarukkhoti setavaṇṇaphalo ambarukkho. Tadevāti pāṭaliyā vuttappamāṇameva. Ekatoti ekapasse. Surasānīti sumadhurarasāni.

Ekova pallaṅkoti ekova pallaṅkappadeso. So so rukkho ‘‘bodhī’’ti vuccati bujjhanti etthāti katvā.

Sāvakayugaparicchedavaṇṇanā

9.Sāvakaparicchedeti sāvakayugaparicchede. ‘‘Khaṇḍatissa’’nti dvepi ekajjhaṃ gahetvā ekattavasena vuttanti āha ‘‘khaṇḍo ca tisso cā’’ti, buddhānaṃ sahodaro, vemātikopi vā jeṭṭhabhātā na hotīti ‘‘ekapitiko kaniṭṭhabhātā’’ti vuttaṃ. Avasesehi puttehi. ‘‘Paññāpāramiyā matthakaṃ patto’’ti vatvā tassa matthakappattaṃ guṇavisesaṃ dassetuṃ ‘‘sikhinā bhagavatā’’tiādi vuttaṃ.

Uttaroti uttamo. Puna uttaroti theraṃ nāmena vadati. Pāranti parakoṭimatthakaṃ. Paññāvisayeti paññādhikāre. Pavattiṭṭhānavasena hi pavattiṃ vadati.

Sāvakasannipātaparicchedavaṇṇanā

10.Uposathanti āṇāpātimokkhaṃ. Dutiyatatiyesūti dutiye, tatiye ca sāvakasannipāte. Eseva nayoti caturaṅgikataṃ atidisati. Abhinīhārato paṭṭhāya vatthuṃ kathetvā pabbajjā dīpetabbā, sā pana yasmā manorathapūraṇiyaṃ aṅguttaraṭṭhakathāyaṃ (a. ni. aṭṭha. 1.1.211) vitthārato āgatā, tasmā tattha vuttanayeneva veditabbāti.

Upaṭṭhākaparicchedavaṇṇanā

11.Nibaddhupaṭṭhākabhāvanti ārambhato paṭṭhāya yāva parinibbānā niyataupaṭṭhākabhāvaṃ. Aniyatuupaṭṭhākā pana bhagavato paṭhamabodhiyaṃ bahū ahesuṃ. Tenāha ‘‘bhagavato hī’’tiādi. Idāni ānandatthero yena kāraṇena satthu nibaddhupaṭṭhākabhāvaṃ upagato, yathā ca upagato, taṃ dassetuṃ ‘‘tattha ekadā’’tiādi vuttaṃ. ‘‘Ahaṃ iminā maggena gacchāmī’’ti āha anayabyasanāpādakena kammunā codiyamāno . Atha naṃ bhagavā tamatthaṃ anārocetvāva khemaṃ maggaṃ sandhāya ‘‘ehi bhikkhu iminā gacchāmā’’ti āha. Kasmā panassa bhagavā tamatthaṃ nārocesīti? Ārocitepi asaddahanto nādiyissati. Tañhi tassa hoti dīgharattaṃ ahitāya dukkhāyātiti. Teti te gamanaṃ, ‘‘ta’’nti vā pāṭho.

Anvāsattoti anubaddho, upadduto vā. Dhammagāravanissito saṃvego dhammasaṃvego ‘‘amhesu nāma tiṭṭhantesu bhagavatopi īdisaṃ jāta’’nti. ‘‘Ahaṃ upaṭṭhahissāmī’’ti vadanto dhammasenāpati atthato evaṃ vadanto nāma hotīti ‘‘ahaṃ bhante tumhe’’tiādi vuttaṃ. Asuññāyeva me sā disāti asuññāyeva mama sā disā. Tattha kāraṇamāha ‘‘tava ovādo buddhānaṃ ovādasadiso’’ti.

Vasituṃ na dassatīti ekagandhakuṭiyaṃ vāsaṃ na labhissatīti adhippāyo. Parammukhā desitassāpi dhammassāti suttantadesanaṃ sandhāya vuttaṃ. Abhidhammadesanā panassa parammukhāva pavattā pageva yācanāya. Tassā vācanāmaggopi sāriputtattherappabhavo. Kasmā? So niddesapaṭisambhidā viya therassa bhikkhuto gahitadhammakkhandhapakkhiyo. Apare pana ‘‘dhammabhaṇḍāgāriko paṭipāṭiyā tikadukesu devasikaṃ katokāso bhagavantaṃ pañhaṃ pucchi, bhagavāpissa pucchitapucchitaṃ nayadānavasena vissajjesi. Evaṃ abhidhammopi satthārā parammukhā desitopi therena sammukhā paṭiggahitova ahosī’’ti vadanti. Sabbaṃ vīmaṃsitvā gahetabbaṃ.

Aggupaṭṭhākoti upaṭṭhāne sakkaccakāritāya aggabhūto upaṭṭhāko. Thero hi upaṭṭhākaṭṭhānaṃ laddhakālato paṭṭhāya bhagavantaṃ duvidhena udakena, tividhena dantakaṭṭhena, pādaparikammena, gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto ‘‘imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī’’ti cintetvā taṃ taṃ nipphādento mahatiṃ daṇḍadīpikaṃ gahetvā ekarattiṃ gandhakuṭipariveṇaṃ nava vāre anupariyāyati. Evaṃ hissa ahosi ‘‘sace me thinamiddhaṃ okkameyya, bhagavati pakkosante paṭivacanaṃ dātuṃ nāhaṃ sakkuṇeyya’’nti, tasmā sabbarattiṃ daṇḍadīpikaṃ hatthena na muñcati. Tena vuttaṃ ‘‘aggupaṭṭhāko’’ti.

12. Pitumātujātanagaraparicchedo pitumukhena āgatattā ‘‘pitiparicchedo’’ti vutto.

Vihāraṃ pāvisīti gandhakuṭiṃ pāvisi. Ettakaṃ kathetvāti kappaparicchedādinavavārapaṭimaṇḍitaṃ vipassīādīnaṃ sattannaṃ buddhānaṃ pubbenivāsapaṭisaṃyuttaṃ ettāvatā desanaṃ desetvā. Kasmā panettha bhagavā vipassīādīnaṃ sattannaṃyeva buddhānaṃ pubbenivāsaṃ kathesi, na buddhavaṃsadesanāyaṃ (bu. vaṃ. 64 gāthādayo) viya pañcavīsatiyā buddhānaṃ, tato vā pana bhiyyoti? Anadhikārato, payojanābhāvato ca. Buddhavaṃsadesanāyañhi (bu. vaṃ. 75) –

‘‘Kīdiso te mahāvīra, abhinīhāro naruttama;

Kamhi kāle tayā vīra, patthitā bodhimuttamā’’ti. ādinā –

Pavattaṃ taṃ pucchaṃ adhikāraṃ aṭṭhuppattiṃ katvā yassa sammāsambuddhassa pādamūle attanā mahābhinīhāro kato, taṃ dīpaṅkaraṃ bhagavantaṃ ādiṃ katvā yesaṃ catuvīsatiyā buddhānaṃ santikā bodhiyā laddhabyākaraṇo hutvā tattha tattha pāramiyo pūresi, tesaṃ paṭipattisaṅkhāto pubbenivāso, attano ca paṭipatti kathitā, idha pana tādiso adhikāro natthi , yena dīpaṅkarato paṭṭhāya, tato vā pana purato buddhe ārabbha pubbenivāsaṃ katheyya. Tasmā na ettha buddhavaṃsadesanāyaṃ viya pubbenivāso vitthārito. Yasmā ca buddhānaṃ desanā nāma desanāya bhājanabhūtānaṃ puggalānaṃ ñāṇabalānurūpā, na attano ñāṇabalānurūpā, tasmā tattha aggasāvakānaṃ, mahāsāvakānaṃ, (theragā. aṭṭha. 2.21 vaṅgīsattheragāthāvaṇṇanā) tādisānañca devabrahmānaṃ vasena desanā vitthāritā. Idha pana pakatisāvakānaṃ, tādisānañca devatānaṃ vasena pubbenivāsaṃ kathento sattannameva buddhānaṃ pubbenivāsaṃ kathesi. Tathā hi ne bhagavā palobhanavasena samuttejetuṃ sappapañcatāya kathāya desanaṃ matthakaṃ apāpetvāva gandhakuṭiṃ pāvisi. Tathā ca imissā eva desanāya anusārato āṭānāṭiyaparitta- (dī. ni. 3.275) desanādayo pavattā.

Apicettha bhagavā attano suddhāvāsacārikāvibhāviniyā uparidesanāya saṅgahatthaṃ vipassīādīnaṃ eva sattannaṃ sammāsambuddhānaṃ pubbenivāsaṃ kathesi. Tesaṃyeva hi sāvakā tadā ceva etarahi ca suddhāvāsabhūmiyaṃ ṭhitā, na aññesaṃ parinibbutattā. ‘‘Siddhatthatissaphussānaṃ kira buddhānaṃ sāvakā suddhāvāsesu upapannā upapattisamanantarameva imasmiṃ sāsane upakādayo viya arahattaṃ adhigantvā nacirasseva parinibbāyiṃsu, na tattha tattha yāvatāyukaṃ aṭṭhaṃsū’’ti vadanti. Tathā yesaṃ sammāsambuddhānaṃ paṭivedhasāsanaṃ ekaṃsato nicchaye na ajjāpi dharati, na antarahitaṃ, te eva kittento vipassīādīnaṃyeva bhagavantānaṃ pubbenivāsaṃ imasmiṃ sutte kathesi veneyyajjhāsayavasena. Apubbācarimaniyamo pana aparāparaṃ saṃsaraṇakasattavāsavasena ekissā lokadhātuyā icchitoti na tenetaṃ virujjhatīti daṭṭhabbaṃ. Nirantaraṃ matthakaṃ pāpetvāti abhijātito paṭṭhāya yāva pātimokkhuddeso yāva tā buddhakiccasiddhi, tāva matthakaṃ sikhaṃ pāpetvā. Na tāva kathitoti yojanā.

Tantinti dhammatantiṃ, pariyattinti attho. Puttaputtamātuyānavihāradhanavihāradāyakādīnaṃ sambahulānaṃ atthānaṃ vibhāvanavasena pavattavāro sambahulavāro.

Sambahulavāravaṇṇanā

Kāmañcāyaṃ pāḷiyaṃ anāgato, aṭṭhakathāsu āgatattā pana ānetvā dīpetabboti taṃ dīpento ‘‘sabbabodhisattānañhī’’tiādimāha. Kulavaṃso kulānukkamo. Paveṇīti paramparā. ‘‘Kasmā’’ti puttuppattiyā kāraṇaṃ pucchitvā taṃ vissajjento ‘‘sabbaññubodhisattānañhī’’tiādimāha, tena tesaṃ jātanagarādi paññāyamānaṃ ekaṃsato manussabhāvasañjānanatthaṃ icchitabbaṃ, aññathā yathādhippetabuddhakiccasiddhi eva na siyāti dasseti, yato mahāsattānaṃ carimabhave manussaloke eva pātubhāvo, na aññattha.

Sambahulaparicchedavaṇṇanā

Candādīnaṃ sobhāvisesaṃ raheti cajāpetīti rāhu, rāhuggaho, idha pana rāhu viyāti rāhu. Bandhananti ca anatthuppattiṭṭhānataṃ sandhāya vuttaṃ. Tathā mahāsattena vuttavacanameva gahetvā kumārassa ‘‘rāhulo’’ti nāmaṃ akaṃsu. Athāti nipātamattaṃ. Rocinīti rocanasīlā, ujjalarūpāti attho. Rucaggatīti rucaṃ pabhātaṃ āgatibhūtā, ga-kārāgamaṃ katvā vuttaṃ. Itthiratanabhāvato manussaloke sabbāsaṃ itthīnaṃ bimbapaṭicchannabhūtāti bimbā.

Jhānā vuṭṭhāyāti pādakajjhānato uṭṭhāya.

Aṭṭhaṅgulubbedhāti aṭṭhaṅgulappamāṇabahalabhāvā. Cūḷaṃsena chādetvāti tiriyabhāgena ṭhapanavasena sabbaṃ vihāraṭṭhānaṃ chādetvā. Suvaṇṇayaṭṭhiphālehīti phālappamāṇāhi suvaṇṇayaṭṭhīhi. Suvaṇṇahatthipādānīti pakatihatthipādaparimāṇāni suvaṇṇakhaṇḍāni. Vuttanayenevāti cūḷaṃseneva. Suvaṇṇakaṭṭīhīti suvaṇṇakhaṇḍehi. Salakkhaṇānanti lakkhaṇasampannānaṃ sahassārānaṃ.

Bodhipallaṅkoti abhisambujjhanakāle nisajjaṭṭhānaṃ. Avijahitoti buddhānaṃ tathānisajjāya anaññatthabhāvībhāvato apariccatto. Tenāha ‘‘ekasmiṃyeva ṭhāne hotī’’ti. Paṭhamapadagaṇṭhikāti pacchime sopānaphalake ṭhatvā ṭhapiyamānassa dakkhiṇapādassa patiṭṭhahanaṭṭhānaṃ. Taṃ pana yasmā daḷhaṃ thiraṃ kenaci abhejjaṃ hoti, tasmā ‘‘padagaṇṭhī’’ti vuttaṃ. Yasmiṃ bhūmibhāge idāni jetavanamahāvihāro, tattha yasmiṃ ṭhāne purimānaṃ sabbabuddhānaṃ mañcā paññattā, tasmiṃyeva padese amhākampi bhagavato mañco paññattoti katvā ‘‘cattāri mañcapādaṭṭhānāni avijahitāneva hontī’’ti vuttaṃ. Mañcānaṃ pana mahantakhuddakabhāvena mañcapaññāpanapadesassa mahantāmahantatā appamāṇaṃ, buddhānubhāvena pana so padeso sabbadā ekappamāṇoyeva hotīti ‘‘cattāri mañcapādaṭṭhānāni avijahitāneva hontī’’ti vuttanti daṭṭhabbaṃ. Vihāropi na vijahito yevāti etthāpi eseva nayo. Purimaṃ vihāraṭṭhānaṃ na pariccajatīti hi attho.

Visiṭṭhā mattā vimattā, vimattāva vemattaṃ, visadisatāti attho. Pamāṇaṃ āroho. Padhānaṃ dukkarakiriyā. Rasmīti sarīrappabhā.

‘‘Sattānaṃ pākatikahatthena chahattho majjhimapuriso, tato tiguṇaṃ bhagavato sarīrappamāṇanti bhagavā aṭṭhārasahattho’’ti vadanti. Apare pana bhaṇanti ‘‘manussānaṃ pākatikahatthena catuhattho majjhimapuriso, tato tiguṇaṃ bhagavato sarīrappamāṇanti bhagavā dvādasahattho upādinnakarūpadhammavasena, samantato pana byāmamattaṃ byāmappabhā pharatīti upari chahatthaṃ abbhuggato, bahalatarappabhā rūpena saddhiṃ aṭṭhārasahattho hotī’’ti.

Addhaniyanti dīghakālaṃ.

Ajjhāsayapaṭibaddhanti bodhisambhārasambharaṇakāle tathāpavattajjhāsayādhīnaṃ, tathāpavattapatthanānurūpaṃ vipulaṃ, vipulatarañca hotīti attho. Svāyamattho cariyāpiṭakavaṇṇanāyaṃ vuttanayeneva veditabbo. Ettha ca yasmā sarīrappamāṇaṃ, padhānaṃ, sarīrappabhā ca buddhānaṃ visadisāti idha pāḷiyaṃ anāgatā, tasmā tehi saddhiṃ vemattatāsāmaññena āyukulānipi idha āharitvā dīpitāni. Paṭividdhaguṇesūti adhigatasabbaññuguṇesu. Nanu ca bodhisambhāresu, veneyyapuggalaparimāṇe ca vemattaṃ natthīti? Saccaṃ natthi, tadubhayaṃ pana buddhaguṇaggahaṇena gahitameva hotīti na uddhaṭaṃ. Yadaggena hi sabbabuddhānaṃ buddhaguṇesu vemattaṃ natthi, tadaggena nesaṃ sambodhisambhāresupi vemattaṃ natthīti. Kasmā? Hetuanurūpatāya phalassa , ekanteneva veneyyapuggalaparimāṇe vemattabhāvo vibhāvito. Mahābodhisattānañhi hetuavatthāyaṃ sambhatūpanissayindriyaparipākā veneyyapuggalā carimabhave arahattasampattiyā paripositāni kamalavanāni sūriyarasmisamphassena viya tathāgataguṇānubhāvasamphassena vibodhaṃ upagacchantīti dīpesuṃ aṭṭhakathācariyā.

Nidhikumbhoti cattāro mahānidhayo sandhāya vadati. Jāto cāti. Ca-saddena katamahābhinīhāro cāti ayampi attho saṅgahitoti daṭṭhabbo. Vuttaṃ hetaṃ buddhavaṃse

‘‘Tārāgaṇā virocanti, nakkhattā gaganamaṇḍale;

Visākhā candimāyuttā, dhuvaṃ buddho bhavissatī’’ti. (bu. vaṃ. 65);

‘‘Eteneva ca sabbabuddhānaṃ visākhānakkhatteneva mahābhinīhāro hotī’’ti ca vadanti.

13.Ayaṃgatīti ayaṃ pavatti pavattanākāro, aññe pubbenivāsaṃ anussarantā iminā ākārena anussarantīti attho, yasmā cutito paṭṭhāya yāva paṭisandhi, tāva anussaraṇaṃ ārohanaṃ atītaatītataraatītatamādijātisaṅkhāte pubbenivāse ñāṇassa abhimukhabhāvena pavattīti katvā. Tasmā paṭisandhito paṭṭhāya yāva cuti, tāva anussaraṇaṃ orohanaṃ pubbenivāse paṭimukhabhāvena ñāṇassa pavattīti āha ‘‘pacchāmukhaṃ ñāṇaṃ pesetvā’’ti. Cutigantabbanti yaṃ panidaṃ cutiyā ñāṇagatiyā gantabbaṃ, taṃ gamanaṃ bujjhananti attho. Garukanti bhāriyaṃ dukkaraṃ. Tenāha ‘‘ākāse padaṃ dassento viyā’’ti. Aparampi kāraṇanti chinnavaṭumānussaraṇaṃ pacchāmukhaṃ ñāṇaṃ pesanato aparaṃ acchariyabbhutakāraṇaṃ. Yatrāti paccattatthe, nāmāti acchariyatthe nipāto, hi-saddo anatthako. Tenāha ‘‘yo nāma tathāgato’’ti. Evañca katvā ‘‘yatrā’’ti nipātavasena visuṃ yatra-saddaggahaṇaṃ samatthitaṃ hoti. Papañcenti sattasantānaṃ saṃsāre vitthārentīti papañcaṃ. Kammavaṭṭaṃ vuccatīti kilesavaṭṭassa papañcaggahaṇena, vipākavaṭṭassa dukkhaggahaṇena gahitattā. Pariyādinnavaṭṭeti sabbaso khepitavaṭṭe. ‘‘Maggasīlena phalasīlenā’’ti vatvā tayidaṃ maggaphalasīlaṃ lokiyasīlapubbakaṃ, buddhānañca lokiyasīlampi lokuttarasīlaṃ viya anaññasādhāraṇaṃ evāti dassetuṃ ‘‘lokiyalokuttarasīlenā’’ti vuttaṃ. Samādhipaññāsupi eseva nayo. Samādhipakkhāti samādhi ca samādhipakkhā ca samādhipakkhā, ekadesasarūpekaseso daṭṭhabbo. Tenāha ‘‘maggasamādhinā’’tiādi, ‘‘vihāro gahito vā’’ti ca. Samādhipakkhā nāma vīriyasatiādayo.

Sayanti attanā. Nīvaraṇādīhīti nīvaraṇehi ceva tadekaṭṭhehi ca pāpadhammehi, vitakkavicārādīhi ca. ‘‘Vimuttattāvimuttīti saṅkhyaṃ gacchantī’’ti iminā vimutti-saddassa kammasādhanataṃ āha aṭṭhasamāpattiādivisayattā tassa. Vimuttattāti ca ‘‘vikkhambhanavasena vimuttattā’’tiādinā yojetabbaṃ. Tassa tassāti aniccānupassanādikassa. Paccanīkaṅgavasenāti pahātabbapaṭipakkhaaṅgavasena. Paṭippassaddhante uppannattāti kilesānaṃ paṭippassambhanaṃ paṭippassaddhaṃ, so eva anto pariyosānabhāvato, tasmiṃ sādhetabbe nibbattattā, taṃtaṃmaggavajjhakilesānaṃ paṭippassambhanavasena pavattattāti attho. Kilesehi nissaṭatā, apagamo ca nibbānassa tehi vivittattā evāti āha ‘‘dūre ṭhitattā’’ti.

16.Dhammadhātūti dhammānaṃ sabhāvo, atthato cattāri ariyasaccāni. Suppaṭividdhāti suṭṭhu paṭividdhā savāsanānaṃ sabbesaṃ kilesānaṃ pajahanato. Evañhi sabbaññutā, dasabalañāṇādayo cāti sabbe buddhaguṇā bhagavatā adhigatā ahesuṃ. Arahattaṃ dhammadhātūti keci. Sabbaññutañāṇanti apare. Dvīhi padehīti dvīhi vākyehi. Ābaddhanti paṭibaddhaṃ taṃmūlakattā uparidesanāya. Devacārikakolāhalanti attano devaloke cārikāyaṃ suddhāvāsadevānaṃ kutūhalappavattiṃ dassento suttantapariyosāne (dī. ni. aṭṭha. 2.91) vicāressati, atthato vibhāvessatīti yojanā. Ayaṃ desanāti ‘‘ito so bhikkhave’’tiādinā (dī. ni. 2.4) vitthārato pavattitadesanamāha. Nidānakaṇḍetiādito desitaṃ uddesadesanamāha. Sā hi imissā desanāya nidānaṭṭhāniyattā tathā vuttā.

Bodhisattadhammatāvaṇṇanā

17. ‘‘Vipassīti tassa nāma’’nti vatvā tassa anvatthataṃ dassetuṃ ‘‘tañca kho’’tiādi vuttaṃ. Vividhe attheti tirohitavidūradesagatādike nīlādivasena nānāvidhe, tadaññe ca indriyagocarabhūte te ca yathūpagate, vohāravinicchaye cāti nānāvidhe atthe. Passanakusalatāyāti dassane nipuṇabhāvena. Yāthāvato ñeyyaṃ bujjhatīti bodhi, so eva sattayogato bodhisattoti āha ‘‘paṇḍitasatto bujjhanakasatto’’ti. Sucintitacintitādinā pana paṇḍitabhāve vattabbameva natthi. Yadā ca panānena mahābhinīhāro kato, tato paṭṭhāya mahābodhiyaṃ ekantaninnattā bodhimhi satto bodhisattoti āha ‘‘bodhisaṅkhātesū’’tiādi. Maggañāṇapadaṭṭhānañhi sabbaññutañāṇaṃ, sabbaññutañāṇapadaṭṭhānañca maggañāṇaṃ ‘‘bodhī’’ti vuccati. ‘‘Sato sampajāno’’ti iminā catutthāya gabbhāvakkantiyā okkamīti dasseti. Catasso hi gabbhāvakkantiyo idhekacco gabbho mātukucchiyaṃ okkamane, ṭhāne, nikkhamaneti tīsu ṭhānesu asampajāno hoti, ekacco paṭhame ṭhāne sampajāno, na itaresu, ekacco paṭhame, dutiye ca ṭhāne sampajāno, na tatiye, ekacco tīsupi ṭhānesu sampajāno hoti. Tattha paṭhamā gabbhāvakkanti lokiyamahājanassa vasena vuttā, dutiyā asītimahāsāvakānaṃ (theragā. aṭṭha. 2.21 vaṅgīsattheragāthāvaṇṇanāya vitthāro) vasena, tatiyā dvinnaṃ aggasāvakānaṃ, paccekabuddhānañca vasena. Te kira kammajavātehi uddhaṃpādā adhosirā anekasataporise papāte viya yonimukhe khittā tāḷacchiggaḷena hatthī viya sambādhena yonimukhena nikkhamantā mahantaṃ dukkhaṃ pāpuṇanti, tena nesaṃ ‘‘mayaṃ nikkhamāmā’’ti sampajaññaṃ na hoti. Catutthā sabbaññubodhisattānaṃ vasena. Te hi mātukucchimhi paṭisandhiṃ gaṇhantāpi pajānanti, tattha vasantāpi pajānanti, nikkhamanakālepi pajānanti. Na hi te kammajavātā uddhaṃpāde adhosire katvā khipituṃ sakkonti, dve hatthe pasāritvā akkhīni ummīletvā ṭhitakāva nikkhamantīti. Ñāṇena paricchinditvāti pubbabhāge pañcamahāvilokanañāṇehi ceva ‘‘idāni cavāmī’’ti cutiparicchindanañāṇena ca aparabhāge ‘‘idha mayā paṭisandhi gahitā’’ti paṭisandhiparicchindanañāṇena ca paricchijja jānitvā.

Pañcannaṃ mahāpariccāgānaṃ, ñātatthacariyādīnañca satipi pāramiyā pariyāpannabhāve sambhāravisesabhāvadassanatthaṃ visuṃ gahaṇaṃ. Tattha aṅgapariccāgo, nayanapariccāgo, attapariccāgo, rajjapariccāgo, puttadārapariccāgoti ime pañca mahāpariccāgā. Tatthāpi kāmaṃ aṅgapariccāgādayopi dānapāramīyeva, tathāpi pariccāgavisesabhāvadassanatthañceva sudukkarabhāvadassanatthañca mahāpariccāgānaṃ visuṃ gahaṇaṃ. Tato eva ca aṅgapariccāgatopi visuṃ nayanapariccāgaggahaṇaṃ, pariccāgabhāvasāmaññepi rajjapariccāgaputtadārapariccāgaggahaṇañca kataṃ. Ñātīnaṃ atthacariyā ñātatthacariyā, sā ca kho karuṇāyanavasena. Tathā sattalokassa diṭṭhadhammikasamparāyikaparamatthānaṃ vasena hitacariyā lokatthacariyā. Kammassakatāñāṇavasena, anavajjakammāyatanasippāyatanavijjāṭhānavasena, khandhāyatanādivasena, lakkhaṇattayāditīraṇavasena ca attano, paresañca tattha satipaṭṭhānena ñāṇacāro buddhacariyā, sā panatthato paññāpāramīyeva, ñāṇasambhāravisesatādassanatthaṃ pana visuṃ gahaṇaṃ. Buddhacariyānanti bahuvacananiddesena pubbayogapubbacariyādhammakkhānādīnaṃ saṅgaho daṭṭhabbo. Tattha gatapaccāgatavattasaṅkhātāya pubbabhāgapaṭipadāya saddhiṃ abhiññāsamāpattinipphādanaṃ pubbayogo. Dānādīsuyeva sātisayapaṭipatti pubbacariyā. ‘‘Yāva cariyāpiṭake saṅgahitā abhinīhāro pubbayogo, kāyādivivekavasena ekacariyā pubbacariyā’’ti keci. Dānādīnañceva appicchatādīnañca saṃsāranibbānesu ādīnavānisaṃsānañca vibhāvanavasena, sattānaṃ bodhittaye patiṭṭhāpanaparipācanavasena ca pavattakathā dhammakkhānaṃ. Koṭiṃ patvāti paraṃ pariyantaṃ paramukkaṃsaṃ pāpuṇitvā. Sattamahādānānīti aṭṭhavassikakāle ‘‘hadayamaṃsādīnipi yācakānaṃ dadeyya’’nti ajjhāsayaṃ uppādetvā dinnadānaṃ, maṅgalahatthidānaṃ, gamanakāle dinnaṃ sattasattakamahādānaṃ, maggaṃ gacchantena dinnaṃ assadānaṃ, rathadānaṃ, puttadānaṃ, bhariyādānanti imāni satta mahādānāni (cariyā. 79) datvā.

‘‘Idāneva me maraṇaṃ hotū’’ti adhimuccitvā kālakaraṇaṃ adhimuttikālakiriyā, taṃ bodhisattānaṃyeva, na aññesaṃ. Bodhisattā kira dīghāyukadevaloke ṭhitā ‘‘idha ṭhitassa me bodhisambhārasambharaṇaṃ na sambhavatī’’ti katvā tattha vāsato nibbindamānasā honti, tadā vimānaṃ pavisitvā akkhīni nimīletvā ‘‘ito uddhaṃ me jīvitaṃ nappavattatū’’ti cittaṃ adhiṭṭhāya nisīdanti, cittādhiṭṭhānasamanantarameva maraṇaṃ hoti. Pāramīdhammānañhi ukkaṃsappavattiyā tasmiṃ tasmiṃ attabhāve abhiññāsamāpattīhi santānassa visesitattā attasinehassa tanubhāvena, sattesu ca mahākaruṇāya uḷārabhāvena adhiṭṭhānassa tikkhavisadabhāvāpattiyā bodhisattānaṃ adhippāyā samijjhanti. Citte, viya kammesu ca nesaṃ vasībhāvo, tasmā yattha upapannānaṃ pāramiyo sammadeva paribrūhanti. Vuttanayena kālaṃ katvā tattha upapajjanti. Tathā hi amhākaṃ mahāsatto imasmiṃyeva kappe nānājātīsu aparihīnajjhāno kālaṃ katvā brahmaloke nibbatto, appakameva kālaṃ tattha ṭhatvā tato cavitvā manussaloke nibbatto, pāramīsambharaṇapasuto ahosi. Tena vuttaṃ ‘‘bodhisattānaṃyeva, na aññesa’’nti. ‘‘Ekenaattabhāvena antarena pāramīnaṃ sabbaso pūritattā’’ti iminā payojanābhāvato tattha ṭhatvā adhimuttikālakiriyā nāma nāhosīti dasseti. Api ca tattha yāvatāyukaṭṭhānaṃ carimabhave anekamahānidhisamuṭṭhānapubbikāya dibbasampattisadisāya mahāsampattiyā nibbatti viya, buddhabhūtassa asadisadānādivasena anaññasādhāraṇalābhuppatti viya ca ‘‘ito paraṃ mahāpurisassa dibbasampattianubhavanaṃ nāma natthī’’ti ussāhajātassa puññasambhārassa vasenāti daṭṭhabbaṃ. Ayañhettha dhammatā.

Manussagaṇanāvasena, na devagaṇanāvasena. Pubbanimittānīti cutiyā pubbanimittāni. Amilāyitvāti ettha amilātaggahaṇeneva tāsaṃ mālānaṃ vaṇṇasampadāyapi gandhasampadāyapi sobhāsampadāyapi avināso dassitoti daṭṭhabbaṃ. Bāhirabbhantarānaṃ rajojallānaṃ lepassapi abhāvato devānaṃ sarīragatāni vatthāni sabbakālaṃ parisuddhappabhassarāneva hutvā tiṭṭhantīti āha ‘‘vatthesupi eseva nayo’’ti. Neva sītaṃ na uṇhanti yassa sītassa paṭikāravasena adhikaṃ seviyamānaṃ uṇhaṃ, sayameva vā kharataraṃ hutvā abhibhavantaṃ sarīre sedaṃ uppādeyya, tādisaṃ neva sītaṃ, na uṇhaṃ hoti. Tasmiṃ kāleti yathāvuttamaraṇāsannakāle. Bindubinduvasenāti chinnasuttāya āmuttamuttāvaliyā nipatantā muttaguḷikā viya bindu bindu hutvā. Sedāti sedadhārā muccanti. Dantānaṃ khaṇḍitabhāvo khaṇḍiccaṃ. Kesānaṃ palitabhāvo pāliccaṃ.Ādi-saddena valittacataṃ saṅgaṇhāti. Kilantarūpo attabhāvo hoti, na pana khaṇḍiccapāliccādīti adhippāyo. Ukkaṇṭhitāti anabhirati. Sā natthi uparūpari uḷārauḷārānameva bhogānaṃ visesato duvijānanānaṃ upatiṭṭhahanato. Nissasantīti uṇhaṃ nissasanti. Vijambhantīti anabhirativasena vijambhanaṃ karonti.

Paṇḍitā evāti buddhisampannā eva devatā. Yathā devatā sampatijātā ‘‘kīdisena puññakammena idha nibbattā’’ti cintetvā ‘‘iminā nāma puññakammena idha nibbattā’’ti jānanti, evaṃ atītabhave attanā kataṃ, aññadāpi vā ekaccaṃ puññakammaṃ jānantiyeva mahāpuññāti āha ‘‘ye mahāpuññā’’tiādi.

Na paññāyanti ciratarakālattā paramāyuno. Aniyyānikanti na niyyānāvahaṃ sattānaṃ abhājanabhāvato. Sattā na paramāyuno honti nāma pāpussannatāyāti āha ‘‘tadā hi sattā ussannakilesā hontī’’ti. Etthāha – kasmā sammāsambuddhā manussaloke eva uppajjanti, na devabrahmalokesūti? Devaloke tāva nuppajjanti brahmacariyavāsassa anokāsabhāvato, tathā anacchariyabhāvato . Acchariyadhammā hi buddhā bhagavanto, tesaṃ sā acchariyadhammatā devattabhāve ṭhitānaṃ na pākaṭā hoti yathā manussabhūtānaṃ, devabhūte hi sammāsambuddhe dissamānaṃ buddhānubhāvaṃ devānubhāvato loko dahati, na buddhānubhāvato, tathā sati ‘‘sammāsambuddho’’ti nādhimuccati na sampasīdati, issaraguttaggāhaṃ na vissajjeti, devattabhāvassa ca cirakālādhiṭṭhānato ekaccasassatavādato na parimuccati. Brahmaloke nuppajjantīti etthāpi eseva nayo. Sattānaṃ tādisaggāhavinimocanatthañhi buddhā bhagavanto manussasugatiyaṃyeva uppajjanti, na devasugatiyaṃ. Manussasugatiyaṃ uppajjantāpi opapātikā na honti, sati ca opapātikūpapattiyaṃ vuttadosānativattanato, dhammaveneyyānaṃ dhammatantiyā ṭhapanassa viya dhātuveneyyānaṃ dhātūnaṃ ṭhapanassa icchitabbattā ca. Na hi opapātikānaṃ parinibbānato uddhaṃ sarīradhātuyo tiṭṭhanti. Manussaloke uppajjantāpi mahābodhisattā carimabhave manussabhāvassa pākaṭabhāvakaraṇāya pana dārapariggahampi karontā yāva puttamukhadassanā agāramajjhe tiṭṭhanti, paripākagatasīlanekkhammapaññādipāramikāpi na abhinikkhamantīti. Kiṃ vā etāya kāraṇacintāya ‘‘sabbabuddhehi āciṇṇasamāciṇṇā, yadidaṃ manussabhūtānaṃyeva abhisambujjhanā, na devabhūtāna’’nti. Ayamettha dhammatā. Tathā hi tadattho mahābhinīhāropi manussabhūtānaṃyeva ijjhati, na devabhūtānaṃ.

Kasmā pana sammāsambuddhā jambudīpe eva uppajjanti, na sesadīpesu? Keci tāva āhu ‘‘yasmā pathaviyā nābhibhūtā, buddhānubhāvasahitā acalaṭṭhānabhūtā bodhimaṇḍabhūmi jambudīpe eva, tasmā jambudīpe eva uppajjantī’’ti, tathā ‘‘itaresampi avijahitaṭṭhānānaṃ tattheva labbhanato’’ti. Ayaṃ panettha amhākaṃ khanti – yasmā purimabuddhānaṃ, mahābodhisattānaṃ, paccekabuddhānañca nibbattiyā sāvakabodhisattānaṃ sāvakabodhiyā abhinīhāro, sāvakapāramiyā sambharaṇaṃ, paripācanañca buddhakhettabhūte imasmiṃ cakkavāḷe jambudīpe eva ijjhati, na aññattha. Veneyyānaṃ vinayanattho ca buddhuppādoti aggasāvakamahāsāvakādi veneyyavisesāpekkhāya etasmiṃ jambudīpe eva buddhā nibbattanti, na sesadīpesu. Ayañca nayo sabbabuddhānaṃ āciṇṇasamāciṇṇoti. Tesaṃ uttamapurisānaṃ tattheva uppatti sampatticakkānaṃ viya aññamaññūpanissayato aparāparaṃ vattatīti daṭṭhabbaṃ, eteneva imaṃ cakkavāḷaṃ majjhe katvā iminā saddhiṃ cakkavāḷānaṃ dasasahassasseva khettabhāvo dīpito ito aññassa buddhānaṃ uppattiṭṭhānassa tepiṭake buddhavacane anupalabbhanato. Tenāha ‘‘tīsu dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantīti dīpaṃ passī’’ti. Iminā nayena desaniyāmepi kāraṇaṃ nīharitvā vattabbaṃ.

Idānica khattiyakulaṃ lokasammataṃ brāhmaṇānampi pūjanīyabhāvato. ‘‘Rājā pitā bhavissatī’’ti kulaṃ passi pituvasena kulassa niddisitabbato.

‘‘Dasannaṃ māsānaṃ upari satta divasānī’’ti passi, tena attano antarāyābhāvaṃ aññāsi, tassā ca tusitabhave dibbasampattipaccanubhavanaṃ.

Tā devatāti dasasahassicakkavāḷadevatā. Kathaṃ pana tā devatā tadā bodhisattassa pūritapāramibhāvaṃ, kathaṃ cassa buddhabhāvaṃ jānantīti? Mahesakkhānaṃ devatānaṃ vasena, yebhuyyena ca tā devatā abhisamayabhāgino. Tathā hi bhagavato dhammadānasaṃvibhāge anekavāraṃ dasasahassacakkavāḷadevatāsannipāto ahosi.

‘‘Cavāmī’’ti jānāti cutiāsannajavanehi ñāṇasahitehi cutiyā upaṭṭhitabhāvassa paṭisaṃviditattā. Cuticittaṃ na jānāti cuticittakkhaṇassa ittarabhāvato. Tathā hi taṃ cutūpapātañāṇassapi avisayova. Paṭisandhicittepi eseva nayo. Āvajjanapariyāyoti āvajjanakkamo. Yasmā ekavāraṃ āvajjitamattena ārammaṇaṃ nicchinituṃ na sakkā, tasmā taṃ evārammaṇaṃ dutiyaṃ, tatiyañca āvajjitvā nicchayati. Āvajjanasīsena cettha javanavāro gahito. Tenāha ‘‘dutiyatatiyacittavāre eva jānissatī’’ti. Cutiyā puretaraṃ katipayacittavārato paṭṭhāya ‘‘maraṇaṃ me āsanna’’nti jānanato ‘‘cutikkhaṇepi cavāmīti jānātī’’ti vuttaṃ. Paṭisandhiyā pana apubbabhāvato paṭisandhicittaṃ na jānāti. Nikantiyā uppattito parato ‘‘asukasmiṃ me ṭhāne paṭisandhi gahitā’’ti jānāti. Tasmiṃ kāleti paṭisandhiggahaṇakāle. Dasasahassilokadhātu kampatīti ettha kampanakāraṇaṃ heṭṭhā brahmajālavaṇṇanāyaṃ (dī. ni. ṭī. 1.149) vuttameva. Atthato panettha yaṃ vattabbaṃ, taṃ parato mahāparinibbānavaṇṇanāyaṃ (dī. ni. aṭṭha. 2.171) āgamissati. Mahākāruṇikā buddhā bhagavanto sattānaṃ hitasukhavidhānatapparatāya bahulaṃ somanassikāva hontīti tesaṃ paṭhamamahāvipākacittena paṭisandhiggahaṇaṃ aṭṭhakathāyaṃ (dī. ni. aṭṭha. 2.17; dha. sa. aṭṭha. 498; ma. ni. aṭṭha. 4.200) vuttaṃ. Mahāsivattheropana yadipi mahākāruṇikā buddhā bhagavanto sattānaṃ hitasukhavidhānatapparāva, vivekajjhāsayā pana visaṅkhāraninnā sabbasaṅkhāresu ajjhupekkhanabahulāti pañcamamahāvipākacittena paṭisandhiggahaṇamāha.

Pure puṇṇamāya sattamadivasato paṭṭhāyāti puṇṇamāya pure sattamadivasato paṭṭhāya, sukkapakkhe navamito paṭṭhāyāti attho. Sattame divaseti navamito sattame divase āsaḷhipuṇṇamāyaṃ. Idaṃ supinanti idāni vuccamānākāraṃ. Majjhimaṭṭhakathāyaṃ pana ‘‘anotattadahaṃ netvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā manussamalaharaṇatthaṃ nhāpetvā’’ti (ma. ni. aṭṭha. 4.200) vuttaṃ. Tattha nesaṃ deviyoti mahārājūnaṃ deviyo. Caritvāti gocaraṃ caritvā.

Haritūpalittāyāti haritena gomayena kataparibhaṇḍāya. ‘‘So ca kho purisagabbho, na itthigabbho, putto te bhavissatī’’ti ettakameva te brāhmaṇā attano supinasatthanayena kathesuṃ. ‘‘Sace agāraṃ ajjhāvasissatī’’tiādi pana devatāviggahena tamatthaṃ yāthāvato pavedesuṃ.

Dhammatāti ettha dhamma-saddo ‘‘jātidhammānaṃ bhikkhave sattāna’’ntiādīsu (ma. ni. 1.131; 3.373; paṭi. ma. 1.33) viya pakatipariyāyo, dhammo eva dhammatā yathā devo eva devatāti āha ‘‘ayaṃ sabhāvo’’ti, ayaṃ pakatīti attho. Svāyaṃ sabhāvo atthato tathā niyatabhāvoti āha ‘‘ayaṃ niyāmoti vuttaṃ hotī’’ti. Niyāmo pana bahuvidhoti te sabbe atthuddhāranayena uddharitvā idhādhippetaniyāmameva dassetuṃ ‘‘niyāmo ca nāmā’’tiādi vuttaṃ. Tattha kammānaṃ niyāmo kammaniyāmo. Esa nayo utuniyāmādīsu tīsu. Itaro pana dhammo eva niyāmo dhammaniyāmo, dhammatā.

Kusalassa kammassa. Nisento tikhiṇaṃ karonto.

Arūpādibhūmibhāgavisesavasena utuvisesadassanato utuvisesena sijjhamānānaṃ rukkhādīnaṃ pupphaphalādiggahaṇaṃ ‘‘tesu tesu janapadesū’’ti visesetvā vuttaṃ. Tasmiṃ tasmiṃ kāleti tasmiṃ tasmiṃ vasantādikāle.

Madhurato bījato tittato bījatoti yojanā.

18. Vattamānasamīpe vattamāne viya voharitabbanti ‘‘okkamatī’’ti vuttanti āha ‘‘okkanto hotīti ayamevattho’’ti. Evaṃ hotīti evaṃ vuttappakārenassa sampajānanā hoti. Na okkamamāne paṭisandhikkhaṇassa duviññeyyatāya. Yathā ca vuttaṃ ‘‘paṭisandhicittaṃ na jānātī’’ti. Dasasahassacakkavāḷapattharaṇena vā appamāṇo. Ativiya samujjalanabhāvena uḷāro. Devānubhāvanti devānaṃ pabhānubhāvaṃ. Devānañhi pabhaṃ so obhāso abhibhavati, na tesaṃ ādhipaccaṃ. Tenāha ‘‘nivatthavatthassā’’tiādi.

Lokānaṃ lokadhātūnaṃ antaro vivaro lokantaro, so eva itthiliṅgavasena ‘‘lokantarikā’’ti vutto. Rukkhagacchādinā kenaci na haññantīti aghā, asambādhā. Tenāha ‘‘niccavivaṭā’’ti. Asaṃvutāti heṭṭhā, upari ca kenaci na pihitā. Tena vuttaṃ ‘‘heṭṭhāpi appatiṭṭhā’’ti. Tattha pi-saddena yathā heṭṭhā udakassa pidhāyikā pathavī natthīti asaṃvutā lokantarikā, evaṃ uparipi cakkavāḷesu viya devavimānānaṃ abhāvato asaṃvutā appatiṭṭhāti dasseti. Andhakāro ettha atthīti andhakārā. Cakkhuviññāṇaṃ na jāyati ālokassa abhāvato, na cakkhuno. Tathā hi ‘‘tena obhāsena aññamaññaṃ sañjānantī’’ti vuttaṃ. Jambudīpe ṭhitamajjhanhikavelāyaṃ pubbavidehavāsīnaṃ atthaṅgamanavasena upaḍḍhaṃ sūriyamaṇḍalaṃ paññāyati, aparagoyānavāsīnaṃ uggamanavasena, evaṃ sesadīpesu pīti āha ‘‘ekappahāreneva tīsu dīpesu paññāyantī’’ti. Ito aññathā pana dvīsu eva dīpesu ekappahārena paññāyantīti. Ekekāya disāya nava nava yojanasatasahassāni andhakāravidhamanampi imināva nayena daṭṭhabbaṃ. Pabhāya nappahontīti attano pabhāya obhāsituṃ anabhisambhunanti. Yugandharapabbatappamāṇe ākāse vicaraṇato ‘‘cakkavāḷapabbatassa vemajjhena vicarantī’’ti vuttaṃ.

Vāvaṭāti khādanatthaṃ gaṇhituṃ upakkamantā. Viparivattitvāti vivattitvā. Chijjitvāti mucchāpattiyā ṭhitaṭṭhānato muccitvā, aṅgapaccaṅgachedanena vā chijjitvā. Accantakhāreti ātapasantāpābhāvena atisītabhāvameva sandhāya accantakhāratā vuttā siyā. Na hi taṃ kappasaṇṭhahanaudakaṃ sampattikaramahāmeghavuṭṭhaṃ pathavisandhārakaṃ kappavināsakaṃ udakaṃ viya khāraṃ bhavituṃ arahati. Tathā hi sati pathavīpi vilīyeyya, tesaṃ vā pāpakammabalena petānaṃ udakassa pubbakheḷabhāvāpatti viya tassa udakassa tadā khārabhāvāpatti hotīti vuttaṃ ‘‘accantakhāre udake’’ti.

Ekayāgupānamattampīti pattādibhājanagataṃ yāguṃ gaḷociādiuddharaṇiyā gahetvā pivanamattampi kālaṃ. Samantatoti sabbabhāgato chappakārampi.

19.Catunnaṃmahārājānaṃ vasenāti vessavaṇādicatumahārājabhāvasāmaññena.

Yathāvihāranti yathāsakaṃ vihāraṃ.

20.Pakatiyāti attano pakatiyā eva. Tenāha ‘‘sabhāvenevā’’ti. Parassa santike gahaṇena vinā attano sabhāveneva sayameva adhiṭṭhahitvā sīlasampannā. Bodhisattamātāpīti amhākaṃ bodhisattamātāpi. Kāladevilassāti yathā kāladevilassa santike aññadā gaṇhāti, bodhisatte pana…pe… sayameva sīlaṃ aggahesi, tathā vipassībodhisattamātāpīti adhippāyo.

21.‘‘Manussesū’’ti idaṃ pakaticārittavasena vuttaṃ, ‘‘manussitthiyā nāma manussapurisesu purisādhippāyacittaṃ uppajjeyyā’’ti. Bodhisattassa mātuyā pana devesupi tādisaṃ cittaṃ nuppajjateva. Yathā bodhisattassa ānubhāvena bodhisattamātu purisādhippāyacittaṃ nuppajjati, evaṃ tassa ānubhāveneva sā kenaci purisena anabhibhavanīyāti āha ‘‘pādā na vahanti dibbasaṅkhalikā viya bajjhantī’’ti.

22. Pubbe ‘‘kāmaguṇūpasaṃhitaṃ cittaṃ nuppajjatī’’ti vuttaṃ, puna ‘‘pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī’’ti ca vuttaṃ. Kathamidaṃ aññamaññaṃ na virujjhatīti āha ‘‘pubbe’’tiādi. Vatthupaṭikkhepoti abrahmacariyavatthupaṭisedho. Tenāha ‘‘purisādhippāyavasenā’’ti. Ārammaṇapaṭilābhoti rūpādipañcakāmaguṇārammaṇasseva paṭilābho.

23.Kilamathoti khedo, kāyassa garubhāvakathinabhāvādayopi tassā tadā na honti eva. ‘‘Tirokucchigataṃ passatī’’ti vuttaṃ. Kadā paṭṭhāya passatīti āha ‘‘kalalādikālaṃ atikkamitvā’’tiādi. Dassane payojanaṃ sayameva vadati. Tassa abhāvato kalalādikāle na passati. Puttena daharena mandena uttānaseyyakena saddhiṃ. ‘‘Yaṃ taṃ mātū’’tiādi pakaticārittavasena vuttaṃ. Cakkavattigabbhatopi hi savisesaṃ bodhisattagabbho parihāraṃ labhati puññasambhārassa sātisayattā, tasmā bodhisattamātā ativiya sappāyāhārācārā ca hutvā sakkaccaṃ pariharati. Sukhavāsatthanti bodhisattassa sukhavāsatthaṃ. Puratthābhimukhoti mātu purimabhāgābhimukho. Idāni tirokucchigatassa dissamānatāya abbhantaraṃ, bāhirañca kāraṇaṃ dassetuṃ ‘‘pubbe katakamma’’ntiādi vuttaṃ. Assāti deviyā. Vatthunti kucchiṃ. Phalikaabbhapaṭalādino viya bodhisattamātukucchitacassa patanubhāvena ālokassa vibandhābhāvato yathā bodhisattamātā kucchigataṃ bodhisattaṃ passati, kiṃ evaṃ bodhisattopi mātaraṃ, aññañca purato ṭhitaṃ rūpagataṃ passati, noti āha ‘‘bodhisatto panā’’tiādi. Kasmā pana sati cakkhumhi, āloke ca na passatīti āha ‘‘na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjatī’’ti. Assāsapassāsā viya hi tattha cakkhuviññāṇampi na uppajjati tajjassa samannāhārassa abhāvato.

24. Yathā aññā itthiyo vijātappaccayā tādisena rogena abhibhūtāpi hutvā maranti, bodhisattamātu pana bodhisatte kucchigate tassa vijāyananimittaṃ, na koci rogo uppajjati, kevalaṃ āyuparikkhayeneva kālaṃ karoti, svāyamattho heṭṭhā vutto eva. ‘‘Bodhisattena vasitaṭṭhānañhī’’tiādi tassa kāraṇavacanaṃ. Aññesaṃ aparibhoganti aññehi na paribhuñjitabbaṃ, na paribhogayogyanti attho. Tathā sati bodhisattapitu aññāya aggamahesiyā bhavitabbaṃ, tathāpi bodhisattamātari dharantiyā ayujjamānakanti āha ‘‘na ca sakkā’’tiādi. Apanetvāti aggamahesiṭhānato nīharitvā. Attani chandarāgavaseneva bahiddhā ārammaṇapariyesanāti visayinisārāgo sattānaṃ visayesu sārāgassa balavakāraṇanti dassento āha ‘‘sattānaṃ attabhāve chandarāgo balavā hotī’’ti. Anurakkhituṃ na sakkotīti sammā gabbhaparihāraṃ nānuyuñjati. Tena gabbho bahvābādho hoti. Vatthu visadaṃ hotīti gabbhāsayo visuddho hoti. Mātu majjhimavayassa tatiyakoṭṭhāse bodhisattagabbhokkamanampi tassā āyuparimāṇavilokaneneva saṅgahitaṃ vayovasena uppajjanakavikārassa parivajjanato. Itthisabhāvena uppajjanakavikāro pana bodhisattassa ānubhāveneva vūpasamati.

25.Sattamāsajātoti paṭisandhiggahaṇato sattame māse jāto. So sītuṇhakkhamo na hoti ativiya sukhumālatāya. Aṭṭhamāsajāto kāmaṃ sattamāsajātato buddhivayavā, ekacce pana cammapadesā vuddhiṃ pāpuṇantā ghaṭṭanaṃ na sahanti, tena so na jīvati. ‘‘Sattamāsajātassa pana na tāva te jātā’’ti vadanti.

27.Devāpaṭhamaṃ paṭiggaṇhantīti ‘‘lokanāthaṃ mahāpurisaṃ sayameva paṭhamaṃ paṭiggaṇhāmā’’ti sañjātagāravabahumānā attano pītiṃ pavedentā khīṇāsavā suddhāvāsabrahmāno ādito paṭiggaṇhanti. Sūtivesanti sūtijagganadhātivesaṃ. Eketi abhayagirivāsino. Macchakkhisadisaṃ chavivasena. Aṭṭhāsi na nisīdi, na nipajji vā. Tena vuttaṃ ‘‘ṭhitāva bodhisattaṃ bodhisattamātā vijāyatī’’ti. Niddukkhatāya ṭhitā eva hutvā vijāyati. Dukkhassa hi balavabhāvato taṃ dukkhaṃ asahamānā aññā itthiyo nisinnā vā nipannā vā vijāyanti.

28.Ajinappaveṇiyāti ajinacammehi sibbitvā katapaveṇiyā. Mahātejoti mahānubhāvo. Mahāyasoti mahāparivāro, vipulakittighoso ca.

29.Bhaggavibhaggāti sambādhaṭṭhānato nikkhamanena vibhāvitattā bhaggā, vibhaggā viya ca hutvā, tena nesaṃ avisadabhāvameva dasseti. Alaggo hutvāti gabbhāsaye, yonipadese ca katthaci alaggo asatto hutvā, yato ‘‘dhamakaraṇato udakanikkhamanasadisa’’nti vuttaṃ. Udakenāti gabbhāsayagatena udakena. Amakkhitova nikkhamati sammakkhitassa tādisassa udakasemhādikasseva tattha abhāvato. Bodhisattassa hi puññānubhāvato paṭisandhiggahaṇato paṭṭhāya taṃ ṭhānaṃ pubbepi visuddhaṃ visesato paramasugandhagandhakuṭi viya candanagandhaṃ vāyantaṃ tiṭṭhati.

Udakavaṭṭiyoti udakakkhandhā.

31.Muhuttajātoti muhuttena jāto hutvā muhuttamattova. Anudhāriyamāneti anukūlavasena nīyamāne. Āgatānevāti taṃ ṭhānaṃ upagatāni eva. Anekasākhanti ratanamayānekasatapatiṭṭhānahīrakaṃ. Sahassamaṇḍalanti tesaṃ upariṭṭhitaṃ anekasahassamaṇḍalahīrakaṃ. Marūti devā. Na kho panaevaṃ daṭṭhabbaṃ padavītihārato pageva disāvilokanassa katattā. Tenāha ‘‘mahāsatto hī’’tiādi. Ekaṅgaṇānīti vivaṭabhāvena vihāraṅgaṇapariveṇaṅgaṇāni viya ekaṅgaṇasadisāni ahesuṃ. Sadisopi natthīti tumhākaṃ idaṃ vilokanaṃ visiṭṭhe passituṃ ‘‘idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Aggoti padhāno, kena panassa padhānatāti āha ‘‘guṇehī’’ti. Paṭhama-saddo cettha padhānapariyāyo. Bodhisattassa pana padhānatā anaññasādhāraṇāti āha ‘‘sabbapaṭhamo’’ti, sabbapadhānoti attho. Etassevāti aggasaddasseva. Ettha ca mahesakkhā tāva devā tathā ca vadanti, itare pana kathanti? Mahāsattassa ānubhāvadassanādinā. Mahesakkhānañhi devānaṃ mahāsattassa ānubhāvo viya tena sadisānampi ānubhāvo paccakkho ahosīti, itare pana tesaṃ vacanaṃ sutvā saddahantā anuminantā tathā āhaṃsu. Paripākagatapubbahetusaṃsiddhāya dhammatāya codiyamāno imasmiṃ…pe… byākāsi.

Jātamattasseva bodhisattassa ṭhānādīni yesaṃ visesādhigamānaṃ pubbanimittabhūtānīti te niddhāretvā dassento ‘‘ettha cā’’tiādimāha. Tattha patiṭṭhānaṃ caturiddhipādapaṭilābhassa pubbanimittaṃ iddhipādavasena lokuttaradhammesu suppatiṭṭhitabhāvasamijjhanato. Uttarābhimukhabhāvo lokassa uttaraṇavasena gamanassa pubbanimittaṃ. Tena hi bhagavā sadevakassa lokassa abhibhūto, kenaci anabhibhūto ahosi. Tenāha ‘‘mahājanaṃ ajjhottharitvā abhibhavitvā gamanassa pubbanimitta’’nti. Tathā sattapadagamanaṃ sattapadabojjhaṅgasampannaariyamaggagamanassa. Suvisuddhasetacchattadhāraṇaṃ suvisuddhavimuttichattadhāraṇassa. Pañcarājakakudhabhaṇḍasamāyogo pañcavidhavimuttiguṇasamāyogassa. Anāvaṭadisānuvilokanaṃ anāvaṭañāṇatāya. ‘‘Aggohamasmī’’tiādinā achambhitavācābhāsanaṃ kenaci avibandhanīyatāya appavattiyassa saddhammacakkappavattanassa. ‘‘Ayamantimā jātī’’ti āyatiṃ jātiyā abhāvakittanā anupādi…pe… pubbanimittanti veditabbaṃ tassa tassa anāgate laddhabbavisesassa taṃ taṃ nimittaṃ abyabhicārīti katvā. Na āgatoti imasmiṃ sutte, aññattha ca vakkhamānāya anupubbiyā na āgato. Āharitvāti tasmiṃ tasmiṃ sutte, aṭṭhakathāsu ca āgatanayena āharitvā dīpetabbo.

‘‘Dasasahassilokadhātukampī’’ti idaṃ satipi idha pāḷiyaṃ āgatatte vakkhamānānaṃ acchariyānaṃ mūlabhūtaṃ dassetuṃ vuttaṃ, evaṃ aññampi evarūpaṃ daṭṭhabbaṃ. Tantibaddhā vīṇā cammabaddhā bheriyoti pañcaṅgikatūriyassa nidassanamattaṃ, ca-saddena vā itaresampi saṅgaho daṭṭhabbo. ‘‘Andubandhanādīni taṅkhaṇe eva chajjitvā puna pākatikāneva honti, tathā jaccandhādīnaṃ cakkhusotādīni tathārūpakammapaccayā tasmiṃyeva khaṇe uppajjitvā tāvadeva vigacchantī’’ti vadanti. Chijjiṃsūti ca pādesu bandhaṭṭhānesu chijjiṃsu. Vigacchiṃsūti vūpasamiṃsu. Ākāsaṭṭhakaratanāni nāma taṃtaṃvimānagatamaṇiratanādīni. Sakatejobhāsitānīti ativiya samujjalāya attano pabhāya obhāsitāni ahesuṃ. Nappavattīti na sannipāto. Na vāyīti kharo vāto na vāyi. Mudusukho pana sattānaṃ sukhāvaho vāyi. Pathavigatā ahesuṃ uccaṭṭhāne ṭhātuṃ avisahantā. Utusampannoti anuṇhāsītatāsaṅkhātena utunā sampanno. Apphoṭanaṃ vuccati bhujahatthasaṅghaṭṭanasaddo, atthato pana vāmahatthaṃ ure ṭhapetvā dakkhiṇena puthupāṇinā hatthatāḷanena saddakaraṇaṃ. Mukhena usseḷanaṃ saddassa muñcanaṃ seḷanaṃ. Ekaddhajamālā ahosi nirantaraṃ dhajamālāsamodhānagatāya. Na kevalañca etāni eva, atha kho aññānipi ‘‘vicittapupphasugandhapupphavassadevopavassi sūriye dissamāne eva tārakā obhāsiṃsu, acchaṃ vippasannaṃ udakaṃ pathavito ubbhijji, bilāsayā ca tiracchānā āsayato nikkhamiṃsu, rāgadosamohāpi tanu bhaviṃsu, pathaviyaṃ rajo vūpasami, aniṭṭhagandho vigacchi, dibbagandho vāyi, rūpino devā sarūpeneva manussānaṃ āpāthaṃ agamaṃsu, sattānaṃ cutūpapātā nāhesu’’nti evamādīni yāni mahābhinīhārasamaye uppannāni dvattiṃsapubbanimittāni, tāni anavasesato tadā ahesunti.

Tatrāpīti tesupi pathavikampādīsu evaṃ pubbanimittabhāvo veditabbo. Na kevalaṃ sampatijātassa ṭhānādīsu evāti adhippāyo. Sabbaññutaññāṇapaṭilābhassa pubbanimittaṃ sabbassa ñeyyassa, titthakaramatassa ca cālanato. Kenaci anussāhitānaṃyeva imasmiṃyeva ekacakkavāḷe sannipāto kenaci anussāhitānaṃyeva ekappahārenevasannipatitvā dhammapaṭiggaṇhanassa pubbanimittaṃ. Paṭhamaṃ devatānaṃ paṭiggahaṇaṃ dibbavihārapaṭilābhassa, pacchā manussānaṃ paṭiggahaṇaṃ tattheva ṭhānassa niccalasabhāvato āneñjavihārapaṭilābhassa pubbanimittaṃ. Vīṇānaṃ sayaṃ vajjanaṃ parūpadesena vinā sayameva anupubbavihārapaṭilābhassa pubbanimittaṃ. Bherīnaṃ vajjanaṃ cakkavāḷapariyantāya parisāya pavedanasamatthassa dhammabheriyā anusāvanassa amatadundubhighosanassa pubbanimittaṃ. Andubandhanādīnaṃ chedo mānavinibandhabhedanassa pubbanimittaṃ. Mahājanassa rogavigamo tasseva sakalavaṭṭadukkharogavigamabhūtassa saccapaṭilābhassa pubbanimittaṃ. ‘‘Mahājanassā’’ti padaṃ ‘‘mahājanassa dibbacakkhupaṭilābhassa, mahājanassa dibbasotadhātupaṭilābhassā’’tiādinā tattha tattha ānetvā sambandhitabbaṃ. Iddhipādabhāvanāvasena sātisayañāṇajavasampattisiddhīti āha ‘‘pīṭhasappīnaṃ javasampadā caturiddhipādapaṭilābhassa pubbanimitta’’nti. Supaṭṭanasampāpuṇanaṃ catupaṭisambhidādhigamassa pubbanimittaṃ. Atthādianurūpaṃ atthādīsu sampaṭipattibhāvato. Ratanānaṃ sakatejobhāsitattaṃ yaṃ lokassa dhammobhāsaṃ dassessati, tena tassa sakatejobhāsitattassa pubbanimittaṃ.

Catubrahmavihārapaṭilābhassa pubbanimittaṃ tassa sabbaso veravūpasamanato. Ekādasaagginibbāpanassa pubbanimittaṃ dunnibbāpananibbānabhāvato. Ñāṇālokādassanassa pubbanimittaṃ anāloke ālokadassanabhāvato. Nibbānarasenāti kilesānaṃ nibbāyanarasena. Ekarasabhāvassāti sāsanassa sabbattha ekarasabhāvassa, tañca kho amadhurassa lokassa sabbaso madhurabhāvāpādanena. Dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ sabbaso diṭṭhigatavātāpanayanavasena. Ākāsādiappatiṭṭhavisamacañcalaṭṭhānaṃ pahāya sakuṇānaṃ pathavigamanaṃ tādisaṃ micchāgāhaṃ pahāya sattānaṃ pāṇehi ratanattayasaraṇagamanassa pubbanittaṃ. Bahujanakantatāyāti candassa viya bahujanassa kantatāya. Sūriyassa uṇhasītavivajjitautusukhatā pariḷāhavivajjitakāyikacetasikasukhappattiyā pubbanimittaṃ.Devatānaṃ apphoṭanādīhi kīḷanaṃ pamoduppatti bhavantagamanena, dhammasabhāvabodhanena ca udānavasena pamodavibhāvanassa pubbanimittaṃ. Dhammavegavassanassāti desanāñāṇavegena dhammāmatassa vassanassa pubbanimittaṃ. Kāyagatāsativasena laddhaṃ jhānaṃ pādakaṃ katvā uppāditamaggaphalasukhānubhavo kāyagatāsatiamatapaṭilābho, tassa pana kāyassāpi atappakasukhāvahattā khudāpipāsāpīḷanābhāvo pubbanimittaṃ vutto . Aṭṭhakathāyaṃpana khudaṃ, pipāsañca bhinditvā vuttaṃ. Tattha pubbanimittānaṃ bhedo visesasāmaññavibhāgena, gobalībaddañāyena ca gahetabbo. ‘‘Sayamevā’’ti padaṃ ‘‘aṭṭhaṅgikamaggadvāravivaraṇassā’’ti etthāpi ānetvā sambandhitabbaṃ. Bharitabhāvassāti paripuṇṇabhāvassa. ‘‘Ariyaddhajamālāmālitāyāti kāsāyaddhajamālāvantatāyā’’ti keci, sadevakassa lokassa pana ariyamaggabojjhaṅgaddhajamālāhi mālibhāvassa pubbanimittaṃ. Yaṃ panettha anuddhaṭaṃ, taṃ suviññeyyameva.

Etthāti ‘‘sampatijāto’’tiādinā āgate imasmiṃ vāre. Vissajjitova, tasmā amhehi idha apubbaṃ vattabbaṃ natthīti adhippāyo. Tadā pathaviyaṃ gacchantopi mahāsatto ākāsena gacchanto viya mahājanassa tathā upaṭṭhāsīti ayamettha niyati dhammaniyāmo bodhisattānaṃ dhammatā ti idaṃ niyativādavasena kathanaṃ. Pubbe purimajātīsu tādisassa puññasambhārakammassa katattā upacitattā mahājanassa tathā upaṭṭhāsīti idaṃ pubbekatakammavādavasena kathanaṃ. Imesaṃ sattānaṃ upari īsanasīlatāya yathāsakaṃ kammameva issaro nāma, tassa nimmānaṃ attano phalassa nibbattanaṃ mahāpurisopi sadevakaṃ lokaṃ abhibhavituṃ samatthena uḷārena puññakammena nibbattito, tena issarena nimmito nāma, tassa cāyaṃ nimmānaviseso, yadidaṃ mahānubhāvatā, yāya mahājanassa tathā upaṭṭhāsīti idaṃ issaranimmānavasena kathanaṃ. Evaṃ taṃ taṃ bahulaṃ vatvā kiṃ imāya pariyāyakathāyāti avasāne ujukameva byākari. Sampatijāto pathaviyaṃ kathaṃ padasā gacchati, evaṃ mahānubhāvo ākāsena maññe gacchatīti parikappanavasena ākāsena gacchanto viya ahosi. Sīghataraṃ pana sattapadavītihārena gatattā dissamānarūpopi mahājanassa adissamāno viya ahosi. Acelakabhāvo, khuddakasarīratā ca tādisassa iriyāpathassa na anucchavikāti kammānubhāvasañjanitapāṭihāriyavasena alaṅkatapaṭiyatto viya, soḷasavassuddesiko viya ca mahājanassa upaṭṭhāsīti veditabbaṃ. Mahāsattassa puññānubhāvena tadā tathā upaṭṭhānamattamevetanti. Pacchā bāladārakova ahosi, na tādisoti. Buddhabhāvānucchavikassa bodhisattānubhāvassa yāthāvato paveditattā parisā cassa byākaraṇena buddhena viya…pe… attamanā ahosi.

Sabbadhammatāti sabbā soḷasavidhāpi yathāvuttā dhammatā sabbabodhisattānaṃ hontīti veditabbā puññañāṇasambhāradassanena nesaṃ ekasadisattā.

Dvattiṃsamahāpurisalakkhaṇavaṇṇanā

33.Dukūlacumbaṭaketi daharassa nipajjanayogyatāvasena paṭisaṃhaṭadukūlasukhume. ‘‘Khattiyo brāhmaṇo’’ti evamādi jāti. ‘‘Koṇḍañño gotamo’’ti evamādi gottaṃ. ‘‘Poṇikā cikkhallikā sākiyā koḷiyā’’ti evamādi kulapadeso. Ādi-saddena rūpissariyaparivārādisabbasampattiyo saṅgaṇhāti. Mahantassāti vipulassa, uḷārassāti attho. Nipphattiyoti siddhiyo. Gantabbagatiyāti gati-saddassa kammasādhanatamāha. Upapajjanavasena hi sucaritaduccaritehi gantabbāti gatiyo, upapattibhavaviseso. Gacchati yathāruci pavattatīti gati, ajjhāsayo. Paṭisaraṇeti parāyaṇe avassaye. Sabbasaṅkhatavisaṃyuttassa hi arahato nibbānameva taṃpaṭisaraṇaṃ. Tyāhanti te ahaṃ.

Dasavidhe kusaladhamme, agarahite ca rājadhamme (jā. 2 mahāmaṃsajātake vitthāro) niyuttoti dhammiko. Tena ca dhammena sakalaṃ lokaṃ rañjetīti dhammarājā. Yasmā cakkavattī dhammena ñāyena rajjaṃ adhigacchati, na adhammena, tasmā vuttaṃ ‘‘dhammena laddharajjattā dhammarājā’’ti. Catūsu disāsu samuddapariyosānatāya caturantā nāma tattha tattha dīpe mahāpathavīti āha ‘‘puratthima…pe… issaro’’ti. Vijitāvīti vijetabbassa vijitavā, kāmakodhādikassa abbhantarassa, paṭirājabhūtassa bāhirassa ca arigaṇassa vijayi, vijetvā ṭhitoti attho. Kāmaṃ cakkavattino kenaci yuddhaṃ nāma natthi, yuddhena pana sādhetabbassa vijayassa siddhiyā ‘‘vijitasaṅgāmo’’ti vuttaṃ. Janapadova catubbidhaacchariyadhammādisamannāgate asmiṃ rājini thāvariyaṃ kenaci asaṃhāriyaṃ daḷhaṃ bhattabhāvaṃ patto, janapade vā attano dhammikāya paṭipattiyā thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Manussānaṃ ure satthaṃ ṭhapetvā icchitadhanaharaṇādinā parasāhasakāritāya sāhasikā.

Ratijananaṭṭhenāti atappakapītisomanassuppādanena. Saddatthato pana rametīti ratanaṃ. ‘‘Aho manohara’’nti citte kattabbatāya cittīkataṃ. ‘‘Svāyaṃ cittīkāro tassa pūjanīyatāyā’’ti cittīkatanti pūjanīyanti atthaṃ vadanti. Mahantaṃ vipulaṃ aparimitaṃ mūlaṃ agghatīti mahagghaṃ. Natthi etassa tulā upamāti atulaṃ, asadisaṃ. Kadāci eva uppajjanato dukkhena laddhabbattā dullabhadassanaṃ. Anomehi uḷāraguṇeheva sattehi paribhuñjitabbato anomasattaparibhogaṃ. Idāni nesaṃ cittīkatādiatthānaṃ savisesaṃ cakkaratane labbhamānataṃ dassetvā itaresupi te atidisituṃ ‘‘cakkaratanassa cā’’tiādi āraddhaṃ. Aññaṃ devaṭṭhānaṃ nāma na hoti rañño anaññasādhāraṇissariyādisampattipaṭilābhahetuto, sattānañca yathicchitatthapaṭilābhahetuto. Aggho natthi ativiya uḷārasamujjalasattaratanamayattā, acchariyabbhutamahānubhāvatāya ca. Yadaggena mahagghaṃ, tadaggena atulaṃ. Sattānaṃ pāpajigucchanena vigatakāḷako puññapasutatāya maṇḍabhūto yādiso kālo buddhuppādāraho, tādise eva cakkavattīnampi sambhavoti āha ‘‘yasmā ca panā’’tiādi. Upamāvasena cetaṃ vuttaṃ, upamopameyyānañca na accantameva sadisatā. Tasmā yathā buddhā kadāci karahaci uppajjanti, na tathā cakkavattino, evaṃ santepi cakkavattivattaparipūraṇassāpi dukkarabhāvatopi dullabhuppādāyevāti , iminā dullabhuppādatāsāmaññena tesaṃ dullabhadassanatā vuttāti veditabbaṃ. Kāmaṃ cakkaratanānubhāvena sijjhamāno guṇo cakkavattiparivārasādhāraṇo, tathāpi ‘‘cakkavattī eva naṃ sāmibhāvena visavitāya paribhuñjatī’’ti vattabbataṃ arahati tadatthaṃ uppajjanatoti dassento ‘‘tadeta’’ntiādimāha. Yathāvuttānaṃ pañcannaṃ, channampi vā atthānaṃ itararatanesupi labbhanato ‘‘evaṃ sesānipī’’ti vuttaṃ. Hatthiassa-pariṇāyakaratanehi ajitavijayato, cakkaratanena ca parivārabhāvena, sesehi paribhogūpakaraṇabhāvena samannāgato. Hatthiassamaṇiitthiratanehi paribhogūpakaraṇabhāvena sesehi parivārabhāvenāti yojanā.

Catunnaṃ mahādīpānaṃ sirivibhavanti tattha laddhaṃ sirisampattiñceva bhogasampattiñca. Tādisamevāti ‘‘purebhattamevā’’tiādinā vuttānubhāvameva. Yojanappamāṇaṃ padesaṃ byāpanena yojanappamāṇaṃ andhakāraṃ. Atidīghatādichabbidhadosaparivajjitaṃ.

Sūrāti sattivanto, nibbhayāti atthoti āha ‘‘abhīrukā’’ti. Aṅganti kāraṇaṃ. Yena kāraṇena ‘‘vīrā’’ti vucceyyuṃ, taṃ vīraṅgaṃ. Tenāha ‘‘vīriyassetaṃnāma’’nti. Yāva cakkavāḷapabbatā cakkassa vattanato ‘‘cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyanta’’nti vuttaṃ. ‘‘Adaṇḍenā’’ti imināva dhanadaṇḍassa, sarīradaṇḍassa ca akaraṇaṃ vuttaṃ. ‘‘Asatthenā’’ti iminā pana senāya yujjhanassāti tadubhayaṃ dassetuṃ ‘‘ye katāparādhe’’tiādi vuttaṃ. Vuttappakāranti sāgarapariyantaṃ.

‘‘Rañjanaṭṭhena rāgo, taṇhāyanaṭṭhena taṇhā’’ti pavattiākārabhedena lobho eva dvidhā vutto . Tathā hissa dvidhāpi chadanaṭṭho ekantiko. Yathāha ‘‘andhatamaṃ tadā hoti, yaṃ rāgo sahate nara’’nti, (netti. 11, 27) ‘‘taṇhāchadanachāditā’’ti (udā. 64) ca. Iminā nayena dosādīnampi chadanaṭṭho vattabbo. Kilesaggahaṇena vicikicchādayo sesakilesā vuttā. Yasmā te sabbe pāpadhammā uppajjamānā sattasantānaṃ chādetvā pariyonandhitvā tiṭṭhanti kusalappavattiṃ nivārenti, tasmā te ‘‘chadanā, chadā’’ti ca vuttā. Vivaṭṭacchadāti ca o-kārassa ā-kāraṃ katvā niddeso.

35.Tāsanti dvinnampi nipphattīnaṃ. Nimittabhūtānīti ñāpakakāraṇabhūtāni. Tathā hi lakkhīyati mahāpurisabhāvo etehīti lakkhaṇāni. Ṭhānagamanādīsu bhūmiyaṃ suṭṭhu samaṃ patiṭṭhitā pādā etassāti suppatiṭṭhitapādo. Taṃ panassa suppatiṭṭhitapādataṃ byatirekamukhena vibhāvetuṃ ‘‘yathā’’tiādi vuttaṃ. Tattha aggatalanti aggapādatalaṃ. Paṇhīti paṇhitalaṃ. Passanti pādatalassa dvīsu passesu ekekaṃ, ubhayameva vā pariyantaṃ passaṃ. ‘‘Assa panā’’tiādi anvayato atthavibhāvanaṃ. Suvaṇṇapādukatalamiva ujukaṃ nikkhipiyamānaṃ. Ekappahārenevāti ekakkhaṇeyeva. Sakalaṃ pādatalaṃ bhūmiṃ phusati nikkhipane. Ekappahāreneva sakalaṃ pādatalaṃ bhūmito uṭṭhahatīti yojanā. Tasmā ayaṃ suppatiṭṭhitapādoti nigamanaṃ. Yaṃ panettha vattabbaṃ anupubbaninnādiacchariyabbhutaṃ nissandaphalaṃ, taṃ parato lakkhaṇasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 3.201) āvibhavissatīti.

Nābhi dissatīti lakkhaṇacakkassa nābhi parimaṇḍalasaṇṭhānā suparibyattā hutvā dissati, labbhatīti adhippāyo. Nābhiparicchinnāti tassaṃ nābhiyaṃ paricchinnā paricchedavasena ṭhitā. Nābhimukhaparikkhepapaṭṭoti pakaticakkassa akkhabbhāhatapariharaṇatthaṃ nābhimukhe ṭhapetabbaṃ parikkhepapaṭṭo, tappaṭicchanno idha adhippeto. Nemimaṇikāti nemiyaṃ āvalibhāvena ṭhitamaṇikālekhā. Sambahulavāroti bahuvidhalekhaṅgavibhāvanavāro. Sattīti āvudhasatti. Sirivacchoti siriaṅgā. Nandīti dakkhiṇāvattaṃ. Sovattikoti sovattiaṅgo. Vaṭaṃsakoti āveḷaṃ. Vaḍḍhamānakanti purimahādīsu dīpaṅkaṃ. Morahatthakoti morapiñchakalāpo, morapiñchapaṭisibbito vā bījanīviseso. Vāḷabījanīti cāmarivālaṃ. Siddhatthādi puṇṇaghaṭapuṇṇapātiyo. ‘‘Cakkavāḷo’’ti vatvā tassa padhānāvayave dassetuṃ ‘‘himavā sineru…pe… sahassānī’’ti vuttaṃ. ‘‘Cakkavattirañño parisaṃ upādāyā’’ti idaṃ hatthiratanādīnampi tattha labbhamānabhāvadassanaṃ. Sabbotisattiādiko yathāvutto aṅgaviseso cakkalakkhaṇasseva parivāroti veditabbo.

‘‘Āyatapaṇhī’’ti idaṃ aññesaṃ paṇhito dīghataṃ sandhāya vuttaṃ, na pana atidīghatanti āha ‘‘paripuṇṇapaṇhī’’ti. Yathā pana paṇhilakkhaṇaṃ paripuṇṇaṃ nāma hoti, taṃ byatirekamukhena dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Āraggenāti maṇḍalāya sikhāya. Vaṭṭetvāti yathā suvaṭṭaṃ hoti, evaṃ vaṭṭetvā. Rattakambalageṇḍukasadisāti rattakambalamayageṇḍukasadisā.

‘‘Makkaṭassevā’’ti dīghabhāvaṃ, samatañca sandhāyetaṃ vuttaṃ. Niyyāsatelenāti chattiritaniyyāsādiniyyāsasammissena telena, yaṃ ‘‘surabhiniyyāsa’’ntipi vadanti. Niyyāsatelaggahaṇañcettha haritālavaṭṭiyā ghanasiniddhabhāvadassanatthaṃ.

Yathā satakkhattuṃ vihataṃ kappāsapaṭalaṃ sappimaṇḍe osāritaṃ ativiya mudu hoti, evaṃ mahāpurisassa hatthapādāti dassento ‘‘sappimaṇḍe’’tiādimāha. Talunāti sukhumālā.

Cammenāti aṅgulantaraveṭhitacammena. Paṭibaddhaaṅgulantaroti ekato sambaddhaaṅgulantaro na hoti. Ekappamāṇāti dīghato samānappamāṇā. Yavalakkhaṇanti abbhantarato aṅgulipabbe ṭhitaṃ yavalakkhaṇaṃ. Paṭivijjhitvāti taṃtaṃpabbānaṃ samānadesatāya aṅgulīnaṃ pasāritakālepi aññamaññaṃ vijjhitāni viya phusitvā tiṭṭhanti.

Saṅkhā vuccanti gopphakā, uddhaṃ saṅkhā etesanti ussaṅkhā, pādā. Piṭṭhipādeti piṭṭhipādasamīpe. Tenāti piṭṭhipāde ṭhitagopphakabhāvena baddhā hontīti yojanā. Tayidaṃ ‘‘tenā’’ti padaṃ uparipadadvayepi yojetabbaṃ ‘‘tena baddhabhāvena na yathāsukhaṃ parivaṭṭanti, tena yathāsukhaṃ naparivaṭṭanena gacchantānaṃ pādatalānipi na dissantī’’ti. Uparīti piṭṭhipādato dvitiaṅgulimattaṃ uddhaṃ, ‘‘caturaṅgulamatta’’nti ca vadanti. Nigūḷhāni ca honti, na aññesaṃ viya paññāyamānāni. Tenāti gopphakānaṃ upari patiṭṭhitabhāvena. Assāti mahāpurisassa. Satipi desantarappavattiyaṃ niccaloti dassanatthaṃ nābhiggahaṇaṃ. ‘‘Adhokāyova iñjatī’’ti idaṃ purimapadassa kāraṇavacanaṃ. Yasmā adhokāyova iñjati, tasmā nābhito…pe… niccalo hoti. ‘‘Sukhena pādā parivaṭṭantī’’ti idaṃ pana purimassa, pacchimassa ca kāraṇavacanaṃ. Yasmā sukhena pādā parivaṭṭanti, tasmā adhokāyova iñjati, yasmā sukhena pādā parivaṭṭanti, tasmā puratopi…pe… pacchatoyevāti.

Yasmā eṇimigassa samantato ekasadisamaṃsā anukkamena uddhaṃ thūlā jaṅghā honti, tathā mahāpurisassāpi, tasmā vuttaṃ ‘‘eṇimigasadisajaṅgho’’ti. Paripuṇṇajaṅghoti samantato maṃsūpacayena paripuṇṇajaṅgho. Tenāha ‘‘na ekato’’tiādi.

Etenāti ‘‘anonamanto’’tiādivacanena, jāṇuphāsubhāvadīpanenāti attho. Avasesajanāti iminā lakkhaṇena rahitajanā. Khujjā vā honti heṭṭhimakāyato uparimakāyassa rassatāya, vāmanā vā uparimakāyato heṭṭhimakāyassa rassatāya, etena ṭhapetvā sammāsambuddhaṃ, cakkavattinañca itare sattā khujjapakkhikā, vāmanapakkhikā cāti dasseti.

Kāmaṃ sabbāpi padumakaṇṇikā suvaṇṇavaṇṇāva, kañcanapadumakaṇṇikā pana pabhassarabhāvena tato sātisayāti āha ‘‘suvaṇṇapadumakaṇṇikasadisehī’’ti. Ohitanti samohitaṃ antogadhaṃ. Tathābhūtaṃ pana taṃ tena channaṃ hotīti āha ‘‘paṭicchanna’’nti.

Suvaṇṇavaṇṇoti suvaṇṇavaṇṇavaṇṇoti ayamettha atthoti āha ‘‘jātihiṅgulakenā’’tiādi, svāyamattho āvuttiñāyena ca veditabbo. Sarīrapariyāyo idha vaṇṇa-saddoti adhippāyo. Paṭhamavikappaṃ vatvā tathārūpāya pana ruḷhiyā abhāvaṃ manasi katvā vaṇṇadhātupariyāyameva vaṇṇa-saddaṃ gahetvā dutiyavikappo vutto. Tasmā padadvayenāpi suniddhantasuvaṇṇasadisachavivaṇṇoti vuttaṃ hoti.

Rajoti sukhumarajo. Jallanti malīnabhāvāvaho reṇusañcayo. Tenāha ‘‘malaṃ vā’’ti. Yadi vivattati, kathaṃ nhānādīnīti āha ‘‘hatthadhovanādīnī’’tiādi.

Āvaṭṭapariyosāneti padakkhiṇāvaṭṭanavasena pavattassa āvaṭṭassa ante.

Brahmuno sarīraṃ purato vā pacchato vā anonamitvā ujukameva uggatanti āha ‘‘brahmā viya ujugatto’’ti. Sā panāyaṃ ujugattatā avayavesu buddhippattesu daṭṭhabbā, na daharakāleti vuttaṃ ‘‘uggatadīghasarīro bhavissatī’’ti. Itaresūti ‘‘khandhajāṇūsū’’ti imesu dvīsu ṭhānesu namantā purato namantīti ānetvā sambandho. Passavaṅkāti dakkhiṇapassena vā vāmapassena vā vaṅkā. Sūlasadisāti potthakarūpakaraṇe ṭhapitasūlapādasadisā.

Hatthapiṭṭhiādivasena satta sarīrāvayavā ussadā upacitamaṃsā etassāti sattussado. Aṭṭhikoṭiyo paññāyantīti yojanā. Nigūḷhasirājālehīti lakkhaṇavacanametanti tena nigūḷhaaṭṭhikoṭīhītipi vuttameva hotīti. Hatthapiṭṭhādīhīti ettha ādi-saddena aṃsakūṭakhandhakūṭānaṃ saṅgahe siddhe taṃ ekadesena dassento ‘‘vaṭṭetvā…pe… khandhenā’’ti āha. ‘‘Silārūpakaṃ viyā’’tiādinā vā nigūḷhaaṃsakūṭatāpi vibhāvitā yevāti daṭṭhabbaṃ.

Sīhassa pubbaddhaṃ sīhapubbaddhaṃ, paripuṇṇāvayavatāya sīhapubbaddhaṃ viya sakalo kāyo assāti sīhapubbaddhakāyo. Tenāha ‘‘sīhassa pubbaddhakāyo viya sabbo kāyo paripuṇṇo’’ti. Sīhassevāti sīhassa viya. Dussaṇṭhitavisaṇṭhito na hotīti duṭṭhu saṇṭhito, virūpasaṇṭhito ca na hoti, tesaṃ tesaṃ avayavānaṃ ayuttabhāvena, virūpabhāvena ca saṇṭhiti upagato na hotīti attho. Saṇṭhantīti saṇṭhahanti. Dīghehīti aṅgulināsādīhi. Rassehīti gīvādīhi. Thūlehīti ūrubāhuādīhi . Kisehīti kesalomamajjhādīhi. Puthulehīti akkhihatthatalādīhi. Vaṭṭehīti jaṅghahatthādīhi.

Satapuññalakkhaṇatāya nānācittena puññacittena cittito sañjātacittabhāvo ‘‘īdiso eva buddhānaṃ dhammakāyassa adhiṭṭhānaṃ bhavituṃ yutto’’ti dasapāramīhi sajjito abhisaṅkhato, ‘‘dānacittena puññacittenā’’ti vā pāṭho, dānavasena, sīlādivasena ca pavattapuññacittenāti attho.

Dvinnaṃ koṭṭānaṃ antaranti dvinnaṃ piṭṭhibāhānaṃ vemajjhaṃ piṭṭhimajjhassa uparibhāgo. Citaṃ paripuṇṇanti aninnabhāvena citaṃ, dvīhi koṭṭehi samatalatāya paripuṇṇaṃ. Uggammāti uggantvā, aninnaṃ samatalaṃ hutvāti adhippāyo. Tenāha ‘‘suvaṇṇaphalakaṃ viyā’’ti.

Nigrodho viya parimaṇḍaloti parimaṇḍalanigrodho viya parimaṇḍalo, ‘‘nigrodhaparimaṇḍalaparimaṇḍalo’’ti vattabbe ekassa parimaṇḍala-saddassa lopaṃ katvā ‘‘nigrodhaparimaṇḍalo’’ti vutto. Tenāha ‘‘samakkhandhasākho nigrodho’’tiādi. Na hi sabbo nigrodho parimaṇḍaloti, parimaṇḍalasaddasannidhānena vā parimaṇḍalova nigrodho gayhatīti ekassa parimaṇḍalasaddassa lopena vināpi ayamattho labbhatīti āha ‘‘nigrodho viya parimaṇḍalo’’ti. Yāvatako assāti yāvatakvassa o-kārassa va-kārādesaṃ katvā.

Samavaṭṭitakkhandhoti samaṃ suvaṭṭitakkhandho. Koñcā viya dīghagalā, bakā viya vaṅkagalā , varāhā viya puthulagalāti yojanā. Suvaṇṇāḷiṅgasadisoti suvaṇṇamayakhuddakamudiṅgasadiso.

Rasaggasaggīti madhurādibhedaṃ rasaṃ gasanti anto pavesantīti rasaggasā rasaggasānaṃ aggā rasaggasaggā, tā etassa santīti rasaggasaggī. Tenāti ojāya apharaṇena hīnadhātukattā te bahvābādhā honti.

Hanūti sannissayadantādhārassa samaññā, taṃ bhagavato sīhassa hanu viya, tasmā bhagavā sīhahanu. Tattha yasmā buddhānaṃ rūpakāyassa, dhammakāyassa ca upamā nāma hīnūpamāva, natthi samānūpamā, kuto adhikūpamā, tasmā ayampi hīnūpamāti dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Yasmā mahāpurisassa heṭṭhimānurūpavaseneva uparimampi saṇṭhitaṃ, tasmā vuttaṃ ‘‘dvepi paripuṇṇānī’’ti, tañca kho na sabbaso parimaṇḍalatāya, atha kho tibhāgāvasesamaṇḍalatāyāti āha ‘‘dvādasiyā pakkhassa candasadisānī’’ti. Sallakkhetvāti attano lakkhaṇasatthānusārena upadhāretvā. Dantānaṃ uccanīcatā abbhantarabāhirapassavasenapi veditabbā, na aggavaseneva. Tenāha ‘‘ayapaṭṭakena chinnasaṅkhapaṭalaṃ viyā’’ti. Ayapaṭṭakanti kakacaṃ adhippetaṃ. Samā bhavissanti, na visamā, samasaṇṭhānāti attho.

Sātisayaṃ mududīghaputhulatādippakāraguṇā hutvā bhūtā jātāti pabhūtā, bha-kārassa ha-kāraṃ katvā pahūtā jivhā etassāti pahūtajivho.

Vicchinditvā vicchinditvā pavattasaratāya chinnassarāpi. Anekākāratāya bhinnassarāpi. Kākassa viya amanuññasaratāya kākassarāpi. Apalibuddhattāti anupaddutavatthukattā, vatthūti ca akkharuppattiṭṭhānaṃ veditabbaṃ. Aṭṭhaṅgasamannāgatoti ettha aṅgāni parato āgamissanti. Mañjughosoti madhurassaro.

Abhinīlanettoti adhikanīlanetto, adhikatā ca sātisayaṃ nīlabhāvena veditabbā, na nettanīlabhāvasseva adhikabhāvatoti āha ‘‘na sakalanīlanetto’’tiādi. Pītalohitavaṇṇā setamaṇḍalagatarājivasena. Nīlasetakāḷavaṇṇā pana taṃtaṃmaṇḍalavaseneva veditabbā.

‘‘Cakkhubhaṇḍanti akkhidala’’nti keci. ‘‘Akkhidalavaṭuma’’nti aññe. Akkhidalehi pana saddhiṃ akkhibimbanti veditabbaṃ. Evañhi viniggatagambhīrajotanāpi yuttā hoti. ‘‘Adhippeta’’nti iminā ayamettha adhippāyo ekadesena samudāyupalakkhaṇañāyenāti dasseti. Yasmā pakhuma-saddo loke akkhidalalomesu niruḷho, tenevāha ‘‘mudusiniddhanīlasukhumapakhumācitāni akkhīnī’’ti.

Kiñcāpi uṇṇā-saddo loke avisesato lomapariyāyo, idha pana lomavisesavācakoti āha ‘‘uṇṇā loma’’nti. Nalāṭavemajjhejātāti nalāṭamajjhagatā jātā. Odātatāya upamā, na mudutāya . Uṇṇā hi tatopi sātisayaṃ mudutarā. Tenāha‘‘sappi maṇḍe’’tiādi. Rajatapubbuḷakanti rajatamayatārakamāha.

Dve atthavase paṭicca vuttanti yasmā buddhā, cakkavattino ca paripuṇṇanalāṭatāya, paripuṇṇasīsabimbatāya ca ‘‘uṇhīsasīsā’’ti vuccanti, tasmā te dve atthavase paṭicca ‘‘uṇhīsasīso’’ti idaṃ vuttaṃ. Idāni taṃ atthadvayaṃ mahāpurise suppatiṭṭhitanti ‘‘mahāpurisassa hī’’tiādi vuttaṃ. Saṇhatamatāya, suvaṇṇavaṇṇatāya, pabhassaratāya, paripuṇṇatāya ca rañño bandhauṇhīsapaṭṭo viya virocati. Kapisīsāti dvidhābhūtasīsā. Phalasīsāti phalitasīsā. Aṭṭhisīsāti maṃsassa abhāvato ativiya aṭṭhitāya, patanubhāvato vā taconaddhaaṭṭhimattasīsā. Tumbasīsāti lābusadisasīsā. Pabbhārasīsāti piṭṭhibhāgena olambamānasīsā. Purimanayenāti paripuṇṇanalāṭatāpakkhena. Uṇhīsaveṭhitasīso viyāti uṇhīsapaṭṭena veṭhitasīsapadeso viya. Uṇhīsaṃ viyāti chekena sippinā viracitauṇhīsamaṇḍalaṃ viya.

Vipassīsamaññāvaṇṇanā

37.Tassa vitthāroti tassa lakkhaṇapariggaṇhane nemittakānaṃ santappanassa vitthāro vitthārakathā. Gabbhokkantiyaṃ nimittabhūta supinapaṭiggāhakasantappane vuttoyeva. Niddosenāti khārikaloṇikādidosarahitena. Dhātiyoti thaññapāyikā dhātiyo. Tā hi dhāpenti thaññaṃ pāyentīti dhātiyo.‘‘Tathā’’ti iminā ‘‘saṭṭhi’’nti padaṃ upasaṃharati , sesāpīti nhāpikā, dhārikā, parihārikāti imā tividhā. Tāpi dahanti vidahanti nhānaṃ dahanti dhārentīti ‘‘dhātiyo’’ tveva vuccanti. Tattha dhāraṇaṃ urasā, ūrunā, hatthehi vā suciraṃ velaṃ sandhāraṇaṃ. Pariharaṇaṃ aññassa aṅkato attano aṅkaṃ, aññassa bāhuto attano bāhuṃ upasaṃharantehi haraṇaṃ sampāpanaṃ.

38.Mañjussaroti saṇhassaro. Yo hi saṇho, so kharo na hotīti āha ‘‘akharassaro’’ti. Vaggussaroti manorammassaro, manorammatā cassa cāturiyane puññayogatoti āha ‘‘chekanipuṇassaro’’ti. Madhurassaroti sotasukhassaro, sotasukhatā cassa ativiya iṭṭhabhāvenāti āha ‘‘sātassaro’’ti. Pemanīyassaroti piyāyitabbassaro, piyāyitabbatā cassa suṇantānaṃ attani bhattisamuppādanenāti āha ‘‘pemajanakassaro’’ti. Karavīkassaroti. Karavīkasaddo yesaṃ sattānaṃ sotapathaṃ upagacchati, te attano sarasampattiyā pakatiṃ jahāpetvā avase karonto attano vase vatteti, evaṃ madhuroti dassento ‘‘tatrida’’ntiādimāha. Tattha ‘‘karavīkasakuṇe’’tiādi tassa sabhāvakathanaṃ. Laḷitanti pītivegasamuṭṭhitaṃ līḷaṃ. Chaḍḍetvāti ‘‘saṅkharaṇampi madhurasaddasavanantarāyakara’’nti tiṇāni apanetvā. Anikkhipitvāti bhūmiyaṃ anikkhipitvā ākāsagatameva katvā. Anubaddhamigā vāḷamigehi. Tato maraṇabhayaṃ hitvā. Pakkhe pasāretvāti pakkhe yathāpasārite katvā apatantā tiṭṭhanti.

Suvaṇṇapañjaraṃ vissajjesi yojanappamāṇe ākāse attano āṇāya pavattanato. Tenāha ‘‘so rājāṇāyā’’tiādi. Laḷiṃsūti laḷitaṃ kātuṃ ārabhiṃsu. Taṃ pītinti taṃ buddhaguṇārammaṇaṃ pītiṃ teneva nīhārena punappunaṃ pavattaṃ pītiṃ avijahitvā vikkhambhitakilesā therānaṃ santike laddhadhammassavanasappāyā upanissayasampattiyā paripakkañāṇatāya sattahi…pe… patiṭṭhāsi. Sattasatamattena orodhajanena saddhiṃ padasāva therānaṃ santikaṃ upagatattā ‘‘sattahi jaṅghasatehi saddhi’’nti vuttaṃ. Tatoti karavīkasaddato. Satabhāgena…pe… veditabbo anekakappakoṭisatasambhūtapuññasambhārasamudāgatavatthusampattibhāvato.

39.Kammavipākajanti sātisayasucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ dūrepi ārammaṇaṃ sampaṭicchanasamatthaṃ kammavipākena sahajātaṃ, kammassa vā vipākabhāvena jātaṃ pasādacakkhu. Duvidhañhi dibbacakkhuṃ kammamayaṃ, bhāvanāmayanti. Tatridaṃ kammamayanti āha ‘‘na bhāvanāmaya’’nti. Bhāvanāmayaṃ pana bodhimūle uppajjissati. Ayaṃ ‘‘so’’ti sallakkhaṇaṃ kāmaṃ manoviññāṇena hoti, cakkhuviññāṇena pana tassa tathā vibhāvitattā manoviññāṇassa tattha tathāpavattīti āha ‘‘yena nimittaṃ…pe… sakkotī’’ti.

40.Vacanatthoti saddattho. Nimīlananti nimīlanadassanaṃ navisuddhaṃ, tathā ca akkhīni avivaṭāni nimīladassanassa na visuddhibhāvato. Tabbipariyāyato pana dassanaṃ visuddhaṃ, vivaṭañcāti āha ‘‘antarantarā’’tiādi.

41. Nī-iti – jānanatthaṃ dhātuṃ gahetvā āha ‘‘panayati jānātī’’ti. Yato vuttaṃ ‘‘animittā na nāyare’’ti (visuddhi. 1.174; saṃ. ni. aṭṭha. 1.1.20), ‘‘vidūbhi neyyaṃ naravarassā’’ti (netti. saṅgahavāra) ca. Nī-iti pana pavattanatthaṃ dhātuṃ gahetvā ‘‘nayati pavattetī’’ti. Appamatto ahosi tesu tesu kiccakaraṇīyesu.

42. Vassāvāso vassaṃ uttarapadalopena, tasmā vassaṃ, vasse vā, sannivāsaphāsutāya arahatīti vassiko, pāsādo. Māsā pana vasse utumhi bhavāti vassikā. Itaresūti hemantikaṃ gimhikanti imesu. Eseva nayoti uttarapadalopena niddesaṃ atidisati.

Nātiucco hoti nātinīcoti gimhiko viya ucco, hemantiko viya nīco na hoti, atha kho tadubhayavemajjhalakkhaṇatāya nātiucco hoti, nātinīco. Assāti pāsādassa. Nātibahūnīti gimhikassa viya na atibahūni. Nātitanūnīti hemantikassa viya na khuddakāni, tanutarajālāni ca. Missakānevāti hemantike viya na uṇhaniyāneva, gimhike viya ca na sītaniyāneva, atha kho ubhayamissakāneva. Tanukānīti na puthulāni. Uṇhappavesanatthāyāti sūriyasantāpānuppavesāya. Bhittiniyūhānīti dakkhiṇapasse bhittīsu niyūhāni. Siniddhanti sinehavantaṃ, siniddhaggahaṇeneva cassa garukatāpi vuttā eva. Kaṭukasannissitanti tikaṭukādikaṭukadrabbūpasañhitaṃ. Udakayantānīti udakadhārāvissandayantāni. Yathā jalayantāni, evaṃ himayantānipi tattha karonti eva. Tasmā hemante viya himāni patantāniyeva hontīti ca veditabbaṃ.

Sabbaṭṭhānānipīti sabbāni paṭikiriyānhānabhojanakīḷāsañcaraṇādiṭṭhānānipi, na nivāsaṭṭhānāniyeva. Tenāha ‘‘dovārikāpī’’tiādi. Tattha kāraṇamāha ‘‘rājā kirā’’tiādi.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Jiṇṇapurisavaṇṇanā

44.Gopānasivaṅkanti vaṅkagopānasī viya. Vaṅkānañhi vaṅkabhāvassa nidassanatthaṃ avaṅkagopānasīpi gayhati. Ābhoggavaṅkanti ādito paṭṭhāya abbhuggatāya kuṭilasarīratāya vaṅkaṃ. Tenāha ‘‘khandhe’’tiādi. Daṇḍaparaṃ daṇḍaggahaṇaparaṃ ayanaṃ gamanaṃ etassāti daṇḍaparāyanaṃ, daṇḍo vā paraṃ āyanaṃ gamanakāraṇaṃ etassāti daṇḍaparāyanaṃ. Ṭhānādīsu daṇḍo gati avassayo etassa tena vinā appavattanatoti daṇḍagatikaṃ, gacchati etenāti vā gati, daṇḍo gati gamanakāraṇaṃ etassāti daṇḍagatikaṃ. Daṇḍapaṭisaraṇanti etthāpi eseva nayo. Jarāturanti jarāya kilantaṃ assavasaṃ. Yadā ratho purato hotīti dvedhāpathe sampatte purato gacchante balakāye tattha ekaṃ saṇṭhānaṃ āruḷho majjhe gacchanto bodhisattena āruḷho ratho itaraṃ saṇṭhānaṃ gacchanto yadā purato hoti. Pacchā balakāyoti tadā pacchā hoti sabbo balakāyo. Tādise okāseti tādise vuttappakāre maggappadese. Taṃ purisanti taṃ jiṇṇapurisaṃ. Suddhāvāsāti siddhatthādīnaṃ tiṇṇaṃ sammāsambuddhānaṃ sāsane brahmacariyaṃ caritvā suddhāvāsabhūmiyaṃ nibbattabrahmāno. Te hi tadā tattha tiṭṭhanti. ‘‘Kiṃ paneso jiṇṇo nāmā’’ti eso tayā vuccamāno kiṃ atthato, taṃ me niddhāretvā kathehīti dasseti. Aniddhāritasarūpattā hi tassa attano bodhisatto liṅgasabbanāmena taṃ vadanto ‘‘ki’’nti āha. ‘‘Yathā kiṃ te jāta’’nti dvayameva hi loke yebhuyyato jāyati itthī vā puriso vā, tathāpi taṃ liṅgasabbanāmena vuccati, evaṃ sampadamidaṃ veditabbaṃ. ‘‘Kiṃ vuttaṃ hotī’’tiādi tassa aniddhāritasarūpataṃyeva vibhāveti.

‘‘Tena hī’’tiādi ‘‘ayañca jiṇṇabhāvo sabbasādhāraṇattā mayhampi upari āpattito evā’’ti mahāsattassa saṃvijjanākāravibhāvanaṃ. Rathaṃ sāretīti sārathi. Kīḷāvihāratthaṃ uyyuttā yanti upagacchanti etanti uyyānaṃ. Alanti paṭikkhepavacanaṃ. Nāmāti garahaṇe nipāto ‘‘kathañhināmā’’tiādīsu (pārā. 39, 42, 87, 88, 90, 166, 170; pāci. 1, 13, 36) viya. Jātiyā ādīnavadassanatthaṃ taṃmūlassa ummūlanaṃ viya hotīti, tassa ca avassitabhāvato ‘‘jātiyā mūlaṃkhaṇanto nisīdī’’ti āha. Siddhe hi kāraṇe phalaṃ siddhameva hotīti. Pīḷaṃ janetvā antotudanavasena sabbapaṭhamaṃ hadayaṃ anupavissa ṭhitattā paṭhamena sallena hadayeviddho viya nisīdīti yojanā.

Byādhipurisavaṇṇanā

47.Pubbevuttanayenevāti ‘‘suddhāvāsā kirā’’tiādinā pubbe vutteneva nayena. Ābādhikanti ābādhavantaṃ. Dukkhitanti sañjātadukkhaṃ. Ajātanti ajātabhāvo, nibbānaṃ vā.

Kālakatapurisavaṇṇanā

50. Bhantanettakuppalādi vividhaṃ katvā lātabbato vilāto, vayhaṃ, sivikā cāti āha ‘‘vilātanti sivika’’nti. Sivikāya diṭṭhapubbattā mahāsatto citakapañjaraṃ ‘‘sivika’’nti āha. Ito paṭigatanti ito bhavato apagataṃ . Katakālanti pariyosāpitajīvanakālaṃ. Tenāha ‘‘yattaka’’ntiādi.

Pabbajitavaṇṇanā

53. Dhammaṃ caratīti dhammacaraṇo, tassa bhāvo dhammacaraṇabhāvoti dhammacariyameva vadati. Evaṃ ekekassa padassāti yathā ‘‘sādhudhammacariyāti pabbajito’’ti yojanā, evaṃ ‘‘sādhusamacariyāti pabbajito’’tiādinā ekekassa padassa yojanā veditabbā. Sabbānīti ‘‘sādhudhammacariyā’’tiādīsu āgatāni sabbāni dhammasamakusalapuññapadāni. Dasakusalakammapathavevacanānīti dānādīni dasakusaladhammapariyāyapadāni.

Bodhisattapabbajjāvaṇṇanā

54. Pabbajitassa dhammiṃ kathaṃ sutvāti sambandho. Aññañca saṅgītianāruḷhaṃ tena tadā vuttaṃ dhammiṃ kathanti yojanā. ‘‘Vaṃsovā’’ti padattayena dhammatā esāti dasseti. Cirassaṃ cirassaṃ passanti dīghāyukabhāvato. Tathā hi vuttaṃ ‘‘bahūnaṃ vassānaṃ…pe… accayenā’’ti. Tenevāti na cirassaṃ diṭṭhabhāveneva. Acirakālantarikameva pubbakālakiriyaṃ dassento ‘‘jiṇṇañca disvā…pe… pabbajitañca disvā, tasmā ahaṃ pabbajitomhi rājā’’ti āha yathā ‘‘nhatvā vatthaṃ paridahitvā gandhaṃ vilimpitvā mālaṃ piḷandhitvā bhutto’’ti.

Mahājanakāyaanupabbajjāvaṇṇanā

55.‘‘Kasmāpanetthā’’tiādinā tesaṃ caturāsītiyā pāṇasahassānaṃ mahāsatte saṃbhattataṃ, saṃvegabahulatañca dasseti, yato sutaṭṭhāneyeva ṭhatvā ñātimittādīsu kiñci anāmantetvā mattavaravāraṇo viya ayomayabandhanaṃ ghanabandhanaṃ chinditvā pabbajjaṃ upagacchiṃsu.

Cattāro māse cārikaṃ cari na tāva ñāṇassa paripākaṃ gatattā.

Yadā pana ñāṇaṃ paripākaṃ gataṃ, taṃ dassento ‘‘ayaṃ panā’’tiādimāha. Sabbeva ime pabbajitā mama gamanaṃ jānissanti, jānantā ca maṃ anubandhissantīti adhippāyo. Sannisīvesūti sannisinnesu. Saṇatevāti saṇati viya saddaṃ karoti viya.

Avivekārāmānanti anabhirativivekānaṃ. Ayaṃ kāloti ayaṃ tesaṃ pabbajitānaṃ mama gamanassa ajānanakālo. Nikkhamitvāti paṇṇasālāya niggantvā, mahābhinikkhamanaṃ pana pageva nikkhanto. Pāramitānubhāvena uṭṭhitaṃ upari devatāhi dibbapaccattharaṇehi supaññattampi mahāsattassa puññānubhāvena siddhattā tena paññattaṃ viya hotīti vuttaṃ ‘‘pallaṅkaṃ paññapetvā’’ti. ‘‘Kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū’’tiādi (ma. ni. 2.184; saṃ. ni. 2.22, 237; a. ni. 2.5; 8.13; mahāni. 17, 196) nayappavattaṃ caturaṅgavīriyaṃ adhiṭṭhahitvā. Vūpakāsanti vivekavāsaṃ.

Aññenevāti yattha mahāpuriso tadā viharati, tato aññeneva disābhāgena. Kāmaṃ bodhimaṇḍo jambudīpassa majjhe nābhiṭṭhāniyo, tadā pana brahāraññe vivitte yogīnaṃ paṭisallānasāruppo hutvā tiṭṭhati, tadañño pana jambudīpappadeso yebhuyyena bahujano ākiṇṇamanusso iddho phīto ahosi. Tena te taṃ taṃ janapadadesaṃ uddissa gatā ‘‘anto jambudīpābhimukhā cārikaṃ pakkantā’’ti vuttā anto jambudīpābhimukhā, na himavantādipabbatābhimukhāti attho.

Bodhisattaabhinivesavaṇṇanā

57. Kāmaṃ bhagavā buddho hutvā sattasattāhāni tattheva vasi, sabbapaṭhamaṃ pana visākhapuṇṇamaṃ sandhāya ‘‘ekarattivāsaṃ upagatassā’’ti vuttaṃ. Rahogatassāti raho janavivittaṃ ṭhānaṃ upagatassa, tena gaṇasaṅgaṇikābhāvena mahāsattassa kāyavivekamāha. Paṭisallīnassāti nānārammaṇacārato cittassa nivattiyā pati sammadeva nilīnassa tattha avisaṭacittassa, tena cittasaṅgaṇikābhāvenassa pubbabhāgiyaṃ cittavivekamāha. Dukkhanti jātiādimūlakaṃ dukkhaṃ. Kāmaṃ cutūpapātāpi jātimaraṇāni eva, maraṇajātiyova ‘‘jāyati mīyatī’’ti pana vatvā ‘‘cavati upapajjatī’’ti vacanaṃ na ekabhavapariyāpannānaṃ nesaṃ gahaṇaṃ, atha kho nānābhavapariyāpannānaṃ ekajjhaṃ gahaṇanti dassento āha ‘‘idaṃ dvayaṃ…pe… vutta’’nti. Kasmā pana lokassa kicchāpattiparivitakkane ‘‘jarāmaraṇassā’’ti jarāmaraṇavasena niyamanaṃ katanti āha ‘‘yasmā’’tiādi. Jarāmaraṇameva upaṭṭhāti āditoti adhippāyo. Abhiniviṭṭhassāti āraddhassa. Paṭiccasamuppādamukhena vipassanārambhe tassa jarāmaraṇato paṭṭhāya abhiniveso aggato yāva mūlaṃ otaraṇaṃ viyāti āha ‘‘bhavaggato otarantassa viyā’’ti.

Upāyamanasikārāti upāyena manasikaraṇato manasikārassa pavattanato. Idāni taṃ upāyamanasikārapariyāyaṃ yonisomanasikāraṃ sarūpato, pavattiākārato ca dassetuṃ ‘‘aniccādīni hī’’tiādi vuttaṃ. Yonisomanasikāro nāma hotīti yāthāvato manasikārabhāvato. Aniccādīnīti ādi-saddena dukkhānattaasubhādīnaṃ gahaṇaṃ. Ayanti ‘‘etadahosī’’ti evaṃ vutto ‘‘kimhi nu kho satī’’tiādinayappavatto manasikāro. Tesaṃ aññataroti tesu aniccādimanasikāresu aññataro eko. Ko pana soti? Aniccamanasikārova, tattha kāraṇamāha ‘‘udayabbayānupassanāvasena pavattattā’’ti. Yañhi uppajjati ceva cavati ca, taṃ aniccaṃ udayavayaparicchinnattā addhuvanti katvā. Tassa pana tabbhāvadassanaṃ yāthāvamanasikāratāya yonisomanasikāro . Ito yonisomanasikārāti hetumhi nissakkavacananti tassa iminā ‘‘upāyamanasikārenā’’ti hetumhi karaṇavacanena atthamāha. Samāgamo ahosīti yāthāvato paṭivijjhanavasena saṅgamo ahosi. Kiṃ pana tanti kiṃ pana taṃ jarāmaraṇakāraṇanti āha ‘‘jātī’’ti. ‘‘Jātiyā kho’’tiādīsu ayaṃ saṅkhepattho – kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃ paccayā jarāmaraṇa’’nti jarāmaraṇakāraṇaṃ pariggaṇhantassa bodhisattassa ‘‘yasmiṃ sati yaṃ hoti, asati ca na hoti, taṃ tassa kāraṇa’’nti evaṃ abyabhicārikāraṇapariggaṇhane ‘‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇa’’nti yā jarāmaraṇassa kāraṇapariggāhikā paññā uppajjati, tāya uppajjantiyā samāgamo ahosīti. Sabbapadānīti ‘‘kimhi nu kho sati jāti hotī’’tiādinā āgatāni jātiādīni viññāṇapariyosānāni nava padāni.

Dvādasapadike paṭiccasamuppāde idha yāni dve padāni aggahitāni, tesaṃ aggahaṇe kāraṇaṃ pucchitvā vissajjetukāmo tesaṃ gahetabbākāraṃ tāva dassento ‘‘ettha panā’’tiādimāha. Paccakkhabhūtaṃ paccuppannabhavaṃ paṭhamaṃ gahetvā tadanantaraṃ anāgataṃ ‘‘dutiya’’nti gahaṇe atīto tatiyo hotīti āha ‘‘avijjā saṅkhārā hi atīto bhavo’’ti. Nanu cettha anāgatassāpi bhavassa gahaṇaṃ na sambhavati paccuppannavasena abhinivesassa jotitattāti? Saccametaṃ, kāraṇe pana gahite phalaṃ gahitameva hotīti tathā vuttanti daṭṭhabbaṃ. Api cettha anāgatopi addhā atthato saṅgahito eva, yato parato ‘‘nāmarūpapaccayā saḷāyatana’’ntiādinā anāgataddhasaṅgahikā desanā pavattā. Tehīti avijjāsaṅkhārehi ārammaṇabhūtehi. Na ghaṭiyati na sambajjhati. Mahāpuriso hi paccuppannavasena abhiniviṭṭhoti aghaṭane kāraṇamāha. Adiṭṭhehīti anavabuddhehi, itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Sati anubodhe paṭivedhena bhavitabbanti āha ‘‘nasakkā buddhena bhavitu’’nti. Imināti mahāsattena. Teti avijjāsaṅkhārā. Bhavaupādānataṇhāvasenevāti bhavaupādānataṇhādassanavaseneva. Diṭṭhā taṃsabhāvataṃsahagatehi tehi samānayogakkhamattā. Visuddhimagge (visuddhi. 2.570) kathitāva, tasmā na idha kathetabbāti adhippāyo.

58.Paccayatoti hetuto, saṅkhāratoti attho. ‘‘Kimhi nu kho sati jarāmaraṇaṃ hotī’’tiādinā hi hetuparamparāvasena phalaparamparāya vuccamānāya ‘‘kimhi nu kho sati viññāṇaṃ hotī’’ti vicāraṇāya ‘‘saṅkhāre kho sati viññāṇaṃ hotī’’ti viññāṇassa visesakāraṇabhūte saṅkhāre aggahite tato viññāṇaṃ paṭinivattati nāma, na sabbapaccayato. Tenevāha ‘‘nāmarūpe kho sati viññāṇaṃ hotī’’ti (dī. ni. 2.58), nāmampi cettha sahajātādivaseneva paccayabhūtaṃ adhippetaṃ, na kammūpanissayavasena paccuppannavasena abhinivisassa jotitattā. Ārammaṇatoti avijjāsaṅkhārasaṅkhātaārammaṇato, atītabhavasaṅkhātaārammaṇato vā. Atītaddhapariyāpannā hi avijjāsaṅkhārā. Yato paṭinivattamānaṃ viññāṇaṃ atītabhavatopi paṭinivattati nāma. Ubhayampīti paṭisandhiviññāṇampi vipassanāviññāṇampi. Nāmarūpaṃ nātikkamatīti paccayabhūtaṃ, ārammaṇabhūtañca nāmarūpaṃ nātikkamati tena vinā avattanato. Tenāha ‘‘nāmarūpato paraṃ na gacchatī’’ti.

Viññāṇe nāmarūpassa paccaye honteti viññāṇe nāmassa, rūpassa, nāmarūpassa ca paccaye honte. Nāmarūpe ca viññāṇassa paccaye honteti tathā nāme, rūpe, nāmarūpe ca viññāṇassa paccaye honteti catuvokāraekavokārapañcavokārabhavavasena yathārahaṃ yojanā veditabbā, dvīsupi aññamaññapaccayesu hontesūti pana pañcavokārabhavavaseneva. Ettakenāti evaṃ viññāṇa nāmarūpānaṃ aññamaññaṃ upatthambhanavasena pavattiyā. Jāyetha vā…pe… upapajjetha vāti ‘‘satto jāyati…pe… upapajjati vā’’ti samaññā hoti viññāṇanāmarūpavinimuttassa sattapaññattiyā upādānabhūtassa dhammassa abhāvato. Tenāha ‘‘ito hī’’tiādi. Etadevāti viññāṇaṃ, nāmarūpanti etaṃ dvayameva.

Pañca padānīti ‘‘jāyetha vā’’tiādīni pañca padāni. Nanu tattha paṭhamatatiyehi catutthapañcamāni atthato abhinnānīti āha ‘‘saddhiṃ aparāparaṃ cutipaṭisandhīhī’’ti. Puna taṃ ettāvatāti vuttamatthanti yo ‘‘ettāvatā’’ti padena pubbe vutto, tameva yathāvuttamatthaṃ ‘‘yadida’’ntiādinā niyyātento nidassento puna vatvā. Anulomapaccayākāravasenāti paccayadhammadassanapubbakaṃ paccayuppannadhammadassanavasena. Paccayadhammānañhi attano paccayuppannassa paccayabhāvo idappaccayatā paccayākāro, so ca ‘‘avijjāpaccayā saṅkhārā’’tiādinā vutto. Saṃsārappavattiyā anulomanato anulomapaccayākāro. Jātiādikaṃ sabbaṃ vaṭṭadukkhaṃ cittena samihitena kataṃ samūhavasena gahetvā pāḷiyaṃ ‘‘dukkhakkhandhassā’’ti vuttanti āha ‘‘jāti…pe… dukkharāsissā’’ti.

59. Dukkhakkhandhassa anekavāraṃ samudayadassanavasena viññāṇassa pavattattā ‘‘samudayo samudayo’’ti āmeḍitavacanaṃ avoca. Atha vā ‘‘evaṃ samudayo hotī’’ti idaṃ na kevalaṃ nibbattinidassanapadaṃ, atha kho paṭiccasamuppāda-saddo viya samuppādamukhena idha samudaya-saddo nibbattimukhena paccayattaṃ vadati. Viññāṇādayo bhavantā idha paccayadhammā niddiṭṭhā, te sāmaññarūpena byāpanicchāvasena gaṇhanto ‘‘samudayo samudayo’’ti āha, evañca katvā yaṃ vakkhati ‘‘imasmiṃ sati idaṃ hotīti paccayasañjānanamattaṃ kathita’’nti, (dī. ni. aṭṭha. 2.59) taṃ samatthitaṃ hoti. Yadi evaṃ ‘‘udayadassanapaññā vesā’’ti idaṃ kathanti? Nāyaṃ doso paccayato udayadassanamukhena nibbattilakkhaṇadassanassa sambhavato. Dassanaṭṭhena cakkhūti samudayassa paccakkhato dassanabhāvena cakkhu viyāti cakkhu. Ñātakaraṇaṭṭhenāti yathā samudayo sammadeva ñāto hoti avabuddho, evaṃ karaṇaṭṭhena. Pajānanaṭṭhenāti ‘‘viññāṇāditaṃtaṃpaccayuppattiyā etassa dukkhakkhandhassa samudayo hotī’’ti pakārato jānanaṭṭhena. Nibbijjhitvā paṭivijjhitvā uppannaṭṭhenāti anibbijjhitvā pubbe udayadassanapaññāya paṭipakkhadhamme nibbijjhitvā ‘‘ayaṃ samudayo’’ti paccayato, khaṇato ca, sarūpato paṭivijjhitvā uppannabhāvena, nibbijjhanaṭṭhena paṭivijjhanaṭṭhena vijjāti vuttaṃ hoti. Obhāsaṭṭhenāti samudayasabhāvapaṭicchādanakassa mohandhakārassa ca kilesandhakārassa ca vidhamanavasena avabhāsakabhāvena.

Idāni yathāvuttamatthaṃ paṭipāṭiyā vibhāvetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Tattha cakkhuṃ udapādīti pāḷiyaṃ paduddhāro. Kathaṃ udapādīti ceti āha ‘‘dassanaṭṭhenā’’ti. ‘‘Samudayassa paccakkhato dassanabhāvenāti vutto vāyamattho. Iminā nayena sesapadesupi attho veditabbo. Cakkhudhammoti cakkhūti pāḷidhammo. Dassanaṭṭho atthoti dassanasabhāvo tena pakāsetabbo attho. Sesesupi eseva nayo. Ettakehi padehīti imehi pañcahi padehi. ‘‘Kiṃ kathita’’nti piṇḍatthaṃ pucchati. Paccayasañjānanamattanti viññāṇādīnaṃ paccayadhammānaṃ nāmarūpādipaccayuppannassa paccayasabhāvasañjānanamattaṃ kathitaṃ avisesato paccayasabhāvasallakkhaṇassa jotitattā. Saṅkhārānaṃ sammadeva udayadassanassa jotitattā ‘‘vīthipaṭipannā taruṇavipassanā kathitā’’ti ca vuttaṃ.

61. Attanā adhigatattā āsannapaccakkhatāya ‘‘aya’’nti vuttaṃ, ariyamaggādīnaṃ magganaṭṭhena maggoti. Pubbabhāgavipassanā hesā. Tenāha ‘‘bodhāyā’’ti. Bodhapadassa bhāvasādhanataṃ sandhāyāha ‘‘catusaccabujjhanatthāyā’’ti. Pariññāpahānabhāvanābhisamayā yāvadeva sacchikiriyābhisamayatthā nibbānādhigamatthattā brahmacariyavāsassāti vuttaṃ ‘‘nibbānabujjhanatthāya eva vā’’ti. ‘‘Nibbānaṃ paramaṃ sukha’’nti (ma. ni. 2.215, 217; dha. pa. 204) hi vuttaṃ. Bujjhatīti cattāri ariyasaccāni ekapaṭivedhena paṭivijjhati, tena bodha-saddassa kattusādhanattamāha. Paccattapadehīti paṭhamāvibhattidīpakehi padehi. Nibbānameva kathitaṃ viññāṇādi nirujjhati etthāti katvā. Anibbattinirodhanti sabbaso paccayanirodhena anuppādanirodhaṃ accantanirodhaṃ.

62.Sabbeheva etehi padehīti ‘‘cakkhū’’tiādīhi pañcahi padehi. Nirodhasañjānanamattamevāti ‘‘nirodho nirodhoti kho’’tiādinā nirodhassa sañjānanamattameva kathitaṃ pubbārambhabhāvato, na tassa paṭivijjhanavasena paccakkhato dassanaṃ ariyamaggassa anadhigatattā. Saṅkhārānaṃ sammadeva nirodhadassanaṃ nāma sikhāppattāya vipassanāya vasena icchitabbanti ‘‘vuṭṭhānagāminī balavavipassanā kathitā’’ti ca vuttaṃ.

63.Viditvāti pubbabhāgiyena ñāṇena jānitvā. Tato aparabhāgeti vuttanayena paccayanirodhajānanato pacchābhāge. Upādānassa paccayabhūtesūti catubbidhassapi upādānassa ārammaṇapaccayādinā paccayabhūtesu, upādāniyesūti attho . Vahantoti pavattento. Idanti ‘‘aparena samayenā’’tiādi vacanaṃ. Kasmā vuttanti ‘‘yāya paṭipattiyā sabbepi mahābodhisattā carimabhave bodhāya paṭipajjanti, vipassanāya mahābodhisattena tatheva paṭipanna’’nti kathetukamyatāvasena pucchāvacanaṃ. Tenāha ‘‘sabbeyeva hī’’tiādi. Tattha puttassa jātadivase mahābhinikkhamanaṃ, padhānānuyogo ca dhammatāvasena veditabbo, itaraṃ itikattabbatāvasena. Tatthāpi cirakālaparibhāvanāya laddhāsevanāya mahākaruṇāya sañcoditamānasattā ‘‘kicchaṃ vatāyaṃ loko āpanno’’tiādinā (dī. ni. 2.57; saṃ. ni. 2.4, 10) saṃsāradukkhato mocetuṃ icchitassa sattalokassa kicchāpattidassanamukhena jarāmaraṇato paṭṭhāya paccayākārasammasanampi dhammatāva. Tathā attādhīnatāya, kenaci anupakhatattā, asecanakasukhavihāratāya, catutthajjhānikatāya ca ānāpānakammaṭṭhānānuyogo. Pañcasu khandhesu abhinivisitvāti viññāṇanāmarūpādipariyāyena gahitesu pañcasu upādānakkhandhesu vipassanābhinivesavasena abhinivisitvā paṭipattiṃ ārabhitvā. Anukkamanti anu anu gāmitabbato paṭipajjitabbato ‘‘anukkama’’nti laddhanāmaṃ anupubbapaṭipattiṃ. Katvāti paṭipajjitvā.

Iti rūpanti ettha dutiyo iti-saddo nidassanattho, tena paṭhamo iti-saddo sarūpassa, parimāṇassa ca bodhako anekatthattā nipātānaṃ,āvuttiādivasena vāyamattho veditabbo. Antogadhāvadhāraṇañca vākyaṃ dassento ‘‘idaṃ rūpaṃ, ettakaṃ rūpaṃ, ito uddhaṃ rūpaṃ natthī’’tiādimāha . Tattha ‘‘ruppanasabhāva’’nti iminā sāmaññato rūpassa sabhāvo dassito, ‘‘bhūtupādāyabheda’’ntiādinā visesato, tadubhayenapi ‘‘idaṃ rūpa’’nti padassa attho niddiṭṭho. Tattha lakkhaṇaṃ nāma tassa tassa rūpavisesassa anaññasādhāraṇo sabhāvo. Raso tasseva attano phalaṃ pati paccayabhāvo. Paccupaṭṭhānaṃ tassa paramatthato vijjamānattā yāthāvato ñāṇassa gocarabhāvo. Padaṭṭhānaṃ āsannakāraṇaṃ, tenassa paccayāyattavuttitā dassitā. ‘‘Anavasesarūpapariggaho’’ti iminā pana ‘‘ettakaṃ rūpaṃ, ito uddhaṃ’’ rūpaṃ natthīti padadvayassāpi attho niddiṭṭho rūpassa sabbaso pariyādānavasena niyāmanato. ‘‘Iti rūpassa samudayo’’ti ettha pana iti-saddo ‘‘iti kho bhikkhave sappaṭibhayo bālo’’tiādīsu (ma. ni. 3.124; a. ni. 3.1) viya pakāratthoti āha ‘‘itīti eva’’nti.

Avijjāsamudayāti avijjāya uppādā, atthibhāvāti attho. Nirodhanirodhī hi uppādo atthibhāvavācakopi hoti, tasmā purimabhavasiddhāya avijjāya sati imasmiṃ bhave rūpasamudayo, rūpassa uppādo hotīti attho. ‘‘Taṇhāsamudayā’’tiādīsupi eseva nayo. Āhārasamudayāti ettha pana pavattipaccayesu kabaḷīkārāhārassa balavatāya so eva gahito. Tasmiṃ pana gahite pavattipaccayatāsāmaññena utucittāni gahitāneva hontīti catusamuṭṭhānikarūpassa paccayato udayadassanaṃ vibhāvitamevāti daṭṭhabbaṃ. ‘‘Nibbattilakkhaṇa’’ntiādinā kālavasena udayadassanamāha. Tattha nibbattilakkhaṇanti rūpassa uppādasaṅkhātaṃ saṅkhatalakkhaṇaṃ. Passantopīti na kevalaṃ paccayasamudayameva, atha kho khaṇato udayaṃ passantopi. Addhāvasena hi paṭhamaṃ udayaṃ passitvā ṭhito puna santativasena disvā anukkamena khaṇavasena passati. Avijjānirodhā rūpanirodhoti aggamaggena avijjāya anuppādanirodhato anāgatassa rūpassa anuppādanirodho hoti paccayābhāve abhāvato. Taṇhānirodhā kammanirodhoti etthāpi eseva nayo. Āhāranirodhāti pavattipaccayassa kabaḷīkārāhārassa abhāvena. Rūpanirodhoti taṃsamuṭṭhānarūpassa abhāvo hoti. Sesaṃ vuttanayameva. ‘‘Vipariṇāmalakkhaṇa’’nti bhaṅgakālavasena hetaṃ vayadassanaṃ, tasmā taṃ addhāvasena paṭhamaṃ passitvā puna santativasena disvā anukkamena khaṇavasena passati. Ayañca nayo pākatikavipassakavasena vutto, bodhisattānaṃ panetaṃ natthi. Esa nayo udayadassanepi.

‘‘Iti vedanā’’tiādīsupi heṭṭhā rūpe vuttanayānusārena attho veditabbo. Tenāha ‘‘ayaṃ vedanā, ettakā vedanā’’tiādi. Tattha vedayita…pe… sabhāvanti ettha ‘‘vedayitasabhāvaṃ…pe… vijānanasabhāva’’nti paccekaṃ sabhāva– saddo yojetabbo. Vedayitasabhāvanti anubhavanasabhāvaṃ. Sañjānanasabhāvanti ‘‘nīlaṃ pīta’’ntiādinā ārammaṇassa sallakkhaṇasabhāvaṃ. Abhisaṅkharaṇasabhāvanti āyūhanasabhāvaṃ. Vijānanasabhāvanti ārammaṇassa upaladdhisabhāvaṃ. Sukhādīti ādi-saddena dukkhasomanassadomanassupekkhāvedanānaṃ saṅgaho rūpasaññādīti ādi-saddena saddasaññādīnaṃ, phassādīti ādi-saddena cetanā vitakkādīnaṃ cakkhuviññāṇādīnanti ādi-saddena sabbesaṃ lokiyaviññāṇānaṃ saṅgaho. Yathā ca viññāṇe, esa nayo vedanādīsupi. Tesanti ‘‘samudayo’’ti vuttadhammānaṃ. Tīsu khandhesūti vedanāsaññāsaṅkhārakkhandhesu. ‘‘Phuṭṭho vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) vacanato ‘‘phassasamudayā’’ti vattabbaṃ. ‘‘Nāmarūpapaccayāpi viññāṇa’’nti (vibha. 246; dī. ni. 2.97) vacanato viññāṇakkhandhe ‘‘nāmarūpasamudayā’’ti vattabbaṃ. Tesaṃ yevāti tīsu khandhesu ‘‘phassassa viññāṇakkhandhe nāmarūpassā’’ti phassanāmarūpānaṃyeva vasena atthaṅgamapadampi yojetabbaṃ, avijjādayo pana rūpe vuttasadisā evāti adhippāyo.

Samapaññāsalakkhaṇavasenāti paccayato vīsati khaṇato pañcāti pañcavīsatiyā udayalakkhaṇānaṃ, paccayato vīsati khaṇato pañcāti pañcavīsatiyā eva vayalakkhaṇānaṃ cāti samapaññāsāya udayavayalakkhaṇānaṃ vasena. Tattha pañcannaṃ khandhānaṃ udayo lakkhīyati etehīti lakkhaṇānīti vuccanti avijjādisamudayoti, tathā tesaṃ anuppādanirodho lakkhīyati etehīti lakkhaṇānīti vuccanti avijjādīnaṃ accantanirodho. Nibbattivipariṇāmalakkhaṇāni pana saṅkhatalakkhaṇamevāti. Evaṃ etāni samapaññāsalakkhaṇāni sarūpato veditabbāni. Yathānukkamena vaḍḍhiteti yathāvuttaudayabbayañāṇe tikkhe sūre pasanne hutvā vahante tato paraṃ vattabbānaṃ bhaṅgañāṇādīnaṃ uppattipaṭipāṭiyā buddhippatte paramukkaṃsagate vipassanāñāṇe. Pageva hi chattiṃsakoṭisatasahassamukhena pavattena sabbaññutaññāṇānucchavikena mahāvajirañāṇasaṅkhātena sammasanañāṇena sambhatānubhāvaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ paṭipadāvisuddhiñāṇaṃ aparimitakāle sambhatāya paññāpāramiyā ānubhāvena ukkaṃsapāramippattaṃ anukkamena vuṭṭhānagāminibhāvaṃ upagantvā yadā ariyamaggena ghaṭeti, tadā ariyamaggacittaṃ sabbakilesehi maggapaṭipāṭiyā vimuccati , vimuccantañca tathā vimuccati, yathā sabbañeyyāvaraṇappahānaṃ hoti. Yaṃ kilesānaṃ ‘‘savāsanappahāna’’nti vuccati, tayidaṃ pahānaṃ atthato anuppattinirodhoti āha ‘‘anuppādanirodhenā’’ti. Āsavasaṅkhātehi kilesehīti bhavato ābhavaggaṃ, dhammato āgotrabhuṃ savanato pavattanato āsavasaññitehi rāgo, diṭṭhi, mohoti imehi kilesehi. Lakkhaṇavacanañcetaṃ, pāḷiyaṃ yadidaṃ ‘‘āsavehī’’ti, tadekaṭṭhatāya pana sabbehipi kilesehi sabbehipi pāpadhammehi cittaṃ vimuccati. Aggahetvāti tesaṃ kilesānaṃ lesamattampi aggahetvā.

Maggakkhaṇe vimuccati nāma taṃtaṃmaggavajjhakilesehi phalakkhaṇe vimuttaṃ nāma. Maggakkhaṇe vā vimuttañcevavimuccati cāti uparimaggakkhaṇe heṭṭhimamaggavajjhehi vimuttañceva yathāsakaṃ pahātabbehi vimuccati ca. Phalakkhaṇe vimuttamevāti sabbasmimpi phalakkhaṇe vimuttameva, na vimuccati nāma.

Sabbabandhanāti orambhāgiyuddhambhāgiyasaṅgahitā sabbasmāpi bhavasaññojanā, vippamutto visesato pakārehi mutto. Suvikasitacittasantānoti sātisayaṃ ñāṇarasmisamphassena suṭṭhu sammadeva samphullacittasantāno. ‘‘Cattāri maggañāṇānī’’tiādi yehi ñāṇehi suvikasitacittasantāno, tesaṃ ekadesena dassanaṃ. Nippadesato dassanaṃ pana parato āgamissati, tasmā tattheva tāni vibhajissāma. Sakale ca buddhaguṇeti atītaṃse appaṭihatañāṇādike sabbepi buddhaguṇe. Yadā hi lokanātho aggamaggaṃ adhigacchati, tadā sabbe guṇe hatthagate karoti nāma. Tato paraṃ ‘‘hatthagate katvā ṭhito’’ti vuccati.

‘‘Paripuṇṇasaṅkappo’’ti vatvā paripuṇṇasaṅkappatāparidīpanaṃ udānaṃ dassetuṃ ‘‘anekajātisaṃsāra’’ntiādi vuttaṃ. Tattha ādito dvinnaṃ gāthānamattho heṭṭhā brahmajālanidānavaṇṇanāyaṃ (dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā) vutto eva. Parato pana ayoghanahatassāti ayo haññati etenāti ayoghanaṃ, kammārānaṃ ayokūṭaṃ, ayomuṭṭhi ca, tena ayoghanena hatassa pahatassa. Eva-saddo cettha nipātamattaṃ. Jalato jātavedasoti jalayamānassa aggissa, anādare vā etaṃ sāmivacanaṃ. Anupubbūpasantassāti anukkamena upasantassa vikkhambhantassa niruddhassa. Yathā na ñāyate gatīti yathā tassa gati na ñāyati. Idaṃ vuttaṃ hoti – ayomuṭṭhikūṭādinā pahatattā ayoghanena hatassa pahatassa ayogatassa, kaṃsabhājanādigatassa vā jalamānassa aggissa anukkamena upasantassa dasasu disāsu na katthaci gati paññāyati paccayanirodhena appaṭisandhikaniruddhattāti. Evaṃ sammāvimuttānanti sammā hetunā ñāyena tadaṅgavikkhambhanavimuttipubbaṅgamāya samucchedavimuttiyā ariyamaggena catūhipi upādānehi, āsavehi ca muttattā sammā vimuttānaṃ, tato eva kāmabandhanasaṅkhātaṃ kāmoghabhavoghādibhedaṃ avasiṭṭhaoghañca taritvā ṭhitattā kāmabandhoghatārīnaṃ suṭṭhu paṭipassambhitasabbakilesavipphanditattā kilesābhisaṅkhāravātehi akampanīyatāya acalaṃ nibbānasaṅkhātaṃ saṅkhārūpasamaṃ sukhaṃ pattānaṃ adhigatānaṃ khīṇāsavānaṃ gati devamanussādibhedāsu gatīsu ‘‘ayaṃ nāmā’’ti paññāpetabbatāya abhāvato paññāpetuṃ natthi na upalabbhati, yathāvuttajātavedo viya apaññattikabhāvameva te gacchantīti attho. Evaṃ manasi karontoti ‘‘evaṃ anekajātisaṃsāra’’ntiādinā (dha. pa. 153) attano katakiccattaṃ manasi karonto bodhipallaṅke nisinnova virocitthāti yojanā.

Dutiyabhāṇavāravaṇṇanā niṭṭhitā.

Brahmayācanakathāvaṇṇanā

64.Yannūnāti parivitakkanatthe nipāto, ahanti bhagavā attānaṃ niddisatīti āha ‘‘yadi panāha’’nti. ‘‘Aṭṭhame sattāhe’’tiādi yathā amhākaṃ bhagavā abhisambuddho hutvā vimuttisukhapaṭisaṃvedanādivasena sattasu sattāhesu paṭipajji, tato parañca dhammagambhīratāpaccavekkhaṇādivasena, evameva sabbepi sammāsambuddhā abhisambuddhakāle paṭipajjiṃsu, te ca sattāhādayo tatheva vavatthapīyantīti ayaṃ sabbesampi buddhānaṃ dhammatā. Tasmā vipassī bhagavā abhisambuddhakāle tathā paṭipajjīti dassetuṃ āraddhaṃ. Tattha ‘‘aṭṭhame sattāhe’’ti idaṃ sattamasattāhato paraṃ, sattāhato orime ca pavattāya paṭipattiyā vasena vuttaṃ, na pallaṅkasattāhassa viya aṭṭhamassa nāma sattāhassa vavatthitassa labbhamānattā. Anantaroti ‘‘adhigato kho myāyaṃ dhammo’’tiādiko vitakko (dī. ni. 2.67; ma. ni. 1.281; 2.337; saṃ. ni. 1.172; mahāva. 7, 8).

Paṭividdhoti sayambhuñāṇena ‘‘idaṃ dukkha’’ntiādinā paṭimukhaṃ paṭivijjhanavasena pavatto, yathābhūtaṃ avabuddhoti attho. Dhammoti catusaccadhammo tabbinimuttassa paṭivijjhitabbadhammassa abhāvato. Gambhīroti mahāsamuddo viya makasatuṇḍasūciyā aññatra samupacitaparipakkañāṇasambhārehi aññesaṃ ñāṇena alabbhaneyyappatiṭṭho. Tenāha ‘‘uttānabhāvapaṭikkhepavacanameta’’nti. Alabbhaneyyappatiṭṭho ogāhituṃ asakkuṇeyyatāya sarūpato visesato ca passituṃ na sakkāti āha ‘‘gambhīrattāva duddaso’’ti. Dukkhena daṭṭhabboti kicchena kenaci kadācideva daṭṭhabbo. Yaṃ pana daṭṭhumeva na sakkā, tassa ogāhetvā anu anu bujjhane kathā eva natthīti āha ‘‘duddasattāva duranubodho’’ti. Dukkhena avabujjhitabbo avabodhassa dukkarabhāvato. Imasmiṃ ṭhāne ‘‘taṃ kiṃ maññatha bhikkhave dukkarataraṃ vā durabhisambhavataraṃ vā’’ti (saṃ. ni. 5.1115) suttapadaṃ vattabbaṃ. Santārammaṇatāya vā santo. Nibbutasabbapariḷāhatāya nibbuto. Padhānabhāvaṃ nītoti vā paṇīto. Atittikaraṭṭhena atappako sādurasabhojanaṃ viya. Ettha ca nirodhasaccaṃ santaṃ ārammaṇanti santārammaṇaṃ, maggasaccaṃ santaṃ, santārammaṇañcāti santārammaṇaṃ anupasantasabhāvānaṃ kilesānaṃ, saṅkhārānañca abhāvato santo nibbutasabbapariḷāhattā nibbuto, santapaṇītabhāveneva tadatthāya asecanakatāya atappakatā daṭṭhabbā. Tenāha ‘‘idaṃ dvayaṃ lokuttarameva sandhāya vutta’’nti. Uttamañāṇassa visayattā na takkena avacaritabbo, tato eva nipuṇañāṇagocaratāya, saṇhasukhumasabhāvattā ca nipuṇo. Bālānaṃ avisayattā paṇḍitehi eva veditabboti paṇḍitavedanīyo. Ālīyanti abhiramitabbaṭṭhena sevīyantīti ālayā, pañca kāmaguṇā. Ālayanti abhiramaṇavasena sevantīti ālayā, taṇhāvicaritāni. Ālayaratāti ālayaniratā. Suṭṭhu muditā ativiya muditā anukkaṇṭhanato. Ramatīti ratiṃ vindati kīḷati laḷati. Ime sattā yathā kāmaguṇe, evaṃ rāgampi assādenti abhinandanti yevāti vuttaṃ ‘‘duvidhampī’’tiādi.

Ṭhānaṃ sandhāyāti ṭhāna-saddaṃ sandhāya. Atthato pana ‘‘ṭhāna’’nti ca paṭiccasamuppādo eva adhippeto. Tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ṭhānaṃ, saṅkhārādīnaṃ paccayabhūtā avijjādayo. Imesaṃ saṅkhārādīnaṃ paccayāti idappaccayā, avijjādayova. Idappaccayā eva idappaccayatā yathā devo eva devatā , idappaccayānaṃ vā avijjādīnaṃ attano phalaṃ paṭicca paccayabhāvo uppādanasamatthatā idappaccayatā, tena paramatthapaccayalakkhaṇo paṭiccasamuppādo dassito hoti. Paṭicca samuppajjati phalaṃ etasmāti paṭiccasamuppādo. Padadvayenāpi dhammānaṃ paccayaṭṭho eva vibhāvito. Tenāha ‘‘saṅkhārādipaccayānaṃ avijjādīnametaṃ adhivacana’’nti. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāsu (visuddhi. 2.570) vuttanayena veditabbo.

Sabbasaṅkhārasamathotiādi sabbanti sabbasaṅkhārasamathādipadābhidheyyaṃ sabbaṃ, atthato nibbānameva. Idāni tassa nibbānabhāvaṃ dassetuṃ ‘‘yasmā hī’’tiādi vuttaṃ. Tanti nibbānaṃ. Āgammāti paṭicca ariyamaggassa ārammaṇapaccayahetu. Sammantīti appaṭisandhikūpasamavasena sammanti. Tathā santā ca savisesaṃ upasantā nāma hontīti āha ‘‘vūpasammantī’’ti, etena sabbe saṅkhārā sammanti etthāti sabbasaṅkhārasamatho, nibbānanti dasseti. Sabbasaṅkhāravisaṃyutte hi nibbāne sabbasaṅkhāravūpasamapariyāyo ñāyāgato yevāti. Sesepadesupi eseva nayo. Upadhīyati ettha dukkhanti upadhi, khandhādayo. Paṭinissaṭṭhāti samucchedavasena pariccattā honti. Sabbā taṇhāti aṭṭhasatappabhedā sabbāpi taṇhā. Sabbe kilesarāgāti kāmarāgarūparāgādibhedā sabbepi kilesabhūtā rāgā, sabbepi vā kilesā idha kilesarāgāti veditabbā, na lobhavisesā eva cittassa viparītabhāvāpādanato. Yathāha ‘‘rattampi cittaṃ vipariṇataṃ, duṭṭhampi cittaṃ vipariṇataṃ, mūḷhampi cittaṃ vipariṇata’’nti (pārā. 271) virajjantīti attano sabhāvaṃ vijahanti. Sabbaṃ dukkhanti jarāmaraṇādibhedaṃ sabbaṃ vaṭṭadukkhaṃ. Bhavena bhavanti tena tena bhavena bhavantaraṃ. Bhavanikantibhāvena saṃsibbati, phalena vā saddhiṃ kammaṃ sataṇhasseva āyatiṃ punabbhavabhāvato. Tato vānato nikkhantaṃ tattha tassa sabbaso abhāvato. Ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālugalasosādivasena kāyakilamatho ceva kāyavihesāca veditabbā. Sā ca kho desanāya atthaṃ ajānantānaṃ, appaṭipajjantānañca vasena, jānantānaṃ, pana paṭipajjantānañca desanāya kāyaparissamopi satthu aparissamova. Tenāha bhagavā ‘‘na ca maṃ dhammādhikaraṇaṃ vihesesī’’ti (udā. 10). Tathā hi vuttaṃ ‘‘yā ajānantānaṃ desanā nāma, so mama kilamatho assā’’ti. Ubhayanti cittakilamatho, cittavihesā cāti ubhayaṃ petaṃ buddhānaṃ natthi, bodhimūleyeva samucchinnattā.

65.Anubrūhanaṃ sampiṇḍanaṃ. Soti ‘‘apissū’’ti nipāto. Vipassinti paṭi-saddayogena sāmiatthe upayogavacananti āha ‘‘vipassissā’’ti. Vuddhippattā acchariyā vā anacchariyā. Vuddhiatthopi hi akāro hoti yathā‘‘asekkhā dhammā’’ti (dha. sa. tikamātikāya 11). Kappānaṃ cattāri asaṅkhyeyyāni satasahassañca sadevakassa lokassa dhammasaṃvibhāgakaraṇatthameva pāramiyo pūretvā idāni samadhigatadhammarājassa tattha appossukkatāpattidīpanatā, gāthātthassa acchariyatā, tassa vuddhippatti cāti veditabbā. Atthadvārena hi gāthānaṃ anacchariyatā. Gocarā ahesunti upaṭṭhahiṃsu. Upaṭṭhānañca vitakketabbatāvāti āha ‘‘parivitakkayitabbataṃ pāpuṇiṃsū’’ti.

Yadi sukhāpaṭipadāva kathaṃ kicchatāti āha ‘‘pāramīpūraṇakāle’’tiādi. Evamādīni duppariccajāni dentassa. Ha-iti vā byattanti etasmiṃ atthe nipāto, ‘‘ekaṃsatthe’’ti keci. Ha byattaṃ, ekaṃsena vā alaṃ nippayojanaṃ evaṃ kicchena adhigatassa dhammassa desetunti yojanā. Halanti ‘‘ala’’nti iminā samānatthaṃ padaṃ ‘‘halanti vadāmī’’tiādīsu (saṃ. ni. ṭī. 1.172) viya. Rāgadosaphuṭṭhehīti phuṭṭhavisena viya sappena rāgena, dosena ca samphuṭṭhehi abhibhūtehi. Rāgadosānugatehīti rāgadosehi anubandhehi.

Niccādīnanti niccaggāhādīnaṃ. Evaṃ gatanti evaṃ pavattaṃ aniccādiākārena pavattaṃ. ‘‘Catusaccadhamma’’nti idaṃ aniccādīsu, saccesu ca yathālābhavasena gahetabbaṃ. Evaṃ gatanti vā evaṃ ‘‘anicca’’ntiādinā abhinivisitvā mayā, aññehi ca sammāsambuddhehi gataṃ, ñātaṃ paṭividdhanti attho. Kāmarāgena, bhavarāgena ca rattā nīvaraṇehi nivutacittatāya, diṭṭhirāgena rattā viparītābhinivesena na dakkhanti yāthāvato imaṃ dhammaṃ nappaṭivijjhissanti. Evaṃ gāhāpetunti ‘‘anicca’’ntiādinā sabhāvena yāthāvato dhamme jānāpetuṃ. Rāgadosaparetatāpi nesaṃ sammūḷhabhāvenevāti āha ‘‘tamokhandhena āvuṭā’’ti.

Dhammadesanāya appossukkatāpattiyā kāraṇaṃ vibhāvetuṃ ‘‘kasmā panā’’tiādinā sayameva codanaṃ samuṭṭhāpeti. Tattha yathāyaṃ idāni dhammadesanāya appossukkatāpatti sabbabuddhānaṃ āciṇṇasamāciṇṇadhammatāvasena, sabbabodhisattānaṃ ādito ‘‘kiṃ me aññātavesenā’’tiādinā (bu. vaṃ. 2.99) mahābhinīhāre attano cittassa samussāhanaṃ āciṇṇasamāciṇṇadhammatā vāti āha ‘‘kiṃ me’’tiādi. Tattha aññātavesenāti sadevakaṃ lokaṃ unnādento buddho ahutvā kevalaṃ buddhānaṃ sāvakabhāvūpagamanavasena aññātarūpena. Tividhaṃ kāraṇaṃ appossukkatāpattiyā paṭipakkhassa balavabhāvo, dhammassa paramagambhīratā, tattha ca bhagavato sātisayaṃ gāravanti taṃ dassetuṃ ‘‘tassa hī’’tiādi āraddhaṃ. Tattha paṭipakkhā nāma rāgādayo kilesā sammāpaṭipattiyā antarāyakarattā. Tesaṃ balavabhāvato ciraparibhāvanāya sattasantānato dubbisodhiyatāya te satte mattahatthino viya dubbalaṃ purisaṃ ajjhottharitvā anayabyasanaṃ āpādentā anekasatayojanāyāmavitthāraṃ sunicitaṃ ghanasannivesaṃ kaṇṭakaduggampi adhisenti. Dūrappabheda ducchejjatāhi dubbisodhiyataṃ pana dassetuṃ ‘‘athassā’’tiādi vuttaṃ. Tattha ca anto āmaṭṭhatāya kañjikapuṇṇalābu ciraparivāsikatāya takkabharitacāṭi snehatintadubbalabhāvena vasātelapītapilotikā; telamissitatāya añjanamakkhitahatthā dubbisodhanīyā vuttā. Hīnūpamā cetā rūpappabandhabhāvato, acirakālikattā ca malīnatāya, kilesasaṃkileso eva pana dubbisodhanīyataro anādikālikattā, anusayitattā ca. Tenāha ‘‘atisaṃkiliṭṭhā’’ti. Yathā ca dubbisodhanīyatāya evaṃ gambhīraduddasaduranubodhānampi vuttaupamā hīnūpamāva.

Gambhīropi dhammo paṭipakkhavidhamanena supākaṭo bhaveyya, paṭipakkhavidhamanaṃ pana sammāpaṭipattipaṭibaddhaṃ, sā saddhammasavanādhīnā, taṃ satthari, dhamme ca pasādāyattaṃ. So visesato loke sambhāvanīyassa garukātabbassa abhipatthanāhetukoti panāḷikāya sattānaṃ dhammasampaṭipattiyā brahmayācanādinimittanti taṃ dassento ‘‘apicā’’tiādimāha.

66. ‘‘Aññataro’’ti appaññāto viya kiñcāpi vuttaṃ, atha kho pākaṭo paññātoti dassetuṃ ‘‘imasmiṃ cakkavāḷe jeṭṭhakamahābrahmā’’ti vuttaṃ. Mahābrahmabhavane jeṭṭhakamahābrahmā. So hi sakko viya kāmadevaloke, brahmaloke ca pākaṭo paññāto. Upakkilesabhūtaṃ appaṃ rāgādirajaṃ etassāti apparajaṃ, apparajaṃ akkhi paññācakkhu yesaṃ te taṃsabhāvāti katvā apparajakkhajātikāti imamatthaṃ dassetuṃ ‘‘paññāmaye’’tiādimāha. Appaṃ rāgādirajaṃ yesaṃ te taṃsabhāvā apparajakkhajātikāti evamettha attho veditabbo. Assavanatāti ‘‘sayaṃ abhiññā’’tiādīsu (dī. ni. 1.28, 405; ma. ni. 1.154, 444) viya karaṇe paccattavacananti āha ‘‘assavanatāyā’’ti. Dasapuññakiriyavatthuvasenāti dānādidasavidhavimuttiparipācanīyapuññakiriyavatthūnaṃ vasena. Tenāha ‘‘katādhikārā’’tiādi. Papañcasūdaniyaṃ pana ‘‘dvādasapuññakiriyavasenā’’ti (ma. ni. aṭṭha. 2.282) vuttaṃ, taṃ dānādīsu saraṇagamanaparahitapariṇāmanadvaya pakkhipanavasena vuttaṃ.

69. Garuṭṭhāniyesu gāravavasena garukarapatthanā ajjhesanā, sāpi atthato patthanā evāti vuttaṃ ‘‘yācana’’nti. Padesavisayañāṇadassanaṃ hutvā buddhānaṃyeva āveṇikabhāvato idaṃ ñāṇadvayaṃ ‘‘buddhacakkhū’’ti vuccatīti āha ‘‘imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāma’’nti. Tiṇṇaṃ maggañāṇānanti heṭṭhimānaṃ tiṇṇaṃ maggañāṇānaṃ ‘‘dhammacakkhū’’ti nāmaṃ, catusaccadhammadassananti katvā dassanamattabhāvato. Yato tāni ñāṇāni vijjūpamābhāvena vuttāni, aggamaggañāṇaṃ pana ñāṇakiccassa sikhāppattiyā dassanamattaṃ na hotīti ‘‘dhammacakkhū’’ti na vuccatīti. Yato taṃ vajirūpamābhāvena vuttaṃ. Vuttanayenevāti ‘‘apparajakkhajātikā’’ti ettha vuttanayeneva. Yasmā mandakilesā ‘‘apparajakkhā’’ti vuttā, tasmā bahalakilesā ‘‘mahārajakkhā’’ti veditabbā. Paṭipakkhavidhamanasamatthatāya tikkhāni sūrāni visadāni, vuttavipariyāyena mudūni. Saddhādayo ākārāti saddahanādippakāre vadati. Sundarāti kalyāṇā. Sammohavinodaniyaṃ pana ‘‘yesaṃ āsayādayo koṭṭhāsā sundarā, te svākārā’’ti (vibha. aṭṭha. 814) vuttaṃ, taṃ imāya atthavaṇṇanāya aññadatthu saṃsandati sametīti daṭṭhabbaṃ. Yato saddhāsampadādivasena ajjhāsayassa sundaratāti, tabbipariyāyato asundaratāti. Kāraṇaṃ nāma paccayākāro, saccāni vā. Paralokanti samparāyaṃ. Taṃ dukkhāvahaṃ vajjaṃ viya bhayato passitabbanti vuttaṃ ‘‘paralokañceva vajjañca bhayato passantī’’ti. Sampattibhavato vā aññattā vipattibhavo ‘‘paraloko’’ti vuttaṃ ‘‘para…pe… passantī’’ti.

Ayaṃpanettha pāḷīti ettha ‘‘apparajakkhā’’dipadānaṃ atthavibhāvane ayaṃ tassa tathābhāvasādhakapāḷi. Saddhādīnañhi vimuttiparipācakadhammānaṃ balavabhāvo tappaṭipakkhānaṃ pāpadhammānaṃ dubbalabhāveneva hoti, tesañca balavabhāvo saddhādīnaṃ dubbalabhāvenāti vimuttiparipācakadhammānaṃ savisesaṃ atthitānatthitāvasena ‘‘apparajakkhā mahārajakkhā’’ti ādayo pāḷiyaṃ (paṭi. ma. 1.111) vibhajitvā dassitā. Iti saddhādīnaṃ vasena pañca apparajakkhā, asaddhiyādīnaṃ vasena pañca mahārajakkhā. Evaṃ tikkhindriyamudindriyādayoti vibhāvitā paññāsa puggalā. Saddhādīnaṃ pana antarabhedena anekabhedā veditabbā. Khandhādayo eva lujjanapalujjanaṭṭhena loko, sampattibhavabhūto loko sampattibhavaloko, sugatisaṅkhāto upapattibhavo, sampatti sambhavati etenāti sampattisambhavaloko sugatisaṃvattaniyo kammabhavo. Duggatisaṅkhātaupapattibhavaduggatisaṃvattaniyakammabhavā vipattibhavalokavipattisambhavalokā.

Puna ekakadukādivasena lokaṃ vibhajitvā dassetuṃ ‘‘eko loko’’tiādi vuttaṃ. Āhārādayo hi lujjanapalujjanaṭṭhena lokoti. Tattha ‘‘eko loko sabbe sattā āhāraṭṭhitikā’’ti (dī. ni. 3.303; a. ni. 10.27, 28; paṭi. ma. 1.2, 112, 208) yāyaṃ puggalādhiṭṭhānāya kathāya sabbasaṅkhārānaṃ paccayāyattavuttitā vuttā, tāya sabbo saṅkhāraloko eko ekavidho pakārantarassābhāvato. ‘‘Dve lokā’’tiādīsupi iminā nayena attho veditabbo. Nāmaggahaṇena cettha nibbānassa aggahaṇaṃ tassa alokasabhāvattā. Nanu ca ‘‘āhāraṭṭhitikā’’ti ettha paccayāyattavuttitāya maggaphalānampi lokatā āpajjatīti? Nāpajjati pariññeyyānaṃ dukkhasaccadhammānaṃ ‘‘idha loko’’ti adhippetattā. Atha vā na lujjati na palujjatīti yo gahito, tathā na hoti, so lokoti taṃgahaṇarahitānaṃ lokuttarānaṃ natthi lokatā. Upādānānaṃ ārammaṇabhūtā khandhā upādānakkhandhā. Anurodhādivatthubhūtā lābhādayo aṭṭha lokadhammā. Dasāyatanānīti dasa rūpāyatanāni vivaṭṭajjhāsayassa adhippetattā. Tassa ca sabbaṃ tebhūmakakammaṃ garahitabbaṃ, vajjitabbañca hutvā upaṭṭhātīti vuttaṃ ‘‘sabbe abhisaṅkhārā vajjaṃ, sabbe bhavagāmikammā vajja’’nti. Yesaṃ puggalānaṃ saddhādayo mandā, te idha ‘‘assaddhā’’tiādinā vuttā. Na pana sabbena sabbaṃ saddhādīnaṃ abhāvatoti apparajakkhadukādīsu pañcasu dukesu ekekasmiṃ dasa dasa katvā ‘‘paññāsāya ākārehi imāni pañcindriyāni jānātī’’ti vuttaṃ. Atha vā anvayato, byatirekato ca saddhādīnaṃ indriyānaṃ paropariyattaṃ jānātīti katvā tathā vuttaṃ. Ettha ca apparajakkhādivasena āvajjantassa bhagavato te sattā puñjapuñjāva hutvā upaṭṭhahanti, na ekekā.

Uppalāni ettha santīti uppalinī, gacchopi jalāsayopi, idha pana jalāsayo adhippetoti āha ‘‘uppalavane’’ti. Yāni udakassa anto nimuggāneva hutvā pusanti vaḍḍhanti, tāni antonimuggaposīnī.Dīpitānīti aṭṭhakathāyaṃ pakāsitāni, idheva vā ‘‘aññānipī’’tiādinā dīpitāni. Ugghaṭitaññūti ugghaṭanaṃ nāma ñāṇugghaṭanaṃ, ñāṇe ugghaṭitamatte eva jānātīti attho. Vipañcitaṃ vitthāramevamatthaṃ jānātīti vipañcitaññū. Uddesādīhi netabboti neyyo. Saha udāhaṭavelāyāti udāhāre dhammassa uddese udāhaṭamatte eva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ abhisamayo. Ayaṃ vuccatīti ayaṃ ‘‘cattāro satipaṭṭhānā’’tiādinā nayena saṅkhittena mātikāya dīpiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho ‘‘puggalo ugghaṭitaññū’’ti vuccati. Ayaṃ vuccatīti ayaṃ saṅkhittena mātikaṃ ṭhapetvā vitthārena atthe vibhajiyamāne arahattaṃ pāpuṇituṃ samattho ‘‘puggalo vipañcitaññū’’ti vuccati. Uddesatoti uddesahetu, uddisantassa, uddisāpentassa vāti attho. Paripucchatoti atthaṃ paripucchantassa. Anupubbenadhammābhisamayo hotīti anukkamena arahattappatto hoti. Na tāya jātiyā dhammābhisamayo hotīti tena attabhāvena maggaṃ vā phalaṃ vā antamaso jhānaṃ vā vipassanaṃ vā nibbattetuṃ na sakkoti. Ayaṃ vuccati puggalo padaparamoti ayaṃ puggalo byañjanapadameva paramaṃ assāti ‘‘padaparamo’’ti vuccati.

Yeti ye duvidhe puggale sandhāya vuttaṃ vibhaṅge kammāvaraṇenāti pañcavidhena ānantariyakammena. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukapaṭisandhipi ‘‘vipākāvaraṇamevā’’ti veditabbā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Assaddhāti buddhādīsu saddhā rahitā. Acchandikāti kattukamyatākusalacchandarahitā, uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā, bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa paccayo na hoti, sopi duppañño eva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesusammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ adhigantuṃ abhabbā. ‘‘Na kammāvaraṇenā’’tiādīni vuttavipariyāyena veditabbāni.

‘‘Rāgacaritā’’tiādīsu yaṃ vattabbaṃ, taṃ paramatthadīpaniyaṃ [paramatthamañjūsāyaṃ visuddhimaggasaṃvaṇṇanāyanti bhavitabbaṃ –

‘‘Sā esā paramatthānaṃ, tattha tattha yathārahaṃ;

Nidhānato paramattha-mañjūsā nāma nāmato’’ti. (visuddhimaggamahāṭīkāya nigamane sayameva vuttattā)] visuddhimaggasaṃvaṇṇanāyaṃ vuttanayena veditabbaṃ;

70.Ārabbhāti attano adhippetassa atthassa bhagavato jānāpanaṃ uddissāti attho. Selo pabbato ucco hoti thiro ca, na paṃsupabbato, missakapabbato vāti āha ‘‘sele yathā pabbatamuddhanī’’ti. Dhammamayaṃ pāsādanti lokuttaradhammamāha. So hi pabbatasadiso ca hoti sabbadhamme atikkamma abbhuggataṭṭhena pāsādasadiso ca, paññāpariyāyo vā idha dhamma-saddo . Sā hi abbhuggataṭṭhena pāsādoti abhidhamme (dha. sa. aṭṭha. 16) niddiṭṭhā. Tathā cāha –

‘‘Paññāpāsādamāruyha, asoko sokiniṃ pajaṃ;

Pabbataṭṭhova bhūmaṭṭhe, dhīro bāle avekkhatī’’ti. (dha. pa. 28);

‘‘Yathā hī’’tiādīsu yathā pabbate ṭhatvā rattandhakāre heṭṭhā olokentassa purisassa khette kedārapāḷikuṭiyo, tattha sayitamanussā ca na paññāyanti anujjalabhāvato. Kuṭikāsu pana aggijālā paññāyati ujjalabhāvato evaṃ dhammapāsādamāruyha sattalokaṃ olokayato bhagavato ñāṇassa āpāthaṃ nāgacchanti akatakalyāṇā sattā ñāṇagginā anujjalabhāvato, anuḷārabhāvato ca rattiṃ khittā sarā viya honti. Katakalyāṇā pana bhabbapuggalā dūre ṭhitāpi bhagavato ñāṇassa āpāthaṃ āgacchanti paripakkañāṇaggitāya samujjalabhāvato, uḷārasantānatāya himavantapabbato viya cāti evaṃ yojanā veditabbā.

Uṭṭhehīti tvaṃ dhammadesanāya appossukkatāsaṅkhātasaṅkocāpattito kilāsubhāvato uṭṭhaha. Vīriyavantatāyāti sātisaya catubbidhasammappadhānavīriyavantatāya. Vīrassa hi bhāvo, kammaṃ vā vīriyaṃ. Kilesamārassa viya maccumārassapi āyatiṃ asambhavato ‘‘maccukilesamārāna’’nti vuttaṃ. Abhisaṅkhāramāravijayassa aggahaṇaṃ kilesamāravijayeneva tabbijayassa jotitabhāvato. Vāhanasamatthatāyāti saṃsāramahākantārato nibbānasaṅkhātaṃ khemappadesaṃ sampāpanasamatthatāya.

71. ‘‘Apārutaṃ tesaṃ amatassa dvāra’’nti keci paṭhanti. Nibbānassa dvāraṃ pavisanamaggo vivaritvā ṭhapito mahākaruṇūpanissayena sayambhuñāṇena adhigatattā. Saddhaṃ pamuñcantūti saddhaṃ pavedentu, attano saddahanākāraṃ upaṭṭhāpentūti attho. Sukhena akicchena pavattanīyatāya suppavattitaṃ. Na bhāsiṃ na bhāsissāmīti cintesi.

Aggasāvakayugavaṇṇanā

73.Sallapitvāti ‘‘vippasannāni kho te āvuso indriyānī’’tiādinā (mahāva. 60) ālāpasallāpaṃ katvā. Tañhissa aparabhāge satthu santikaṃ upasaṅkamanassa paccayo ahosi.

75-6.Anupubbiṃkathanti anupubbiyā anupubbaṃ kathetabbaṃ kathaṃ. Kā pana sāti? Dānādikathā. Tattha dānakathā tāva pacurajanesu pavattiyā sabbasādhāraṇattā, sukarattā, sīle patiṭṭhānassa upāyabhāvato ca ādito kathitā. Pariccāgasīlo hi puggalo pariggahavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakapaṭiggāhakavisuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathitā, tañce dānasīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phalanti dassanatthaṃ, imehi ca dānasīlamayehi paṇītapaṇītatarādibhedabhinnehi puññakiriyavatthūhi etā cātumahārājikādīsu paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbabhogabhavasampattiyo hontīti dassanatthaṃ tadanantaraṃ saggakathaṃ. Vatvā ayaṃ saggo rāgādīhi upakkiliṭṭho, sabbadā anupakkiliṭṭho ariyamaggoti dassanatthaṃ saggānantaraṃ maggakathā kathetabbā. Maggañca kathentena tadadhigamupāyadassanatthaṃ saggapariyāpannāpi, pageva itare sabbepi kāmā nāma bahvādīnavā, aniccā adhuvā, vipariṇāmadhammāti kāmānaṃ ādīnavo, hīnā, gammā, pothujjanikā, anariyā, anatthasañhitāti tesaṃ okāro lāmakabhāvo, sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso, sabbaso kilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti ayamattho maggantīti ettha iti-saddena ādiatthajotakena bodhitoti veditabbaṃ.

Sukhānaṃ nidānanti diṭṭhadhammikānaṃ, samparāyikānaṃ, nibbānapaṭisaṃyuttānañcāti sabbesampi sukhānaṃ kāraṇaṃ. Yañhi kiñci loke bhogasukhaṃ nāma, taṃ sabbaṃ dānanidānanti pākaṭo yamattho. Yaṃ pana taṃ jhānavipassanāmaggaphalanibbānapaṭisaṃyuttaṃ sukhaṃ, tassāpi dānaṃ upanissayapaccayo hotiyeva. Sampattīnaṃ mūlanti yā imā loke padesarajjaṃ sirissariyaṃ sattaratanasamujjalacakkavattisampadāti evaṃpabhedā mānusikā sampattiyo, yā ca cātumahārājikacātumahārājādibhedā dibbasampattiyo, yā vā panaññāpi sampattiyo, tāsaṃ sabbāsaṃ idaṃ dānaṃ nāma mūlaṃ kāraṇaṃ. Bhogānanti bhuñjitabbaṭṭhena ‘‘bhogo’’ti laddhanāmānaṃ manāpiyarūpādīnaṃ, tannissayānañca upabhogasukhānaṃ. Avassayaṭṭhena patiṭṭhā. Visamagatassāti byasanappattassa. Tāṇanti rakkhā tato paripālanato. Leṇanti byasanehi paripāciyamānassa olīyanapadeso. Gatīti gantabbaṭṭhānaṃ. Parāyaṇanti paṭisaraṇaṃ. Avassayoti vinipatituṃ adento nissayo. Ārammaṇanti olubbhārammaṇaṃ.

Ratanamayasīhāsanasadisanti sabbaratanamayasattaṅgamahāsīhāsanasadisaṃ mahagghaṃ hutvā sabbaso vinipatituṃ appadānato. Mahāpathavisadisaṃ gatagataṭṭhāne patiṭṭhāya labhāpanato. Ālambanarajjusadisanti yathā dubbalassa purisassa ālambanarajju uttiṭṭhato, tiṭṭhato ca upatthambho, evaṃ dānaṃ sattānaṃ sampattibhave uppattiyā, ṭhitiyā ca paccayabhāvato. Dukkhanittharaṇaṭṭhenāti duggatidukkhanittharaṇaṭṭhena. Samassāsanaṭṭhenāti lobhamacchariyādipaṭisattupaddavato sammadeva assāsanaṭṭhena. Bhayaparittāṇaṭṭhenāti dāliddiyabhayato paripālanaṭṭhena. Maccheramalādīhīti maccheralobhadosaissāvicikicchādiṭṭhi ādicittamalehi. Anupalittaṭṭhenāti anupakkiliṭṭhatāya. Tesanti maccheramalādikacavarānaṃ. Etehi eva durāsadaṭṭhena. Asantāsanaṭṭhenāti anabhibhavanīyatāya santāsābhāvena. Yo hi dāyako dānapati, so sampatipi kutoci na bhāyati, pageva āyatiṃ. Dhammasīsena puggalo vutto. Balavantaṭṭhenāti mahābalavatāya. Dāyako hi dānapati sampati pakkhabalena balavā hoti, āyatiṃ pana kāyabalādīhipi. Abhimaṅgalasammataṭṭhenāti ‘‘vaḍḍhikāraṇa’’nti abhisammatabhāvena. Vipattibhavato sampattibhavūpanayanaṃ khemantabhūmisampāpanaṃ, bhavasaṅgāmato yogakkhemasampāpanañca khemantabhūmisampāpanaṭṭho.

Idāni dānaṃ vaṭṭagatā ukkaṃsappattā sampattiyo viya vivaṭṭagatāpi tā sampādetīti bodhicariyabhāvenapi dānaguṇe dassetuṃ ‘‘dānañhī’’tiādi vuttaṃ. Tattha sakkamārabrahmasampattiyo attahitāya eva, cakkavattisampatti pana attahitāya, parahitāya cāti dassetuṃ sā tāsaṃ parato vuttā, etā lokiyā, imā pana lokuttarāti dassetuṃ tato paraṃ ‘‘sāvakapāramīñāṇa’’ntiādi vuttaṃ. Tatthāpi ukkaṭṭhukkaṭṭhatarukkaṭṭhatamāti dassetuṃ kamena ñāṇattayaṃ vuttaṃ. Tesaṃ pana dānassa paccayabhāvo heṭṭhā vutto eva. Etenevassa brahmasampattiyāpi paccayabhāvo dīpitoti veditabbo.

Dānañca nāma dakkhiṇeyyesu hitajjhāsayena vā pūjanajjhāsayena vā attano santakassa paresaṃ pariccajanaṃ, tasmā dāyako sattesu ekantahitajjhāsayo purisapuggalo, so ‘‘paresaṃ hiṃsati, paresaṃ vā santakaṃ haratī’’ti aṭṭhānametanti āha ‘‘dānaṃ dadanto sīlaṃ samādātuṃ sakkotī’’ti. Sīlasadiso alaṅkāro natthīti akittimaṃ hutvā sabbakālaṃ sobhāvisesāvahattā. Sīlapupphasadisaṃ pupphaṃ natthīti etthāpi eseva nayo. Sīlagandhasadiso gandho natthīti ettha ‘‘candanaṃ tagaraṃ vāpī’’tiādikā (dha. pa. 55) gāthā, ‘‘gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutenā’’tiādikā (jā. 2.17.55) ca vattabbā . Sīlañhi sattānaṃ ābharaṇañceva alaṅkāro ca gandhavilepanañca parassa dassanīyabhāvāvahañca. Tenāha ‘‘sīlālaṅkārena hī’’tiādi.

‘‘Ayaṃ saggo labbhatī’’ti idaṃ majjhimehi chandādīhi āraddhaṃ sīlaṃ sandhāyāha. Tenāha sakko devarājā –

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 2.22.429);

Iṭṭhoti sukho, kantoti kamanīyo, manāpoti manavaḍḍhanako, taṃ panassa iṭṭhādibhāvaṃ dassetuṃ ‘‘niccamettha kīḷā’’tiādi vuttaṃ. Niccanti sabbakālaṃ kīḷāti kāmūpasaṃhitā sukhavihārā. Sampattiyoti bhogasampattiyo. Dibbanti dibbabhavaṃ devalokapariyāpannaṃ. Sukhanti kāyikaṃ, cetasikañca sukhaṃ. Dibbasampattinti dibbabhavaṃ āyusampattiṃ, vaṇṇayasaissariyasampattiṃ, rūpādisampattiñca. Evamādīti ādi-saddena yāmādīhi anubhavitabbaṃ dibbasampattiṃ vadati.

Appassādāti nirassādā paṇḍitehi yathābhūtaṃ passantehi tattha assādetabbatābhāvato. Bahudukkhāti mahādukkhā sampati, āyatiñca vipuladukkhānubandhattā. Bahupāyāsāti anekavidhaparissayā. Etthāti kāmesu. Bhiyyoti bahuṃ. Dosoti aniccatādinā, appassādatādinā ca dūsitabhāvo, yato te viññūnaṃ cittaṃ nārādhenti. Atha vā ādīnaṃ vāti pavattatīti ādīnavo, paramakapaṇatā, tathā ca kāmā yathābhūtaṃ paccavekkhantānaṃ paccupatiṭṭhanti. Lāmakabhāvoti nihīnabhāvo aseṭṭhehi sevitabbattā, seṭṭhehi na sevitabbattā ca. Saṃkilissananti vibādhetabbatā upatāpetabbatā. Nekkhamme ānisaṃsanti ettha yattakā kāmesu ādīnavā, tappaṭipakkhato tattakā nekkhamme ānisaṃsā. Api ca ‘‘nekkhammaṃ nāmetaṃ asambādhaṃ asaṃkiliṭṭhaṃ, nikkhantaṃ kāmehi, nikkhantaṃ kāmasaññāya, nikkhantaṃ kāmavitakkehi, nikkhantaṃ kāmapariḷāhehi, nikkhantaṃ byāpādato’’tiādinā (sārattha. ṭī. 3.26 mahāvagge) nayena nekkhamme ānisaṃse pakāsesi, pabbajjāya, jhānādīsu ca guṇe vibhāvesi vaṇṇesi.

Vuttanayanti ettha yaṃ avuttanayaṃ ‘‘kallacitte’’tiādi, tattha kallacitteti kammaniyacitte, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacitteti attho. Assaddhiyādayo hi yasmā cittassa rogabhūtā tadā te vigatā, tasmā arogacitteti attho. Diṭṭhimānādikilesavigamanena muducitte. Kāmacchandādivigamena vinīvaraṇacitte. Sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacitte. Tattha saddhāsampattiyā pasannacitte. Yadā ca bhagavā aññāsīti sambandho. Atha vā kallacitteti kāmacchandavigamena arogacitte. Muducitteti byāpādavigamena mettāvasena akathinacitte. Vinīvaraṇacitteti uddhaccakukkuccavigamena vikkhepassa vigatattā tena apihitacitte. Udaggacitteti thinamiddhavigamena sampaggahitavasena alīnacitte. Pasannacitteti vicikicchāvigamena sammāpaṭipattiyaṃ adhimuttacitte, evampettha attho veditabbo.

‘‘Seyyathāpī’’tiādinā upamāvasena nesaṃ saṃkilesappahānaṃ, ariyamagguppādañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhu eva. Rajananti nīlapītādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tissameva nisajjāyaṃ, etena nesaṃ lahuvipassakatā, tikkhapaññatā, sukhapaṭipadākhippābhiññatā ca dassitā hoti. Virajanti apāyagamanīyarāgarajādīnaṃ vigamena virajaṃ. Anavasesadiṭṭhivicikicchāmalāpagamanena vītamalaṃ. Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ. Pañcavidhadussīlyamalāpagamanena vītamalaṃ. Dhammacakkhunti brahmāyusutte (ma. ni. 2.383) heṭṭhimā tayo maggā vuttā, cūḷarāhulovāde (ma. ni. 3.416) āsavakkhayo, idha pana sotāpattimaggo adhippeto. ‘‘Yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti tassa uppattiākāradassananti. Nanu ca maggañāṇaṃ asaṅkhatadhammārammaṇaṃ, na saṅkhatadhammārammaṇanti? Saccametaṃ. Yasmā taṃ nirodhaṃ ārammaṇaṃ katvā kiccavasena sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati, tasmā tathā vuttaṃ.

‘‘Suddhaṃ vattha’’nti nidassitaupamāyaṃ idaṃ upamāsaṃsandanaṃ vatthaṃ viya cittaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo , dhovanasilā viya anupubbikathā, udakaṃ viya saddhā, udake temetvā ūsagomayachārikābharehi kāḷakapadese samucchinditvā vatthassa dhovanapayogo viya saddhāsinehena temetvā temetvā satisamādhipaññāhi dose sithilī katvā sutādividhinā cittassa sodhane vīriyārambho, tena payogena vatthe nānākāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodapananti. ‘‘Diṭṭhadhammā’’ti vatvā dassanaṃ nāma ñāṇadassanato aññampi atthīti taṃ nivattanatthaṃ ‘‘pattadhammā’’ti vuttaṃ. Patti ca ñāṇasampattito aññampi vijjatīti tato visesadassanatthaṃ ‘‘viditadhammā’’ti vuttaṃ. Sā pana viditadhammatā dhammesu ekadesenāpi hotīti nippadesato viditabhāvaṃ dassetuṃ ‘‘pariyogāḷhadhammā’’ti vuttaṃ, tena nesaṃ saccābhisambodhiṃyeva vibhāveti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesatova catusaccadhammaṃ samantato ogāhantaṃ paṭivijjhatīti. Sesaṃ heṭṭhā vuttanayameva.

77.Cīvaradānādīnīti cīvarādiparikkhāradānaṃ sandhāyāha. Yo hi cīvarādike aṭṭha parikkhāre, pattacīvarameva vā sotāpannādiariyassa, puthujjanasseva vā sīlasampannassa datvā ‘‘idaṃ parikkhāradānaṃ anāgate ehibhikkhubhāvāya paccayo hotū’’ti patthanaṃ paṭṭhapesi, tassa ca sati adhikārasampattiyaṃ buddhānaṃ sammukhībhāve iddhimayaparikkhāralābhāya saṃvattatīti veditabbaṃ. Vassasatikattherā viya ākappasampannāti adhippāyo.

Sandassesīti suṭṭhu paccakkhaṃ katvā dassesi. Idhalokatthanti idhalokabhūtaṃ khandhapañcakasaṅkhātamatthaṃ. Paralokatthanti etthāpi eseva nayo. Dassesīti sāmaññalakkhaṇato, salakkhaṇato ca dassesi. Tenāha ‘‘anicca’’ntiādi. Tattha hutvā abhāvato aniccanti dassesi. Udayabbayapaṭipīḷanato dukkhanti dassesi. Avasavattanato anattāti dassesi. Ime ruppanādilakkhaṇā pañcakkhandhāti rāsaṭṭhena khandhe dassesi. Ime cakkhādisabhāvā nissattanijjīvaṭṭhena aṭṭhārasa dhātuyoti dassesi. Imāni cakkhādisabhāvāneva dvārārammaṇabhūtāni dvādasa āyatanānīti dassesi. Ime avijjādayo jarāmaraṇapariyosānā dvādasa paccayadhammā paṭiccasamuppādoti dassesi. Rūpakkhandhassa heṭṭhā vuttanayena paccayato cattāri, khaṇato ekanti imāni pañca lakkhaṇāni dassesi. Tathāti iminā ‘‘pañca lakkhaṇānī’’ti padaṃ ākaḍḍhati. Dassentoti iti-saddo nidassanattho, evanti attho. Nirayanti aṭṭhamahānirayasoḷasaussadanirayappabhedaṃ sabbaso nirayaṃ dassesi. Tiracchānayoninti apadadvipadacatuppadabahuppadādibhedaṃ migapasupakkhisarīsapādivibhāgaṃ nānāvidhaṃ tiracchānalokaṃ. Pettivisayanti khuppipāsikavantāsikaparadattūpajīvinijjhāmataṇhikādibhedabhinnaṃ nānāvidhaṃ petasattalokaṃ. Asurakāyanti kālakañcikāsuranikāyaṃ. Evaṃ tāva duggatibhūtaṃ paralokatthaṃ vatvā idāni sugatibhūtaṃ vattuṃ ‘‘tiṇṇaṃ kusalānaṃ vipāka’’ntiādi vuttaṃ. Vehapphale subhakiṇṇeyeva saṅgahetvā asaññīsu, arūpīsu ca sampattiyā dassetabbāya abhāvato duviññeyyatāya ‘‘navannaṃ brahmalokāna’’ntveva vuttaṃ.

Gaṇhāpesīti te dhamme samādinne kārāpesi.

Samuttejanaṃ nāma samādinnadhammānaṃ yathā anupakārakā dhammā parihāyanti, pahīyanti ca, upakārakā dhammā parivaḍḍhanti, visujjhanti ca, tathā nesaṃ ussāhuppādananti āha ‘‘abbhussāhesī’’ti. Yathā pana taṃ ussāhuppādanaṃ hoti, taṃ dassetuṃ ‘‘idhalokatthañcevā’’tiādi vuttaṃ. Tāsetvā tāsetvāti paribyattabhāvāpādanena tejetvā tejetvā. Adhigataṃ viya katvāti yesaṃ katheti, tehi tamatthaṃ paccakkhato anubhuyyamānaṃ viya katvā. Veneyyānañhi buddhehi pakāsiyamāno attho paccakkhatopi pākaṭataro hutvā upaṭṭhāti. Tathā hi bhagavā evaṃ thomīyati –

‘‘Ādittopi ayaṃ loko, ekādasahi aggibhi;

Na tathā yāti saṃvegaṃ, sammohapaliguṇṭhito.

Sutvādīnavasaññuttaṃ, yathā vācaṃ mahesino;

Paccakkhatopi buddhānaṃ, vacanaṃ suṭṭhu pākaṭa’’nti.

Tenāha ‘‘dvattiṃsakammakāraṇapañcavīsatimahābhayappabhedañhī’’tiādi. Dvattiṃsakammakāraṇāni ‘‘hatthampi chindantī’’tiādinā (ma. ni. 1.178) dukkhakkhandhasutte āgatanayena veditabbāni. Pañcavīsatimahābhayāni ‘‘jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhaya’’ntiādinā (cūḷani. 123) tattha tattha sutte āgatanayena veditabbāni. Āghātanabhaṇḍikā adhikuṭṭanakaḷiṅgaraṃ, yaṃ ‘‘accādhāna’’ntipi vuccati.

Paṭiladdhaguṇena codesīti ‘‘taṃtaṃguṇādhigamena ayampi tumhehi paṭiladdho, ānisaṃso ayampī’’ti paccakkhato dassento ‘‘kiṃ ito pubbe evarūpaṃ atthī’’ti codento viya ahosi. Tenāha ‘‘mahānisaṃsaṃ katvā kathesī’’ti.

Tappaccayañca kilamathanti saṅkhārapavattihetukaṃ tasmiṃ tasmiṃ sattasantāne uppajjanakaparissamaṃ saṃvighātaṃ vihesaṃ. Idhāti heṭṭhā paṭhamamaggādhigamatthāya kathāya. Sabbasaṅkhārūpasamabhāvato santaṃ. Atittikaraparamasukhatāya paṇītaṃ. Sakalasaṃsārabyasanato tāyanatthena tāṇaṃ. Tato nibbindahadayānaṃ nilīyanaṭṭhānatāya leṇaṃ. Ādi-saddena gatipaṭisaraṇaṃ paramassāsoti evamādīnaṃ saṅgaho.

Mahājanakāyapabbajjāvaṇṇanā

80. Saṅghappahonakānaṃ bhikkhūnaṃ abhāvā ‘‘saṅghassa aparipuṇṇattā’’ti vuttaṃ. Dve aggasāvakā eva hi tadā ahesuṃ.

Cārikāanujānanavaṇṇanā

86. ‘‘Kadā udapādī’’ti pucchaṃ ‘‘sambodhito’’tiādinā saṅkhepato vissajjetvā puna taṃ vitthārato dassetuṃ ‘‘bhagavā kirā’’tiādi vuttaṃ. Pitu saṅgahaṃ karonto vihāsi sambodhito ‘‘satta saṃvaccharāni satta māse satta divase’’ti ānetvā sambandho, tañca kho veneyyānaṃ tadā abhāvato. Kilañjehi bahi chādāpetvā, vatthehi anto paṭicchādāpetvā, upari ca vatthehi chādāpetvā, tassa heṭṭhā suvaṇṇa…pe… vitānaṃ kārāpetvā. Mālāvacchaketi pupphamālāhi vacchākārena veṭhite. Gandhantareti cāṭibharitagandhassa antare. Pupphānīti cāṭiādibharitāni jalajapupphāni ceva caṅkotakādibharitāni thalajapupphāni ca.

Kāmañcāyaṃ rājā buddhapitā, tathāpi buddhā nāma lokagaruno, na te kenaci vase vattetabbā, atha kho te eva pare attano vase vattenti, tasmā rājā ‘‘nāhaṃ bhikkhusaṅghaṃ demī’’ti āha.

Dānamukhanti dānakaraṇūpāyaṃ, dānavattanti attho. Na dāni me anuññātāti idāni me dānaṃ na anuññātā, no na anujānantīti attho.

Paritassanajīvitanti dukkhajīvikā dāliddiyanti attho.

Sabbesaṃ bhikkhūnaṃ pahosīti bhagavato aṭṭhasaṭṭhi ca bhikkhusatasahassānaṃ bhāgato dātuṃ pahosi, na sabbesaṃ pariyattabhāvena. Tenāha ‘‘senāpatipi attano deyyadhammaṃ adāsī’’ti. Jeṭṭhikaṭṭhāneti jeṭṭhikadeviṭṭhāne.

Tathevakatvāti carapurise ṭhapetvā. Sucinti suddhaṃ. Paṇītanti uḷāraṃ, bhāvanapuṃsakañcetaṃ ‘‘ekamanta’’ntiādīsu (pārā. 2) viya. Bhañjitvāti madditvā, pīḷetvāti attho. Jātisappikhīrādīhiyevāti antojātasappikhīrādīhiyeva, amhākameva gāviādito gahitasappiādīhiyevāti attho.

90. Parāpavādaṃ, parāpakāraṃ, sītuṇhādibhedañca guṇāparādhaṃ khamati sahati adhivāsetīti khanti. Sā pana yasmā sīlādīnaṃ paṭipakkhadhamme savisesaṃ tapati santapati vidhamatīti paramaṃ uttamaṃ tapo. Tenāha ‘‘adhivāsanakhanti nāma paramaṃ tapo’’ti. ‘‘Adhivāsanakhantī’’ti iminā dhammanijjhānakkhantito viseseti. Titikkhanaṃ khamanaṃ titikkhā.Akkharacintakā hi khamāyaṃ titikkhā-saddaṃ vaṇṇenti. Tenevāha ‘‘khantiyā eva vevacana’’ntiādi. Sabbākārenāti santapaṇītanipuṇasivakhemādinā sabbappakārena. So pabbajito nāma na hoti pabbājitabbadhammassa apabbājanato. Tasseva tatiyapadassa vevacanaṃ anatthantarattā.

‘‘Na hī’’tiādinā taṃ evatthaṃ vivarati. Uttamatthena paramanti vuccati para-saddassa seṭṭhavācakattā, ‘‘puggalaparoparaññū’’tiādīsu (a. ni. 7.68; netti. 118) viya. Paranti aññaṃ. Idāni para-saddaṃ aññapariyāyameva gahetvā atthaṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Malassāti pāpamalassa. Apabbājitattāti anīhaṭattā anirākatattā . Samitattāti nirodhitattā tesaṃ pāpadhammānaṃ. ‘‘Samitattā hi pāpānaṃ samaṇoti pavuccatī’’ti hi vuttaṃ.

Apica bhagavā bhikkhūnaṃ pātimokkhaṃ uddisanto pātimokkhakathāya ca sīlapadhānattā sīlassa ca visesato doso paṭipakkhoti tassa niggaṇhanavidhiṃ dassetuṃ ādito ‘‘khantī paramaṃ tapo’’ti āha, tena aniṭṭhassa paṭihananūpāyo vutto, titikkhāgahaṇena pana iṭṭhassa, tadubhayenapi uppannaṃ ratiṃ abhibhuyya viharatīti ayamattho dassitoti. Taṇhāvānassa vūpasamanato nibbānaṃ paramaṃ vadanti buddhā. Tattha khantiggahaṇena payogavipattiyā abhāvo dassito, titikkhāgahaṇena āsayavipattiyā abhāvo. Tathā khantiggahaṇena parāparādhasahatā, titikkhāgahaṇena paresu anaparajjhanā dassitā. Evaṃ kāraṇamukhena anvayato pātimokkhaṃ dassetvā idāni byatirekato taṃ dassetuṃ ‘‘na hī’’tiādi vuttaṃ, tena yathā sattānaṃ jīvitā voropanaṃ, pāṇileḍḍudaṇḍādīhi vibādhanañca ‘‘parūpaghāto, paraviheṭhana’’nti vuccati, evaṃ tesaṃ mūlasāpateyyāvaharaṇaṃ, dāraparāmasanaṃ, visaṃvādanaṃ, aññamaññabhedanaṃ, pharusavacanena mammaghaṭṭanaṃ, niratthakavippalāpo , parasantakagijjhanaṃ, ucchedavindanaṃ, micchābhinivesanañcaupaghāto, viheṭhanañca hotīti yassa kassaci akusalassa kammapathassa, kammassa ca karaṇena pabbajito, samaṇo ca na hotīti dasseti.

Sabbākusalassāti sabbassāpi dvādasākusalacittuppādasaṅgahitassa sāvajjadhammassa. Karaṇaṃ nāma tassa attano santāne uppādananti tappaṭikkhepato akaraṇaṃ ‘‘anuppādana’’nti vuttaṃ. ‘‘Kusalassā’’ti idaṃ ‘‘etaṃ buddhāna sāsana’’nti vakkhamānattā ariyamaggadhamme, tesañca sambhārabhūte tebhūmakakusaladhamme sambodhetīti āha ‘‘catubhūmakakusalassā’’ti. Upasampadāti upasampādanaṃ, taṃ pana tassa samadhigamoti āha ‘‘paṭilābho’’ti. Cittajotananti cittassa pabhassarabhāvakaraṇaṃ sabbaso parisodhanaṃ. Yasmā aggamaggasamaṅgino cittaṃ sabbaso pariyodapīyati nāma, aggaphalakkhaṇe pana pariyodapitaṃ hoti puna pariyodapetabbatāya abhāvato, iti pariniṭṭhitapariyodapanataṃ sandhāyāha ‘‘taṃ pana arahattena hotī’’ti. Sabbapāpaṃ pahāya tadaṅgādivasenevāti adhippāyo. ‘‘Sīlasaṃvarenā’’ti hi iminā tebhūmakassāpi saṅgahe itarappahānānampi saṅgaho hotīti, evañca katvā sabbaggahaṇaṃ samatthitaṃ hoti . Samathavipassanāhīti lokiyalokuttarāhi samathavipassanāhi. Sampādetvāti nipphādetvā. Sampādanañcettha hetubhūtāhi phalabhūtassa sahajātāhipi, pageva purimasiddhāhīti daṭṭhabbaṃ.

Kassacīti hīnādīsu kassaci sattassa kassaci upavādassa, tena davakamyatāyapi upavadanaṃ paṭikkhipati. Upaghātassa akaraṇanti etthāpi ‘‘kassacī’’ti ānetvā sambandho. Kāyenāti ca nidassanamattametaṃ manasāpi paresaṃ anatthacintanādivasena upaghātakaraṇassa vajjetabbattā. Kāyenāti vā ettha arūpakāyassāpi saṅgaho daṭṭhabbo, na copanakāyakarajakāyānameva. Pa atimokkhanti pakārato ativiya sīlesu mukhyabhūtaṃ. ‘‘Atipamokkha’’nti tameva padaṃ upasaggabyattayena vadati. Evaṃ bhedato padavaṇṇanaṃ katvā tatvato vadati ‘‘uttamasīla’’nti. ‘‘Pāti vā’’tiādinā pālanato rakkhaṇato ativiya mokkhanato ativiya mocanato pātimokkhanti dasseti. ‘‘Pāpā ati mokkhetīti atimokkho’’ti nimittassa kattubhāvena upacaritabbato. Yo vā nanti yo vā puggalo naṃ pātimokkhasaṃvarasīlaṃ pāti samādiyitvā avikopento rakkhati, taṃ ‘‘pātī’’ti laddhanāmaṃ pātimokkhasaṃvarasīle ṭhitaṃ mokkhetīti pātimokkhanti ayamettha saṅkhepo, vitthārato pana pātimokkhapadassa attho visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. ṭī. 1.14) vuttanayena veditabbo.

Mattaññutāti bhojane mattaññutā, sā pana visesato paccayasannissitasīlavasena gahetabbāti āha ‘‘paṭiggahaṇaparibhogavasena pamāṇaññutā’’ti. Ājīvapārisuddhisīlavasenāpi gayhamāne ‘‘pariyesanavissajjanavasenā’’tipi vattabbaṃ. Saṅghaṭṭanavirahitanti janasaṅghaṭṭanavirahitaṃ, nirajanasambādhaṃ vivittanti attho. Catupaccayasantoso dīpito paccayasantosatāsāmaññena itaradvayassāpi lakkhaṇahāranayena jotitabhāvato. ‘‘Aṭṭhasamāpattivasibhāvāyā’’ti iminā payojanadassanavasena yadatthaṃ vivittasenāsanasevanaṃ icchitaṃ, so adhicittānuyogo vutto. Aṭṭha samāpattiyo cettha vipassanāya pādakabhūtā adhippetā, na yā kācīti sakalassāpi adhicittānuyogassa jotitabhāvo veditabbo.

Devatārocanavaṇṇanā

91.Ettāvatāti ettakena suttapadesena. Tatthāpi ca iminā…pe… kathanena suppaṭividdhabhāvaṃ pakāsetvāti yojanā. Ca-saddo byatirekattho, tena idāni vuccamānatthaṃ ullaṅgeti. Ekamidāhanti ekaṃ ahaṃ. Idaṃ-saddo nipātamattaṃ. Ādi-saddena ‘‘bhikkhave samaya’’nti evamādi pāṭho saṅgahito. Ahaṃ bhikkhave ekaṃ samayanti evaṃ pettha padayojanā.

Subhagavaneti subhagattā subhagaṃ, sundarasirikattā , sundarakāmattā vāti attho. Subhagañhi taṃ sirisampattiyā, sundare cettha kāme manussā patthenti. Bahujanakantatāyapi taṃ subhagaṃ. Vanayatīti vanaṃ, attasampattiyā attani sinehaṃ uppādetīti attho. Vanute iti vā vanaṃ, attasampattiyā eva ‘‘maṃ paribhuñjathā’’ti satte yācati viyāti attho. Subhagañca taṃ vanañcāti subhagavanaṃ, tasmiṃ subhagavane.Aṭṭhakathāyaṃpana kiṃ iminā papañcenāti ‘‘evaṃ nāmake vane’’ti vuttaṃ. Kāmaṃ sālarukkhopi ‘‘sālo’’ti vuccati, yo koci rukkhopi vanappati jeṭṭhakarukkhopi. Idha pana pacchimo eva adhippetoti āha ‘‘vanappatijeṭṭhakassa mūle’’ti. Mūlasamugghātavasenāti anusayasamucchindanavasena.

Na vihāyantīti akuppadhammatāya na vijahanti. ‘‘Na kañci sattaṃ tapantīti atappā’’ti idaṃ tesu tassā samaññāya niruḷhatāya vuttaṃ, aññathā sabbepi suddhāvāsā na kañci sattaṃ tapantīti atappā nāma siyuṃ. ‘‘Na vihāyantī’’tiādinibbacanesupi eseva nayo. Sundaradassanāti dassanīyāti ayamatthoti āha ‘‘abhirūpā’’tiādi. Sundarametesaṃ dassananti sobhanametesaṃ cakkhunā dassanaṃ, viññāṇena dassanaṃ pīti attho. Sabbe heva…pe… jeṭṭhā pañcavokārabhave tato visiṭṭhānaṃ abhāvato.

Sattannaṃ buddhānaṃ vasenāti sattannaṃ sammāsambuddhānaṃ apadānavasena. Avihehi ajjhiṭṭhena ekena avihābrahmunā kathitā tehi sabbehi kathitā nāma hontīti vuttaṃ ‘‘tathā avihehī’’ti. Eseva nayo sesesupi. Tenāha bhagavā ‘‘devatā maṃ etadavocu’’nti. Yaṃ pana pāḷiyaṃ ‘‘anekāni devatāsatānī’’ti vuttaṃ, taṃ sabbaṃ pacchā attano sāsane visesaṃ adhigantvā tattha uppannānaṃ vasena vuttaṃ. Anusandhidvayampīti dhammadhātupadānusandhi, devatārocanapadānusandhīti duvidhaṃ anusandhiṃ. Niyyātentoti nigamento. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyamevāti.

Mahāpadānasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app