10. Pāyāsirājaññasuttavaṇṇanā

406. Bhagavatā evaṃ gahitanāmattāti yojanā. Yasmā rājaputtā loke ‘‘kumāro’’ti voharīyanti. Ayañca rañño kittimaputto, tasmā āha ‘‘rañño…pe… sañjāniṃsū’’ti.

Assāti therassa. Puññāni karonto kappasatasahassaṃ devesu ceva manussesu ca uppajjitvā visesaṃ nibbattetuṃ nāsakkhi indriyānaṃ aparipakkattā. Tatiyadivaseti pabbataṃ āruḷhadivasato tatiye divase.

Tesaṃ sāvakabodhiyā niyatatāya, puññasambhārassa ca sātisayattā vinipātaṃ agantvā ekaṃ buddhantaraṃ…pe… anubhavantānaṃ. Devatāyāti pubbe sahadhammacāriniyā suddhāvāsadevatāya.

‘‘Kuladārikāya kucchimhi uppanno’’ti vatvā taṃ evassa uppannabhāvaṃ mūlato paṭṭhāya dassetuṃ ‘‘sā cā’’tiādi vuttaṃ. Tattha ti kuladārikā. Ca-saddo byatirekattho, tena vuccamānaṃ visesaṃ joteti. Kulagharanti patikulagehaṃ. Gabbhanimittanti gabbhassa saṇṭhitabhāvanimittaṃ. Satipi visākhāya ca sāvatthivāsikulapariyāpannatte tassā tattha padhānabhāvadassanatthaṃ ‘‘visākhañcā’’ti vuttaṃ yathā ‘‘brāhmaṇā āgatā vāsiṭṭhopi āgato’’ti. Devatāti idhapi sā eva suddhāvāsadevatā. Pañheti ‘‘bhikkhu bhikkhu ayaṃ vammiko’’tiādinā (ma. ni. 1.249) āgate pannarasapañhe.

Setabyāti itthiliṅgavasena tassa nagarassa nāmaṃ.Uttarenāti ena-saddayogena ‘‘setabya’’nti upayogavacanaṃ pāḷiyaṃ vuttaṃ. Atthavacanena pana uttarasaddaṃ apekkhitvā setabyatoti nissakkappayogo kato. Anabhisittakarājāti khattiyajātiko abhisekaṃ appatto.

Pāyāsirājaññavatthuvaṇṇanā

407.Diṭṭhiyevadiṭṭhigatanti gata-saddena padavaḍḍhanamāha, diṭṭhiyā vā gatamattaṃ diṭṭhigataṃ, ayāthāvaggāhitāya gantabbābhāvato diṭṭhiyā gahaṇamattaṃ, kevalo micchābhinivesoti attho, taṃ pana diṭṭhigataṃ tassa ayonisomanasikārādivasena uppajjitvā paṭipakkhasammukhībhāvābhāvato, anurūpāhāralābhato ca samudācārappattaṃ jātanti pāḷiyaṃ ‘‘uppannaṃ hotī’’ti vuttaṃ. Taṃ taṃ kāraṇaṃ apadisitvāti tato idhāgacchanakassa, ito tattha gacchanakassa ca apadisanato ‘‘tattha tattheva sattānaṃ ucchijjanato’’ti evamādi taṃ taṃ kāraṇaṃ paṭirūpakaṃ apadisitvā.

408. Āpannānadhippetatthavisaye ayaṃ purā-saddapayogoti āha ‘‘purā…pe… saññāpetīti yāva na saññāpetī’’ti.

Candimasūriyaupamāvaṇṇanā

411. Yathā candimasūriyā uḷāravipulobhāsatāya aññena obhāsena anabhibhavanīyā, evamayampi paññāobhāsenāti dassento ‘‘candima…pe… aññenā’’tiādimāha. Ādīhīti ādi-saddena ‘‘kittake ṭhāne ete pavattenti, kittakañca ṭhānaṃ nesaṃ ābhā pharatī’’ti evamādimpi codanaṃ saṅgaṇhāti. Paliveṭhessatīti ābandhissati, anuyuñjissatīti attho. Nibbeṭhetuṃ taṃ vissajjetuṃ. Tasmāti yasmā yathāvuttaṃ codanaṃ nibbeṭhetuṃ na sakkoti, tasmā. Attano anicchitaṃ saṅghātanaṃ pakkhaṃ paṭijānanto ‘‘parasmiṃ loke, na imasmi’’ntiādimāha.

Kathaṃ panāyaṃ natthikadiṭṭhi ‘‘devo’’ti paṭijānātīti tattha kāraṇaṃ dassetuṃ ‘‘bhagavā panā’’tiādi vuttaṃ. ‘‘Devāpi devattabhāveneva ucchijjanti, manussāpi manussattabhāveneva ucchijjantī’’ti evaṃ vā assa diṭṭhi, evañca katvā ‘‘devā te, na manussā’’ti vacanañca na virujjhati. Evaṃ candeti candavimāne, na ca cande vā kathiyante.

412. Ābādho etesaṃ atthīti ābādhikā. Dukkhaṃ sañjātaṃ etesanti dukkhitā. Saddhāya ayitabbā saddhāyikā, saddhāya pavattiṭṭhānabhūtā. Tenāha ‘‘ahaṃ tumhe’’tiādi. Paccayo pattiyāyanaṃ etesu atthīti paccayikā.

Coraupamāvaṇṇanā

413.Uddisitvāti upecca dassetvā. Kammakāraṇikasattesūti nerayikānaṃ saṅghātanakasattesu. Kammamevāti tehi tehi nerayikehi katakammameva. Kammakāraṇaṃ karotīti āyūhanānurūpaṃ taṃ taṃ kāraṇaṃ karoti, tathā dukkhaṃ uppādetīti attho. Nirayapālāti ettha iti-saddo ādiattho, tena tattha sabbaṃ nirayakaṇḍapāḷiṃ (ma. ni. 3.259) saṅgaṇhāti. Evaṃ suttato (ma. ni. 3.259) nirayapālānaṃ atthibhāvaṃ dassetvā idāni yuttitopi dassetuṃ ‘‘manussaloke’’tiādi vuttaṃ. Tattha nerayike niraye pālenti tato niggantuṃ appadānavasena rakkhantīti nirayapālā. Yaṃ panettha vattabbaṃ, taṃ papañcasūdanīṭīkāyaṃ gahetabbaṃ.

Gūthakūpapurisaupamāvaṇṇanā

415.Nimmajjathāti niravasesato majjatha sodhetha. Taṃ pana tassa tassa gūthassa tathā sodhanaṃ apanayanaṃ hotīti āha ‘‘apanethā’’ti.

Asucīti asuddho, so pana yasmā manavaḍḍhanako manoharo na hoti, tasmā āha ‘‘amanāpo’’ti. Asucisaṅkhātaṃ asucibhāgataṃ attano sabhāvataṃ gato pattoti asucisaṅkhātoti āha ‘‘asucikoṭṭhāsabhūto’’ti. Duggandhoti duṭṭhagandho aniṭṭhagandho, so pana na yo koci, atha kho pūtigandhoti āha ‘‘kuṇapagandho’’ti. Jigucchitabbayuttoti hīḷitabbayutto. Paṭikūlo ghānindriyassa paṭikūlarūpo. Ubbādhatīti uparūpari bādhati. Manussānaṃ gandho…pe… bādhati ativiya asucisabhāvattā, asucimhiyeva jātasaṃvaddhanabhāvato, devānañca ghānapasādassa tikkhavisadabhāvato.

416.Dūre nibbattā paranimmitavasavattiādayo.

419.Sundaradhammeti sobhanaguṇe. Sugatisukhanti sugati ceva tappariyāpannaṃ sukhañca.

Gabbhinīupamāvaṇṇanā

420. Puññakammato eti uppajjatīti ayo, sukhaṃ. Tappaṭipakkhato anayo, dukkhaṃ . Apakkanti na siddhaṃ na niṭṭhānappattaṃ. Na paripācenti na niṭṭhānaṃ pāpenti. Na upacchindanti attavinipātassa sāvajjabhāvato. Āgamentīti udikkhanti. Nibbisanti yassa pana taṃ kammaphalaṃ nibbisanto niyuñjanto, nibbisanti vā nibbesaṃ vetanaṃ paṭikaṅkhanto bhatapuriso yathā.

421.Ubbhinditvāti upasaggena padavaḍḍhanamattanti āha ‘‘bhinditvā’’ti.

Supinakaupamāvaṇṇanā

422.‘‘Nikkhamantaṃ vā pavisantaṃ vā jīva’’nti idaṃ tassa ajjhāsayavasena vuttaṃ. So hi ‘‘sattānaṃ supinadassanakāle attabhāvato jīvo bahi nikkhamitvā taṃtaṃārāmarāmaṇeyyakadassanādivasena ito cito ca paribbhamitvā punadeva attabhāvaṃ anupavisatī’’ti evaṃ pavattamicchāgāhavipallattacitto. Athassa thero khuddakāya āṇiyā vipulaṃ āṇiṃ nīharanto viya jīvasamaññāmukhena ucchedadiṭṭhiṃ nīharitukāmo ‘‘api nu tā tuyhaṃ jīvaṃ passanti pavisantaṃ vā nikkhamantaṃ vā’’ti āha. Yattha pana tathārūpā jīvasamaññā, taṃ dassento ‘‘cittācāraṃ jīvanti gahetvā āhā’’ti vuttaṃ.

423.Veṭhetvāti vekhadānasaṅkhepena veṭhetvā. Cavanakāleti cavanassa cutiyā pattakāle, na cavamānakāle. Rūpakkhandhamattamevāti katipayarūpadhammasaṅghātamattameva. Utusamuṭṭhānarūpadhammasamūhamattameva hi tadā labbhati, matta-saddo vā visesanivattiattho, tena kammajāditisantatirūpavisesaṃ nivatteti. Appavattā hontīti appavattikā honti, na upalabbhatīti attho. Viññāṇe pana jīvasaññī, tasmā ‘‘viññāṇakkhandho gacchatī’’ti āha, tattha anupalabbhanatoti adhippāyo.

Santattaayoguḷaupamāvaṇṇanā

424.Vūpasantatejanti vigatusmaṃ.

425.Āmatoti ettha ā-saddo āmisa-saddo viya upaḍḍhapariyāyoti āha ‘‘addhamato’’ti, āmatoti vā īsaṃ darathena usmanā yuttamaraṇo marantoti attho. Mīyamāno hi avigatusmo hoti, na mato viya vigatusmo. Tenāha ‘‘marituṃ āraddho hotī’’ti. Tathā rūpassa odhunanaṃ nāmassa orato parivattanamevāti āha ‘‘orato karothā’’ti. Orato kātukāmassa pana saṃparivattanaṃ sandhunanaṃ, taṃ pana parato karaṇanti āha ‘‘parato karothā’’ti. Paramukhaṃ katassa ito cito parivattanaṃ niddhunananti āha ‘‘aparāparaṃ karothā’’ti. Indriyāni aparibhinnānīti adhippāyena ‘‘tañcāyatanaṃ na paṭisaṃvedetī’’ti vuttaṃ.

Saṅkhadhamaupamāvaṇṇanā

426. Saṅkhaṃ dhamati, dhamāpetīti vā saṅkhadhamo. Upalāpetvāti uparūpari saddayogavasena sallāpetvā, saddayuttaṃ katvāti attho. Taṃ pana atthato dhamanamevāti āha ‘‘dhamitvā’’ti.

Aggikajaṭilaupamāvaṇṇanā

428. Āhito aggi etassa atthīti aggiko, svāssa aggikabhāvo yasmā aggihutamālāvedisampādanehi ceva indhanadhūmabarihisasappitelūpaharaṇehi balipupphadhūmagandhādiupahārehi ca tassa payirupāsanāya icchito, tasmā vuttaṃ ‘‘aggiparicārako’’ti. Āyuṃ pāpuṇāpeyyanti yathā cirajīvī hoti, evaṃ āyuṃ pacchimavayaṃ pāpeyyaṃ. Vaḍḍhiṃ gameyyanti sarīrāvayave, guṇāvayave ca phātiṃ pāpeyyaṃ. Araṇī yugaḷanti uttarāraṇī, adharāraṇīti araṇīdvayaṃ.

429.Evanti ‘‘bālo pāyāsirājañño’’tiādippakārena. Tayāti theraṃ sandhāya vadati. Vuttayuttakāraṇamakkhalakkhaṇenāti vuttayuttakāraṇassa makkhanasabhāvena. Yugaggāhalakkhaṇenāti samadhuraggahaṇalakkhaṇena. Palāsenāti palāsetīti palāso, parassa guṇe uttaritare ḍaṃsitvā viya chaḍḍento attano guṇehi same karotīti attho. Samakaraṇaraso hi palāso, tena palāsena.

Dvesatthavāhaupamāvaṇṇanā

430.Haritakapattanti haritabbapattaṃ, appapattanti attho. Tenāha ‘‘antamaso’’tiādi. Sannaddhadhanukalāpanti ettha kalāpanti tūṇīramāha, tañca sannayhato dhanunā vinā na sannayhatīti āha ‘‘sannaddhadhanukalāpa’’nti. Āsittodakāni vaṭumānīti gamanamaggā ceva taṃtaṃudakamaggā ca sammadeva devena phuṭṭhattā tahaṃ tahaṃ paggharitaudaka sandamānaudakā. Tenāha ‘‘paripuṇṇasalilā maggā ca kandarā cā’’ti.

Yathābhatenāti sakaṭesu yathāṭhapitena, yathā ‘‘amma ito karohī’’ti vutte ṭhapesīti attho karaṇakiriyāya kiriyāsāmaññavācībhāvato. Tasmā yathāropitena, yathāgahitenāti attho vutto.

Akkhadhuttakaupamāvaṇṇanā

434.Parājayaguḷanti yena guḷena, yāya salākāya ṭhitāya ca parājayo hoti, taṃ adassanaṃ gamento gilati.Pajjohananti pakārehi juhanakammaṃ. Taṃ pana balidānavasena karīyatīti āha ‘‘balikamma’’nti.

Sāṇabhārikaupamāvaṇṇanā

436.Gāmapattanti gāmo eva hutvā āpajjitabbaṃ, suññabhāvena anāvasitabbaṃ. Tenāha ‘‘vuṭṭhitagāmapadeso’’ti. Gāmapadanti yathā purisassa pādanikkhittaṭṭhānaṃ adhigataparicchedaṃ ‘‘pada’’nti vuccati, evaṃ gāmavāsīhi āvasitaṭṭhānaṃ adhigatanivutthāgāraṃ ‘‘gāmapada’’nti vuttaṃ. Tenāha ‘‘ayamevattho’’ti. Susannaddhoti sukhena gahetvā gamanayogyatāvasena suṭṭhu sajjito. Taṃ pana susajjanaṃ suṭṭhu bandhanavasenevāti āha ‘‘subaddho’’ti.

Ayādīnampi lohabhāve satipi loha-saddo sāsane tambalohe niruḷhoti āha ‘‘lohanti tambaloha’’nti.

Saraṇagamanavaṇṇanā

437.Abhiraddhoti ārādhitacitto, sāsanassa ārādhitacittatā pasīdanavasenāti āha ‘‘abhippasanno’’ti. Pañhupaṭṭhānānīti pañhesu upaṭṭhānāni mayā pucchitatthesu tumhākaṃ vissajjanavasena ñāṇupaṭṭhānāni.

Yaññakathāvaṇṇanā

438.Saṅghātanti saṃ-saddo padavaḍḍhanamattanti āha ‘‘ghāta’’nti. Vipākaphalenāti sadisaphalena. Mahapphalo na hoti gavādipāṇaghātena upakkiliṭṭhabhāvato. Guṇānisaṃsenāti uddayaphalena. Ānubhāvajutiyāti paṭipakkhavigamanajanitena sabhāvasaṅkhātena tejena. Na mahājutiko hoti aparisuddhabhāvato. Vipākavipphāratāyāti vipākaphalassa vipulatāya, pāripūriyāti attho. Duṭṭhukhetteti usabhādidosehi dūsitakhette, taṃ pana vappābhāvato asāraṃ hotīti āha ‘‘nissārakhette’’ti. Dubbhūmeti kucchitabhūmibhāge, svāssa kucchitabhāvo asāratāya vā siyā ninnatādidosavasena vā. Tattha paṭhamo pakkho paṭhamapadena dassitoti itaraṃ dassento ‘‘visamabhūmibhāge’’ti āha. Daṇḍābhighātādinā chinnabhinnāni. Pūtīnīti gomayalepadānādisukhena asukkhāpitattā pūtibhāvaṃ gatāni. Tāni pana yasmā sāravantāni na honti, tasmā vuttaṃ ‘‘nissārānī’’ti. Vātātapahatānīti vātena ca ātapena ca vinaṭṭhabījasāmatthiyāni. Tenāha ‘‘pariyādinnatejānī’’ti. Yaṃ yathājātavīhiādigatena taṇḍulena aṅkuruppādanayogyabījasāmatthiyaṃ, taṃ taṇḍulasāro, tassa ādānaṃ gahaṇaṃ tathāuppajjanameva. Etāni pana bījāni na tādisāni khaṇḍādidosavantatāya. Dhārāya khette anuppavesanaṃ nāma vassanameva, taṃ paṭikkhepavasena dassento āha ‘‘na sammā vasseyyā’’ti. Aṅkuramūlapattādīhīti cettha aṅkurakandādīhi uddhaṃ vuddhiṃ, mūlajaṭādīhi heṭṭhā viruḷhiṃ, pattapupphādīhi samantato ca vepullanti yojanā.

Aparūpaghātenāti paresaṃ vibādhanena. Uppannapaccayatoti nibbattitaghāsacchādanādideyyadhammato. Gavādighātenapi hi tattha paṭiggāhakānaṃ ghāso saṅkīyati. ‘‘Aparūpaghātitāyā’’ti idaṃ sīlavantatāya kāraṇavacanaṃ . Guṇātirekanti guṇātirittaṃ, sīlādilokuttaraguṇehi visiṭṭhanti attho. Vipulāti saddhāsampadādivasena uḷārā.

Uttaramāṇavavatthuvaṇṇanā

439. Atha kho tehi sakuṇḍakehi taṇḍulehi siddhaṃbhattaṃ uttaṇḍulameva hotīti āha ‘‘uttaṇḍulabhatta’’nti. Bilaṅgaṃ vuccati āranālaṃ bilaṅgato nibbattanato, tadeva kañjiyato jātanti kañjiyaṃ, taṃ dutiyaṃ etassāti bilaṅgadutiyaṃ, taṃ ‘‘kañjikadutiya’’nti ca vuttaṃ. Dhorakānīti dhoviyāni. Yasmā thūlatarānipi ‘‘thūlānī’’ti vattabbataṃ arahanti, tasmā ‘‘thūlānicā’’ti vuttaṃ. Guḷadasānīti suttānaṃ thūlatāya, kañjikassa bahalatāya ca piṇḍitadasāni. Tenāha ‘‘puñjapuñja…pe… dasānī’’ti. Anuddisatīti anu anu katheti.

440.Asakkaccanti na sakkaccaṃ anādarakāraṃ, taṃ pana kammaphalasaddhāya abhāvena hotīti āha ‘‘saddhāvirahita’’nti. Acittīkatanti cittīkārapaccupaṭṭhāpanavasena na cittīkataṃ. Tenāha ‘‘cittīkāravirahita’’ntiādi. Cittīkārarahitaṃ vā acittīkataṃ, yathā kataṃ paresaṃ vimhayāvahaṃ hoti, tathā akataṃ. Cittassa uḷārapaṇītabhāvo pana asakkaccadāneneva bādhito. Apaviddhanti chaḍḍanīyadhammaṃ viya apaviddhaṃ katvā, etena tasmiṃ dāne gāravākaraṇaṃ vadati. Serīsakaṃ nāmāti ‘‘serīsaka’’nti evaṃ nāmakaṃ. Tucchanti parijanaparicchedavirahato rittaṃ.

Pāyāsidevaputtavaṇṇanā

441.Tassānubhāvenāti tassa dānassa ānubhāvena. Sirīsarukkhoti pabhassarakhandhaviṭapasākhāpalāsasampanno manuññadassano dibbo sirīsarukkho. Aṭṭhāsīti phalassa kammasarikkhataṃ dassento vimānadvāre nibbattitvā aṭṭhāsi. Pubbāciṇṇavasenāti purimajātiyaṃ tattha nivāsaparicayanavasena. Na kevalaṃ pubbāciṇṇavaseneva, atha kho utusukhumavasena pīti dassento ‘‘tattha kirassa utusukhaṃ hotī’’ti āha.

Soti uttaro māṇavo. Yadi asakkaccaṃ dānaṃ datvā pāyāsi tattha nibbatto, pāyāsissa paricārikā sakkaccaṃ dānaṃ datvā kathaṃ tattha nibbattāti āha ‘‘pāyāsissa panā’’ti. Nikantivasenāti pāyāsimhi sāpekkhāvasena, pubbepi vā tattha nivutthapubbatāya. Disācārikavimānanti ākāsaṭṭhaṃ hutvā disāsu vicaraṇakavimānaṃ, na rukkhapabbatasikharādisambandhaṃ. Vaṭṭaniaṭaviyanti vimānavīthiyanti.

Pāyāsirājaññasuttavaṇṇanāya līnatthappakāsanā.

Niṭṭhitā ca mahāvaggaṭṭhakathāya līnatthappakāsanā.

Mahāvaggaṭīkā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app