9. Mahāsatipaṭṭhānasuttavaṇṇanā

Uddesavārakathāvaṇṇanā

373. ‘‘Kasmā bhagavā idaṃ suttamabhāsī’’ti asādhāraṇaṃ samuṭṭhānaṃ pucchati, sādhāraṇaṃ pana ‘‘pākaṭa’’nti anāmasitvā ‘‘kururaṭṭhavāsīna’’ntiādi vuttaṃ. Samuṭṭhānanti hi desanānidānaṃ, taṃ sādhāraṇāsādhāraṇabhedato duvidhaṃ, sādhāraṇampi ajjhattikabāhirabhedato duvidhaṃ. Tattha sādhāraṇaṃ ajjhattikaṃ samuṭṭhānaṃ nāma bhagavato mahākaruṇā. Tāya hi samussāhitassa bhagavato veneyyānaṃ dhammadesanāya cittaṃ udapādi. Yathāha ‘‘sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesī’’tiādi. (Dī. ni. 2.69; ma. ni. 1.283; 2.339; saṃ. ni. 1.172; mahāva. 9) bāhiraṃ pana sādhāraṇaṃ samuṭṭhānaṃ nāma dasasahassamahābrahmaparivārassa sahampatimahābrahmuno ajjhesanaṃ. Tathā cāha ‘‘brahmuno ca ajjhesanaṃ viditvā’’ti. (Dī. ni. 2.69; ma. ni. 1.283; 2.339; saṃ. ni. 1.179; mahāva. 9) tadajjhesanuttarakālañhi dhammapaccavekkhaṇājanitaṃ appossukkataṃ paṭipassambhetvā bhagavā dhammaṃ desetuṃ ussāhajāto ahosi. Yathā ca mahākaruṇā, evaṃ dasabalañāṇādayo ca desanāya ajjhattasamuṭṭhānabhāve vattabbā. Sabbañhi ñeyyadhammaṃ, tesaṃ desetabbappakāraṃ, sattānañca āsayānusayādiṃ yāthāvato jānitvā bhagavā ṭhānāṭṭhānādīsu kosallena veneyyajjhāsayānurūpaṃ vicittanayadesanaṃ pavattesīti. Asādhāraṇampi ajjhattikabāhirabhedato duvidhameva. Tattha ajjhattikaṃ yāya mahākaruṇāya, yena ca desanāñāṇena idaṃ suttaṃ pavattitaṃ, tadubhayaṃ veditabbaṃ, bāhiraṃ pana dassetuṃ ‘‘kururaṭṭhavāsīna’’ntiādimāha. Tena vuttaṃ ‘‘asādhāraṇaṃ samuṭṭhānaṃ pucchatī’’ti, tena ‘‘attajjhāsayādīsu catūsu suttanikkhepesu kataroya’’nti suttanikkhepo pucchito hotīti itaro ‘‘kururaṭṭhavāsīna’’ntiādinā ‘‘parajjhāsayoyaṃ suttanikkhepo’’ti dasseti.

Kururaṭṭhaṃ kira tadā taṃnivāsisattānaṃ yonisomanasikāravantatādinā yebhuyyena suppaṭipannatāya, pubbe ca katapuññatābalena tadā utuādisampattiyuttameva ahosi. Tena vuttaṃ ‘‘utupaccayādisampannattā’’ti. Ādi-saddena bhojanādisampattiṃ saṅgaṇhāti. Keci pana ‘‘pubbe pavattakuruvattadhammānuṭṭhānavāsanāya uttarakuru viya yebhuyyena utuādisampannameva hontaṃ bhagavato kāle sātisayaṃ utusappāyādiyuttaṃ taṃ raṭṭhaṃ ahosī’’ti vadanti. Cittasarīrakallatāyāti cittassa, sarīrassa ca arogatāya. Anuggahitapaññābalāti laddhūpakārañāṇānubhāvā, anu anu vā āciṇṇapaññātejā. Ekavīsatiyā ṭhānesuti kāyānupassanāvasena cuddasasu ṭhānesu, vedanānupassanāvasena ekasmiṃ ṭhāne, tathā cittānupassanāvasena, dhammānupassanāvasena pañcasu ṭhānesūti evaṃ ekavīsatiyā ṭhānesu. Kammaṭṭhānaṃ arahatte pakkhipitvāti catusaccakammaṭṭhānaṃ yathā arahattaṃ pāpeti, evaṃ desanāvasena arahatte pakkhipitvā. Suvaṇṇacaṅkoṭakasuvaṇṇamañjūsāsu pakkhittāni sumanacampakādinānāpupphāni, maṇimuttādisattaratanāni ca yathā bhājanasampattiyā savisesaṃ sobhanti, kiccakarāni ca honti manuññabhāvato, evaṃ sīladassanādisampattiyā bhājanavisesabhūtāya kururaṭṭhavāsiparisāya desitā bhagavato ayaṃ desanā bhiyyoso mattāya sobhati, kiccakārī ca hotīti imamatthaṃ dasseti ‘‘yathā hi puriso’’tiādinā. Etthāti kururaṭṭhe.

Pakatiyāti sarasatopi, imissā satipaṭṭhānasuttadesanāya pubbepīti adhippāyo. Anuyuttā viharanti satthu desanānusārato bhāvanānuyogaṃ.

Vissaṭṭhaattabhāvenāti aniccādivasena kismiñci yonisomanasikāre cittaṃ aniyojetvā rūpādiārammaṇe abhirativasena vissaṭṭhacittena bhavituṃ na vaṭṭati, pamādavihāraṃ pahāya appamattena bhavitabbanti adhippāyo.

Ekāyanoti ettha ayana-saddo maggapariyāyo. Na kevalaṃ ayanameva, atha kho aññepi bahū maggapariyāyāti paduddhāraṃ karonto ‘‘maggassa hī’’ti ādiṃ vatvā yadi maggapariyāyo ayana-saddo, kasmā puna ‘‘maggo’’ti vuttanti codanaṃ sandhāyāha ‘‘tasmā’’tiādi. Tattha ekamaggoti eko eva maggo. Na hi nibbānagāmimaggo añño atthīti. Nanu satipaṭṭhānaṃ idha maggoti adhippetaṃ, tadaññe ca bahū maggadhammā atthīti? Saccaṃ atthi, te pana satipaṭṭhānaggahaṇeneva gahitā tadavinābhāvato. Tathā hi ñāṇavīriyādayo niddese gahitā, uddese pana satiyā eva gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ. ‘‘Na dvidhāpathabhūto’’ti iminā imassa maggassa anekamaggabhāvābhāvaṃ viya anibbānagāmibhāvābhāvañca dasseti. Ekenāti asahāyena. Asahāyatā ca duvidhā attadutiyatābhāvena vā, yā ‘‘vūpakaṭṭhakāyatā’’ti vuccati, taṇhādutiyatābhāvena vā, yā ‘‘pavivittacittatā’’ti vuccati. Tenāha ‘‘vūpakaṭṭhena pavivittacittenā’’ti. Seṭṭhopi loke ‘‘eko’’ti vuccati ‘‘yāva pare ekāhaṃ vo karomī’’tiādīsūti āha ‘‘ekassāti seṭṭhassā’’ti. Yadi saṃsārato nissaraṇaṭṭho ayanaṭṭho, aññesampi upanissayasampannānaṃ sādhāraṇato, kathaṃ bhagavatoti āha ‘‘kiñcāpī’’tiādi. Imasmiṃ khoti ettha kho-saddo avadhāraṇe, tasmā imasmiṃ yevāti attho. Desanābhedoyeva heso, yadidaṃ ‘‘maggo’’ti vā ‘‘ayano’’ti vā. Ayana-saddo vā kammakaraṇādivibhāgo. Tenāha ‘‘atthato pana eko vā’’ti.

Nānāmukhabhāvanānayappavattoti kāyānupassanādimukhena tatthāpi ānāpānādimukhena bhāvanānayena pavatto. Ekāyananti ekagāminaṃ, nibbānagāminanti attho. Nibbānañhi adutiyabhāvato, seṭṭhabhāvato ca ‘‘eka’’nti vuccati. Yathāha ‘‘ekañhi saccaṃ na dutīyamatthī’’ti (su. ni. 890). ‘‘Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggaṃ akkhāyatī’’ti. (A. ni. 4.34; itivu. 90) khayo eva antoti khayanto, jātiyā khayantaṃ diṭṭhavāti jātikhayantadassī. Avibhāgena sabbepi satte hitena anukampatīti hitānukampī. Atariṃsūti tariṃsu. Pubbeti purimakā buddhā, pubbe vā atītakāle.

Tanti tesaṃ vacanaṃ, taṃ vā kiriyāvuttivācakattaṃ na yujjati. Na hi saṅkheyyappadhānatāya sattavācino ekasaddassa kiriyāvuttivācakatā atthi. ‘‘Sakimpi uddhaṃ gaccheyyā’’tiādīsu (a. ni. 7.72) viya sakiṃ ayanoti iminā byañjanena bhavitabbaṃ. Evamatthaṃ yojetvāti ‘‘ekaṃ ayanaṃ assā’’ti evaṃ samāsapadatthaṃ yojetvā. Ubhayathāpīti purimanayena, pacchimanayena ca. Na yujjati idhādhippetamaggassa anekavāraṃ pavattisabbhāvato. Tenāha ‘‘kasmā’’tiādi. ‘‘Anekavārampi ayatī’’ti purimanayassa ayuttatādassanaṃ, ‘‘anekañcassa ayanaṃ hotī’’ti pacchimanayassa.

Imasmiṃpadeti ‘‘ekāyano ayaṃ bhikkhave maggo’’ti imasmiṃ vākye, imasmiṃ vā ‘‘pubbabhāgamaggo, lokuttaramaggo’’ti vidhānapade. Missakamaggoti lokiyena missako lokuttaramaggo . Visuddhiādīnaṃ nippariyāyahetukaṃ saṅgaṇhanto ācariyatthero ‘‘missakamaggo’’ti āha. Itaro pariyāyahetu idhādhippetoti ‘‘pubbabhāgamaggo’’ti avoca.

Saddaṃ sutvāti ‘‘kālo bhante dhammasavanāyā’’ti kālārocanasaddaṃ paccakkhato, paramparāya ca sutvā. Evaṃ ukkhipitvāti evaṃ ‘‘sundaraṃ manoharaṃ imaṃ kathaṃ chaḍḍemā’’ti achaḍḍentā ucchubhāraṃ viya paggahetvā na vicaranti. Āluḷetīti viluḷito ākulo hotīti attho. Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggoti ettāvatā idhādhippetatthe siddhe tasseva alaṅkāratthaṃ so pana yassa pubbabhāgamaggo, taṃ dassetuṃ ‘‘maggānaṭṭhaṅgiko’’tiādikā gāthāpi paṭisambhidāmaggatova ānetvā ṭhapitā.

Nibbānagamanaṭṭhenāti nibbānaṃ gacchati adhigacchati etenāti nibbānagamanaṃ,soyeva aviparītasabhāvatāya attho, tena nibbānagamanaṭṭhena, nibbānādhigamūpāyatāyāti attho. Magganīyaṭṭhenāti gavesitabbatāya. ‘‘Gamanīyaṭṭhenā’’ti vā pāṭho, upagantabbatāyāti attho. ‘‘Rāgādīhī’’ti iminā rāgadosamohānaṃyeva gahaṇaṃ ‘‘rāgo malaṃ, doso malaṃ, moho mala’’nti (vibha. 924) vacanato. ‘‘Abhijjhāvisamalobhādīhī’’ti pana iminā sabbesampi upakkilesānaṃ saṅgaṇhanatthaṃ te visuṃ uddhaṭā. ‘‘Sattānaṃ visuddhiyā’’ti vuttassa atthassa ekantikataṃ dassento ‘‘tathā hī’’tiādimāha. Kāmaṃ ‘‘visuddhiyā’’ti sāmaññajotanā, cittasseva pana visuddhi idhādhippetāti dassetuṃ ‘‘rūpamalavasena panā’’tiādi vuttaṃ. Na kevalaṃ aṭṭhakathāvacanameva, atha kho idaṃ ettha āhacca bhāsitanti dassento ‘‘tathā hī’’tiādimāha.

Sā panāyaṃ cittavisuddhi sijjhamānā yasmā sokādīnaṃ anuppādāya saṃvattati, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamāyā’’tiādi. Tattha socanaṃ ñātibyasanādinimittaṃ cetaso santāpo antonijjhānaṃ soko. Ñātibyasanādinimittameva sokāvatiṇṇato ‘‘kahaṃ ekaputtaka kahaṃ ekaputtakā’’tiādinā (ma. ni. 2.353, 354; saṃ. ni. 2.63) paridevanavasena vācāvippalāpo paridavanaṃ paridevo. Āyatiṃ anuppajjanaṃ idha samatikkamoti āha ‘‘pahānāyā’’ti. Taṃ panassa samatikkamāvahataṃ nidassanavasena dassento ‘‘ayañhī’’tiādimāha.

Tattha yaṃ pubbe, taṃ visodhehīti atītesu khandhesu taṇhāsaṃkilesavisodhanaṃ vuttaṃ. Pacchāti parato . Teti tuyhaṃ. Māhūti mā ahu. Kiñcananti rāgādikiñcanaṃ, etena anāgatesu khandhesu saṃkilesavisodhanaṃ vuttaṃ. Majjheti tadubhayavemajjhe. No ce gahessasīti na upādiyissasi ce, etena paccuppanne khandhappabandhe upādānappavatti vuttā. Upasanto carissasīti evaṃ addhattayagatasaṃkilesavisodhane sati nibbutasabbapariḷāhatāya upasanto hutvā viharissasīti arahattanikūṭena gāthaṃ niṭṭhapesi. Tenāha ‘‘imaṃ gātha’’ntiādi.

Puttāti orasā, aññepi vā dinnakakittimādayo ye keci. Pitāti janako, aññepi vā pituṭṭhāniyā. Bandhavāti ñātakā. Ayañhettha attho – puttā vā pitā vā bandhavā vā antakena maccunā adhipannassa abhibhūtassa maraṇato tāṇāya na honti. Kasmā? Natthi ñātīsu tāṇatāti. Na hi ñātīnaṃ vasena maraṇato ārakkhā atthi, tasmā paṭācāre ‘‘ubho puttā kālaṅkatā’’tiādinā (apa. therī 1.498) mā niratthakaṃ paridevi, dhammaṃyeva pana yāthāvato passāti adhippāyo. Sotāpattiphale patiṭṭhitāti yathānulomaṃ pavattitāya sāmukkaṃsikāya dhammadesanāya pariyosāne sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhahi. Kathaṃ panāyaṃ satipaṭṭhānamaggavasena sotāpattiphale patiṭṭhāsīti āha ‘‘yasmā panā’’tiādi. Na hi catusaccakammaṭṭhānakathāya vinā sāvakānaṃ ariyamaggādhigamo atthi. ‘‘Imaṃ gāthaṃ sutvā’’ti panidaṃ sokavinodanavasena pavattitāya gāthāya paṭhamaṃ sutattā vuttaṃ, sāpi hi saccadesanāya parivārabandhā eva aniccatākathāti katvā. Itaragāthāyaṃ pana vattabbameva natthi. Bhāvanāti paññābhāvanā. Sā hi idha adhippetā. Tasmāti yasmā rūpādīnaṃ aniccādito anupassanāpi satipaṭṭhānabhāvanāva, tasmā. Tepīti santatimahāmattapaṭācārāpi.

Pañcasatecoreti satasatacoraparivāre pañcacore paṭipāṭiyā pesesi, te araññaṃ pavisitvā theraṃ pariyesantā anukkamena therassa samīpe samāgacchiṃsu. Tenāha ‘‘te gantvā theraṃ parivāretvā nisīdiṃsū’’ti. Vedanaṃ vikkhambhetvāti ūruṭṭhibhedapaccayaṃ dukkhavedanaṃ amanasikārena vinodetvā. Pītipāmojjaṃ uppajji vippaṭisāralesassapi asambhavato. Tenāha ‘‘parisuddhaṃ sīlaṃ nissāyā’’ti. Therassa hi sīlaṃ paccavekkhato parisuddhaṃ sīlaṃ nissāya uḷāraṃ pītipāmojjaṃ uppajjamānaṃ ūruṭṭhibhedajanitaṃ dukkhavedanaṃ vikkhambhesi. Tiyāmarattinti accantasaṃyoge upayogavacanaṃ, tenassa vipassanāyaṃ appamādaṃ, paṭipattiussukkāpanañca dasseti. Pādānīti pāde. Saṃyamessāmīti saññapessāmi, saññattiṃ karissāmīti attho. Aṭṭiyāmīti jigucchāmi. Harāyāmīti lajjāmi. Vipassisanti sampassiṃ.

Pacalāyantānanti pacalāyikānaṃ niddaṃ upagatānaṃ. Agatinti agocaraṃ. Vatasampannoti dhutaguṇasampanno. Pamādanti pacalāyanaṃ sandhāyāha. Oruddhamānasoti uparuddhaadhicitto. Pañjarasminti sarīre. Sarīrañhi nhārusambandhaaṭṭhisaṅghāṭatāya idha ‘‘pañjara’’nti vuttaṃ.

Pītavaṇṇāya pana paṭākāya kāyaṃ pariharaṇato, mallayuddhacittakatāya ca ‘‘pītamallo’’ti paññāto pabbajitvā pītamallatthero nāma jāto. Tīsu rajjesūti paṇḍucoḷagoḷarajjesu. ‘‘Sabbamallā sīhaḷadīpe sakkārasammānaṃ labhantī’’ti tambapaṇṇidīpaṃ āgamma. Taṃyeva aṅkusaṃ katvāti ‘‘rūpādayo ‘mamā’ti na gahetabbā’’ti natumhākavaggena pakāsitamatthaṃ attano cittamattahatthino aṅkusaṃ katvā. Pādesu avahantesūti ativelaṃ caṅkamanena akkamituṃ asamatthesu. Jaṇṇukehi caṅkamati ‘‘nisinne niddāya avasaro hotī’’ti. Byākaritvāti attano vīriyārambhassa saphalatāpavedanamukhena sabrahmacārīnaṃ tattha ussāhaṃ janento aññaṃ byākaritvā. Bhāsitanti vacanaṃ, kassa pana tanti āha ‘‘buddhaseṭṭhassa sabbalokaggavādino’’ti. ‘‘Na tumhāka’’ntiādi tassa pavattiākāradassanaṃ. Tayidaṃ me saṅkhārānaṃ accantavūpasamakāraṇanti dassento ‘‘aniccā vatā’’ti gāthamāhari, tena idānāhaṃ saṅkhārānaṃ khaṇe khaṇe bhaṅgasaṅkhātassa rogassa abhāvena arogo parinibbutoti dasseti.

Assāti sakkassa. Upapattīti devūpapatti. Puna pākatikāva ahosi sakkabhāveneva upapannattā.

Subrahmāti evaṃnāmo. Accharānaṃ nirayūpapattiṃ disvā tato pabhuti satataṃ pavattamānaṃ attano cittutrāsaṃ sandhāyāha ‘‘niccaṃ utrastamidaṃ citta’’ntiādi. Tattha utrastanti santastaṃ bhītaṃ . Ubbigganti saṃviggaṃ. Utrastanti vā saṃviggaṃ. Ubbigganti bhayavasena saha nissayena sañcalitaṃ. Anuppannesūti anāgatesu. Kiccesūti tesu tesu itikattabbesu. ‘‘Kicchesū’’ti vā pāṭho, dukkhesūti attho, nimittatthe cetaṃ bhummaṃ, bhāvidukkhanimittanti attho. Uppatitesūti uppannesu kiccesūti yojanā. Tadā attano parivārassa uppannaṃ dukkhaṃ sandhāya vadati.

Bojjhāti bodhito, ariyamaggatoti attho. ‘‘Aññatrā’’ti ca padaṃ apekkhitvā nissakkavacanaṃ, bodhiṃ ṭhapetvāti attho. Sesesupi eseva nayo. Tapasāti tapokammato, tena maggādhigamassa upāyabhūtaṃ sallekhapaṭipadaṃ dasseti. Indriyasaṃvarāti manacchaṭṭhānaṃ indriyānaṃ saṃvaraṇato , etena satisaṃvarasīsena sabbampi saṃvarasīlaṃ, lakkhaṇahāranayena vā sabbampi catupārisuddhisīlaṃ dasseti. Sabbanissaggāti sabbassapi nissajjanato sabbakilesappahānato. Kilesesu hi nissaṭṭhesu kammavaṭṭaṃ, vipākavaṭṭañca nissaṭṭhameva hotīti. Sotthinti khemaṃ anupaddavataṃ.

Ñāyati nicchayena kamati nibbānaṃ, taṃ vā ñāyati paṭivijjhīyati etenāti ñāyo, ariyamaggoti āha ‘‘ñāyo vuccati ariyo aṭṭhaṅgiko maggo’’ti. Taṇhāvānavirahitattāti taṇhāsaṅkhātavānavivittattā. Taṇhā hi khandhehi khandhaṃ, kammunā phalaṃ, sattehi ca dukkhaṃ vinati saṃsibbatīti ‘‘vāna’’nti vuccati, tayidaṃ natthi ettha vānaṃ, na vā etasmiṃ adhigate puggalassa vānanti nibbānaṃ, asaṅkhatā dhātu. Parappaccayena vinā paccakkhakaraṇaṃ sacchikiriyāti āha ‘‘attapaccakkhatāyā’’ti.

Nanu ‘‘visuddhiyā’’ti cittavisuddhiyā adhippetattā visuddhiggahaṇenevettha sokasamatikkamādayopi gahitā eva honti, te puna kasmā gahitāti anuyogaṃ sandhāya ‘‘tattha kiñcāpī’’tiādi vuttaṃ. Sāsanayuttikovideti saccapaṭiccasamuppādādilakkhaṇāyaṃ dhammanītiyaṃ cheke. Taṃ tamatthaṃñāpetīti ye ye bodhaneyyapuggalā saṅkhepavitthārādivasena yathā yathā bodhetabbā, attano desanāvilāsena bhagavā te te tathā tathā bodhento taṃ tamatthaṃ ñāpeti. Taṃ taṃ pākaṭaṃ katvā dassentoti atthāpattiṃ agaṇento taṃ tamatthaṃ pākaṭaṃ katvā dassento. Na hi sammāsambuddho atthāpattiñāpakādisādhanīyavacanāti. Saṃvattatīti jāyati, hotīti attho. Yasmā anatikkantasokaparidevassa na kadāci cittavisuddhi atthi sokaparidevasamatikkamanamukheneva cittavisuddhiyā ijjhanato, tasmā āha ‘‘sokaparidevānaṃ samatikkamena hotī’’ti. Yasmā pana domanassapaccayehi dukkhadhammehi phuṭṭhaṃ puthujjanaṃ sokādayo abhibhavanti, pariññātesu ca tesu te na honti, tasmā vuttaṃ ‘‘sokaparidevānaṃ samatikkamo dukkhadomanassānaṃ atthaṅgamenā’’ti. Ñāyassāti aggamaggassa, tatiyamaggassa ca. Tadadhigamena hi yathākkamaṃ dukkhadomanassānaṃ atthaṅgamo. Sacchikiriyābhisamayasahabhāvīpi itarābhisamayo tadavinābhāvato sacchikiriyābhisamayahetuko viya vutto. Ñāyassādhigamo nibbānassa sacchikiriyāyāti phalañāṇena vā paccakkhakaraṇaṃ sandhāya vuttaṃ, ‘‘nibbānassa sacchikiriyāyā’’ti sampadānavacanañcetaṃ daṭṭhabbaṃ.

Vaṇṇabhaṇananti pasaṃsāvacanaṃ. Tayidaṃ na idheva, atha kho aññatthāpi satthu āciṇṇaṃ evāti dassento ‘‘yatheva hī’’tiādimāha. Tattha ādimhi kalyāṇamādi vā kalyāṇaṃ etassāti ādikalyāṇaṃ. Sesapadadvayepi eseva nayo. Atthasampattiyā sātthaṃ. Byañjanasampattiyā sabyañjanaṃ. Sīlādipañcadhammakkhandhapāripūrito, upanetabbassa abhāvato ca kevalaparipuṇṇaṃ. Nirupakkilesato apanetabbassa ca abhāvato parisuddhaṃ. Seṭṭhacariyabhāvato sāsanabrahmacariyaṃ, maggabrahmacariyañca vo pakāsessāmīti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.147) vuttanayeneva veditabbo. Ariyavaṃsāti ariyānaṃ buddhādīnaṃ vaṃsā paveṇiyo. Aggaññāti aggāti jānitabbā sabbavaṃsehi seṭṭhabhāvato. Rattaññāti cirarattāti jānitabbā. Vaṃsaññāti buddhādīnaṃ vaṃsāti jānitabbā. Porāṇāti purātanā anadhunātanattā. Asaṅkiṇṇāti avikiṇṇā anapanītā. Asaṅkiṇṇapubbāti ‘‘kiṃ imehī’’ti ariyehi na apanītapubbā . Na saṅkīyantīti idānipi tehi na apanīyanti. Na saṅkīyissantīti anāgatepi tehi na apanīyissanti. Appaṭikuṭṭhā…pe… viññūhīti ye loke viññū samaṇabrāhmaṇā, tehi appaccakkhatā aninditā, agarahitāti attho. ‘‘Visuddhiyā’’tiādīhīti visuddhiādidīpanehi. Padehīti vākyehi, visuddhiatthatādibhedabhinnehi vā dhammakoṭṭhāsehi. Upaddaveti anatthe. Visuddhinti visujjhanaṃ saṃkilesappahānaṃ. Vācuggatakaraṇaṃ uggaho. Pariyāpuṇanaṃ paricayo. Atthassa hadaye ṭhapanaṃ dhāraṇaṃ. Parivattanaṃ vācanaṃ.

Gandhārakoti gandhāradese uppanno. Pahontīti sakkonti. Aniyyānikamaggāti micchāmaggā, micchattaniyatāniyatamaggāpi vā. Suvaṇṇanti kūṭasuvaṇṇampi vuccati. Maṇīti kācamaṇipi, muttāti veḷujāpi, pavāḷanti pallavopi vuccatīti rattajambunadādipadehi te visesitā.

Na tato heṭṭhāti idhādhippetakāyādīnaṃ vedanādisabhāvattābhāvā, kāyavedanācittavimuttassa tebhūmakadhammassa visuṃ vipallāsavatthantarabhāvena gahitattā ca heṭṭhā gahaṇesu vipallāsavatthūnaṃ aniṭṭhānaṃ sandhāya vuttaṃ, pañcamassa pana vipallāsavatthuno abhāvā ‘‘na uddha’’nti āha. Ārammaṇavibhāgena hettha satipaṭṭhānavibhāgoti. Tayo satipaṭṭhānāti satipaṭṭhāna-saddassa atthuddhāradassanaṃ, na idha pāḷiyaṃ vuttassa satipaṭṭhāna-saddassa atthadassananti. Ādīsu hi satigocaroti ettha ādi-saddena ‘‘phassasamudayā vedanānaṃ samudayo, nāmarūpasamudayā cittassa samudayo, manasikārasamudayā dhammānaṃ samudayo’’ti (saṃ. ni. 5.408) ‘‘satipaṭṭhānā’’ti vuttānaṃ sabhigocarānaṃ pakāsake suttappadese saṅgaṇhāti. Evaṃ ‘‘paṭisambhidāpāḷiya’’mpi (paṭi. ma. 2.34) avasesapāḷippadesadassanattho ādi-saddo daṭṭhabbo. Satiyā paṭṭhānanti satiyā patiṭṭhātabbaṭṭhānaṃ. Dānādīni karontassa rūpādīni satiyā ṭhānaṃ hontīti taṃnivāraṇatthamāha ‘‘padhānaṃ ṭhāna’’nti. Pa-saddo hi idha ‘‘paṇītā dhammā’’tiādīsu (dha. saṃ. mātikā 14) viya padhānatthadīpakoti adhippāyo.

Ariyoti ariyaṃ sabbasattaseṭṭhaṃ sammāsambuddhamāha. Etthāti etasmiṃ saḷāyatanavibhaṅgasutte.(Ma. ni. 3.310) suttekadesena hi suttaṃ dasseti. Tattha hi –

‘‘Tayo satipaṭṭhānā yadariyo…pe… arahatīti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ. Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya ‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti. Na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ. Yadariyo sevati…pe… arahati.

Puna caparaṃ, bhikkhave, satthā…pe…idaṃ vo sukhāyāti . Tassa ekacce sāvakā na sussūsanti…pe… na ca vokkamma satthu sāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, na ca attamano hoti, na ca attamanataṃ paṭisaṃvedeti, anattamanatā ca attamanatā ca tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ.

Puna caparaṃ, bhikkhave…pe… sukhāyāti, tassa sāvakā sussūsanti…pe… vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ vuccati, bhikkhave, tatiya’’nti (ma. ni. 3.311).

Evaṃ paṭighānunayehi anavassutatā, niccaṃ upaṭṭhitassatitāya tadubhayavītivattatā ‘‘satipaṭṭhāna’’nti vuttā. Buddhānaṃyeva hi niccaṃ upaṭṭhitassatitā hoti āveṇikadhammabhāvato, na paccekabuddhādīnaṃ. Pa-saddo ārambhaṃ joteti, ārambho ca pavattīti katvā āha ‘‘pavattayitabbatoti attho’’ti. Satiyā karaṇabhūtāya paṭṭhānaṃ paṭṭhapetabbaṃ satipaṭṭhānaṃ. Ana-saddo hi bahulaṃvacanena kammatthopi hotīti. Tathāssa kattuatthopi labbhatīti ‘‘paṭṭhātīti paṭṭhāna’’nti vuttaṃ. Paṭṭhātīti ettha pa-saddo bhusatthavisiṭṭhaṃ pakkhandanaṃ dīpetīti ‘‘okkanditvā pakkhanditvā pattharitvā pavattatīti attho’’ti āha. Puna bhāvatthaṃ sati, saddaṃ, paṭṭhānasaddañca vaṇṇento ‘‘atha vā’’tiādimāha, tena purimavikappe sati, saddo, paṭṭhāna-saddo ca kattuatthoti viññāyati. Saraṇaṭṭhenāti cirakatassa, cirabhāsitassa ca anussaraṇaṭṭhena. Idanti yaṃ ‘‘satiyeva satipaṭṭhāna’’nti vuttaṃ, idaṃ. Idha imasmiṃ suttapadese adhippetaṃ.

Yadi evanti. Yadi sati eva satipaṭṭhānaṃ, sati nāma eko dhammo, evaṃ sante kasmā ‘‘satipaṭṭhānā’’ti bahuvacananti āha ‘‘satibahuttā’’tiādi. Yadi bahukā tā satiyo, atha kasmā ‘‘maggo’’ti ekavacananti yojanā. Maggaṭṭhenāti niyyānaṭṭhena. Niyyāniko hi maggadhammo, teneva niyyānikabhāvena ekattūpagato ekantato nibbānaṃ gacchati, atthikehi ca tadatthaṃ maggīyatīti āha ‘‘vuttañheta’’nti, attanāva pubbe vuttaṃ paccāharati. Tattha catassopi cetāti kāyānupassanādivasena catubbidhāpi ca etā satiyo. Aparabhāgeti ariyamaggakkhaṇe. Kiccaṃ sādhayamānāti pubbabhāge kāyādīsu subhasaññādividhamanavasena visuṃ visuṃ pavattitvā maggakkhaṇe satiyeva tattha catubbidhassapi vipallāsassa samucchedavasena pahānakiccaṃ sādhayamānā ārammaṇakaraṇavasena nibbānaṃ gacchati. Catukiccasādhaneneva hettha bahuvacananiddeso. Evañca satīti evaṃ maggaṭṭhena ekattaṃ upādāya ‘‘maggo’’ti ekavacanena, ārammaṇabhedena catubbidhataṃ upādāya ‘‘cattāro’’ti ca vattabbatāya sati vijjamānattā. Vacanānusandhinā ‘‘ekāyano aya’’ntiādikā desanā sānusandhikāva, na ananusandhikāti adhippāyo. Vuttamevatthaṃ nidassanena paṭipādetuṃ ‘‘mārasenappamaddana’’nti (saṃ. ni. 5.224) suttapadaṃ ānetvā ‘‘yathā’’tiādinā nidassanaṃ saṃsandati. ‘‘Tasmā’’tiādi nigamanaṃ.

Visesato kāyo, vedanā ca assādassa kāraṇanti tappahānatthaṃ tesu taṇhāvatthūsu oḷārikasukhumesu asubhadukkhabhāvadassanāni mandatikkhapaññehi taṇhācaritehi sukarānīti tāni tesaṃ ‘‘visuddhimaggo’’ti vuttāni. Tathā ‘‘niccaṃ attā’’ti abhinivesavatthutāya diṭṭhiyā visesakāraṇesu cittadhammesu aniccānattatādassanāni sarāgādivasena, saññāphassādivasena, nīvaraṇādivasena ca nātippabhedātippabhedagatesu tesu tappahānatthaṃ mandatikkhapaññānaṃ diṭṭhicaritānaṃ sukarānīti tesaṃ tāni ‘‘visuddhimaggo’’ti vuttāni. Ettha ca yathā cittadhammānampi taṇhāya vatthubhāvo sambhavati, tathā kāyavedanānampi diṭṭhiyāti satipi nesaṃ catunnampi taṇhādiṭṭhivatthubhāve yo yassā sātisayapaccayo, taṃ dassanatthaṃ visesaggahaṇaṃ katanti daṭṭhabbaṃ. Tikkhapaññasamathayāniko oḷārikārammaṇaṃ pariggaṇhanto tattha aṭṭhatvā jhānaṃ samāpajjitvā uṭṭhāya vedanaṃ pariggaṇhātīti vuttaṃ ‘‘oḷārikārammaṇe asaṇṭhahanato’’ti. Vipassanāyānikassa pana sukhume citte, dhammesu ca cittaṃ pakkhandatīti cittadhammānupassanānaṃ mandatikkhapaññavipassanāyānikānaṃ visuddhimaggatā vuttā.

Tesaṃ tatthāti ettha tattha-saddassa ‘‘pahānattha’’nti etena yojanā. Parato tesaṃ tatthāti etthāpi eseva nayo. Pañca kāmaguṇā savisesā kāye labbhantīti visesena kāyo kāmoghassa vatthu, bhavesu sukhaggahaṇavasena bhavassādo hotīti bhavoghassa vedanā vatthu, santatighanaggahaṇavasena visesato citte attābhiniveso hotīti diṭṭhoghassa cittaṃ vatthu, dhammesu vinibbhogassa dukkarattā, dhammānaṃ dhammamattatāya duppaṭivijjhattā ca sammoho hotīti avijjoghassa dhammā vatthu, tasmā tesu tesaṃ pahānatthaṃ cattārova vuttā.

Evaṃ kāyādīnaṃ kāmoghādivatthubhāvakathaneneva kāmayogakāmāsavādīnampi vatthubhāvo dīpito hoti oghehi tesaṃ atthato anaññattā. Yadaggena ca kāyo kāmoghādīnaṃ vatthu, tadaggena abhijjhākāyaganthassa vatthu. ‘‘Dukkhāya vedanāya paṭighānusayo anusetī’’ti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā visesena byāpādakāyaganthassa vatthu. Citte niccaggahaṇavasena sassatassa attano sīlena suddhīti ādi parāmasanaṃ hotīti sīlabbataparāmāsassa cittaṃ vatthu. Nāmarūpaparicchedena bhūtaṃ bhūtato apassantassa bhavavibhavadiṭṭhisaṅkhāto idaṃsaccābhiniveso hotīti tassa dhammā vatthu. Kāyassa kāmupādānavatthutā vuttanayāva. Yadaggena hi kāyo kāmoghassa vatthu, tadaggena kāmupādānassapi vatthu atthato abhinnattā. Sukhavedanassādavasena paralokanirapekkho ‘‘natthi dinna’’ntiādikaṃ (dī. ni. 1.171; ma. ni. 1.445; 2.95, 225; 3.91, 116; saṃ. ni. 3.210; dha. sa. 1221; vibha. 938) parāmāsaṃ uppādetīti diṭṭhupādānassa vedanā vatthu . Cittadhammānaṃ itarupādānavatthutā tatiyacatutthaganthayojanāyaṃ vuttanayā eva. Kāyavedanānaṃ chandadosāgativatthutā kāmoghabyāpādakāyaganthayojanāyaṃ vuttanayā eva. Santatighanaggahaṇavasena sarāgādicitte sammoho hotīti mohāgatiyā cittaṃ vatthu. Dhammasabhāvānavabodhe bhayaṃ hotīti bhayāgatiyā dhammā vatthu.

Āhārasamudayā kāyassa samudayā, phassasamudayā vedanānaṃ samudayo, (saṃ. ni. 5.408) saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpanti (ma. ni. 3.126; udā. 1; vibha. 225) vacanato kāyādīnaṃ samudayabhūtā kabaḷīkāraphassamanosañcetanāviññāṇāhārā kāyādiparijānanena pariññātā hontīti āha ‘‘catubbidhāhārapariññattha’’nti. Pakaraṇanayoti nettipakaraṇavasena suttantasaṃvaṇṇanānayo.

Saraṇavasenāti kāyādīnaṃ, kusalādidhammānañca upadhāraṇavasena. Saranti gacchanti nibbānaṃ etāyāti satīti imasmiṃ atthe ekatte ekasabhāve nibbāne samosaraṇaṃ samāgamo ekattasamosaraṇaṃ. Etadeva hi dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ.

Ekanibbānapavesahetubhūto vā samānatāya eko satipaṭṭhānasabhāvo ekattaṃ, tattha samosaraṇaṃ ekattasamosaraṇaṃ, taṃsabhāgatāva, ekanibbānapavesahetubhāvaṃ pana dassetuṃ ‘‘yathā’’tiādimāha. Etasmiṃ atthe saraṇekattasamosaraṇāni saheva satipaṭṭhānekabhāvassa kāraṇattena vuttānīti daṭṭhabbāni, purimasmiṃ visuṃ. Saraṇavasenāti vā gamanavasenāti atthe sati tadeva gamanaṃ samosaraṇanti, samosaraṇe vā sati-saddatthavasena avuccamāne dhāraṇatāva satīti sati-saddatthantarābhāvā purimaṃ satibhāvassa kāraṇaṃ, pacchimaṃ ekabhāvassāti nibbānasamosaraṇepi sahitāneva tāni satipaṭṭhānekabhāvassa kāraṇāni vuttāni honti.

‘‘Cuddasavidhena, navavidhena, soḷasavidhena, pañcavidhenā’’ti idaṃ upari pāḷiyaṃ (dī. ni. 2.374) āgatānaṃ ānāpānapabbādīnaṃ vasena vuttaṃ, tesaṃ pana anantarabhedavasena, tadanugatabhedavasena ca bhāvanāya anekavidhatā labbhatiyeva, catūsu disāsu uṭṭhānakabhaṇḍasadisatā kāyānupassanāditaṃtaṃsatipaṭṭhānabhāvanānubhāvassa daṭṭhabbā.

Kathetukamyatāpucchā itarāsaṃ pucchānaṃ idha asambhavato, niddesādivasena desetukamyatāya ca tathā vuttattā. ‘‘Idhā’’ti vuccamānapaṭipattisampādakassa bhikkhuno sannissayadassanaṃ, so cassa sannissayo sāsanato añño natthīti vuttaṃ ‘‘idhāti imasmiṃ sāsane’’ti. Dhamma…pe… lapanametaṃ tesaṃ attano sammukhābhimukhabhāvakaraṇatthaṃ, tañca dhammassa sakkaccasavanatthaṃ. ‘‘Gocare bhikkhave caratha sake pettike visaye’’tiādi (dī. ni. 3.80; saṃ. ni. 5.372) vacanato bhikkhugocarā ete dhammā, yadidaṃ kāyānupassanādayo. Tattha yasmā kāyānupassanādipaṭipattiyā bhikkhu hoti, tasmā ‘‘kāyānupassī viharatī’’tiādinā bhikkhuṃ dasseti bhikkhumhi taṃniyamatoti āha ‘‘paṭipattiyā bhikkhubhāvadassanato’’ti. Satthucariyānuvidhāyakattā, sakalasāsanasampaṭiggāhakattā ca sabbappakārāya anusāsaniyā bhājanabhāvo. Tasmiṃ gahiteti bhikkhumhi gahite. Bhikkhuparisāya jeṭṭhabhāvato rājagamanañāyena itarā parisāpi atthato gahitāva hontīti āha ‘‘sesā’’tiādi. Evaṃ paṭhamaṃ kāraṇaṃ vibhajitvā itarampi vibhajituṃ ‘‘yo ca ima’’ntiādi vuttaṃ.

Samaṃ careyyāti kāyādi visamacariyaṃ pahāya kāyādīhi samaṃ careyya. Rāgādivūpasamena santo, indriyadamena danto, catumagganiyāmena niyato, seṭṭhacaritāya brahmacārī, sabbattha kāyadaṇḍādioropanena nidhāya daṇḍaṃ. Ariyabhāve ṭhito so evarūpo bāhitapāpasamitapāpabhinnakilesatāhi ‘‘brāhmaṇo, samaṇo, bhikkhū’’ti ca veditabbo.

‘‘Ayañceva kāyo, bahiddhā ca nāmarūpa’’ntiādīsu khandhapañcakaṃ, tathā ‘‘sukhañca kāyena paṭisaṃvedetī’’tiādīsu (ma. ni. 1.271, 287; pārā. 11), ‘‘yā tasmiṃ samaye kāyassa passaddhi paṭippassaddhī’’tiādīsu ca vedanādayo cetasikā khandhā kāyoti vuccantīti tato visesanatthaṃ ‘‘kāyeti rūpakāye’’ti āha. Kesādīnañca dhammānanti kesādisaññitānaṃ bhūtupādādhammānaṃ. Evaṃ ‘‘cayaṭṭho sarīraṭṭho kāyaṭṭho’’ti saddanayena kāya-saddaṃ dassetvā idāni niruttinayenapi taṃ dassetuṃ ‘‘yathā cā’’tiādi vuttaṃ. Āyantīti uppajjanti.

Asammissatoti vedanādayopi ettha sitā, ettha paṭibaddhāti kāye vedanādianupassanāpasaṅgepi āpanne tato asammissatoti attho. Samūhavisayatāya cassa kāya-saddassa, samudāyupādānatāya ca asubhākārassa ‘‘kāye’’ti ekavacanaṃ, tathā ārammaṇādivibhāgena anekabhedabhinnampi cittaṃ cittabhāvasāmaññena ekajjhaṃ gahetvā ‘‘citte’’ti ekavacanaṃ, vedanā pana sukhādibhedabhinnā visuṃ visuṃ anupassitabbāti dassentena ‘‘vedanāsū’’ti bahuvacanena vuttā, tatheva ca niddeso pavattito, dhammā ca paropaṇṇāsabhedā, anupassitabbākārena ca anekabhedā evāti tepi bahuvacanavaseneva vuttā.

Avayavīgāhasamaññātidhāvanasārādānābhinivesanisedhanatthaṃ kāyaṃ aṅgapaccaṅgehi, tāni ca kesādīhi, kesādike ca bhūtupādāyarūpehi vinibbhuñjanto ‘‘tathā na kāye’’tiādimāha. Pāsādādinagarāvayavasamūhe avayavīvādinopi avayavīgāhaṃ na karonti, ‘‘nagaraṃ nāma koci attho atthī’’ti pana kesañci samaññātidhāvanaṃ siyāti itthipurisādisamaññātidhāvane nagaranidassanaṃ vuttaṃ. Aṅgapaccaṅgasamūho, kesalomādisamūho, bhūtupādāyasamūho ca yathāvuttasamūho, tabbinimutto kāyopi nāma koci natthi, pageva itthiādayoti āha ‘‘kāyo vā itthī vā puriso vā añño vā koci dhammo dissatī’’ti. ‘‘Koci dhammo’’ti iminā sattajīvādiṃ paṭikkhipati, avayavī pana kāyapaṭikkhepeneva paṭikkhittoti. Yadi evaṃ kathaṃ kāyādisamaññātidhāvanānīti āha ‘‘yathāvuttadhamma…pe… karontī’’ti. Tathā tathāti kāyādiākārena.

Yaṃpassatīti yaṃ itthiṃ, purisaṃ vā passati. Nanu cakkhunā itthipurisadassanaṃ natthīti? Saccametaṃ, ‘‘itthiṃ passāmi, purisaṃ passāmī’’ti pana pavattasaññāya vasena ‘‘yaṃ passatī’’ti vuttaṃ micchādassanena vā diṭṭhiyā yaṃ passati, na taṃ diṭṭhaṃ taṃ rūpāyatanaṃ na hotīti attho viparītaggāhavasena micchāparikappitarūpattā. Atha vā taṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ na hoti, acakkhuviññāṇaviññeyyattā diṭṭhaṃ vā taṃ na hoti. Yaṃ diṭṭhaṃ, taṃ na passatīti yaṃ rūpāyatanaṃ kesādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ, taṃ paññācakkhunā bhūtato na passatīti attho. Apassaṃ bajjhateti imaṃ attabhāvaṃ yathābhūtaṃ paññācakkhunā apassanto ‘‘etaṃ mama, eso hamasmi, eso me attā’’ti kilesabandhanena bajjhati.

Na aññadhammānupassīti na aññasabhāvānupassī, asubhādito aññākārānupassī na hotīti attho. ‘‘Kiṃ vuttaṃ hotī’’tiādinā taṃ evatthaṃ pākaṭaṃ karoti. Pathavīkāyanti kesādikoṭṭhāsaṃ pathaviṃ dhammasamūhattā ‘‘kāyo’’ti vadati, lakkhaṇapathavimeva vā anekappabhedaṃ sakalasarīragataṃ, pubbāpariyabhāvena ca pavattamānaṃ samūhavasena gahetvā ‘‘kāyo’’ti vadati. ‘‘Āpokāya’’ntiādīsupi eseva nayo.

Evaṃ gahetabbassāti ‘‘ahaṃ mama’’nti evaṃ attattaniyabhāvena andhabālehi gahetabbassa.

Idāni sattannaṃ anupassanākārānampi vasena kāyānupassanaṃ dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Tattha aniccato anupassatīti catusamuṭṭhānikaṃ kāyaṃ ‘‘anicca’’nti anupassati, evaṃ passanto evañcassa aniccākārampi ‘‘anupassatī’’ti vuccati. Tathābhūtassa cassa niccaggāhassa lesopi na hotīti vuttaṃ ‘‘no niccato’’ti. Tathā hesa ‘‘niccasaññaṃ pajahatī’’ti (paṭi. ma. 3.35) vutto. Ettha ca ‘‘aniccato eva anupassatī’’ti eva-kāro luttaniddiṭṭhoti tena nivattitamatthaṃ dassetuṃ ‘‘no niccato’’ti vuttaṃ. Na cettha dukkhato anupassanādinivattanaṃ āsaṅkitabbaṃ paṭiyogīnivattanaparattā eva-kārassa, upari desanāruḷhattā ca tāsaṃ. ‘‘Dukkhato anupassatī’’tiādīsupi eseva nayo. Ayaṃ pana viseso – aniccassa dukkhattā tameva ca kāyaṃ dukkhato anupassati, dukkhassa anattattā anattato anupassati. Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ, yañca na abhinanditabbaṃ, na tattha rañjitabbaṃ, tasmā vuttaṃ ‘‘nibbindati, no nandati. Virajjati, no rajjatī’’ti. So evaṃ arajjanto rāgaṃ nirodheti, no samudeti samudayaṃ na karotīti attho. Evaṃ paṭipanno ca paṭinissajjati, no ādiyati. Ayañhi aniccādianupassanā tadaṅgavasena saddhiṃ kāyaṃ tannissayakhandhābhisaṅkhārehi kilesānaṃ pariccajanato, saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato ‘‘pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo cā’’ti vuccati, tasmā tāya samannāgato bhikkhu vuttanayena kilese pariccajati, nibbāne ca pakkhandati, tathābhūto ca nibbattanavasena kilese na ādiyati, nāpi adosadassitāvasena saṅkhatārammaṇaṃ, tena vuttaṃ ‘‘paṭinissajjati, no ādiyatī’’ti. Idānissa tāhi anupassanāhi yesaṃ dhammānaṃ pahānaṃ hoti, taṃ dassetuṃ ‘‘aniccato anupassanto niccasaññaṃ pajahatī’’tiādi vuttaṃ. Tattha niccasaññanti ‘‘saṅkhārā niccā’’ti evaṃ pavattaṃ viparītasaññaṃ. Diṭṭhicittavipallāsappahānamukheneva saññāvipallāsappahānanti saññāggahaṇaṃ, saññāsīsena vā tesampi gahaṇaṃ daṭṭhabbaṃ. Nandinti sappītikataṇhaṃ. Sesaṃ vuttanayameva.

‘‘Viharatī’’ti iminā kāyānupassanāsamaṅgino iriyāpathavihāro vuttoti āha ‘‘iriyatī’’ti, iriyāpathaṃ pavattetīti attho. Ārammaṇakaraṇavasena abhibyāpanato ‘‘tīsu bhavesū’’ti vuttaṃ, uppajjanavasena pana kilesā parittabhūmakā evāti. Yadipi kilesānaṃ pahānaṃ ātāpananti taṃ sammādiṭṭhiādīnampi attheva, ātappa-saddo viya pana ātāpasaddo vīriyeyeva niruḷhoti vuttaṃ ‘‘vīriyassetaṃ nāma’’nti. Atha vā paṭipakkhappahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññe dhammā. Ātāpīti cāyamīkāro pasaṃsāya, atisayassa vā dīpakoti ātāpīgahaṇena sammappadhānasamaṅgitaṃ dasseti. Sammā, samantato, sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ, sabbākārapajānanena samantato, uparūpari visesāvahabhāvena pavattiyā sāmaṃ pajānantoti attho . Yadi paññāya anupassati, kathaṃ satipaṭṭhānatāti āha ‘‘na hī’’tiādi. Sabbatthikanti sabbattha bhavaṃ sabbattha līne, uddhate ca citte icchitabbattā. Sabbe vā līne, uddhate ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Satiyā laddhupakārāya eva paññāya ettha yathāvutte kāye kammaṭṭhāniko bhikkhu kāyānupassī viharati. Anto saṅkhepo antoolīyano, kosajjanti attho. Upāyapariggaheti ettha sīlavisodhanādi, gaṇanādi, uggahakosallādi ca upāyo, tabbipariyāyato anupāyo veditabbo. Yasmā ca upaṭṭhitassati yathāvuttaṃ upāyaṃ na pariccajati, anupāyañca na upādiyati, tasmā vuttaṃ ‘‘muṭṭhassatī…pe… asamattho hotī’’ti. Tenāti upāyānupāyānaṃ pariggahaparivajjanesu, pariccāgāpariggahesu ca asamatthabhāvena. Assa yogino.

Yasmā satiyevettha satipaṭṭhānaṃ vuttaṃ, tasmāssa sampayuttadhammā vīriyādayo aṅganti āha ‘‘sampayogaṅgañcassa dassetvā’’ti. Aṅga-saddo cettha kāraṇapariyāyo daṭṭhabbo. Satiggahaṇeneva cettha samādhissāpi gahaṇaṃ daṭṭhabbaṃ tassā samādhikkhandhe saṅgahitattā. Yasmā vā satisīsenāyaṃ desanā. Na hi kevalāya satiyā kilesappahānaṃ sambhavati, nibbānādhigamo vā, nāpi kevalā sati pavattati, tasmāssa jhānadesanāyaṃ savitakkādivacanassa viya sampayogaṅgadassanatāti aṅga-saddassa avayavapariyāyatā daṭṭhabbā. Pahānaṅganti ‘‘vivicceva kāmehī’’tiādīsu (dī. ni. 1.226; ma. ni. 1.271, 287, 297; saṃ. ni. 2.152; a. ni. 4.123; pārā. 11) viya pahātabbaṅgaṃ dassetuṃ. Yasmā ettha lokiyamaggo adhippeto, na lokuttaramaggo, tasmā pubbabhāgiyameva vinayaṃ dassento ‘‘tadaṅgavinayena vā vikkhambhanavinayena vā’’ti āha. Tesaṃ dhammānanti vedanādidhammānaṃ. Tesañhi tattha anadhippetattā ‘‘atthuddhāranayenetaṃ vutta’’nti vuttaṃ. Tatthāti vibhaṅge. Etthāti ‘‘loke’’ti etasmiṃ pade.

Avisesena dvīhipi nīvaraṇappahānaṃ vuttanti katvā puna ekekena vuttaṃ pahānavisesaṃ dassetuṃ ‘‘visesenā’’ti āha. Atha vā ‘‘vineyya nīvaraṇānī’’ti avatvā abhijjhādomanassavinayavacanassa payojanaṃ dassento ‘‘visesenā’’tiādimāha. Kāyānupassanābhāvanāya hi ujuvipaccanīkānaṃ anurodhavirodhādīnaṃ pahānadassanaṃ etassa payojananti. Kāyasampattimūlakassāti rūpabalayobbanārogyādisarīrasampadānimittassa. Vuttavipariyāyato kāyavipattimūlako virodho veditabbo. Kāyabhāvanāyāti kāyānupassanābhāvanāya. Sā hi idha kāyabhāvanāti adhippetā. Subhasukhabhāvādīnanti ādi-saddena manuññaniccatādisaṅgaho daṭṭhabbo. Asubhāsukhabhāvādīnanti ettha pana ādi-saddena amanuññaaniccatādīnaṃ. Tenāti anurodhādippahānavacanena. ‘‘Yogānubhāvo hī’’tiādi vuttassevatthassa pākaṭakaraṇaṃ. Yogānubhāvo hi bhāvanānubhāvo. Yogasamatthoti yogamanuyuñjituṃ samattho. Purimena hi ‘‘anurodhavirodhavippamutto’’tiādivacanena bhāvanaṃ anuyuttassa ānisaṃso vutto, dutiyena bhāvanaṃ anuyuñjantassa paṭipatti. Na hi anurodhavirodhādīhi upaddutassa bhāvanā ijjhati.

Anupassītietthāti ‘‘anupassī’’ti etasmiṃ pade labbhamānāya anupassanāya anupassanājotanāya kammaṭṭhānaṃ vuttanti evamattho daṭṭhabbo, aññathā ‘‘anupassanāyā’’ti karaṇavacanaṃ na yujjeyya. Anupassanā eva hi kammaṭṭhānaṃ, na ettha ārammaṇaṃ adhippetaṃ, yujjati vā. Kāyapariharaṇaṃ vuttanti sambandho. Kammaṭṭhānapariharaṇassa cettha atthasiddhattā ‘‘kāyapariharaṇa’’ntveva vuttaṃ. Kammaṭṭhānikassa hi kāyapariharaṇaṃ yāvadeva kammaṭṭhānaṃ pariharaṇatthanti. Kammaṭṭhānapariharaṇassa vā ‘‘ātāpī’’tiādinā (dī. ni. 2.373) vuccamānattā ‘‘kāyapariharaṇa’’ntveva vuttaṃ. Kāyaggahaṇena vā nāmakāyassāpi gahaṇaṃ, na rūpakāyasseva, teneva kammaṭṭhānapariharaṇampi saṅgahitaṃ hoti, evañca katvā ‘‘viharatīti ettha vuttavihārenā’’ti etthaggahaṇañca samatthitaṃ hoti ‘‘kāyānupassī viharatī’’ti vihārassa visesetvā vuttattā. ‘‘Ātāpī’’tiādi pana saṅkhepato vuttassa kammaṭṭhānapariharaṇassa saha sādhanena vitthāretvā dassanaṃ. Ātāpenāti ātāpaggahaṇena. ‘‘Satisampajaññenā’’tiādīsupi eseva nayo. Sabbatthakakammaṭṭhānanti buddhānussati, mettā, maraṇassati , asubhabhāvanā ca. Idañhi catukkaṃ yoginā parihariyamānaṃ ‘‘sabbatthakakammaṭṭhāna’’nti vuccati, sabbattha kammaṭṭhānānuyogassārakkhabhūtattā satisampajaññabalena avicchinnassa pariharitabbattā satisampajaññaggahaṇena tassa vuttatā vuttā. Satiyā vā samatho vutto tassā samādhikkhandhena saṅgahitattā.

Vibhaṅge(vibha. kāyānupassanāniddese) pana attho vuttoti yojanā. Tenāti saddatthaṃ anādiyitvā bhāvatthasseva vibhajanavasena pavattena vibhaṅgapāṭhena saha. Aṭṭhakathānayoti saddatthassāpi vivaraṇavasena yathārahaṃ vutto atthasaṃvaṇṇanānayo. Yathā saṃsandatīti yathā atthato, adhippāyato ca avilomento aññadatthu saṃsandati sameti, evaṃ veditabbo.

Vedanādīnaṃ puna vacaneti ettha nissayapaccayabhāvavasena cittadhammānaṃ vedanāsannissitattā, pañcavokārabhave arūpadhammānaṃ rūpapaṭibaddhavuttito ca vedanāya kāyādianupassanāppasaṅgepi āpanne tato asammissato vavatthānaṃ dassanatthaṃ, ghanavinibbhogādidassanatthañca dutiyaṃ vedanāggahaṇaṃ, tena na vedanāyaṃ kāyānupassī, cittadhammānupassī vā, atha kho vedanānupassī evāti vedanāsaṅkhāte vatthusmiṃ vedanānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā ‘‘yasmiṃ samaye sukhā vedanā, na tasmiṃ samaye dukkhā, adukkhamasukhā vā vedanā, yasmiṃ vā pana samaye dukkhā, adukkhamasukhā vā vedanā, na tasmiṃ samaye itarā vedanā’’ti vedanābhāvasāmaññe avatvā taṃ taṃ vedanaṃ vinibbhujjitvā dassanena ghanavinibbhogo dhuvabhāvaviveko dassito hoti, tena tāsaṃ khaṇamattāvaṭṭhānadassanena aniccatāya , tato eva dukkhatāya, anattatāya ca dassanaṃ vibhāvitaṃ hoti. Ghanavinibbhogādīti ādi-saddena ayampi attho veditabbo. Ayañhi vedanāyaṃ vedanānupassī eva, na aññadhammānupassī. Kiṃ vuttaṃ hoti – yathā nāma bālo amaṇisabhāvepi udakapubbuḷake maṇiākārānupassī hoti, na evaṃ ayaṃ ṭhitiramaṇīyepi vedayite, pageva itarasmiṃ manuññākārānupassī, atha kho khaṇapabhaṅguratāya, avasavattitāya kilesāsucipaggharaṇatāya ca aniccaanattaasubhākārānupassī, vipariṇāmadukkhatāya, saṅkhāradukkhatāya ca visesato dukkhānupassī yevāti. Evaṃ citta dhammesupi yathārahaṃ punavacane payojanaṃ vattabbaṃ. Lokiyā eva sammasanacārassa adhippetattā. ‘‘Kevalaṃ panidhā’’tiādinā ‘‘idha ettakaṃ veditabba’’nti veditabbaparicchedaṃ dasseti. ‘‘Esa nayo’’ti iminā yathā cittaṃ, dhammā ca anupassitabbā, tathā tāni anupassanto citte cittānupassī, dhammesu dhammānupassīti veditabboti imamatthaṃ atidisati. Dukkhatoti dukkhasabhāvato, dukkhanti anupassitabbāti attho. Sesapadadvayepi eseva nayo.

Yo sukhaṃ dukkhato addāti yo bhikkhu sukhaṃ vedanaṃ vipariṇāmadukkhatāya ‘‘dukkhā’’ti paññācakkhunā addakkhi. Dukkhaṃ addakkhi sallatoti dukkhaṃ vedanaṃ pīḷājananato, antotudanato, dunnīharaṇato ca sallato addakkhi passi. Adukkhamasukhanti upekkhāvedanaṃ. Santanti sukhadukkhāni viya anoḷārikatāya, paccayavasena vūpasantasabhāvatāya ca santaṃ. Aniccatoti hutvāabhāvato, udayavayavantato, tāvakālikato, niccapaṭipakkhato ca ‘‘anicca’’nti yo addakkhi. Sa ve sammaddasobhikkhu ekaṃsena, paribyattaṃ vā vedanāya sammāpassanakoti attho.

Dukkhātipīti saṅkhāradukkhatāya dukkhā itipi. Taṃ dukkhasminti sabbaṃ taṃ vedayitaṃ dukkhasmiṃ antogadhaṃ pariyāpannaṃ vadāmi saṅkhāradukkhatānativattanato. Sukhadukkhatopi cāti sukhādīnaṃ ṭhitivipariṇāmañāṇasukhatāya, vipariṇāmaṭhitiaññāṇadukkhatāya ca vuttattā tissopi ca sukhato, tissopi ca dukkhato anupassitabbāti attho. Satta anupassanā heṭṭhā pakāsitā eva. Sesanti yathāvuttaṃ sukhādivibhāgato sesaṃ sāmisanirāmisādibhedaṃ vedanānupassanāyaṃ vattabbaṃ.

Ārammaṇa…pe… bhedānanti rūpādiārammaṇanānattassa nīlāditabbhedassa, chandādiadhipatinānattassa hīnāditabbhedassa, ñāṇajhānādisahajātanānattassa sasaṅkhārikāsaṅkhārikasavitakkāditabbhedassa, kāmāvacarādibhūminānattassa ukkaṭṭhamajjhimāditabbhedassa, kusalādikammanānattassa devagatisaṃvattaniyatāditabbhedassa, kaṇhasukkavipākanānattassa diṭṭhadhammavedanīyatāditabbhedassa, parittabhūmakādikiriyānānattassa tihetukāditabbhedassa vasena anupassitabbanti yojanā. Ādi-saddena savatthukāvatthukādinānattassa puggalattayasādhāraṇāditabbhedassa ca saṅgaho daṭṭhabbo. Salakkhaṇasāmaññalakkhaṇānanti phusanāditaṃtaṃlakkhaṇānañceva aniccatādisāmaññalakkhaṇānañca vasenāti yojanā. Suññatadhammassāti anattatāsaṅkhātasuññatāsabhāvassa. Yaṃ vibhāvetuṃ abhidhamme‘‘tasmiṃ kho pana samaye dhammā honti, khandhā hontī’’tiādinā (dha. sa. 121) suññatāvāradesanā pavattā, taṃ pahīnameva pubbe pahīnattā, tasmā tassa tassa puna pahānaṃ na vattabbaṃ. Na hi kilesā pahīyamānā ārammaṇavibhāgena pahīyanti anāgatānaṃyeva uppajjanārahānaṃ pahātabbattā, tasmā abhijjhādīnaṃ ekattha pahānaṃ vatvā itarattha na vattabbaṃ evāti imamatthaṃ dasseti ‘‘kāmañcetthā’’tiādinā. Atha vā maggacittakkhaṇe ekattha pahīnaṃ sabbattha pahīnameva hotīti visuṃ visuṃ pahānaṃ na vattabbaṃ. Maggena hi pahīnāti vattabbataṃ arahanti. Tattha purimāya codanāya nānāpuggalaparihāro, na hi ekassa pahīnaṃ tato aññassa pahīnaṃ nāma hoti. Pacchimāya nānācittakkhaṇikaparihāro. Nānācittakkhaṇeti hi lokiyamaggacittakkhaṇeti adhippāyo. Pubbabhāgamaggo hi idhādhippeto. Lokiyabhāvanāya ca kāye pahīnaṃ na vedanādīsu vikkhambhitaṃ hoti. Yadipi nappavatteyya, paṭipakkhabhāvanāya suppahīnattā tattha sā ‘‘abhijjhādomanassassa appavattī’’ti na vattabbā, tasmā punapi tappahānaṃ vattabbameva. Ekattha pahīnaṃ sesesupi pahīnaṃ hotīti lokuttarasatipaṭṭhānabhāvanaṃ, lokiyabhāvanāya vā sabbattha appavattimattaṃ sandhāya vuttaṃ. ‘‘Pañcapi khandhā upādānakkhandhā loko’’ti (vibha. 362, 364, 366) hi vibhaṅgecatūsupi ṭhānesu vuttanti.

Uddesavāravaṇṇanāya līnatthappakāsanā.

Kāyānupassanā

Ānāpānapabbavaṇṇanā

374.Ārammaṇavasenāti anupassitabbakāyādiārammaṇavasena. Catudhā bhinditvāti uddesavasena catudhā bhinditvā. Tato catubbidhasatipaṭṭhānato ekekaṃ satipaṭṭhānaṃ gahetvā kāyaṃ vibhajantoti pāṭhaseso.

Kathañcāti ettha kathanti pakārapucchā, tena niddisiyamāne kāyānupassanāpakāre pucchati. Ca-saddo byatireko, tena uddesavārena apākaṭaṃ niddesavārena vibhāviyamānaṃ visesaṃ joteti. Bāhirakesupi ito ekadesassa sambhavato sabbappakāraggahaṇaṃ kataṃ ‘‘sabbappakārakāyānupassanānibbattakassā’’ti, tena ye ime ānāpānapabbādivasena āgatā cuddasappakārā, tadantogadhā ca ajjhattādianupassanāppakārā, tathā kāyagatāsatisutte (ma. ni. 3.153) vuttā kesādivaṇṇasaṇṭhānakasiṇārammaṇacatukkajjhānappakārā, lokiyādippakārā ca, te sabbepi anavasesato saṅgaṇhāti. Ime ca pakārā imasmiṃyeva sāsane, na ito bahiddhāti vuttaṃ ‘‘sabbappakāra…pe… paṭisedhano cā’’ti. Tattha tathābhāvapaṭisedhanoti sabbappakārakāyānupassanānibbattakassa puggalassa aññasāsanassa nissayabhāvapaṭisedhano, etena idha bhikkhaveti ettha idha-saddo antogadhaevasaddatthoti dasseti. Santi hi ekapadānipi avadhāraṇāni yathā ‘‘vāyubhakkho’’ti. Tenāha ‘‘idheva bhikkhavesamaṇo’’tiādi. Paripuṇṇasamaṇappakaraṇadhammo hi so puggalo, yo sabbappakārakāyānupassanānibbattako. Parappavādāti paresaṃ aññatitthiyānaṃ nānappakārā vādā titthāyatanāni.

Araññādikasseva bhāvanānurūpasenāsanataṃ dassetuṃ ‘‘imassahī’’tiādi vuttaṃ. Duddamo damathaṃ anupagato goṇo kūṭagoṇo. Dohanakāle yathā thanehi anavasesato khīraṃ na paggharati, evaṃ dohapaṭibandhinī kūṭadhenu. Rūpa-saddādike paṭicca uppajjanakaassādo rūpārammaṇādiraso. Pubbe āciṇṇārammaṇanti pabbajjato pubbe, anādimati vā saṃsāre paricitārammaṇaṃ. Nibandheyyāti bandheyya. Satiyāti sammadeva kammaṭṭhānassa sallakkhaṇavasena pavattāya satiyā. Ārammaṇeti kammaṭṭhānārammaṇe. Daḷhanti thiraṃ, yathā satokārissa upacārappanābhedo samādhi ijjhati, tathā thāmagataṃ katvāti attho.

Visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānanti sabbesaṃ buddhānaṃ, ekaccānaṃ paccekabuddhānaṃ, buddhasāvakānañca visesādhigamassa aññena kammaṭṭhānena adhigatavisesānaṃ diṭṭhadhammasukhavihārassa padaṭṭhānabhūtaṃ.

Vatthuvijjācariyo viya bhagavā yogīnaṃ anurūpanivāsaṭṭhānupadisanato. Bhikkhu dīpisadiso araññe ekako viharitvā paṭipakkhanimmathanavasena icchitatthasādhanato phalamuttamanti sāmaññaphalaṃ sandhāya vadati. Parakkamajavayoggabhūminti bhāvanussāhajavassa yoggakaraṇabhūmibhūtaṃ.

Addhānavasena pavattānaṃ assāsapassāsānaṃ vasena dīghaṃ vā assasanto, ittaravasena pavattānaṃ assāsapassāsānaṃ vasena rassaṃ vā assasantoti yojanā. Evaṃ sikkhatoti assāsapassāsānaṃ dīgharassatāpajānanasabbakāyappaṭisaṃvedanaoḷārikoḷārikapaṭippassambhanavasena bhāvanaṃ sikkhato, tathābhūto vā hutvā tisso sikkhā pavattayato. Assāsapassāsanimitteti assāsapassāsasannissayena upaṭṭhitapaṭibhāganimitte. Assāsapassāse pariggaṇhāti rūpamukhena vipassanaṃ abhinivisanto, yo ‘‘assāsapassāsakammiko’’ti vutto. Jhānaṅgāni pariggaṇhāti arūpamukhena vipassanaṃ abhinivisanto. Vatthu nāma karajakāyo cittacetasikānaṃ pavattiṭṭhānabhāvato. Añño satto vā puggalo vā natthīti visuddhidiṭṭhi ‘‘tayidaṃ dhammamattaṃ, na ahetukaṃ, nāpi issarādivisamahetukaṃ, atha kho avijjādihetuka’’nti addhāttayepi kaṅkhāvitaraṇena vitiṇṇakaṅkho. ‘‘Yaṃ kiñci bhikkhu rūpa’’ntiādinā (ma. ni. 1.361; 2.113; 3.86, 89; paṭi. ma. 1.54) nayena kalāpasammasanavasena tilakkhaṇaṃ āropetvā. Udayavayānupassanādivasena vipassanaṃ vaḍḍhento. Anukkamena maggapaṭipāṭiyā.

‘‘Parassa vā assāsapassāsakāye’’ti idaṃ sammasanavāravasenāyaṃ pāḷi pavattāti katvā vuttaṃ, samathavasena pana parassa assāsapassāsakāye appanānimittuppatti eva natthi. Aṭṭhapetvāti antarantarā na ṭhapetvā. Aparāparaṃ sañcaraṇakāloti ajjhattabahiddhādhammesupi nirantaraṃ vā bhāvanāya pavattanakālo kathito. Ekasmiṃ kāle panidaṃ ubhayaṃ na labbhatīti ‘‘ajjhattaṃ, bahiddhā’’ti ca vuttaṃ idaṃ dhammadvayaṃ ghaṭitaṃ ekasmiṃ kāle ekato ārammaṇabhāvena na labbhati, ekajjhaṃ ālambituṃ na sakkāti attho.

Samudeti etasmāti samudayo, so eva kāraṇaṭṭhena dhammoti samudayadhammo. Assāsapassāsānaṃ uppattihetu karajakāyādi, tassa anupassanasīlo samudayadhammānupassī, taṃ pana samudayadhammaṃ upamāya dassento ‘‘yathā nāmā’’tiādimāha. Tattha bhastanti ruttiṃ. Gaggaranāḷinti ukkāpanāḷiṃ. Teti karajakāyādike. Yathā assāsapassāsakāyo karajakāyādisambandhī taṃnimittatāya, evaṃ karajakāyādayopi assāsapassāsakāyasambandhino taṃnimittabhāvenāti ‘‘samudayadhammā kāyasmi’’nti vattabbataṃ labhantīti vuttaṃ ‘‘samudaya…pe… vuccatī’’ti. Pakativācī vā dhamma-saddo ‘‘jātidhammāna’’ntiādīsu (ma. ni. 1.131; 3.310; paṭi. ma. 1.33) viyāti kāyassa paccayasamavāye uppajjanakapakatikāyānupassī vā ‘‘samudayadhammānupassī’’ti vutto. Tenāha ‘‘karajakāyañcā’’tiādi. Evañca katvā kāyasminti bhummavacanaṃ suṭṭhutaraṃ yujjati.

Vayadhammānupassīti ettha ahetukattepi vināsassa yesaṃ hetudhammānaṃ abhāve yaṃ na hoti, tadabhāvo tassa abhāvassa hetu viya voharīyatīti upacārato karajakāyādiabhāvo assāsapassāsakāyassa vayakāraṇaṃ vutto. Tenāha ‘‘yathā bhastāyā’’tiādi . Ayaṃ tāvettha paṭhamavikappavasena atthavibhāvanā. Dutiyavikappavasena upacārena vināyeva attho veditabbo.

Ajjhattabahiddhānupassanā viya bhinnavatthuvisayatāya samudayavayadhammānupassanāpi ekakāle na labbhatīti āha ‘‘kālena samudayaṃ kālena vayaṃ anupassanto’’ti. ‘‘Atthi kāyo’’ti eva-saddo luttaniddiṭṭhoti ‘‘kāyova atthī’’ti vatvā avadhāraṇena nivattitaṃ dassento ‘‘na satto’’tiādimāha. Tassattho – yo rūpādīsu sattavisattatāya, paresañca sajjāpanaṭṭhena, satvaguṇayogato vā ‘‘satto’’ti parehi parikappito, tassa sattanikāyassa pūraṇato ca cavanupapajjanadhammatāya galanato ca ‘‘puggalo’’ti, thīyati saṃhaññati ettha gabbhoti ‘‘itthī’’ti, puri pure bhāge seti pavattatīti ‘‘puriso’’ti, āhito ahaṃ māno etthāti ‘‘attā’’ti, attano santakabhāvena ‘‘attaniya’’nti, paro na hotīti katvā ‘‘aha’’nti, mama santakanti katvā ‘‘mamā’’ti, vuttappakāravinimutto aññoti katvā ‘‘kocī’’ti, tassa santakabhāvena ‘‘kassacī’’ti, vikappetabbo koci natthi, kevalaṃ ‘‘kāyo eva atthī’’ti. Dasahipi padehi attattaniyasuññatameva kāyassa vibhāveti. Evanti ‘‘kāyova atthī’’tiādinā vuttappakārena.

Ñāṇapamāṇatthāyāti kāyānupassanāñāṇaṃ paraṃ pamāṇaṃ pāpanatthāya. Satipamāṇatthāyāti kāyapariggāhikaṃ satiṃ pavattanasatiṃ paraṃ pamāṇaṃ pāpanatthāya. Imassa hi vuttanayena ‘‘atthi kāyo’’ti aparāparuppattivasena paccupaṭṭhitā sati bhiyyoso mattāya tattha ñāṇassa, satiyā ca paribrūhanāya hoti. Tenāha ‘‘satisampajaññānaṃ vuḍḍhatthāyā’’ti. Imissā bhāvanāya taṇhādiṭṭhiggāhānaṃ ujupaṭipakkhattā vuttaṃ ‘‘taṇhā…pe… viharatī’’ti. Tathābhūto ca loke kiñcipi ‘‘aha’’nti vā ‘‘mama’’nti vā gahetabbaṃ na passati, kuto gaṇheyyāti āha ‘‘na ca kiñcī’’tiādi. Evampīti ettha pi-saddo heṭṭhā niddiṭṭhassa tādisassa atthassa abhāvato avuttasamuccayatthoti dassento ‘‘upari atthaṃ upādāyā’’ti āha yathā ‘‘antamaso tiracchānagatāyapi, ayampi pārājiko hotī’’ti. (Pārā. 42) evanti pana niddiṭṭhākārassa paccāmasanaṃ nigamanavasena katanti āha ‘‘iminā pana…pe… dassetī’’ti.

Pubbabhāgasatipaṭṭhānassa idha adhippetattā vuttaṃ ‘‘sati dukkhasacca’’nti. Sā pana sati yasmiṃ attabhāve, tassa samuṭṭhāpikā taṇhā, tassāpi samuṭṭhāpikā eva nāma hoti tadabhāve abhāvatoti āha ‘‘tassā samuṭṭhāpikā purimataṇhā’’ti, yathā ‘‘saṅkhārapaccayā’’ti (ma. ni. 3.126; udā. 1; vibha. 484). Taṃviññāṇabījataṃsantatisambhūto sabbopi lokiyo viññāṇappabandho ‘‘saṅkhārapaccayā viññāṇaṃ’’ tveva vuccati suttantanayena. Appavattīti appavattinimittaṃ, ubhinnaṃ appavattiyā nimittabhūtoti attho. Na pavattati etthāti vā appavatti. ‘‘Dukkhaparijānano’’tiādi ekantato catukiccasādhanavaseneva ariyamaggassa pavattīti dassetuṃ vuttaṃ. Avuttasiddho hi tassa bhāvanāpaṭivedho. Catusaccavasenāti catusaccakammaṭṭhānavasena. Ussakkitvāti visuddhiparamparāya āruhitvā, bhāvanaṃ upari netvāti attho. Niyyānamukhanti vaṭṭadukkhato nissaraṇūpāyo.

Ānāpānapabbavaṇṇanā niṭṭhitā.

Iriyāpathapabbavaṇṇanā

375.Iriyāpathavasenāti iriyanaṃ iriyā, kiriyā, idha pana kāyikapayogo veditabbo. Iriyānaṃ patho pavattimaggoti iriyāpatho, gamanādivasena pavattā sarīrāvatthā. Gacchanto vā hi satto kāyena kātabbakiriyaṃ karoti ṭhito vā nisinno vā nipanno vāti, tesaṃ iriyāpathānaṃ vasena, iriyāpathavibhāgenāti attho. Puna caparanti puna ca aparaṃ, yathāvuttaānāpānakammaṭṭhānato bhiyyopi aññaṃ kāyānupassanākammaṭṭhānaṃ kathemi, suṇāthāti vā adhippāyo . ‘‘Gacchanto vā’’tiādi gamanādimattajānanassa, gamanādigatavisesajānanassa ca sādhāraṇavacanaṃ, tattha gamanādimattajānanaṃ na idha nādhippetaṃ, gamanādigatavisesajānanaṃ pana adhippetanti taṃ vibhajitvā dassetuṃ ‘‘tattha kāma’’ntiādi vuttaṃ. Sattūpaladdhinti ‘‘satto atthī’’ti upaladdhiṃ sattaggāhaṃ. Na pajahati na pariccajati ‘‘ahaṃ gacchāmi, mama gamana’’nti gāhasabbhāvato. Tato eva attasaññaṃ ‘‘atthi attā kārako vedako’’ti evaṃ pavattaṃ viparītasaññaṃ na ugghāṭeti nāpaneti appaṭipakkhabhāvato, ananubrūhanato vā. Evaṃ bhūtassa cassa kuto kammaṭṭhānādibhāvoti āha ‘‘kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hotī’’ti. ‘‘Imassa panā’’tiādi sukkapakkho, tassa vuttavipariyāyena attho veditabbo. Tameva hi atthaṃ vivarituṃ ‘‘idañhī’’tiādi vuttaṃ.

Tattha ko gacchatīti sādhanaṃ, kiriyañca avinibbhuttaṃ katvā gamanakiriyāya kattupucchā, sā kattubhāvavisiṭṭhaattapaṭikkhepatthā dhammamattasseva gamanasiddhidassanato. Kassa gamananti tamevatthaṃ pariyāyantarena vadati sādhanaṃ, kiriyañca vinibbhuttaṃ katvā gamanakiriyāya akattusambandhībhāvavibhāvanato. Paṭikkhepatthañhi antonītaṃ katvā ubhayatthaṃ kiṃ-saddo pavatto. Kiṃ kāraṇāti pana paṭikkhittakattukāya gamanakiriyāya aviparītakāraṇapucchā. Idañhi gamanaṃ nāma attā manasā saṃyujjati, mano indriyehi, indriyāni attehīti evamādi micchākāraṇavinimuttaanurūpapaccayahetuko dhammānaṃ pavattiākāraviseso. Tenāha ‘‘tatthā’’tiādi.

Na koci satto vā puggalo vā gacchati dhammamattasseva gamanasiddhito, tabbinimuttassa ca kassaci abhāvato. Idāni dhammamattasseva gamanasiddhiṃ dassetuṃ ‘‘cittakiriyāvāyodhātuvipphārenā’’tiādi vuttaṃ. Tattha cittakiriyā ca sā, vāyodhātuyā vipphāro vipphandanañcāti cittakiriyāvāyodhātuvipphāro, tena. Ettha ca cittakiriyaggahaṇena anindriyabaddhavāyodhātuvipphāraṃ nivatteti, vāyodhātuvipphāraggahaṇena cetanāvacīviññattibhedaṃ cittakiriyaṃ nivatteti, ubhayena pana kāyaviññattiṃ vibhāveti. ‘‘Gacchatī’’ti vatvā yathā pavattamāne kāye ‘‘gacchatī’’ti vohāro hoti, taṃ dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Tanti gantukāmatāvasena pavattacittaṃ. Vāyaṃ janetīti vāyodhātuadhikaṃ rūpakalāpaṃ uppādeti, adhikatā cettha sāmatthiyato, na pamāṇato. Gamanacittasamuṭṭhitaṃ sahajātarūpakāyassa thambhanasandhāraṇacalanānaṃ paccayabhūtena ākāravisesena pavattamānaṃ vāyodhātuṃ sandhāyāha ‘‘vāyo viññattiṃ janetī’’ti. Adhippāyasahabhāvī hi vikāro viññatti. Yathāvuttaadhikabhāveneva ca vāyogahaṇaṃ , na vāyodhātuyā eva janakabhāvato, aññathā viññattiyā upādāyarūpabhāvo durupapādo siyā. Purato abhinīhāro puratobhāgena kāyassa pavattanaṃ, yo ‘‘abhikkamo’’ti vuccati.

‘‘Eseva nayo’’ti atidesena saṅkhepato vatvā tamatthaṃ vivarituṃ ‘‘tatrāpi hī’’tiādi vuttaṃ. Koṭito paṭṭhāyāti heṭṭhimakoṭito paṭṭhāya pādatalato paṭṭhāya. Ussitabhāvoti ubbiddhabhāvo.

Evaṃ pajānatoti evaṃ cittakiriyavāyodhātuvipphāreneva gamanādi hotīti pajānato. Tassa evaṃ pajānanāya nicchayagamanatthaṃ ‘‘evaṃ hotī’’ti vicāraṇā vuccati loke yathābhūtaṃ ajānantehi micchābhinivesavasena, lokavohāravasena vā. Atthi panāti attano evaṃ vīmaṃsanavasena pucchāvacanaṃ. Natthīti nicchayavasena sattassa paṭikkhepavacanaṃ. ‘‘Yathā panā’’tiādi tasseva atthassa upamāya vibhāvanaṃ, taṃ suviññeyyameva.

Nāvā mālutavegenāti yathā acetanā nāvā vātavegena desantaraṃ yāti, yathā ca acetano tejanaṃ kaṇḍo jiyāvegena desantaraṃ yāti, tathā acetano kāyo vātāhato yathāvuttavāyunā nīto desantaraṃ yātīti evaṃ upamāsaṃsandanaṃ veditabbaṃ. Sace pana koci vadeyya ‘‘yathā nāvātejanānaṃ pellakassa purisassa vasena desantaragamanaṃ, evaṃ kāyassāpī’’ti, hotu, evaṃ icchito vāyamattho yathā hi nāvātejanānaṃ saṃhatalakkhaṇasseva purisassa vasena gamanaṃ, na asaṃhatalakkhaṇassa, evaṃ kāyassāpīti. Kā no hāni, bhiyyopi dhammamattatāva patiṭṭhaṃ labhati, na purisavādo. Tenāha ‘‘yantasuttavasenā’’tiādi.

Tattha payuttanti heṭṭhā vuttanayena gamanādikiriyāvasena paccayehi payojitaṃ. Ṭhātīti tiṭṭhati. Etthāti imasmiṃ loke. Vinā hetupaccayeti gantukāmatācittataṃsamuṭṭhānavāyodhātuādihetupaccayehi vinā. Tiṭṭheti tiṭṭheyya. Vajeti vajeyya gaccheyya ko nāmāti sambandho. Paṭikkhepattho cettha kiṃ-saddoti hetupaccayavirahena ṭhānagamanapaṭikkhepamukhena sabbāyapi dhammappavattiyā paccayādhīnavuttitāvibhāvanena attasuññatā viya aniccadukkhatāpi vibhāvitāti daṭṭhabbā.

Paṇihitoti yathā yathā paccayehi pakārehi nihito ṭhapito. Sabbasaṅgāhikavacananti sabbesampi catunnaṃ iriyāpathānaṃ ekajjhaṃ saṅgaṇhanavacanaṃ, pubbe visuṃ visuṃ iriyāpathānaṃ vuttattā idaṃ nesaṃ ekajjhaṃ gahetvā vacananti attho. Purimanayo vā iriyāpathappadhāno vuttoti tattha kāyo appadhāno anunipphādīti idha kāyaṃ padhānaṃ, apadhānañca iriyāpathaṃ anunipphādiṃ katvā dassetuṃ dutiyanayo vuttoti evampettha dvinnaṃ nayānaṃ viseso veditabbo. Ṭhitoti pavatto.

Iriyāpathapariggaṇhanampi iriyāpathavato kāyasseva pariggaṇhanaṃ tassa avatthāvisesabhāvatoti vuttaṃ ‘‘iriyāpathapariggaṇhanena kāye kāyānupassī viharatī’’ti. Tenevettha rūpakkhandhavaseneva samudayādayo uddhaṭā. Esa nayo sesavāresupi. Ādināti ettha ādi-saddena yathā ‘‘taṇhāsamudayā kammasamudayā āhārasamudayā’’ti nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ passatīti ime cattāro ākārā saṅgayhanti, evaṃ ‘‘avijjānirodhā’’ti ādayopi pañca ākārā saṅgahitāti daṭṭhabbā. Sesaṃ vuttanayameva.

Iriyāpathapabbavaṇṇanā niṭṭhitā.

Catusampajaññapabbavaṇṇanā

376.Catusampajaññavasenāti samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattaṃ ñāṇaṃ, hatthavikārādibhedabhinnattā cattāri sampajaññāni samāhaṭāni catusampajaññaṃ, tassa vasena. ‘‘Abhikkante’’tiādīni sāmaññaphale (dī. ni. aṭṭha. 1.214; dī. ni. ṭī. 1.214 vākyakhandhepi) vaṇṇitāni, na puna vaṇṇetabbāni, tasmā taṃtaṃsaṃvaṇṇanāya līnatthappakāsanāpi tattha vihitanayeneva gahetabbā. ‘‘Abhikkante paṭikkante sampajānakārī hotī’’tiādi vacanato abhikkamādigatacatusampajaññapariggaṇhanena rūpakāyassevettha samudayadhammānupassitādi adhippetoti āha ‘‘rūpakkhandhasseva samudayo ca vayo canīharitabbo’’ti. Rūpadhammānaṃyeva hi pavattiākāravisesā abhikkamādayoti. Sesaṃ vuttanayameva.

Catusampajaññapabbavaṇṇanā niṭṭhitā.

Paṭikkūlamanasikārapabbavaṇṇanā

377.Paṭikkūlamanasikāravasenāti jigucchanīyatāya paṭikūlameva paṭikkūlaṃ, yo paṭikkūlasabhāvo paṭikkūlākāro, tassa manasi karaṇavasena. Antarenāpi hi bhāvavācinaṃ saddaṃ bhāvattho viññāyati yathā ‘‘paṭassa sukka’’nti. Yasmā visuddhimagge (visuddhi. 1.182) vuttaṃ, tasmā tattha, taṃsaṃvaṇṇanāyañca (visuddhi. ṭī. 1.182 ādayo) vuttanayena ‘‘imameva kāya’’nti ādīnamattho veditabbo.

Vatthādīhi pasibbakākārena bandhitvā kataṃ āvāṭanaṃ putoḷi. Nānākārā ekasmiṃ ṭhāne sammissāti ettāvatā nānāvaṇṇānaṃ kesādīnañca upameyyatā. Vibhūtakāloti paṇṇattiṃ samatikkamitvā kesādīnaṃ asubhākārassa upaṭṭhitakālo. Iti-saddassa ākāratthataṃ dassento ‘‘eva’’nti vatvā taṃ ākāraṃ sarūpato dassento ‘‘kesādipariggaṇhanenā’’tiādimāha. Kesādisaññitānañhi asucibhāvānaṃ paramaduggandhajegucchapaṭikkūlākārassa samudayato anupassanā idha kāyānupassanāti. Sesaṃ vuttanayameva.

Paṭikkūlamanasikārapabbavaṇṇanā niṭṭhitā.

Dhātumanasikārapabbavaṇṇanā

378.Dhātumanasikāravasenāti pathavīdhātuādikā catasso dhātuyo ārabbha pavattabhāvanāmanasikāravasena, catudhātuvavatthānavasenāti attho. Dhātumanasikāro, dhātukammaṭṭhānaṃ, catudhātuvavatthānanti hi atthato ekaṃ. Goghātakoti jīvikatthāya gunnaṃ ghātako. Antevāsikoti kammakaraṇavasena tassa samīpavāsī taṃ nissāya jīvanako . Vinivijjhitvāti ekasmiṃ ṭhāne aññamaññaṃ vinivijjhitvā. Mahāpathānaṃ vemajjhaṭṭhānasaṅkhāteti catunnaṃ mahāpathānaṃ tāya eva vinivijjhanaṭṭhānatāya vemajjhasaṅkhāte. Yasmā te cattāro mahāpathā catūhi disāhi āgantvā tattha samohitā viya honti, tasmā taṃ ṭhānaṃ catumahāpathaṃ, tasmiṃ catumahāpathe. Ṭhita-saddo ‘‘ṭhito vā’’tiādīsu (dī. ni. 1.263; a. ni. 5.28) ṭhānasaṅkhātairiyāpathasamaṅgitāya, ṭhā-saddassa vā gatinivattiatthatāya aññattha ṭhapetvā gamanaṃ sesairiyāpathasamaṅgitāya bodhako, idha pana yathā tathā rūpakāyassa pavattiākārabodhako adhippetoti āha ‘‘catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathā ṭhita’’nti. Tattha ākārenāti ṭhānādinā rūpakāyassa pavattiākārena. Ṭhānādayo hi iriyāpathasaṅkhātāya kiriyāya patho pavattimaggoti ‘‘iriyāpatho’’ti vuccantīti vutto vāyamattho. Yathāṭhitanti yathāpavattaṃ, yathāvuttaṃ ṭhānamevettha paṇidhānanti adhippetanti āha ‘‘yathā ṭhitattā ca yathāpaṇihita’’nti. ‘‘Ṭhita’’nti vā kāyassa ṭhānasaṅkhātairiyāpathasamāyogaparidīpanaṃ, ‘‘paṇihita’’nti tadaññairiyāpathasamāyogaparidīpanaṃ. ‘‘Ṭhita’’nti vā kāyasaṅkhātānaṃ rūpadhammānaṃ tasmiṃ tasmiṃ khaṇe sakiccavasena avaṭṭhānaparidīpanaṃ, paṇihitanti paccayavasena tehi tehi paccayehi pakārato nihitaṃ paṇihitanti evampettha attho veditabbo. Paccavekkhatīti pati pati avekkhati, ñāṇacakkhunā vinibbhujjitvā visuṃ visuṃ passati.

Idāni vuttamevatthaṃ bhāvatthavibhāvanavasena dassetuṃ ‘‘yathā goghātakassā’’tiādi vuttaṃ. Tattha posentassāti maṃsūpacayaparibrūhanāya kuṇḍakabhattakappāsaṭṭhiādīhi saṃvaḍḍhentassa. Vadhitaṃ matanti hiṃsitaṃ hutvā mataṃ. Matanti ca matamattaṃ. Tenevāha ‘‘tāvadevā’’ti. Gāvīti saññā na antaradhāyatīti yāni aṅgapaccaṅgāni yathāsanniviṭṭhāni upādāya gāvīsamaññā matamattāyapi gāviyā tesaṃ taṃsannivesassa avinaṭṭhattā. Vilīyanti bhijjanti vibhujjantīti bīlā, bhāgā va-kārassa ba-kāraṃ, ikārassa ca īkāraṃ katvā. Bīlasoti bīlaṃ bīlaṃ katvā. Vibhajitvāti aṭṭhisaṅghātato maṃsaṃ vivecetvā, tato vā vivecitaṃ maṃsaṃ bhāgaso katvā. Tenevāha ‘‘maṃsasaññā pavattatī’’ti. Pabbajitassāpi apariggahitakammaṭṭhānassa. Ghanavinibbhoganti santatisamūhakiccaghanānaṃ vinibbhujjanaṃ vivecanaṃ. Dhātusopaccavekkhatoti ghanavinibbhogakaraṇena dhātuṃ dhātuṃ pathavīādidhātuṃ visuṃ visuṃ katvā paccavekkhantassa. Sattasaññāti attānudiṭṭhivasena pavattā sattasaññāti vadanti, vohāravasena pavattasattasaññāyapi tadā antaradhānaṃ yuttameva yāthāvato ghanavinibbhogassa sampādanato. Evañhi sati yathāvuttaopammatthena upameyyattho aññadatthu saṃsandati sameti. Tenevāha ‘‘dhātuvaseneva cittaṃ santiṭṭhatī’’ti. Dakkhoti cheko taṃtaṃsamaññāya kusalo ‘‘yathājāte sūnasmiṃ naṅguṭṭhakhuravisāṇādivante aṭṭhimaṃsādiavayavasamudāye avibhatte gāvīsamaññā, na vibhatte. Vibhatte pana aṭṭhimaṃsādiavayavasamaññā’’ti jānanato. Catumahāpatho viya catuiriyāpathoti gāviyā ṭhitacatumahāpatho viya kāyassa pavattimaggabhūto catubbidho iriyāpatho yasmā visuddhimagge (visuddhi. 1.305) vitthāritā, tasmā tattha, taṃsaṃvaṇṇanāyañca (visuddhi. ṭī. 1.306) vuttanayena veditabbo. Sesaṃ vuttanayameva.

Dhātumanasikārapabbavaṇṇanā niṭṭhitā.

Navasivathikapabbavaṇṇanā

379. Sivathikāya apaviddhauddhumātakādipaṭisaṃyuttānaṃ odhiso pavattānaṃ kathānaṃ, tadabhidheyyānañca uddhumātakādiasubhabhāgānaṃ sivathikapabbānīti saṅgītikārehi gahitasamaññā . Tenāha ‘‘sivathikapabbehi vibhajitu’’nti. Maritvā ekāhātikkantaṃ ekāhamataṃ. Uddhaṃ jīvitapariyādānāti jīvitakkhayato upari maraṇato paraṃ. Samuggatenāti samuṭṭhitena. Uddhumātattāti uddhaṃ uddhaṃ dhumātattā sūnattā. Setarattehi viparibhinnaṃ vimissitaṃ nīlaṃ vinīlaṃ, purimavaṇṇavipariṇāmabhūtaṃ vā nīlaṃ vinīlaṃ. Vinīlameva vinīlakanti ka-kārena padavaḍḍhanaṃ anatthantarato yathā ‘‘pītakaṃ lohitaka’’nti (dha. sa. 616). Paṭikkūlattāti jigucchanīyattā. Kucchitaṃ vinīlanti vinīlakanti kucchanattho vā ayaṃ ka-kāroti dassetuṃ vuttaṃ yathā ‘‘pāpako kittisaddo abbhuggacchatī’’ti. (Dī. ni. 3.316; a. ni. 5.213; mahāva. 285) paribhinnaṭṭhānehi kākakaṅkādīhi. Vissandamānapubbanti vissavantapubbaṃ, tahaṃ tahaṃ paggharantapubbanti attho. Tathābhāvanti vissandamānapubbabhāvaṃ.

Sobhikkhūti yo ‘‘passeyya sarīraṃ sivathikāya chaḍḍita’’nti vutto, so bhikkhu. Upasaṃharati sadisataṃ. ‘‘Ayampi kho’’tiādi upasaṃharaṇākāradassanaṃ. Āyūti rūpajīvitindriyaṃ, arūpajīvitindriyaṃ panettha viññāṇagatikameva. Usmāti kammajatejo. Evaṃ pūtikasabhāvoyevāti evaṃ ativiya duggandhajegucchapaṭikkūlapūbhikasabhāvo eva, na āyuādīnaṃ avigame viya mattasoti adhippāyo. Ediso bhavissatīti evaṃbhāvīti āha ‘‘evaṃ uddhumātādibhedo bhavissatī’’ti.

Luñcitvā luñcitvāti uppāṭetvā uppāṭetvā. Sāvasesamaṃsalohitayuttanti sabbaso akhāditattā tahaṃ tahaṃ sesena appāvasesena maṃsalohitena yuttaṃ. ‘‘Aññena hatthaṭṭhika’’nti avisesena hatthaṭṭhikānaṃ vippakiṇṇatā jotitāti anavasesato tesaṃ vippakiṇṇataṃ dassento ‘‘catusaṭṭhibhedampī’’tiādimāha .

Terovassikānīti tirovassaṃ gatāni, tāni pana saṃvaccharaṃ vītivattāni hontīti āha ‘‘atikkantasaṃvaccharānī’’ti. Purāṇatāya ghanabhāvavigamena vicuṇṇatā idha pūtibhāvoti so yathā hoti, taṃ dassento ‘‘abbhokāse’’tiādimāha. Terovassikānevāti saṃvaccharamattātikkantāni eva. Khajjamānatādivasena dutiyasivathikapabbādīnaṃ vavatthāpitattā vuttaṃ ‘‘khajjamānatādīnaṃ vasena yojanā kātabbā’’ti.

Navasivathikapabbavaṇṇanā niṭṭhitā.

Imāneva dveti avadhāraṇena appanākammaṭṭhānaṃ tattha niyameti aññapabbesu tadabhāvato. Yato hi eva-kāro, tato aññattha niyameti, tena pabbadvayassa vipassanākammaṭṭhānatāpi appaṭisiddhā daṭṭhabbā aniccatādidassanato. Saṅkhāresu ādīnavavibhāvanāni sivathikapabbānīti āha ‘‘sivathikānaṃ ādīnavānupassanāvasena vuttattā’’ti. Iriyāpathapabbādīnaṃ appanāvahatā pākaṭā evāti ‘‘sesāni dvādasapī’’ti vuttaṃ. Yaṃ panettha atthato avibhattaṃ. Taṃ suviññeyyameva.

Kāyānupassanāvaṇṇanā niṭṭhitā.

Vedanānupassanāvaṇṇanā

380.Sukhaṃvedananti ettha sukhayatīti sukhā. Sampayuttadhamme, kāyañca laddhassāde karotīti attho. Suṭṭhu vā khādati, khanati vā kāyikaṃ, cetasikañcābādhanti sukhā. ‘‘Sukaraṃ okāsadānaṃ etissāti sukhā’’ti apare. Vedayati ārammaṇarasaṃ anubhavatīti vedanā. Vedayamānoti anubhavamāno. ‘‘Kāma’’ntiādīsu yaṃ vattabbaṃ, taṃ iriyāpathapabbe vuttanayameva. Sampajānassa vediyanaṃ sampajānavediyanaṃ.

Vatthuārammaṇāti rūpādiārammaṇā. Rūpādiārammaṇañhettha vedanāya pavattiṭṭhānatāya ‘‘vatthū’’ti adhippetaṃ . Assāti bhaveyya. Dhammavinimuttassa kattu abhāvato dhammasseva kattubhāvaṃ dassento ‘‘vedanāva vedayatī’’ti āha. ‘‘Vohāramattaṃ hotī’’ti etena ‘‘sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ vedayāmī’’ti idaṃ vohāramattanti dasseti.

Nitthunantoti balavato vedanāvegassa nirodhane ādīnavaṃ disvā tassa avasaradānavasena nitthunanto . Vegasandhāraṇe hi atimahantaṃ dukkhaṃ uppajjatīti aññampi vikāraṃ uppādeyya, tena thero aparāparaṃ parivattati. Vīriyasamathaṃ yojetvāti adhivāsanavīriyassa adhimattattā tassa hāpanavasena samādhinā samarasatāpādanena vīriyasamathaṃ yojetvā. Saha paṭisambhidāhīti lokuttarapaṭisambhidāhi saha. Ariyamaggakkhaṇe hi paṭisambhidānaṃ asammohavasena adhigamo, atthapaṭisambhidāya pana ārammaṇakaraṇavasenapi. Lokiyānampi vā sati uppattikāle tattha samatthataṃ sandhāyāha ‘‘saha paṭisambhidāhī’’ti. Samasīsīti vārasamasīsī hutvā, paccavekkhaṇavārassa anantaravāre parinibbāyīti attho.

Yathā ca sukhaṃ, evaṃ dukkhanti yathā ‘‘sukhaṃ ko vedayatī’’tiādinā sampajānavediyanaṃ sandhāya vuttaṃ, evaṃ dukkhampi. Tattha dukkhayatīti dukkhā, sampayuttadhamme, kāyañca pīḷeti vibādhatīti attho. Duṭṭhuṃ vā khādati, khanati kāyikaṃ, cetasikañca sātanti dukkhā. ‘‘Dukkaraṃ okāsadānaṃ etissāti dukkhā’’ti apare. Arūpakammaṭṭhānanti arūpapariggahaṃ, arūpadhammamukhena vipassanābhinivesananti attho. Na pākaṭaṃ hoti phassassa, cittassa ca avibhūtākārattā. Tenāha ‘‘andhakāraṃ viya khāyatī’’ti. ‘‘Na pākaṭaṃhotī’’ti ca idaṃ tādise puggale sandhāya vuttaṃ, tesaṃ ādito vedanāva vibhūtatarā hutvā upaṭṭhāti. Evañhi yaṃ vuttaṃ sakkapañhavaṇṇanā dīsu ‘‘phasso pākaṭo hoti, viññāṇaṃ pākaṭaṃ hotī’’ti, (dī. ni. aṭṭha. 2.359) taṃ avirodhitaṃ hoti. Vedanāvasena kathiyamānaṃ kammaṭṭhānaṃ pākaṭaṃ hotīti yojanā. ‘‘Vedanānaṃ uppattipākaṭatāyā’’ti ca idaṃ sukhadukkhavedanānaṃ vasena vuttaṃ. Tāsañhi pavatti oḷārikā, na itarāya. Tadubhayaggahaṇamukhena vā gahetabbattā itarāyapi pavatti viññūnaṃ pākaṭā evāti ‘‘vedanāna’’nti avisesaggahaṇaṃ daṭṭhabbaṃ. Sakkapañhe vuttanayeneva veditabbo, tasmā tattha vattabbo atthaviseso tattha līnatthappakāsaniyaṃ vuttanayeneva gahetabbo.

Pubbe ‘‘vatthuṃ ārammaṇaṃ katvā vedanāva vedayatī’’ti vedanāya ārammaṇādhīnavuttitāya ca anattatāya ca pajānanaṃ vuttaṃ, idāni tassā aniccatādipajānanaṃ dassento ‘‘ayaṃ aparopi pajānanapariyāyo’’ti āha. Yathā ekasmiṃ khaṇe cittadvayassa asambhavo ekajjhaṃ anekantapaccayābhāvato, evaṃ vedanādvayassa visiṭṭhārammaṇavuttito cāti āha ‘‘sukhavedanākkhaṇe dukkhāya vedanāya abhāvato’’ti. Nidassanamattañcetaṃ tadā upekkhāvedanāyapi abhāvato, tena sukhavedanākkhaṇe bhūtapubbānaṃ itaravedanānaṃ hutvāabhāvapajānanena sukhavedanāyapi hutvā abhāvo ñāto eva hotīti tassā pākaṭabhāvameva dassento ‘‘imissā casukhāya vedanāya ito paṭhamaṃabhāvato’’ti āha, eteneva ca tāsampi vedanānaṃ pākaṭabhāvo dassitoti daṭṭhabbaṃ. Tenāha ‘‘vedanā nāma aniccā adhuvā vipariṇāmadhammā’’ti. Aniccaggahaṇena hi vedanānaṃ viddhaṃsanabhāvo dassito viddhaste aniccatāya suviññeyyattā. Adhuvaggahaṇena pākaṭabhāvo tassa asadābhāvitādibhāvanato. Vipariṇāmaggahaṇena dukkhabhāvo tassa aññathattadīpanato, tena sukhāpi vedanā dukkhā, pageva itarāti tissannampi vedanānaṃ dukkhatā dassitā hoti. Iti ‘‘yadaniccaṃ dukkhaṃ, taṃ ekantato anattā’’ti tīsupi vedanāsu lakkhaṇattayapajānanā jotitāti daṭṭhabbaṃ. Tenāha ‘‘itiha tattha sampajāno hotī’’ti.

Idāni tamatthaṃ suttena (ma. ni. 2.205) sādhetuṃ ‘‘vuttampi ceta’’ntiādimāha. Tattha neva tasmiṃ samaye dukkhaṃ vedanaṃ vedetīti tasmiṃ sukhavedanāsamaṅgisamaye neva dukkhaṃ vedanaṃ vedeti niruddhattā, anuppannattā ca yathākkamaṃ atītānāgatānaṃ. Paccuppannāya pana asambhavo vutto eva. Sakiccakkhaṇamattāvaṭṭhānato aniccā. Samecca sambhuyya paccayehi katattā saṅkhatā. Vatthārammaṇādipaccayaṃ paṭicca uppannattā paṭiccasamuppannā. Khayavayapalujjananirujjhanapakatitāya khayadhammā vayadhammā virāgadhammā nirodhadhammāti daṭṭhabbā.

Kilesehi āmasitabbato āmisaṃ nāma, pañca kāmaguṇā, ārammaṇakaraṇavasena saha āmisehīti sāmisaṃ. Tenāha ‘‘pañcakāmaguṇāmisanissitā’’ti.

Ito paranti ‘‘atthi vedanā’’ti evamādi pāḷiṃ sandhāyāha ‘‘kāyānupassanāyaṃ vuttanayamevā’’ti.

Vedanānupassanāvaṇṇanā niṭṭhitā.

Cittānupassanāvaṇṇanā

381. Sampayogavasena pavattamānena saha rāgenāti sarāgaṃ. Tenāha ‘‘lobhasahagata’’nti. Vītarāganti ettha kāmaṃ sarāgapadapaṭiyoginā vītarāgapadena bhavitabbaṃ, sammasanacārassa pana adhippetattā tebhūmakasseva gahaṇanti ‘‘lokiyakusalābyākata’’nti vatvā ‘‘idaṃ panā’’tiādinā tameva adhippāyaṃ vivarati. Sesāni dve dosamūlāni, dve mohamūlānīti cattāri akusalacittāni. Tesañhi rāgena sampayogābhāvato nattheva sarāgatā, taṃnimittakatāya pana siyā taṃsahitakāle soti nattheva vītarāgatāpīti dukkhavinimuttatā evettha labbhatīti āha ‘‘neva purimapadaṃ na pacchimapadaṃ bhajantī’’ti. Yadi evaṃ padesikaṃ pajānanaṃ āpajjatīti? Nāpajjati, dukantarapariyāpannattā tesaṃ. Ye pana ‘‘paṭipakkhabhāve agayhamāne sampayogābhāvo evettha pamāṇaṃ ekaccaabyākatānaṃ viyā’’ti icchanti, tesaṃ matena sesākusalacittānampi dutiyapadasaṅgaho veditabbo . Dutiyadukepi vuttanayena attho veditabbo. Akusalamūlesu saha moheneva vattatīti samohanti āha ‘‘vicikicchāsahagatañceva uddhaccasahagatañcā’’ti. Yasmā cettha ‘‘saheva mohenāti samoha’’nti purimapadāvadhāraṇampi labbhatiyeva, tasmā vuttaṃ ‘‘yasmā panā’’tiādi. Yathā pana atimūḷhatāya pāṭipuggalikanayena savisesamohavantatāya ‘‘momūhacitta’’nti vattabbato vicikicchāuddhaccasahagatadvayaṃ visesato ‘‘samoha’’nti vuccati, na tathā sesākusalacittānīti ‘‘vaṭṭantiyevā’’ti sāsaṅkaṃ vadati. Sampayogavasena thinamiddhena anupatitaṃ anugatanti thinamiddhānupatitaṃ, pañcavidhaṃsasaṅkhārikākusalacittaṃ saṅkucitacittaṃ, saṅkucitacittaṃ nāma ārammaṇe saṅkocanavasena pavattanato. Paccayavisesavasena thāmajātena uddhaccena sahagataṃ saṃsaṭṭhanti uddhaccasahagataṃ, aññathā sabbampi akusalacittaṃ uddhaccasahagatamevāti. Pasaṭacittaṃ nāma ārammaṇe savisesaṃ vikkhepavasena visaṭabhāvena pavattanato.

Kilesavikkhambhanasamatthatāya vipulaphalatāya ca dīghasantānatāya ca mahantabhāvaṃ gataṃ, mahantehi vā uḷāracchandādīhi gataṃ paṭipannanti mahaggataṃ, taṃ pana rūpārūpabhūmigataṃ tato mahantassa loke abhāvato. Tenāha ‘‘rūpārūpāvacara’’nti. Tassa cettha paṭiyogī parittaṃ evāti āha ‘‘amahaggatanti kāmāvacara’’nti. Attānaṃ uttarituṃ samatthehi saha uttarehīti sauttaraṃ. Tappaṭipakkhena anuttaraṃ. Tadubhayaṃ upādāyupādāya veditabbanti āha ‘‘sauttaranti kāmāvacarantiādi. Paṭipakkhavikkhambhanasamatthena samādhinā sammadeva āhitaṃ samāhitaṃ. Tenāha ‘‘yassā’’tiādi. Yassāti yassa cittassa. Yathāvuttena samādhinā na samāhitanti asamāhitaṃ. Tenāha ‘‘ubhayasamādhirahita’’nti. Tadaṅgavimuttiyā vimuttaṃ, kāmāvacarakusalacittaṃ, vikkhambhanavimuttiyā vimuttaṃ, mahaggatacittanti tadubhayaṃ sandhāyāha ‘‘tadaṅgavikkhambhanavimuttīhi vimutta’’nti. Yattha tadubhayavimutti natthi, taṃ ubhayavimuttirahitanti gayhamāne lokuttaracittepi siyāsaṅkāti taṃ nivattanatthaṃ ‘‘samuccheda…pe… okāsova natthī’’ti āha. Okāsabhāvo ca sammasanacārassa adhippetattā veditabbo. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayattā uttānameva.

Cittānupassanāvaṇṇanā niṭṭhitā.

Dhammānupassanā

Nīvaraṇapabbavaṇṇanā

382. Pahātabbādidhammavibhāgadassanavasena pañcadhā dhammānupassanā niddiṭṭhāti ayamattho pāḷito eva viññāyatīti tamatthaṃ ulliṅgento ‘‘pañcavidhena dhammānupassanaṃ kathetu’’nti āha. Yadi evaṃ kasmā nīvaraṇādivaseneva niddiṭṭhanti? Vineyyajjhāsayato. Yesañhi veneyyānaṃ pahātabbadhammesu paṭhamaṃ nīvaraṇāni vibhāgena vattabbāni, tesaṃ vasenettha bhagavatā paṭhamaṃ nīvaraṇesu dhammānupassanā kathitā. Tathā hi kāyānupassanāpi samathapubbaṅgamā desitā, tato pariññeyyesu khandhesu, āyatanesu ca bhāvetabbesu bojjhaṅgesu, pariññeyyādivibhāgesu saccesu ca uttarā desanā, tasmā cettha samathabhāvanāpi yāvadeva vipassanatthā icchitā. Vipassanāpadhānā, vipassanābahulā ca satipaṭṭhānadesanāti tassā vipassanābhinivesavibhāgena desitabhāvaṃ vibhāvento ‘‘apicā’’tiādimāha. Tattha khandhāyatanadukkhasaccavasena missakapariggahakathanaṃ daṭṭhabbaṃ. Saññāsaṅkhārakkhandhapariggahampīti pi-saddena sakalapañcupādānakkhandhapariggahaṃ sampiṇḍeti itaresaṃ tadantogadhattā.

‘‘Kaṇhasukkadhammānaṃ yuganandhatā natthī’’ti pajānanakāle abhāvā ‘‘abhiṇhasamudācāravasenā’’ti vuttaṃ. Saṃvijjamānanti attano santāne upalabbhamānaṃ. Yathāti yenākārena, so pana ‘‘kāmacchandassa uppādo hotī’’ti vuttattā kāmacchandassa kāraṇākārova, atthato kāraṇamevāti āha ‘‘yena kāraṇenā’’ti. Ca-saddo vakkhamānatthasamuccayattho.

Tatthāti ‘‘yathā cā’’tiādinā vuttapade. Subhampīti kāmacchandopi. So hi attano gahaṇākārena ‘‘subha’’nti vutto, tenākārena pavattanakassa aññassa kāmacchandassa nimittattā ‘‘nimitta’’nti ca. Iṭṭhaṃ, iṭṭhākārena vā gayhamānaṃ rūpādi subhārammaṇaṃ. Ākaṅkhitassa hitasukhassa pattiyā anupāyabhūto manasikāro anupāyamanasikāro. Tanti ayonisomanasikāraṃ . Tatthāti tasmiṃ sabhāgahetubhūte, ārammaṇabhūte ca duvidhe subhanimitte. Āhāroti paccayo attano phalaṃ āharatīti katvā.

Asubhanti asubhajjhānaṃ uttarapadalopena, taṃ pana dasasu aviññāṇakaasubhesu ca kesādīsu saviññāṇakaasubhesu ca pavattaṃ daṭṭhabbaṃ. Kesādīsu hi saññā ‘‘asubhasaññā’’ti girimānandasutte (a. ni. 10.60) vuttā. Ettha ca catubbidhassa ayonisomanasikārassa, yonisomanasikārassa ca gahaṇaṃ niravasesadassanatthaṃ katanti daṭṭhabbaṃ, tesu pana asubhesu ‘‘subha’’nti, ‘‘asubha’’nti ca manasikāro idhādhippeto, tadanukūlattā pana itare pīti.

Ekādasasu asubhesu paṭikkūlākārassa uggaṇhanaṃ, yathā vā tattha uggahanimittaṃ uppajjati, tathā paṭipatti asubhanimittassa uggaho. Upacārappanāvahāya asubhabhāvanāya anuyuñjanā asubhabhāvanānuyogo. ‘‘Bhojane mattaññuno mitāhārassa thinamiddhābhibhavābhāvā otāraṃ alabhamāno kāmacchando pahīyatī’’ti vadanti, ayameva ca attho niddesepi vuccati. Yo pana bhojanassa paṭikkūlataṃ, tabbipariṇāmassa tadādhārassa tassa ca upanissayabhūtassa ativiya jegucchataṃ, kāyassa ca āhāraṭṭhitikattaṃ sammadeva jānāti, so sabbaso bhojane pamāṇassa jānanena bhojanemattaññū nāma. Tādisassa hi kāmacchando pahīyateva.

Asubhakammikatissatthero dantaṭṭhidassāvī. Pahīnassāti vikkhambhanavasena pahīnassa. Ito paresupi evarūpesu ṭhānesu eseva nayo. Abhidhammapariyāyena (dha. sa. 1159, 1503) sabbopi lobho kāmacchandanīvaraṇanti āha ‘‘arahattamaggenā’’ti.

Paṭighampi purimuppannaṃ paṭighanimittaṃ parato uppajjanakassa paṭighassa kāraṇanti katvā.

Mejjati siniyhatīti mitto, hitesī puggalo, tasmiṃ mitte bhavā, mittassa vā esāti mettā, hitesitā, tassā mettāya. Appanāpi upacāropi vaṭṭati sādhāraṇavacanabhāvato. ‘‘Cetovimuttī’’ti vutte appanāva vaṭṭati appanaṃ appattāya paṭipakkhato suṭṭhu muccanassa abhāvato. Tanti yonisomanasikāraṃ. Tatthāti mettāya. Bahulaṃ pavattayatoti bahulīkāravato.

Sattesu mettāyanassa hitūpasaṃhārassa uppādanaṃ pavattanaṃ mettānimittassa uggaho, paṭhamuppanno mettāmanasikāro parato uppajjanakassa kāraṇabhāvato mettāmanasikārova mettānimittaṃ. Kammameva sakaṃ etesanti kammassakā, sattā, tabbhāvo kammassakatā, kammadāyādatā. Dosamettāsu yāthāvato ādīnavānisaṃsānaṃ paṭisaṅkhānaṃ vīmaṃsā idha paṭisaṅkhānaṃ. Mettāvihārikalyāṇamittavantatā idha kalyāṇamittatā. Odissakaanodissakadisāpharaṇānanti (odhisakaanodhisakadisāpharaṇānaṃ ma. ni. aṭṭha. 1.115) attaatipiyasahāyamajjhattaverivasena odissakatā, sīmāsambhede kate anodissakatā. Ekādidisāpharaṇavasena disāpharaṇatā mettāya uggahaṇe veditabbā. Vihāraracchāgāmādivasena vā odissakadisāpharaṇaṃ. Vihārādiuddesarahitaṃ puratthimādidisāvasena anodissakadisāpharaṇanti evaṃ dvidhā uggahaṇaṃ sandhāya ‘‘odissakaanodissakadisāpharaṇāna’’nti vuttaṃ. Uggahoti ca yāva upacārā daṭṭhabbo. Uggahitāya āsevanā bhāvanā. Tattha sabbe sattā, pāṇā, bhūtā, puggalā, attabhāvapariyāpannāti etesaṃ vasena pañcavidhā, ekekasmiṃ averā hontu , abyāpajjhā, anīghā, sukhī attānaṃ pariharantūti catudhā pavattito vīsatividhā anodissakapharaṇā mettā. Sabbā itthiyo, purisā, ariyā, anariyā, devā, manussā, vinipātikāti sattodhikaraṇavasena pavattā sattavidhā, aṭṭhavīsati vidhā vā, dasahi disāhi disodhikaraṇavasena pavattā dasavidhā, ekekāya vā disāya sattādiitthādiaverādibhedena asītādhikacatusatappabhedā ca odhiso pharaṇā veditabbā.

Yena ayonisomanasikārena aratiādikāni uppajjanti, so aratiādīsu ayonisomanasikāro. Tena nipphādetabbe hi idaṃ bhummaṃ. Esa nayo ito paresupi. Ukkaṇṭhitā pantasenāsanesu, adhikusaladhammesu ca uppajjanabhāvariñcanā. Kāyavinamanāti karajakāyassa virūpenākārena namanā. Līnākāroti saṅkocāpatti.

Kusaladhammapaṭipattiyā paṭṭhapanasabhāvatāya, tappaṭipakkhānaṃ visosanasabhāvatāya ca ārambhadhātuādito pavattavīriyanti āha ‘‘paṭhamārambhavīriya’’nti. Yasmā paṭhamārambhamattassa kosajjavidhamanaṃ, thāmagamanañca natthi, tasmā vuttaṃ ‘‘kosajjato nikkhantatāya tato balavatara’’nti . Yasmā pana aparāparuppattiyā laddhāsevanaṃ uparūpari visesaṃ āvahantaṃ ativiya thāmagatameva hoti, tasmā vuttaṃ ‘‘paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavatara’’nti.

Atibhojane nimittaggāhoti atibhojane thinamiddhassa nimittaggāho , ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ hoti, ettake na hotīti thinamiddhassa kāraṇākāraṇagāho hotīti attho. Byatirekavasena cetaṃ vuttaṃ, tasmā ‘‘ettake bhutte taṃ bhojanaṃ thinamiddhassa kāraṇaṃ na hotī’’ti bhojane mattaññutā ca atthato dassitāti daṭṭhabbaṃ. Tenāha ‘‘catupañca…pe… na hotī’’ti. Divā sūriyālokanti divā gahitanimittaṃ sūriyālokaṃ rattiyaṃ manasi karontassāpīti evamettha attho veditabbo. Dhutaṅgānaṃ vīriyanissitattā vuttaṃ ‘‘dhutaṅganissitasappāyakathāyapī’’ti.

Kukkuccampi katākatānusocanavasena pavattamānaṃ cetaso avūpasamāvahatāya uddhaccena samānalakkhaṇamevāti ‘‘avūpasamo nāma avūpasantākāro, uddhaccakukkuccamevetaṃ atthato’’ti vuttaṃ.

Bahussutassa ganthato, atthato ca suttādīni vicārentassa tabbahulavihārino atthavedādipaṭilābhasabbhāvato vikkhepo na hotīti, yathāvidhipaṭipattiyā, yathānurūpapatikārappavattiyā ca katākatānusocanañca na hotīti ‘‘bāhusaccenapi…pe… uddhaccakukkuccaṃ pahīyatī’’ti āha. Yadaggena bāhusaccena uddhaccakukkuccaṃ pahīyati, tadaggena paripucchakatāvinayapakataññutāhipi taṃ pahīyatīti daṭṭhabbaṃ. Vuddhasevitā ca vuddhasīlitaṃ āvahatīti cetovūpasamakarattā uddhaccakukkuccappahānakārī vuttā. Vuddhattaṃ pana anapekkhitvā kukkuccavinodakā vinayadharā kalyāṇamittā vuttāti daṭṭhabbā. Vikkhepo ca pabbajitānaṃ yebhuyyena kukkuccahetuko hotīti ‘‘kappiyākappiyaparipucchābahulassā’’tiādinā vinayanayeneva paripucchakatādayo niddiṭṭhā. Pahīne uddhaccakukkucceti niddhāraṇe bhummaṃ. Kukkuccassa domanassasahagatattā anāgāmimaggena āyatiṃ anuppādo vutto.

Tiṭṭhati pavattati etthāti ṭhānīyā vicikicchāya ṭhānīyā vicikicchāṭhānīyā, vicikicchāya kāraṇabhūtā dhammā, tiṭṭhatīti vā ṭhānīyā, vicikicchā ṭhānīyā etissāti vicikicchāṭhānīyā, atthato vicikicchā eva. Sā hi purimuppannā parato uppajjanakavicikicchāya sabhāgahetutāya asādhāraṇaṃ kāraṇaṃ.

Kusalākusalāti kosallasambhūtaṭṭhena kusalā, tappaṭipakkhato akusalā. Ye akusalā, te sāvajjā, asevitabbā, hīnā ca. Ye kusalā, te anavajjā, sevitabbā,paṇītā ca. Kusalā vā hīnehi chandādīhi āraddhā hīnā, paṇītehi paṇītā. Kaṇhāti kāḷakā cittassa apabhassarabhāvakaraṇā. Sukkāti odātā cittassa pabhassarabhāvakaraṇā. Kaṇhābhijātihetuto vā kaṇhā. Sukkābhijātihetuto sukkā. Te eva sappaṭibhāgā. Kaṇhā hi ujuvipaccanīkatāya sukkasappaṭibhāgā, tathā sukkāpi itarehi. Atha vā kaṇhasukkā ca sappaṭibhāgā ca kaṇhasukkasappaṭibhāgā. Sukhā hi vedanā dukkhāya vedanāya sappaṭibhāgā, dukkhā ca vedanā sukhāya vedanāya sappaṭibhāgāti.

Kāmaṃ bāhusaccaparipucchakatāhi sabbāpi aṭṭhavatthukā vicikicchā pahīyati, tathāpi ratanattayavicikicchāmūlikā sesavicikicchāti katvā āha ‘‘tīṇi ratanāni ārabbhā’’ti. Ratanattayaguṇāvabodhe ‘‘satthari kaṅkhatī’’tiādi (dha. sa. 1008, 1123, 1167, 1241, 1263, 1270; vibha. 915) vicikicchāya asambhavoti. Vinaye pakataññutā ‘‘sikkhāya kaṅkhatī’’ti vuttāya vicikicchāya pahānaṃ karotīti āha ‘‘vinaye ciṇṇavasībhāvassāpī’’ti. Okappaniyasaddhāsaṅkhātaadhimokkhabahulassāti saddheyyavatthuno anupavisanasaddhāsaṅkhātaadhimokkhena adhimuccanabahulassa, adhimuccanañca adhimokkhuppādanamevāti daṭṭhabbaṃ, saddhāya vā ninnapoṇatāadhimutti adhimokkho.

Samudayavayāti samudayavayadhammā. Subhanimittaasubhanimittādīsūti ‘‘subhanimittādīsu asubhanimittādīsū’’ti ādi-saddo paccekaṃ yojetabbo. Tattha paṭhamena ādi-saddena paṭighanimittādīnaṃ saṅgaho, dutiyenamettācetovimuttiādīnaṃ. Sesamettha yaṃ vattabbaṃ, taṃ vuttanayameva.

Nīvaraṇapabbavaṇṇanā niṭṭhitā.

Khandhapabbavaṇṇanā

383. Upādānehi ārammaṇakaraṇādivasena upādātabbā vā khandhā upādānakkhandhā.

Itirūpanti ettha iti-saddo idaṃ-saddena samānatthoti adhippāyenāha ‘‘idaṃ rūpa’’nti. Tayidaṃ sarūpaggahaṇabhāvato anavasesapariyādānaṃ hotīti āha ‘‘ettakaṃ rūpaṃ, na ito paraṃ rūpaṃ atthī’’ti. Itīti vā pakāratthe nipāto, tasmā ‘‘iti rūpa’’nti iminā bhūtupādādivasena yattako rūpassa pabhedo, tena saddhiṃ rūpaṃ anavasesato pariyādiyitvā dasseti. Sabhāvatoti ruppanasabhāvato, cakkhādivaṇṇādisabhāvato ca. Vedanādīsupīti ettha ‘‘ayaṃ vedanā, ettakā vedanā, na ito paraṃ vedanā atthīti sabhāvato vedanaṃ pajānātī’’tiādinā, sabhāvatoti ca ‘‘anubhavanasabhāvato, sātādisabhāvato cā’’ti evamādinā yojetabbaṃ. Sesaṃ vuttanayattā suviññeyyameva.

Khandhapabbavaṇṇanā niṭṭhitā.

Āyatanapabbavaṇṇanā

384.Chasu ajjhattikabāhiresūti ‘‘chasu ajjhattikesu chasu bāhiresū’’ti ‘‘chasū’’ti padaṃ paccekaṃ yojetabbaṃ. Kasmā panetāni ubhayāni chaḷeva vuttāni? Chaviññāṇakāyuppattidvārārammaṇavavatthānato. Cakkhuviññāṇavīthiyā pariyāpannassa hi viññāṇakāyassa cakkhāyatanameva uppattidvāraṃ, rūpāyatanameva ca ārammaṇaṃ, tathā itarāni itaresaṃ, chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadeso uppattidvāraṃ, asādhāraṇañca dhammāyatanaṃ ārammaṇaṃ. Cakkhatīti cakkhu, rūpaṃ assādeti, vibhāveti cāti attho. Suṇātīti sotaṃ. Ghāyatīti ghānaṃ. Jīvitanimittatāya raso jīvitaṃ, taṃ jīvitaṃ avhāyatīti jivhā. Kucchitānaṃ sāsavadhammānaṃ āyo uppattidesoti kāyo. Munāti ārammaṇaṃ vijānātīti mano. Rūpayati vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetīti rūpaṃ. Sappati attano paccayehi harīyati sotaviññeyyabhāvaṃ gamīyatīti saddo. Gandhayati attano vatthuṃ sūcetīti gandho. Rasanti taṃ sattā assādentīti raso. Phusīyatīti phoṭṭhabbaṃ. Attano sabhāvaṃ dhārentīti dhammā. Sabbāni pana āyānaṃ tananādiatthena āyatanāni. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāyaṃ (visuddhi. 2.510, 511, 512; visuddhi. ṭī. 2.510) vuttanayeneva veditabbo.

Cakkhuñcapajānātīti (dī. ni. 2.384; ma. ni. 1.117) ettha cakkhu nāma pasādacakkhu, na sasambhāracakkhu, nāpi dibbacakkhuādikanti āha cakkhupasādanti. Yaṃ sandhāya vuttaṃ ‘‘yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo’’ti. (Dha. sa. 596) ca-saddo vakkhamānatthasamuccayattho. Yāthāvasarasalakkhaṇavasenāti aviparītassa attano rasassa ceva lakkhaṇassa ca vasena, rūpesu āviñchanakiccassa ceva rūpābhighātārahabhūtapasādalakkhaṇassa ca daṭṭhukāmatānidānakammasamuṭṭhānabhūtapasādalakkhaṇassa ca vasenāti attho. Atha vā yāthāvasarasalakkhaṇavasenāti yāthāvasarasavasena ceva lakkhaṇavasena ca, yāthāvasarasoti ca aviparītasabhāvo veditabbo. So hi rasīyati aviraddhapaṭivedhavasena assādīyati ramīyatīti ‘‘raso’’ti vuccati, tasmā salakkhaṇavasenāti vuttaṃ hoti. Lakkhaṇavasenāti aniccādisāmaññalakkhaṇavasena.

‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’ntiādīsu (ma. ni. 1.204, 400; ma. ni. 3.421, 425, 426; saṃ. ni. 2.43, 45; 2.4.60) samuditāniyeva rūpāyatanāni cakkhuviññāṇuppattihetu, na visuṃ visunti imassa atthassa jotanatthaṃ ‘‘rūpe cā’’ti puthuvacanaggahaṇaṃ, tāya eva ca desanāgatiyā kāmaṃ idhāpi ‘‘rūpe ca pajānātī’’ti vuttaṃ, rūpabhāvasāmaññena pana sabbaṃ ekajjhaṃ gahetvā bahiddhā catusamuṭṭhānikarūpañcāti ekavacanavasena attho. Sarasalakkhaṇa vasenāti cakkhuviññāṇassa visayabhāvakiccassa vasena ceva cakkhupaṭihananalakkhaṇassa vasena cāti yojetabbaṃ.

Ubhayaṃ paṭiccāti cakkhuṃ upanissayapaccayavasena paccayabhūtaṃ, rūpe ārammaṇādhipatiārammaṇūpanissayavasena paccayabhūte ca paṭicca. Kāmaṃ ayaṃ suttantasaṃvaṇṇanā, nippariyāyakathā nāma abhidhammasannissitā evāti abhidhammanayeneva saṃyojanāni dassento ‘‘kāmarāga…pe… avijjāsaṃyojana’’nti āha. Tattha kāmesu rāgo, kāmo ca so rāgo cāti vā kāmarāgo. So eva bandhanaṭṭhena saṃyojanaṃ. Ayañhi yassa saṃvijjati, taṃ puggalaṃ vaṭṭasmiṃ saṃyojeti bandhati iti dukkhena sattaṃ, bhavādike vā bhavantarādīhi, kammunā vā vipākaṃ saṃyojeti bandhatīti saṃyojanaṃ. Evaṃ paṭighasaṃyojaṃādīnampi yathārahamattho vattabbo. Sarasalakkhaṇavasenāti ettha pana sattassa vaṭṭato anissajjanasaṅkhātassa attano kiccassa ceva yathāvuttabandhanasaṅkhātassa lakkhaṇassa ca vasenāti yojetabbaṃ.

Bhavassādadiṭṭhissādanivattanatthaṃ kāmassādaggahaṇaṃ. Assādayatoti abhiramantassa. Abhinandatoti sappītikataṇhāvasena nandantassa. Padadvayenāpi balavato kāmarāgassa paccayabhūtā kāmarāguppatti vuttā. Esa nayo sesesupi. Aniṭṭhārammaṇeti ettha ‘‘āpāthagate’’ti vibhattivipariṇāmanavasena ‘‘āpāthagata’’nti padaṃ ānetvā sambandhitabbaṃ. Etaṃ ārammaṇanti etaṃ evaṃsukhumaṃ evaṃdubbibhāgaṃ ārammaṇaṃ. ‘‘Niccaṃ dhuva’’nti idaṃ nidassanamattaṃ. ‘‘Ucchijjissati vinassissatīti gaṇhato’’ti evamādīnampi saṅgaho icchitabbo. Paṭhamāya sakkāyadiṭṭhiyā anurodhavasena ‘‘satto nu kho’’ti, itarāya anurodhavasena ‘‘sattassa nu kho’’ti vicikicchato. Attattaniyādigāhānugatā hi vicikicchā diṭṭhiyā asati abhāvato. Bhavaṃ patthentassāti ‘‘īdise sampattibhave yasmā amhākaṃ idaṃ iṭṭhaṃ rūpārammaṇaṃ sulabhaṃ jātaṃ, tasmā āyatimpi ediso, ito vā uttaritaro sampattibhavo bhaveyyā’’ti bhavaṃ nikāmentassa. Evarūpanti evarūpaṃ rūpaṃ. Taṃsadise hi tabbohāravasenevaṃ vuttaṃ. Bhavati hi taṃsadisesu tabbohāro yathā ‘‘sā eva tittirī, tāni eva osadhānī’’ti. Usūyatoti usūyaṃ issaṃ uppādayato. Aññassa maccharāyatoti aññena asādhāraṇabhāvakaraṇena macchariyaṃ karoto. Sabbeheva yathāvuttehi navahi saṃyojanehi.

Tañca kāraṇanti subhanimittapaṭighanimittādivibhāgaṃ iṭṭhāniṭṭhādirūpārammaṇañceva tajjāyonisomanasikārañcāti tassa tassa saṃyojanassa kāraṇaṃ. Avikkhambhitāsamūhatabhūmiladdhuppannaṃ taṃ sandhāya ‘‘appahīnaṭṭhena uppannassā’’ti vuttaṃ. Vattamānuppannatā samudācāraggahaṇeneva gahitā. Yena kāraṇenāti yena vipassanāsamathabhāvanāsaṅkhātena kāraṇena . Tañhi tassa tadaṅgavasena ceva vikkhambhanavasena ca pahānakāraṇaṃ. Issāmacchariyānaṃ apāyagamanīyatāya paṭhamamaggavajjhatā vuttā. Yadi evaṃ ‘‘tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hotī’’ti (a. ni. 4.241) suttapadaṃ kathanti? Taṃ suttantapariyāyena vuttaṃ. Yathānulomasāsanā hi suttantadesanā, ayaṃ pana abhidhammanayena saṃvaṇṇanāti nāyaṃ dosoti. Oḷārikassāti thūlassa, yato abhiṇhasamuppattipariyuṭṭhānatibbatāva hoti. Aṇusahagatassāti vuttappakārābhāvena aṇubhāvaṃ sukhumabhāvaṃ gatassa. Uddhaccasaṃyojanassapettha anuppādo vuttoyevāti daṭṭhabbo yathāvuttasaṃyojanehi avinābhāvato. Ekatthatāya sotādīnaṃ sabhāvasarasalakkhaṇavasena pajānanā, tappaccayānaṃ saṃyojanānaṃ uppādādipajānanā ca vuttanayeneva veditabbāti dassento ‘‘eseva nayo’’ti atidisati.

Attano vā dhammesūti attano ajjhattikāyatanadhammesu, attano ubhayadhammesu vā. Imasmiṃ pakkhe ajjhattikāyatanapariggaṇhanenāti ajjhattikāyatanapariggaṇhanamukhenāti attho. Evañca anavasesato saparasantānesu āyatanānaṃ pariggaho siddho hoti. Parassavā dhammesūti etthāpi eseva nayo. Rūpāyatanassāti aḍḍhekādasappabhedassa rūpasabhāvassa āyatanassa rūpakkhandhe ‘‘vuttanayena nīharitabbo’’ti ānetvā sambandhitabbaṃ. Sesakkhandhesūti vedanāsaññāsaṅkhārakkhandhesu. Vuttanayenāti iminā atidesena rūpakkhandhe ‘‘āhārasamudayā’’ti viññāṇakkhandhe ‘‘nāmarūpasamudayā’’ti sesakhandhesu ‘‘phassasamudayā’’ti imaṃ visesaṃ vibhāveti, itaraṃ pana sabbattha samānanti khandhapabbe viya āyatanapabbepi lokuttaranivattanaṃ pāḷiyaṃ gahitaṃ natthīti vuttaṃ ‘‘lokuttaradhammā na gahetabbā’’ti. Sesaṃ vuttanayameva.

Āyatanapabbavaṇṇanā niṭṭhitā.

Bojjhaṅgapabbavaṇṇanā

385.Bujjhanakasattassāti kilesaniddāya paṭibujjhanakasattassa, ariyasaccānaṃ vā paṭivijjhanakasattassa. Aṅgesūti kāraṇesu, avayavesu vā . Udayavayañāṇuppattito paṭṭhāya sambodhipaṭipadāyaṃ ṭhito nāma hotīti āha ‘‘āraddhavipassakato paṭṭhāya yogāvacaroti sambodhī’’ti. Suttantadesanā nāma pariyāyakathā, ayañca satipaṭṭhānadesanā lokiyamaggavasena pavattāti vuttaṃ ‘‘yogāvacaroti sambodhī’’ti, aññathā ‘‘ariyasāvako’’ti vadeyya.

‘‘Satisambojjhaṅgaṭṭhānīyā’’ti padassa attho ‘‘vicikicchāṭṭhānīyā’’ti ettha vuttanayena veditabbo. Tanti yonisomanasikāraṃ. Tatthāti satiyaṃ, nipphādetabbe cetaṃ bhummaṃ.

Sati ca sampajaññañca satisampajaññaṃ. Atha vā satippadhānaṃ abhikkantādisātthakabhāvapariggaṇhanañāṇaṃ satisampajaññaṃ. Taṃ sabbattha satokārībhāvāvahattā satisambojjhaṅgassa uppādāya hoti. Yathā paccanīkadhammappahānaṃ, anurūpadhammasevanā ca anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya hoti, evaṃ satirahitapuggalavivajjanā, satokārīpuggalasevanā, tattha ca yuttappayuttatā satisambojjhaṅgassa uppādāya hotīti imamatthaṃ dasseti ‘‘satisampajañña’’ntiādinā. Tissadattatthero nāma, yo bodhimaṇḍe suvaṇṇasalākaṃ gahetvā ‘‘aṭṭhārasasu bhāsāsu katarabhāsāya dhammaṃ kathemī’’ti parisaṃ pavāresi. Abhayattheroti dattābhayattheramāha.

Dhammānaṃ, dhammesu vā vicayo dhammavicayo, so eva sambojjhaṅgo, tassa dhammavicayasambojjhaṅgassa. ‘‘Kusalākusalā dhammā’’tiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Tattha yonisomanasikārabahulīkāroti kusalādīnaṃ taṃtaṃsabhāvasarasalakkhaṇaādikassa yāthāvato avabujjhanavasena uppanno ñāṇasampayuttacittuppādo. So hi aviparītamanasikāratāya ‘‘yonisomanasikāro’’ti vutto, tadābhogatāya āvajjanāpi taggatikā eva, tassa abhiṇhaṃ pavattanaṃ bahulīkāro. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Pāripūriyāti paribrūhanāya.

Paripucchakatāti pariyogāhetvā pucchakabhāvo. Ācariye payirupāsitvā pañcapi nikāye saha aṭṭhakathāya pariyogāhetvā yaṃ yaṃ tattha gaṇṭhiṭṭhānabhūtaṃ, taṃ taṃ ‘‘idaṃ bhante kathaṃ, imassa ko attho’’ti khandhāyatanādiatthaṃ pucchantassa dhammavicayasambojjhaṅgo uppajjati. Tenāha ‘‘khandhadhātu…pe… bahulatā’’ti. Vatthūnaṃ visadabhāvakaraṇanti ettha cittacetasikānaṃ pavattiṭṭhānabhāvato sarīraṃ, tappaṭibaddhāni cīvarāni ca ‘‘vatthūnī’’ti adhippetāni, tāni yathā cittassa sukhāvahāni honti, tathā karaṇaṃ tesaṃ visadabhāvakaraṇaṃ. Tena vuttaṃ ‘‘ajjhattikabāhirāna’’ntiādi. Ussannadosanti vātādiussannadosaṃ. Sedamalamakkhitanti sedena ceva jallikāsaṅkhātena sarīramalena ca makkhitaṃ. Ca-saddena aññampi sarīrassa, cittassa ca pīḷāvahaṃ saṅgaṇhāti. Senāsanaṃ vāti -saddena pattādīnaṃ saṅgaho daṭṭhabbo. Avisade sati, visayabhūte vā. Kathaṃ bhāvanamanuyuttassa tāni visayo? Antarantarā pavattanakacittuppādavasenevaṃ vuttaṃ. Te hi cittuppādā cittekaggatāya aparisuddhabhāvāya saṃvattanti. Cittacetasikesu nissayādipaccayabhūtesu. Ñāṇampīti pi-saddo sampiṇḍanattho, tena na kevalaṃ taṃ vatthuyeva, atha kho tasmiṃ aparisuddhe ñāṇampi aparisuddhaṃ hotīti nissayāparisuddhiyā taṃnissitāparisuddhi viya visayassa aparisuddhatāya visayino aparisuddhiṃ dasseti.

Samabhāvakaraṇanti kiccato anūnādhikabhāvakaraṇaṃ. Saddheyyavatthusmiṃ paccayavasena adhimokkhakiccassa paṭutarabhāvena, paññāya avisadatāya, vīriyādīnañca sithilatādinā saddhindriyaṃ balavaṃ hoti. Tenāha ‘‘itarāni mandānī’’ti. Tatoti tasmā saddhindriyassa balavabhāvato , itaresañca mandattā. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho, paggahova kiccaṃ paggahakiccaṃ, ‘‘kātuṃ na sakkotī’’ti ānetvā sambandhitabbaṃ. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Vikkhepapaṭikkhepo, yena vā sampayuttā avikkhittā honti, so avikkhepo. Rūpagataṃ viya cakkhunā yena yāthāvato visayasabhāvaṃ passati, taṃ dassanakiccaṃ. Kātuṃ na sakkoti balavatā saddhindriyena abhibhūtattā. Sahajātadhammesu hi indaṭṭhaṃ kārentānaṃ sahapavattamānānaṃ dhammānaṃ ekarasatāvaseneva atthasiddhi, na aññathā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati. Tanti saddhindriyaṃ . Dhammasabhāvapaccavekkhaṇenāti yassa saddheyyassa vatthuno uḷāratādiguṇe adhimuccanassa sātisayappavattiyā saddhindriyaṃ balavaṃ jātaṃ, tassa paccayapaccayuppannatādivibhāgato yāthāvato vīmaṃsanena. Evañhi evaṃdhammatānayena sabhāvasarasato pariggayhamāne savipphāro adhimokkho na hoti ‘‘ayaṃ imesaṃ dhammānaṃ sabhāvo’’ti parijānanavasena paññābyāpārassa sātisayattā. Dhuriyadhammesu hi yathā saddhāya balavabhāve paññāya mandabhāvo hoti, evaṃ paññāya balavabhāve saddhāya mandabhāvo hotīti. Tena vuttaṃ ‘‘taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikārena hāpetabba’’nti. Tathā amanasikārenāti yenākārena bhāvanaṃ anuyuñjantassa saddhindriyaṃ balavaṃ jātaṃ, tenākārena bhāvanāya ananuyuñjanatoti vuttaṃ hoti. Idha duvidhena saddhindriyassa balavabhāvo attano vā paccayavisesena kiccuttariyato, vīriyādīnaṃ vā mandakiccatāya. Tattha paṭhamavikappe hāpanavidhi dassito. Dutiyakappe pana yathā manasi karoto vīriyādīnaṃ mandakiccatāya saddhindriyaṃ balavaṃ jātaṃ, tathā amanasikārena, vīriyādīnaṃ paṭukiccabhāvāvahena manasikārena saddhindriyaṃ tehi samarasaṃ karontena hāpetabbaṃ. Iminā nayena sesindriyesupi hāpanavidhi veditabbo.

Vakkalittheravatthūti. So hi āyasmā saddhādhimuttatāya katādhikāro satthu rūpakāyadassanappasuto eva hutvā viharanto satthārā ‘‘kiṃ te vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passatī’’tiādinā (saṃ. ni. 3.87; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; a. ni. aṭṭha. 1.1.208; dha. pa. aṭṭha. 2.380; paṭi. ma. aṭṭha. 2.2.130; dha. sa. aṭṭha. 1007; theragā. aṭṭha. 2.vakkalittheragāthāvaṇṇanā) ovaditvā kammaṭṭhāne niyojitopi taṃ ananuyuñjanto paṇāmito attānaṃ vinipātetuṃ papātaṭṭhānaṃ abhiruhi, atha naṃ satthā yathānisinnova obhāsaṃ vissajjanena attānaṃ dassetvā –

‘‘Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti. (dha. pa. 381) –

Gāthaṃ vatvā ‘‘ehi vakkalī’’ti āha. So tena amateneva abhisitto haṭṭhatuṭṭho hutvā vipassanaṃ paṭṭhapesi. Saddhāya balavabhāvato vipassanāvīthiṃ na otarati, taṃ ñatvā bhagavā tassa indriyasamattapaṭipādanāya kammaṭṭhānaṃ sodhetvā adāsi. So satthārā dinnanaye ṭhatvā vipassanaṃ ussukkāpetvā maggappaṭipāṭiyā arahattaṃ pāpuṇi. Tenetaṃ vuttaṃ ‘‘vakkalittheravatthu cettha nidassana’’nti. Etthāti saddhindriyassa adhimattabhāve sesindriyānaṃ sakiccākaraṇe.

Itarakiccabhedanti upaṭṭhānādikiccavisesaṃ. Passaddhādīti ādi-saddena samādhiupekkhāsambojjhaṅgānaṃ saṅgaho daṭṭhabbo. Hāpetabbanti yathā saddhindriyassa balavabhāvo dhammasabhāvapaccavekkhaṇena hāyati, evaṃ vīriyindriyassa adhimattatā passaddhiādibhāvanāya hāyati samādhipakkhiyattā tassā. Tathā hi samādhindriyassa adhimattataṃ kosajjapātato rakkhantī vīriyādibhāvanā viya vīriyindriyassa adhimattataṃ uddhaccapātato rakkhantī ekaṃsato hāpeti. Tena vuttaṃ ‘‘passaddhaādibhāvanāya hāpetabba’’nti. Soṇattherassa vatthūti sukumārasoṇattherassa vatthu. (Mahāva. 242; a. ni. aṭṭha. 1.1.205) so hi āyasmā satthu santike kammaṭṭhānaṃ gahetvā sītavane viharanto ‘‘mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kilametvāpi samaṇadhammo kātabbo’’ti taṃ ṭhānacaṅkamameva adhiṭṭhāya padhānaṃ anuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhaṃ vīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ nāsakkhi. Satthā tattha gantvā vīṇūpamovādena ovaditvā vīriyasamatāyojanavīthiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Theropi satthārā dinnanayena vīriyasamataṃ yojetvā bhāvento vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi. Tena vuttaṃ ‘‘soṇattherassa vatthu dassetabba’’nti. Sesesupīti satisamādhipaññindriyesupi.

Samatanti saddhāpaññānaṃ aññamaññaṃ anūnānadhikabhāvaṃ, tathā samādhivīriyānaṃ. Yathā hi saddhāpaññānaṃ visuṃ visuṃ dhuriyadhammabhūtānaṃ kiccato aññamaññaṃ nātivattanaṃ visesato icchitabbaṃ, yato nesaṃ samadhuratāya appanā sampajjati, evaṃ samādhivīriyānaṃ kosajjuddhaccapakkhikānaṃ samarasatāya sati aññamaññūpatthambhanato sampayuttadhammānaṃ antadvayapātābhāvena sammadeva appanā ijjhati. ‘‘Balavasaddho’’tiādi byatirekamukhena vuttasseva atthassa samatthanaṃ. Tassattho yo balavatiyā saddhāya samannāgato avisadañāṇo, so mudhappasanno hoti, na aveccappasanno. Tathā hi avatthusmiṃ pasīdati seyyathāpi titthiyasāvakā. Kerāṭikapakkhanti sāṭheyyapakkhaṃ bhajati. Saddhāhīnāya paññāya atidhāvanto ‘‘deyyavatthupariccāgena vinā cittuppādamattenapi dānamayaṃ puññaṃ hotī’’tiādīni parikappeti hetupatirūpakehi vañcito, evaṃbhūto ca sukkhatakkaviluttacitto paṇḍitānaṃ vacanaṃ nādiyati saññattiṃ na gacchati. Tenāha ‘‘bhesajjasamuṭṭhito viya rogo atekiccho hotī’’ti. Yathā cettha saddhāpaññānaṃ aññamaññaṃ visamabhāvo na atthāvaho, anatthāvahova, evaṃ, samādhivīriyānaṃ aññamaññaṃ visamabhāvo na atthāvaho, anatthāvahova, tathā na avikkhepāvaho, vikkhepāvahovāti. Kosajjaṃ abhibhavati, tena appanaṃ na pāpuṇātīti adhippāyo. Uddhaccaṃ abhibhavatīti etthāpi eseva nayo. Tadubhayanti saddhāpaññādvayaṃ, samādhivīriyadvayañca. Samaṃ kātabbanti samarasaṃ kātabbaṃ .

Samādhikammikassāti samathakammaṭṭhānikassa. Evanti evaṃ sante, saddhāya thokaṃ balavabhāve satīti attho. Saddahantoti ‘‘pathavī pathavīti manasikaraṇamattena kathaṃ jhānuppattī’’ti acintetvā ‘‘addhā sammāsambuddhena vuttavidhi ijjhissatī’’ti saddahanto saddhaṃ janento. Okappentoti ārammaṇaṃ anupavisitvā viya adhimuccanavasena avakappento pakkhandanto. Ekaggatā balavatī vaṭṭati samādhippadhānattā jhānassa. Ubhinnanti samādhipaññānaṃ. Samādhikammikassa samādhino adhimattatāya paññāya adhimattatāpi icchitabbāti āha ‘‘samatāyapī’’ti, samabhāvenāpīti attho. Appanāti lokiyappanā. Tathā hi ‘‘hotiyevā’’ti sāsaṅkaṃ vadati. Lokuttarappanā pana tesaṃ samabhāveneva icchitā. Yathāha ‘‘samathavipassanaṃ yuganandhaṃ bhāvetī’’ti (a. ni. 4.170; paṭi. ma. 2.5).

Yadi visesato saddhāpaññānaṃ, samādhivīriyānañca samatāva icchitā, kathaṃ satīti āha ‘‘sati pana sabbattha balavatī vaṭṭatī’’ti. Sabbatthāti līnuddhaccapakkhikesu pañcasu indriyesu. Uddhaccapakkhikekadese gaṇhanto ‘‘saddhāvīriyapaññāna’’nti āha. Aññathā pīti ca gahetabbā siyā. Tathā hi ‘‘kosajjapakkhikena samādhinā’’ icceva vuttaṃ, na ‘‘passaddhisamādhiupekkhāhī’’ti. ti sati. Sabbesu rājakammesu niyutto sabbakammiko. Tenāti tena sabbattha icchitabbaṭṭhena kāraṇena. Āha aṭṭhakathāyaṃ. Sabbattha niyuttā sabbatthikā sabbattha līne, uddhate ca citte icchitabbattā, sabbe vā līne, uddhate ca citte bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Cittanti kusalaṃ cittaṃ. Tassa hi sati paṭisaraṇaṃ parāyaṇaṃ appattassa pattiyā anadhigatassa adhigamāya. Tenāha ‘‘ārakkhapaccupaṭṭhānā’’tiādi.

Khandhādibhede anogāḷhapaññānanti pariyattibāhusaccavasenapi khandhāyatanādīsu appatiṭṭhitabuddhīnaṃ. Bahussutasevanā hi sutamayañāṇāvahā. Taruṇavipassanāsamaṅgīpi bhāvanāmayañāṇe ṭhitattā ekaṃsato paññavā eva nāma hotīti āha ‘‘samapaññāsa lakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā’’ti. Ñeyyadhammassa gambhīrabhāvavasena tapparicchedakañāṇassa gambhīrabhāvaggahaṇanti āha ‘‘gambhīresu khandhādīsu pavattāya gambhīrapaññāyā’’ti. Tañhi ñeyyaṃ tādisāya paññāya caritabbato gambhīrañāṇacariyaṃ, tassā vā paññāya tattha pabhedato pavatti gambhīrañāṇacariyā, tassā paccavekkhaṇāti āha ‘‘gambhīrapaññāya pabhedapaccavekkhaṇā’’ti. Yathā sativepullappatto nāma arahā eva, evaṃ paññāvepullappattotipi so evāti āha ‘‘arahattamaggena bhāvanāpāripūrī hotī’’ti. Vīriyādīsupi eseva nayo.

‘‘Tattaṃ ayokhilaṃ hatthe gamentī’’tiādinā (ma. ni. 3.250, 267; a. ni. 3.36) vuttapañcavidhabandhanakammakāraṇā niraye nibbattasattassa yebhuyyena sabbapaṭhamaṃ karontīti, devadūtasuttādīsu tassa ādito vuttattā ca āha ‘‘pañcavidhabandhanakammakāraṇato paṭṭhāyā’’ti. Sakaṭavahanādikāleti ādi-saddena tadaññamanussehi, tiracchānehi ca vibādhiyamānakālaṃ saṅgaṇhāti. ‘‘Ekaṃ buddhantara’’nti idaṃ aparāparaṃ petesu eva uppajjanakasattavasena vuttaṃ, ekaccānaṃ vā petānaṃ ekaccatiracchānānaṃ viya tathā dīghāyukatāpi siyāti tathā vuttaṃ. Tathā hi ‘‘kālo nāgarājā catunnaṃ buddhānaṃ sammukhībhāvaṃ labhitvā ṭhito metteyyassapi bhagavato sammukhībhāvaṃ labhissatī’’ti vadanti, yaṃ tassa kappāyukatā vuttā.

Ānisaṃsadassāvinoti ‘‘vīriyāyatto eva sabbo lokuttaro, lokiyo ca visesādhigamo’’ti evaṃ vīriye ānisaṃsadassanasīlassa. Gamanavīthinti sapubbabhāgaṃ nibbānagāminiṃ paṭipadaṃ, saha vipassanāya ariyamaggapaṭipāṭi , sattavisuddhiparamparā vā. Sā hi bhikkhuno vaṭṭaniyyānāya gantabbā paṭipadāti katvā gamanavīthi nāma. Kāyadaḷhībahuloti yathā tathā kāyassa daḷhīkammappasuto. Piṇḍanti raṭṭhapiṇḍaṃ. Paccayadāyakānaṃ attani kārassa attano sammāpaṭipattiyā mahapphalabhāvassa karaṇena piṇḍassa bhikkhāya paṭipūjanā piṇḍāpacāyanaṃ.

Nīharantoti pattathavikato nīharanto. Taṃ saddaṃ sutvāti taṃ upāsikāya vacanaṃ attano vasanapaṇṇasāladvāre ṭhitova pañcābhiññatāya dibbasotena sutvā. Manussasampatti, dibbasampatti, nibbānasampattīti imā tisso sampattiyo. Dātuṃ sakkhissasīti ‘‘tayi katena dānamayena, veyyāvaccamayena ca puññakammena khettavisesabhāvūpagamanena aparāparaṃ devamanussasampattiyo, ante nibbānasampattiñca dātuṃ sakkhissasī’’ti thero attānaṃ pucchati. Sitaṃ karonto vāti ‘‘akiccheneva mayā vaṭṭadukkhaṃ samatikkanta’’nti paccavekkhaṇāvasāne sañjātapāmojjavasena sitaṃ karonto eva.

Vippaṭipannanti jātidhammakuladhammādilaṅghanena asammāpaṭipannaṃ. Evaṃ yathā asammāpaṭipanno putto tāya eva asammāpaṭipattiyā kulasantānato bāhiro hutvā pitu santikā dāyajjassa na bhāgī, evaṃ. Kusītopi tena kusītabhāvena asammāpaṭipanno satthu santikā laddhabbaariyadhanadāyajjassa na bhāgī. Āraddhavīriyova labhati sammāpaṭipajjanato. Uppajjati vīriyasambojjhaṅgoti yojanā, evaṃ sabbattha.

Mahāti sīlādīhi guṇehi mahanto vipulo anaññasādhāraṇo. Taṃ panassa guṇamahattaṃ dasasahassilokadhātukampanena loke pākaṭanti dassento ‘‘satthuno hī’’tiādimāha.

Yasmā satthusāsane pabbajitassa pabbajjūpagamena sakyaputtassabhāvo sampajāyati, tasmā buddhaputtabhāvaṃ dassento ‘‘asambhinnāyā’’tiādimāha.

Alasānaṃ bhāvanāya nāmamattampi ajānantānaṃ kāyadaḷhībahulānaṃ yāvadatthaṃ bhuñjitvā seyyasukhādianuyuñjanakānaṃ tiracchānakathikānaṃ puggalānaṃ dūrato vajjanā kusītapuggalaparivajjanā. ‘‘Divasaṃ caṅkamena nisajjāyā’’tiādinā (ma. ni. 1.423; 3.65; saṃ. ni. 4.120; mahāni. 161) bhāvanāraddhavasena āraddhavīriyānaṃ daḷhaparakkamānaṃ kālena kālaṃ upasaṅkamanā āraddhavīriyapuggalasevanā. Tenāha ‘‘kucchiṃ pūretvā’’tiādi. Visuddhimagge (visuddhi. 1.64) pana jātimahattapaccavekkhaṇā, sabrahmacārīmahattapaccavekkhaṇāti idaṃ dvayaṃ na gahitaṃ, thinamiddhavinodanatā, sammappadhānapaccavekkhaṇatāti idaṃ dvayaṃ gahitaṃ. Tattha ānisaṃsadassāvitāya eva sammappadhānapaccavekkhaṇā gahitā hoti lokiyalokuttaravisesādhigamassa vīriyāyattatādassanabhāvato. Thinamiddhavinodanaṃ tadadhimuttatāya eva gahitaṃ hoti, vīriyuppādane yuttappayuttassa thinamiddhavinodanaṃ atthasiddhameva. Tattha thinamiddhavinodanakusītapuggalaparivajjanaāraddhavīriyapuggalasevana- tadadhimuttatāpaṭipakkhavidhamanapaccayūpasaṃhāravasena, apāyabhayapaccavekkhaṇādayo samuttejanavasena vīriyasambojjhaṅgassa uppādakā daṭṭhabbā.

Purimuppannā pīti parato uppajjanakapītiyā visesakāraṇasabhāgahetubhāvato ‘‘pītiyeva pītisambojjhaṅgaṭṭhānīyā dhammā’’ti vuttā, tassā pana bahuso pavattiyā puthuttaṃ upādāya bahuvacananiddeso. Yathā sā uppajjati, evaṃ paṭipatti tassā uppādakamanasikāro.

‘‘Buddhānussatī’’tiādīsu vattabbaṃ visuddhimagge (visuddhi. 1.123) vuttanayeneva veditabbaṃ.

Buddhānussatiyā upacārasamādhiniṭṭhattā vuttaṃ ‘‘yāva upacārā’’ti. Sakalasarīraṃ pharamānoti pītisamuṭṭhānehi paṇītarūpehi sakalasarīraṃ pharamāno. Dhammaguṇe anussarantassāpi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjatīti yojanā, evaṃ sesaanussatīsu. Pasādanīyasuttantapaccavekkhaṇāyañca yojetabbaṃ tassāpi vimuttāyatanabhāvena taggatikattā. Saṅkhārānaṃ sappadesavūpasamepi nippadesavūpasame viya tathā paññāya pavattito bhāvanāmanasikāro kilesavikkhambhanasamattho hutvā upacārasamādhiṃ āvahanto tathārūpapītisomanassasamannāgato pītisambojjhaṅgassa uppādāya hotīti āha ‘‘samāpattiyā…pe… paccavekkhantassāpī’’ti. Tattha ‘‘vikkhambhitā kilesā’’ti pāṭho. Te hi na samudācarantīti. Iti-saddo kāraṇattho, yasmā na samudācaranti, tasmā taṃ nesaṃ asamudācāraṃ paccavekkhantassāti yojanā . Na hi kilese paccavekkhantassa bojjhaṅguppatti yuttā. Pasādanīyesu ṭhānesu pasādasinehābhāvena thūsasamahadayatā lūkhatā, sā tattha ādaragāravākaraṇena viññāyatīti āha ‘‘asakkaccakiriyāya saṃsūcitalūkhabhāve’’ti.

Kāyacittadarathavūpasamalakkhaṇā passaddhi eva yathāvuttabodhiaṅgabhūto passaddhisambojjhaṅgo, tassa passaddhisambojjhaṅgassa evaṃ uppādo hotīti yojanā.

Paṇītabhojanasevanatāti paṇītasappāyabhojanaseva natā . Utuiriyāpathasukhaggahaṇena sappāyautuiriyāpathaggahaṇaṃ daṭṭhabbaṃ. Tañhi tividhampi sappāyaṃ seviyamānaṃ kāyassa kallatāpādanavasena cittassa kallataṃ āvahantaṃ duvidhāyapi passaddhiyā kāraṇaṃ hoti. Ahetukaṃ sattesu labbhamānaṃ sukhadukkhanti ayameko anto, issarādivisamahetukanti pana ayaṃ dutiyo. Ete ubho ante anupagamma yathāsakaṃ kammunā hotīti ayaṃ majjhimā paṭipatti. Majjhatto payogo yassa so majjhattapayogo, tassa bhāvo majjhattapayogatā. Ayañhi pahāya sāraddhakāyataṃ passaddhakāyatāya kāraṇaṃ hontī passaddhidvayaṃ āvahati, eteneva sāraddhakāyapuggalaparivajjanapassaddhakāyapuggalasevanānaṃ tadāvahanatā saṃvaṇṇitāti daṭṭhabbaṃ.

Yathāsamāhitākārasallakkhaṇavasena gayhamāno purimuppanno samatho eva samathanimittaṃ. Nānārammaṇe paribbhamanena vividhaṃ aggaṃ etassāti byaggo, vikkhepo. Tathā hi so anavaṭṭhānaraso, bhantatāpaccupaṭṭhāno ca vutto, ekaggatābhāvato byaggapaṭipakkhoti abyaggo, samādhi. So eva nimittanti pubbe viya vattabbaṃ. Tenāha ‘‘avikkhepaṭṭhena ca abyagganimitta’’nti.

Vatthuvisadakiriyā, indriyasamattapaṭipādanā ca paññāvahā vuttā, samādhānāvahāpi tā honti samādhānāvahabhāveneva paññāvahabhāvatoti vuttaṃ ‘‘vatthuvisada…pe… veditabbā’’ti.

Karaṇabhāvanākosallānaṃ avinābhāvato, rakkhanakosallassa ca taṃmūlakattā ‘‘nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā’’ icceva vuttaṃ. Kasiṇanimittassāti ca nidassanamattaṃ daṭṭhabbaṃ. Asubhanimittassāpi hi yassa kassaci jhānuppattinimittassa uggahaṇakosallaṃ nimittakusalatā evāti. Atisithilavīriyatādīhīti ādi-saddena paññāpayogamandataṃ , pamodavekallañca saṅgaṇhāti. Tassa paggaṇhananti tassa līnassa cittassa dhammavicayasambojjhaṅgādisamuṭṭhāpanena layāpattito samuddharaṇaṃ. Vuttañhetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāya, kālo vīriyasambojjhaṅgassa bhāvanāya, kālo pītisambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Līnaṃ, bhikkhave, cittaṃ taṃ etehi dhammehi susamuṭṭhāpayaṃ hoti. Seyyathāpi, bhikkhave, puriso parittaṃ aggiṃ ujjālitukāmo assa, so tattha sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni gomayāni pakkhipeyya, sukkhāni kaṭṭhāni pakkhipeyya, mukhavātañca dadeyya, na ca paṃsukena okireyya, bhabbo nu kho so puriso parittaṃ aggiṃ ujjālitunti. Evaṃ bhante’’ti (saṃ. ni. 5.234).

Ettha ca yathāsakaṃ āhāravasena dhammavicayasambojjhaṅgādīnaṃ bhāvanāsamuṭṭhāpanāti veditabbā, sā anantaraṃ vibhāvitā eva. Āraddhavīriyatādīhīti ādi-saddena paññāpayogabalavataṃ, pamodubbilāvanañca saṅgaṇhāti. Tassa niggaṇhananti tassa uddhatassa cittassa samādhisambojjhaṅgādisamuṭṭhāpanena uddhatāpattito nisedhanaṃ. Vuttampi cetaṃ bhagavatā –

‘‘Yasmiñca kho, bhikkhave, samaye uddhataṃ cittaṃ hoti, kālo tasmiṃ samaye passaddhisambojjhaṅgassa bhāvanāya, kālo samādhisambojjhaṅgassa bhāvanāya, kālo upekkhāsambojjhaṅgassa bhāvanāya. Taṃ kissa hetu? Uddhataṃ, bhikkhave, cittaṃ taṃ etehi dhammehi suvūpasamayaṃ hoti. Seyyathāpi, bhikkhave, puriso mahantaṃ aggikkhandhaṃ nibbāpetukāmo assa, so tattha allāni ceva tiṇāni…pe… paṃsukena ca okireyya, bhabbo nu kho so puriso mahantaṃ aggikkhandhaṃ nibbāpetunti. Evaṃ bhante’’ti (saṃ. ni. 5.234).

Etthāpi yathāsakaṃ āhāravasena passaddhisambojjhaṅgādīnaṃ bhāvanāsamuṭṭhāpanāti veditabbā, tattha passaddhisambojjhaṅgassa bhāvanā vuttā eva. Samādhisambojjhaṅgassa anantaraṃ vakkhati. Paññāpayogamandatāyāti paññābyāpārassa appabhāvena. Yathā hi dānaṃ alobhapadhānaṃ, sīlaṃ adosapadhānaṃ, evaṃ bhāvanā amohapadhānā. Tattha yadā paññā na balavatī hoti, tadā bhāvanā pubbenāparaṃ visesāvahā na hoti, anabhisaṅkhato viya āhāro purisassa yogino cittassa abhiruciṃ na janeti, tena taṃ nirassādaṃ hoti, tathā bhāvanāya sammadeva avīthipaṭipattiyā upasamasukhaṃ na vindati, tenāpi cittaṃ nirassādaṃ hoti. Tena vuttaṃ ‘‘paññāpayoga…pe… nirassādaṃ hotī’’ti. Tassa saṃveguppādanaṃ, pasāduppādanañca tikicchananti taṃ dassento ‘‘aṭṭha saṃvegavatthūnī’’tiādimāha. Tattha jātijarābyādhimaraṇāni yathārahaṃ sugatiyaṃ, duggatiyañca hontīti tadaññameva pañcavidhabandhanādikhuppipāsādi aññamaññaṃ vibādhanādihetukaṃ apāyadukkhaṃ daṭṭhabbaṃ, tayidaṃ sabbaṃ tesaṃ tesaṃ sattānaṃ paccuppannabhavanissitaṃ gahitanti atīte anāgate ca kāle vaṭṭamūlakadukkhāni visuṃ gahitāni. Ye pana sattā āhārūpajīvino, tattha ca uṭṭhānaphalūpajīvino, tesaṃ aññehi asādhāraṇaṃ jīvikādukkhaṃ aṭṭhamaṃ saṃvegavatthu gahitanti daṭṭhabbaṃ. Ayaṃ vuccati samaye sampahaṃsanāti ayaṃ bhāvanācittassa sampahaṃsitabbasamaye vuttanayena saṃvegajananavasena ceva pasāduppādanavasena ca sammadeva pahaṃsanā, saṃvegajananapubbakapasāduppādanena tosanāti attho.

Sammāpaṭipattiṃ āgammāti līnuddhaccavirahena, samathavīthipaṭipattiyā ca sammā avisamaṃ sammadeva bhāvanāpaṭipattiṃ āgamma. ‘‘Alīna’’ntiādīsu kosajjapakkhikānaṃ dhammānaṃ anadhimattatāya alīnaṃ, uddhaccapakkhikānaṃ anadhimattatāya anuddhataṃ, paññāpayogasampattiyā, upasamasukhādhigamena ca anirassādaṃ, tato eva ārammaṇe samappavattaṃsamathavīthipaṭipannaṃ. Tattha alīnatāya paggahe, anuddhatatāya niggahe, anirassādatāya sampahaṃsane na byāpāraṃ āpajjati. Alīnānuddhatatā hi ārammaṇe samappavattaṃ, anirassādatāya samathavīthipaṭipannaṃ, samappavattiyā vā alīnaṃ anuddhataṃ. Samathavīthipaṭipattiyā anirassādanti daṭṭhabbaṃ. Ayaṃ vuccati samaye ajjhupekkhanatāti ayaṃ ajjhupekkhitabbasamaye bhāvanācittassa paggahaniggahasampahaṃsanesu abyāvaṭatāsaṅkhātaṃ paṭipakkhaṃ abhibhuyya pekkhanā vuccati. Paṭipakkhavikkhambhanato, vipassanāya adhiṭṭhānabhāvūpagamanato ca upacārajjhānampi samādhāna kiccanipphattiyā puggalassa samāhitabhāvasādhanaṃ evāti tattha samadhurabhāvenāha ‘‘upacāraṃ vā appanaṃ vā’’ti.

Upekkhāsambojjhaṅgaṭṭhānīyā dhammāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayānusārena veditabbaṃ. Anurodhavirodhavippahānavasena majjhattabhāvo upekkhāsambojjhaṅgassa kāraṇaṃ tasmiṃ sati sijjhanato, asati ca asijjhanato. So ca majjhattabhāvo visayavasena duvidhoti āha ‘‘sattamajjhattatā saṅkhāramajjhattatā’’ti. Tadubhaye ca virujjhanaṃ passaddhisambojjhaṅgabhāvanāya eva dūrīkatanti anurujjhanasseva pahānavidhiṃ dassetuṃ ‘‘sattamajjhattatā’’tiādi vuttaṃ. Tenāha ‘‘sattasaṅkhārakelāyanapuggalaparivajjanatā’’ti. Upekkhāya hi visesato rāgo paṭipakkho. Tathā cāha ‘‘upekkhā rāgabahulassa visuddhimaggo’’ti (visuddhi. 1.267). Dvīhākārehīti kammassakatāpaccavekkhaṇaṃ, attasuññatāpaccavekkhaṇanti imehi dvīhi kāraṇehi. Dvīhevāti avadhāraṇaṃ saṅkhyāsamānatādassanatthaṃ. Saṅkhyā evettha samānā, na saṅkhyeyyaṃ sabbathā samānanti. Assāmikabhāvo anattaniyatā. Sati hi attani tassa kiñcanabhāvena cīvaraṃ, aññaṃ vā kiñci attaniyaṃ nāma siyā, so pana koci natthevāti adhippāyo. Anaddhaniyanti na addhānakkhamaṃ na ciraṭṭhāyi, ittaraṃ aniccanti attho. Tāvakālikanti tasseva vevacanaṃ.

Mamāyatīti mamattaṃ karoti ‘‘mamā’’ti taṇhāya pariggayha tiṭṭhati.

Mamāyantāti mānaṃ dabbaṃ karontā.

Ayaṃ satipaṭṭhānadesanā pubbabhāgamaggavasena desitāti pubbabhāgiyabojjhaṅge sandhāyāha ‘‘bojjhaṅgapariggāhikā sati dukkhasacca’’nti. Sesaṃ vuttanayattā suviññeyyameva.

Bojjhaṅgapabbavaṇṇanā niṭṭhitā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.

Catusaccapabbavaṇṇanā

386.Yathāsabhāvatoti aviparītasabhāvato. Bādhanakkhaṇato yo yo vā sabhāvo yathāsabhāvo, tato, ruppanādi kakkhaḷādisabhāvatoti attho. Janikaṃ samuṭṭhāpikanti pavattalakkhaṇassa dukkhassa janikaṃ nimittalakkhaṇassa samuṭṭhāpikaṃ. Purimataṇhanti yathāpariggahitassa dukkhassa nibbattito puretaraṃ siddhaṃ taṇhaṃ. Siddhe hi kāraṇe tassa phaluppatti. Ayaṃ dukkhasamudayoti pajānātīti yojanā. Ayaṃ dukkhanirodhoti etthāpi eseva nayo. Ubhinnaṃ appavattinti dukkhaṃ, samudayo cāti dvinnaṃ appavattinimittaṃ, tadubhayaṃ na pavatti etāyāti appavatti, asaṅkhatā dhātu. Dukkhaṃ dukkhasaccaṃ parijānāti pariññābhisamayavasena paricchindatīti dukkhaparijānano, ariyamaggo, taṃ dukkhaparijānanaṃ. Sesapadadvayepi iminā nayena attho veditabbo.

Dukkhasaccaniddesavaṇṇanā

388.Evaṃ vuttāti evaṃ uddesavasena vuttā. Sabbasattānaṃ pariyādānavacanaṃ byāpanicchāvasena āmeḍitaniddesabhāvato. Sattanikāyeti sattānaṃ nikāye, sattaghaṭe sattasamūheti attho. Devamanussādibhedāsu hi gatīsu bhummadevādikhattiyādihatthiādikhuppipāsikāditaṃtaṃjātivisiṭṭho sattasamūho sattanikāyo. Nippariyāyato khandhānaṃ paṭhamābhinibbatti jātīti katvā ‘‘jananaṃ jātī’’ti vatvā svāyaṃ uppādavikāro aparinipphanno yesu khandhesu icchitabbo, te teneva saddhiṃ dassetuṃ ‘‘savikārāna’’ntiādi vuttaṃ. Savikārānanti uppādasaṅkhātena vikārena savikārānaṃ. Jātiādīni hi tīṇi lakkhaṇāni dhammānaṃ vikāravisesāti. ‘‘Upasaggamaṇḍitavevacana’’nti iminā kevalaṃ upasaggena padavaḍḍhanaṃ katanti dasseti. Anupaviṭṭhākārenāti aṇḍakosaṃ, vatthikosañca ogāhanākārena. Nibbattisaṅkhātenāti āyatanānaṃ pāripūrisaṃsiddhisaṅkhātena.

Atha vā jananaṃ jātīti aparipuṇṇāyatanaṃ jātimāha. Sañjātīti sampuṇṇāyatanaṃ. Sampuṇṇā hi jāti sañjāti. Okkamanaṭṭhena okkantīti aṇḍajajalābujavasena jāti. Te hi aṇḍakosaṃ, vatthikosañca okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbattīti saṃsedajaopapātikavasena. Te hi pākaṭā eva hutvā nibbattanti. Abhibyattā nibbatti abhinibbatti. ‘‘Jananaṃ jātī’’tiādi āyatanavasena, yonivasena ca dvīhi dvīhi padehi sabbasatte pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. ‘‘Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattī’’ti sattavasena vuttattā sammutikathā. Pātubhāvoti ettha iti-saddo ādiattho, pakārattho vā, tena ‘‘āyatanānaṃ paṭilābho’’ti imassa padassa saṅgaho daṭṭhabbo. Ayampi hi paramatthakathāti. Ekavokārabhavādīsūti ekacatupañcavokārabhavesu. Tasmiṃ khandhānaṃ pātubhāve sati. Āyatanānaṃ paṭilābhoti ekacatuvokārabhavesu dvinnaṃ dvinnaṃ āyatanānaṃ vasena, sesesu rūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyānaṃ vasena sattannaṃ, navannaṃ, dasannaṃ, punadasannaṃ, ekādasannañca āyatanānaṃ vasena saṅgaho daṭṭhabbo. Pātubhavantāneva, na kutoci āgatāni. Paṭiladdhāni nāma honti sattasantānassa tassa saṃvijjamānattā. Āyatanānaṃ paṭilābhoti vā āyatanānaṃ attalābho veditabbo.

389.Sabhāvaniddesoti sarūpaniddeso. Sarūpañhetaṃ jiṇṇatāya, yadidaṃ ‘‘jarā’’ti, ‘‘vayohānīti vā. Jīraṇameva jīraṇatā, jīrantassa vā ākāro -saddena vuttoti āha ‘‘ākārabhāvaniddeso’’ti. Khaṇḍitadantā khaṇḍitā nāma uttarapadalopena. Yassa vikārassa vasena satto ‘‘khaṇḍito’’ti vuccati, taṃ khaṇḍiccaṃ. Tathā palitāni assa santīti ‘‘palito’’ti vuccati, taṃ pāliccaṃ. Valittacatāya vā vali taco assāti valittaco.

Phalūpacārenāti phalavohārena.

390. Cavanameva cavanatā, cavantassa vā ākāro -saddena vutto. Khandhā bhijjantīti ekabhavapariyāpannassa khandhasantānassa pariyosānabhūtā khandhā bhijjanti, teneva bhedena nirodhanaṃ adassanaṃ gacchanti, tasmā bhedo antaradhānaṃ maraṇaṃ. Maccumaraṇanti maccusaṅkhātaṃ ekabhavapariyāpannajīvitindriyupacchedabhūtaṃ maraṇaṃ. Tenāha ‘‘na khaṇikamaraṇa’’nti. ‘‘Maccu maraṇa’’nti samāsaṃ akatvā yo ‘‘maccū’’ti vuccati bhedo, yañca maraṇaṃ pāṇacāgo, idaṃ vuccati maraṇanti visuṃ sambandho na na yujjati. Kālakiriyāti maraṇakālo, anatikkamanīyattā visesena ‘‘kālo’’ti vuttoti tassa kiriyā, atthato cutikhandhānaṃ bhedappattiyeva, kālassa vā antakassa kiriyāti yā loke vuccati, sā cuti, maraṇanti attho. Ayaṃ sabbāpi sammutikathāva ‘‘yaṃ tesaṃ tesaṃ sattāna’’ntiādinā sattavasena vuttattā. Ayaṃ paramatthakathā paramatthato labbhamānānaṃ ruppanādisabhāvānaṃ dhammānaṃ vinassanajotanābhāvato.

Attāti bhavati ettha cittanti attabhāvo, khandhasamūho, tassa nikkhepo nikkhipanaṃ, pātanaṃ vināsoti attho. Aṭṭhakathāyaṃpana ‘‘maraṇaṃ pattassā’’tiādinā nikkhepahetutāya patanaṃ ‘‘nikkhepo’’ti phalūpacārena vuttanti dasseti. ‘‘Khandhānaṃ bhedo’’ti pabandhavasena pavattamānassa dhammasamūhassa vināsajotanāti ekadesato paramatthakathā, ‘‘jīvitindriyassa upacchedo’’ti panettha na koci vohāraleso pīti āha ‘‘jīvitindriyassa upacchedo pana sabbākārato paramatthato maraṇa’’nti. Evaṃ santepi yassa khandhabhedassa pavattattā ‘‘tisso mato, phusso mato’’ti vohāro hoti, so bhedo khandhappabandhassa anupacchinnatāya ‘‘sammutimaraṇa’’nti vattabbataṃ arahatīti āha ‘‘etadeva sammutimaraṇantipi vuccatī’’ti. Tenāha ‘‘jīvitindriyupacchedameva hī’’tiādi. Sabbaso pabandhasamucchedo hi samucchedamaraṇanti.

391.Byasanenāti anatthena. ‘‘Dhammapaṭisambhidā’’tiādīsu (vibha. 721) viya dhamma-saddo hetupariyāyoti āha ‘‘dukkhakāraṇenā’’ti. Socananti lakkhitabbatāya socanalakkhaṇo. Socitassa socanakassa puggalassa, cittassa vā bhāvo socitabhāvo. Abbhantareti attabhāvassa anto. Attano lūkhasabhāvatāya sosento. Thāmagamanena samantato sosanavasena parisosento.

392.‘‘Ādissa ādissa devanti paridevanti etenāti ādevo’’ti ādevana-saddaṃ katvā assumocanādivikāraṃ āpajjantānaṃ tabbikārāpattiyā so saddo kāraṇabhāvena vutto. Taṃtaṃ vaṇṇanti taṃ taṃ guṇaṃ. Tassevāti ādevaparidevasseva. Bhāvaniddesāti ‘‘ādevitattaṃ paridevitatta’’nti bhāvaniddesā.

393. Nissayabhūto kāyo etassa atthīti kāyikaṃ. Tenāha ‘‘kāyapasādavatthuka’’nti. Dukkaraṃ khamanaṃ etassāti dukkhamanaṃ, so eva attho sabhāvoti dukkhamanaṭṭho, tena. Sātavidhuratāya asātaṃ.

394. Cetasi bhavanti cetasikaṃ, taṃ pana yasmā cittena samaṃ pakārehi yuttaṃ, tasmā āha ‘‘cittasampayutta’’nti.

395. Sabbavisayapaṭipattinivāraṇavasena samantato sīdanaṃ saṃsīdanaṃ. Uṭṭhātumpi asakkuṇeyyatākaraṇavasena atibalavaṃ, virūpaṃ vā sīdanaṃ visīdanaṃ. Cittakilamathoti visīdanākārena cittassa parikhedo. Upāyāso, sayaṃ na dukkho dosattā, saṅkhārakkhandhapariyāpannadhammantarattā vā. Ye pana domanassameva ‘‘upāyāso’’ti vadeyyuṃ, te ‘‘upāyāso tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto’’ti (dhātu. 249). Imāya pāḷiyā paṭikkhipitabbā. Upa-saddo bhusatthoti āha ‘‘balavataraṃ āyāso upāyāso’’ti. Dhammamattatādīpano bhāvaniddeso dhammato aññassa kattuabhāvajotano, asati ca kattari tena kattabbassa, pariggahetabbassa ca abhāvo evāti āha ‘‘attattaniyābhāvadīpakābhāvaniddesā’’ti.

398.Jātidhammānanti ettha dhamma-saddo pakatipariyāyoti āha ‘‘jātisabhāvāna’’nti, jāyanapakatikānanti vuttaṃ hoti. Maggabhāvanāya maggabhāvanicchāhetukatā icchitabbāti tādisaṃ icchaṃ nivattento ‘‘vinā maggabhāvana’’nti āha. Aparo nayo na kho panetanti yametaṃ ‘‘aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’’ti evaṃ pahīnasamudayesu ariyesu vijjamānaṃ ajātidhammattaṃ, parinibbutesu ca vijjamānaṃ jātiyā anāgamanaṃ icchitaṃ, taṃ icchantassāpi maggabhāvanāya vinā appattabbato , anicchantassāpi bhāvanāya pattabbato na icchāya pattabbaṃ nāma hotīti evamettha attho daṭṭhabbo. Vakkhamānatthasampiṇḍanattho pi-saddoti āha ‘‘upari sesāni upādāya pi-kāro’’ti. Yanti hetuatthe karaṇe paccattavacananti āha ‘‘yenapi dhammenā’’ti. Hetuattho hi ayaṃ dhamma-saddo , alabbhaneyyabhāvo ettha hetu veditabbo. Tanti vā icchitassa vatthuno alabbhanaṃ, evamettha ‘‘yampīti yenapī’’ti vibhattivipallāsena attho vutto. Yadā pana yaṃ-saddo ‘‘iccha’’nti etaṃ apekkhati, tadā alābhavisiṭṭhā icchā vuttā hoti. Yadā pana ‘‘na labhatī’’ti etaṃ apekkhati, tadā icchāvisiṭṭho alābho vutto hoti, so pana atthato añño dhammo natthi, tathāpi alabbhaneyyavatthugatā icchāva vuttā hoti. Sabbatthāti ‘‘jarādhammāna’’ntiādinā āgatesu sabbavāresu.

Samudayasaccaniddesavaṇṇanā

400.Punabbhavakaraṇaṃ punobbhavo uttarapadalopaṃ katvā mano-saddassa viya purimapadassa o-kārantatā daṭṭhabbā. Atha vā sīlanaṭṭhena ika-saddena gamitatthattā kiriyāvācakassa saddassa adassanaṃ daṭṭhabbaṃ yathā ‘‘asūpabhakkhanasīlo asūpiko’’ti. Sammohavinodaniyaṃ pana ‘‘punabbhavaṃ deti, punabbhavāya saṃvattati, punappunaṃ bhave nibbattetīti ponobbhavikā’’ti (vibha. aṭṭha. 203) attho vutto so ‘‘taddhitā’’ iti bahuvacananiddesato, vicittattā vā taddhitavuttiyā, abhidhānalakkhaṇattā vā taddhitānaṃ tesupi atthesu ponobbhavikasaddasiddhi sambhaveyyāti katvā vutto. Tattha kammunā sahajātā punabbhavaṃ deti, asahajātā kammasahāyabhūtā punabbhavāya saṃvattati, duvidhāpi punappunaṃ bhave nibbattetīti daṭṭhabbā. Nandanaṭṭhena, rañjanaṭṭhena ca nandīrāgo, yo ca nandīrāgo, yā ca taṇhāyanaṭṭhena taṇhā, ubhayametaṃ ekatthaṃ, byañjanameva nānanti taṇhā ‘‘nandīrāgena saddhiṃ atthato ekattameva gatā’’ti vuttā. Tabbhāvattho hettha saha-saddo ‘‘sanidassanā dhammā’’tiādīsu (dha. sa. dukamātikā 9) viya. Tasmā nandīrāgasahagatāti nandīrāgabhāvaṃ gatā sabbāsupi avatthāsu nandīrāgabhāvassa apaccakkhāya vattanatoti attho. Rāgasambandhena uppannassāti vuttaṃ. Rūpārūpabhavarāgassa visuṃ vuccamānattā kāmabhave eva bhavapatthanuppatti vuttāti veditabbā.

Tasmiṃ tasmiṃ piyarūpe paṭhamuppattivasena ‘‘uppajjatī’’ti vuttaṃ, punappunaṃ pavattivasena ‘‘nivisatī’’ti. Pariyuṭṭhānānusayavasena vā uppattinivesā yojetabbā. Sampattiyanti manussasobhagge, devatte ca. Attano cakkhunti savatthukaṃ cakkhuṃ vadati, sapasādaṃ vā maṃsapiṇḍaṃ. Vippasannaṃ pañcapasādanti parisuddhasuppasannanīlapītalohitakaṇhaodātavaṇṇavantaṃ. Rajatapanāḷikaṃ viya chiddaṃ abbhantare odātattā. Pāmaṅgasuttaṃ viya ālambakaṇṇabaddhaṃ. Tuṅgā uccā dīghā nāsikā tuṅganāsā, evaṃ laddhavohāraṃ attano ghānaṃ. ‘‘Laddhavohārā’’ti vā pāṭho, tasmiṃ sati tuṅgā nāsā yesaṃ te tuṅganāsā, evaṃ laddhavohārā sattā attano ghānanti yojanā kātabbā. Jivhaṃ…pe… maññanti vaṇṇasaṇṭhānato, kiccato ca. Kāyaṃ…pe… maññanti ārohapariṇāhasampattiyā. Manaṃ…pe… maññanti atītādiatthacintanasamatthaṃ. Attanā paṭiladdhāni ajjhattañca sarīragandhādīni, bahiddhā ca vilepanagandhādīni. Uppajjamānā uppajjatīti yadā uppajjamānā hoti, tadā ettha uppajjatīti sāmaññena gahitā uppādakiriyā lakkhaṇabhāvena vuttā, visayavisiṭṭhā ca lakkhitabbabhāvena. Na hi sāmaññavisesehi nānattavohāro na hotīti. Uppajjamānāti vā anicchito uppādo hetubhāvena vutto, uppajjatīti nicchito phalabhāvena yadi uppajjamānā hoti, ettha uppajjatīti.

Nirodhasaccaniddesavaṇṇanā

401. ‘‘Sabbāni nibbānavevacanānevā’’ti vatvā tamatthaṃ pākaṭataraṃ kātuṃ ‘‘nibbānañhī’’tiādi āraddhaṃ. Tattha āgammāti nimittaṃ katvā. Nibbānahetuko hi taṇhāya asesavirāganirodho. Khayagamanavasena virajjati. Appavattigamanavasena nirujjhati. Anapekkhatāya cajanavasena, hānivasena vā cajīyati. Puna yathā nappavattati, tathā dūra khipanavasena paṭinissajjīyati. Bandhanabhūtāya mocanavasena muccati. Asaṃkilesavasena na allīyati. Kasmā panetaṃ nibbānaṃ ekameva samānaṃ nānānāmehi vuccatīti? Paṭipakkhanānatāyāti dassento ‘‘ekameva hī’’tiādimāha. Saṅkhatadhammavidhurasabhāvattā nibbānassa nāmānipi guṇanemittikattā saṅkhatadhammavidhurāneva hontīti vuttaṃ ‘‘sabbasaṅkhatānaṃ nāmapaṭipakkhavasenā’’ti. Asesaṃ virajjati taṇhā etthāti asesavirāgoti. Esa nayo sesesupi. Ayaṃ pana viseso – natthi etassa uppādo, na vā etasmiṃ adhigate puggalassa uppādoti anuppādo, asaṅkhatadhammo. ‘‘Appavatta’’ntiādīsupi iminā nayena attho veditabbo. Āyūhanaṃ samudayo, tappaṭipakkhavasena anāyūhanaṃ.

Taṇhā appahīne sati yattha uppajjati, pahāne pana sati tattha tatthevassā abhāvo sudassitoti āha ‘‘tattheva abhāvaṃ dassetu’’nti. Apaññattinti apaññāpanaṃ, ‘‘titta alābu atthī’’ti vohārābhāvaṃ vā. Tittaalābuvalliyā appavattiṃ icchanto puriso viya ariyamaggo, tassa tassā appavattininnacittassa mūlacchedanaṃ viya maggassa nibbānārammaṇassa taṇhāya pahānaṃ, tadappavatti viya taṇhāya appavattibhūtaṃ nibbānaṃ daṭṭhabbaṃ.

Dutiyaupamāyaṃ dakkhiṇadvāraṃ viya nibbānaṃ, coraghātakā viya maggo. Dakkhiṇadvāre ghātitāpi corā pacchā ‘‘aṭaviyaṃ corā ghātitā’’ti vuccanti, evaṃ nibbānaṃ āgamma niruddhāpi taṇhā ‘‘cakkhādīsu niruddhā’’ti vuccati tattha kiccakaraṇābhāvatoti daṭṭhabbaṃ. Purimā vā upamā maggena niruddhāya ‘‘piyarūpasātarūpesu niruddhā’’ti vattabbatādassanatthaṃ vuttā, pacchimā nibbānaṃ āgamma niruddhāya ‘‘piyarūpasātarūpesu niruddhā’’ti vattabbatādassanatthaṃ vuttāti ayaṃ etāsaṃ viseso.

Maggasaccaniddesavaṇṇanā

402.Aññamaggapaṭikkhepanatthanti titthiyehi parikappitassa maggassa dukkhanirodhagāminipaṭipadābhāvapaṭikkhepanatthaṃ, aññassa vā maggabhāvapaṭikkhepo aññamaggapaṭikkhepo, tadatthaṃ. ‘‘Aya’’nti pana attano, tesu ca bhikkhūsu ekaccānaṃ paccakkhabhāvato āsannapaccakkhavacanaṃ. Ārakattāti niruttinayena ariyasaddasiddhimāha. Ariyabhāvakarattāti ariyakaraṇo ariyoti uttarapadalopena, puggalassa ariyabhāvakarattā ariyaṃ karotīti vā ariyo, ariyaphalapaṭilābhakarattā vā ariyaṃ phalaṃ labhāpeti janetīti ariyo. Purimena cettha attano kiccavasena, pacchimena phalavasena ariyanāmalābho vuttoti daṭṭhabbo. Catusaccapaṭivedhāvahaṃ kammaṭṭhānaṃ catusaccakammaṭṭhānaṃ, catusaccaṃ vā uddissa pavattaṃ bhāvanākammaṃ yogino sukhavisesānaṃ ṭhānabhūtanti catusaccakammaṭṭhānaṃ. Purimāni dve saccānivaṭṭaṃ pavattihetubhāvato. Pacchimāni vivaṭṭaṃ nivattitadadhigamupāyabhāvato. Vaṭṭe kammaṭṭhānābhiniveso sarūpato pariggahasabbhāvato. Vivaṭṭe natthi avisayattā, visayatte ca payojanābhāvato. Purimāni dve saccāni uggaṇhitvāti sambandho. Kammaṭṭhānapāḷiyā hi tadatthasallakkhaṇena vācuggatakaraṇaṃ uggaho. Tenāha ‘‘vācāya punappunaṃ parivattento’’ti. Iṭṭhaṃ kantanti nirodhamaggesu ninnabhāvaṃ dasseti, na abhinandanaṃ, tanninnabhāvoyeva ca tattha kammakaraṇaṃ daṭṭhabbaṃ.

Ekapaṭivedhenevāti ekañāṇeneva paṭivijjhanena. Paṭivedho paṭighātābhāvena visaye nissaṅgacārasaṅkhātaṃ nibbijjhanaṃ. Abhisamayo avirajjhitvā visayassa adhigamasaṅkhāto avabodho. ‘‘Idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo’’ti paricchinditvā jānanameva vuttanayena paṭivedhoti pariññāpaṭivedho, tena. Idañca yathā tasmiṃ ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavattiṃ gahetvā vuttaṃ, na pana maggañāṇassa ‘‘idaṃ dukkha’’ntiādinā (ma. ni. 2.484; 3.104) pavattanato. Pahīnassa puna appahātabbatāya pakaṭṭhaṃ hānaṃ cajanaṃ samucchindanaṃ, pahānameva vuttanayena paṭivedhoti pahānapaṭivedho, tena. Ayampi yasmiṃ kilese appahīyamāne maggabhāvanāya na bhavitabbaṃ, asati ca maggabhāvanāya yo uppajjeyya, tassa kilesassa paṭighātaṃ karontassa anuppattidhammataṃ āpādentassa ñāṇassa tathāpavattiyaṃ paṭighātābhāvena nissaṅgacāraṃ upādāya evaṃ vutto. Sacchikiriyā paccakkhakaraṇaṃ anussavākāraparivitakkādike muñcitvā sarūpato ārammaṇakaraṇaṃ ‘‘idaṃ ta’’nti yathāsabhāvato gahaṇaṃ, sā eva vuttanayena paṭivedhoti sacchikiriyāpaṭivedho, tena. Ayaṃ panassa āvaraṇassa asamucchindanato ñāṇaṃ nirodhaṃ ālambituṃ na sakkoti, tassa samucchindanato taṃ sarūpato vibhāventameva pavattatīti evaṃ vutto. Bhāvanā uppādanā, vaḍḍhanā ca. Tattha paṭhamamagge uppādanaṭṭhena, dutiyādīsu vaḍḍhanaṭṭhena, ubhayatthāpi vā ubhayathāpi veditabbaṃ. Paṭhamamaggepi hi yathārahaṃ vuṭṭhānagāminiyaṃ pavattaṃ parijānanādiṃ vaḍḍhento pavattoti vaḍḍhanaṭṭhena bhāvanā sakkā viññātuṃ. Dutiyādīsupi appahīnakilesappahānato, puggalantarabhāvasādhanato ca uppādanaṭṭhena bhāvanā sakkā viññātuṃ, sā eva vuttanayena paṭivedhoti bhāvanāpaṭivedho, tena. Ayampi hi yathā ñāṇe pavatte pacchā maggadhammānaṃ sarūpaparicchede sammoho na hoti, tathā pavattimeva gahetvā vutto.

Tiṭṭhantu tāva yathādhigatā maggadhammā, yathāpavattesu phaladhammesupi ayaṃ yathādhigatasaccadhammesu viya vigatasammohova hoti. Tenevāha ‘‘diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo’’ti (mahāva. 18; dī. ni. 1.299; ma. ni. 2.69) yato sacassa dhammatāsañcoditā yathādhigatasaccadhammālambaniyo maggavīthito parato maggaphalapahīnāvasiṭṭhakilesanibbānānaṃ paccavekkhaṇā pavattanti, dukkhasaccammopi sakkāyadiṭṭhiādayo. Ayañca atthavaṇṇanā ‘‘pariññābhisamayenā’’tiādīsupi vibhāvetabbā. Ekābhisamayena abhisametīti etthāha vitaṇḍavādī ‘‘ariyamaggañāṇaṃ catūsu saccesu nānābhisamayavasena kiccakara’’nti, so abhidhamme (kathā. 274) odhisokathāya saññāpetabbo. Idāni tameva ekābhisamayaṃ vitthāravasena vibhāvetuṃ ‘‘evamassā’’tiādi vuttaṃ. ‘‘Pubbabhāge…pe… paṭivedho hotī’’ti kasmā vuttaṃ, nanu paṭivedho pubbabhāgiyo na hotīti? Saccametaṃ nippariyāyato, idha pana uggahādivasena pavatto avabodho pariyāyato tathā vutto. Paṭivedhanimittattā vā uggahādivasena pavattaṃ dukkhādīsu pubbabhāge ñāṇaṃ ‘‘paṭivedho’’ti vuttaṃ, na paṭivijjhanasabhāvaṃ. Kiccatoti pubbabhāgehi dukkhādiñāṇehi kātabbakiccassa idha nipphattito, imasseva vā ñāṇassa dukkhādippakāsanakiccato, pariññāditoti attho. Ārammaṇapaṭivedhoti sacchikiriyāpaṭivedhamāha. ti paccavekkhaṇā. Idhāti imasmiṃ ṭhāne. Uggahādīsu vuccamānesu na vuttā anavasarattā. Adhigame hi sati tassā siyā avasaro.

Taṃyeva hi anavasaraṃ dassetuṃ ‘‘imassa cā’’tiādi vuttaṃ. Pubbe pariggahatoti kammaṭṭhānapariggahato pubbe. Uggahādivasena saccānaṃ pariggaṇhanañhi pariggaho. Tathā tāni pariggaṇhanato manasikāradaḷhatāya pubbabhāgiyā dukkhapariññādayo honti yevāti āha ‘‘pariggahato paṭṭhāya hotī’’ti. Aparabhāgeti maggakkhaṇe. Duddasattāti attano pavattikkhaṇavasena pākaṭānipi pakatiñāṇena sabhāvarasato daṭṭhuṃ asakkuṇeyyattā. Gambhīreneva ca bhāvanāñāṇena, tathāpi matthakappattena ariyamaggañāṇeneva yāthāvato passitabbattā gambhīrāni. Tenāha ‘‘lakkhaṇapaṭivedhato pana ubhayampi gambhīra’’nti. Itarāni asaṃkiliṭṭhaasaṃkilesikatāya accantasukhappattāya anuppattibhavatāya, anuppannapubbatāya ca pavattivasena apākaṭattā ca paramagambhīrattā, tathā paramagambhīrañāṇeneva passitabbatāya pakatiñāṇena daṭṭhuṃ na sakkuṇeyyānīti duddasāni. Tenāha ‘‘itaresaṃ panā’’tiādi. Payogoti kiriyā, vāyāmo vā. Tassa mahantatarassa icchitabbataṃ, dukkarataratañca upamāhi dasseti ‘‘bhavaggaggahaṇattha’’ntiādinā. Paṭivedhakkhaṇeti ariyassa maggassa catusaccasampaṭivedhakkhaṇe. Ekameva taṃ ñāṇanti dukkhādīsu pariññādikiccasādhanavasena ekameva taṃ maggañāṇaṃ hoti.

Imesu tīsu ṭhānesūti imesu viramitabbatāvasena jotitesu tīsu kāmabyāpādavihiṃsāvitakkavatthūsu. Visuṃ visuṃ uppannassa tividhaakusalasaṅkappassa. Padapacchedatoti ettha gatamaggo ‘‘pada’’nti vuccati, yena ca upāyena kāraṇena kāmavitakko uppajjati, so tassa gatamaggoti tassa pacchedo ghāto padapacchedo, tato padapacchedato. Anuppattidhammatāpādanaṃ anuppattisādhanaṃ, tassa vasena. Maggakiccasādhanena maggaṅgaṃ pūrayamāno ekova tividhakiccasādhano kusalasaṅkappo uppajjati. Tividhākusalasaṅkappasamucchedanameva hettha tividhakiccasādhanaṃ daṭṭhabbaṃ. Iminā nayena ‘‘imesu catūsu ṭhānesū’’tiādīsupi attho veditabbo.

Musāvādāveramaṇiādayoti ettha yasmā sikkhāpadavibhaṅge (vibha. 703) viraticetanā, sabbe sampayuttadhammā ca sikkhāpadānīti āgatānīti tattha padhānānaṃ viraticetanānaṃ vasena ‘‘viratiyopi honti cetanāyopī’’ti (vibha. aṭṭha. 703) sammohavinodaniyaṃ vuttaṃ, tasmā keci ‘‘ādi-saddena na kevalaṃ pisuṇavācā veramaṇiādīnaṃyeva saṅgaho, atha kho tādisānaṃ cetanānampi saṅgaho’’ti vadanti, taṃ pubbabhāgavasena vuccamānattā yujjeyya, musāvādādīhi viramaṇakāle vā viratiyo, subhāsitādivācābhāsanādikāle ca cetanāyo yojetabbā, maggakkhaṇe pana viratiyova icchitabbā cetanānaṃ amaggaṅgattā. Ekassa ñāṇassa dukkhādiñāṇatā viya, ekāya viratiyā musāvādādiviratibhāvo viya ca ekāya cetanāya sammāvācādikiccattayasādhanasabhāvābhāvā sammāvācādibhāvāsiddhito, taṃsiddhiyaṃ aṅgattayatāsiddhito ca.

Bhikkhussa ājīvahetukaṃ kāyavacīduccaritaṃ nāma ayoniso āhārapariyesanahetukameva siyāti āha ‘‘khādanīya…pe… duccarita’’nti. Kāyavacīduccaritaggahaṇañca kāyavacīdvāreyeva ājīvapakopo, na manodvāreti dassanatthaṃ. Tenāha ‘‘imesuyeva sattasu ṭhānesū’’ti.

Anuppannānanti asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannānaṃ. Aññathā hi anamatagge saṃsāre anuppannā pāpakā akusalā dhammā nāma na santi. Tenāha ‘‘ekasmiṃ bhave’’tiādi. Yasmiṃ bhave ayaṃ imaṃ vīriyaṃ ārabhati, tasmiṃ ekasmiṃ bhave.Janetīti uppādeti. Tādisaṃ chandaṃ kurumāno evaṃ chandaṃ janeti nāma. Vāyāmaṃ karotīti payogaṃ parakkamaṃ karoti. Vīriyaṃpavattetīti kāyikacetasikavīriyaṃ pakārato vatteti. Vīriyena cittaṃ paggahitaṃ karotīti teneva sahajātavīriyena cittaṃ ukkhipento kosajjapātato nisedhanena paggahitaṃ karoti. Padahanaṃ pavattetīti padhānaṃ vīriyaṃ karoti. Paṭipāṭiyā panetāni cattāri padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni.

Uppannapubbānanti sadisavohārena vuttaṃ. Bhavati hi taṃsadisesu tabbohāro yathā ‘‘sā eva tittiri, tāni eva osadhānī’’ti. Tenāha ‘‘idāni tādise’’ti. Uppannānanti ‘‘anuppannā’’ti avattabbataṃ āpannānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānanti ettha kusalāti uttarimanussadhammā adhippetā, tesañca uppādo nāma adhigamo paṭilābho, tappaṭikkhepena anuppādo appaṭilābhoti āha ‘‘appaṭiladdhānaṃ paṭhamajjhānādīna’’nti. ‘‘Ṭhitiyā vīriyaṃ ārabhatī’’ti vutte na khaṇaṭhiti adhippetā tadatthaṃ vīriyārabbhena payojanābhāvato, atha kho pabandhaṭhiti adhippetāti āha ‘‘punappunaṃ uppattipabandhavasena ṭhitattha’’nti. Sammussanaṃ paṭipakkhadhammavasena adassanamupagamananti tappaṭikkhepena asammussanaṃ asammosoti āha ‘‘asammosāyāti avināsanattha’’nti. Bhiyyobhāvo punappunaṃ bhavanaṃ, so pana uparūpari uppattīti āha ‘‘uparibhāvāyā’’ti. Vepullaṃ abhiṇhappavattiyā paguṇabalavabhāvāpattīti vuttaṃ ‘‘vepullāyāti vipulabhāvāyā’’ti, mahantabhāvāyāti attho. Bhāvanāya paripūraṇatthanti jhānādibhāvanāparibrūhanatthaṃ.

Catūsuṭhānesūti anuppannākusalānuppādanādīsu catūsu ṭhānesu. Kiccasādhanavasenāti catubbidhassapi kiccassa ekajjhaṃ nipphādanavasena.

Jhānāni pubbabhāgepi maggakkhaṇepi nānāti yadipi samādhiupakārakehi abhiniropanānumajjanasampiyāyanabrūhanasantasukhasabhāvehi vitakkādīhi sampayogabhedato bhāvanātisayappavattānaṃ catunnaṃ jhānānaṃ vasena sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattesu kāyādīsu subhādisaññāppahānacatusatikiccaṃ, eko samādhi catujhānasamādhikiccaṃ na sādhetīti pubbabhāgepi paṭhamajjhānasamādhi eva maggakkhaṇepi, tathā pubbabhāgepi catutthajjhānasamādhi eva maggakkhaṇe pīti attho. Nānāmaggavasenāti paṭhamamaggādinānāmaggavasena jhānāni nānā. Dutiyādayopi maggā dutiyādīnaṃ jhānānaṃ. Ayaṃ panassāti ettha maggabhāvena catubbidhampi ekattena gahetvā ‘‘assā’’ti vuttaṃ, assa maggassāti attho. Ayanti pana ayaṃ jhānavasena sabbasadisasabbāsadisekaccasadisatā viseso.

Pādakajjhānaniyamena hotīti idha pādakajjhānaniyamaṃ dhuraṃ katvā vuttaṃ, yathā cettha, evaṃ sammohavinodaniyampi (vibha. aṭṭha. 205). Aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 350) pana vipassanāniyamo vutto sabbavādāvirodhato, idha pana sammasitajjhānapuggalajjhāsayavādanivattanato pādakajjhānaniyamo vutto. Vipassanāniyamo pana sādhāraṇattā idhāpi na paṭikkhittoti daṭṭhabbo. Aññe ca ācariyavādā parato vakkhamānā vibhajitabbāti yathāvuttameva tāva pādakajjhānaniyamaṃ vibhajanto āha ‘‘pādakajjhānaniyamena tāvā’’ti. Paṭhamajjhāniko hoti, yasmā āsannapadese vuṭṭhitasamāpatti maggassa attano sadisabhāvaṃ karoti bhūmivaṇṇo viya godhāvaṇṇassa. Paripuṇṇāneva hontīti aṭṭha satta ca hontīti attho. Satta honti sammāsaṅkappassa abhāvato. Cha honti pītisambojjhaṅgassa abhāvato. Maggaṅgabojjhaṅgānaṃ sattachabhāvaṃ atidisati ‘‘esa nayo’’ti. Arūpe catukkapañcakajjhānaṃ…pe… vuttaṃ aṭṭhasāliniyanti adhippāyo. Nanu tattha ‘‘arūpe tikacatukkajjhānaṃ uppajjatī’’ti (dha. sa. aṭṭha. 350) vuttaṃ , na ‘‘catukkapañcakajjhāna’’nti? Saccametaṃ, yesu pana saṃsayo atthi, tesaṃ uppattidassanena , tena atthato ‘‘catukkapañcakajjhānaṃ uppajjatī’’ti vuttameva hotīti evamāhāti veditabbaṃ. Samudāyañca apekkhitvā ‘‘tañca lokuttaraṃ, na lokiya’’nti āha ‘‘avayavekattaṃ liṅgasamudāyassa visesakaṃ hotī’’ti. Catutthajjhānameva hi tattha lokiyaṃ uppajjati, na catukkaṃ, pañcakaṃ vāti. Ettha kathanti pādakajjhānassa abhāvā kathaṃ daṭṭhabbanti attho. Taṃjhānikāvassa tattha tayo maggā uppajjanti, tajjhānikaṃpaṭhamaphalādiṃ pādakaṃ katvā uparimaggabhāvanāyāti adhippāyo. Tikacatukkajjhānikaṃ pana maggaṃ bhāvetvā tattha uppannassa arūpacatutthajjhānaṃ, tajjhānikaṃ phalañca pādakaṃ katvā uparimaggabhāvanāya aññajhānikāpi uppajjantīti, jhānaṅgādiniyāmikā pubbābhisaṅkhārasamāpattipādakaṃ, na sammasitabbāti phalassāpi pādakatā daṭṭhabbā.

Keci panāti moravāpīmahādattattheraṃ sandhāyāha. Puna kecīti tipiṭakacūḷābhayattheraṃ . Tatiyavāre kecīti ‘‘pādakajjhānameva niyametī’’ti evaṃ vādinaṃ tipiṭakacūḷanāgattherañceva anantaraṃ vutte dve ca there ṭhapetvā itare there sandhāya vadati.

403. Sasantatipariyāpannānaṃ dukkhasamudayānaṃ appavattibhāvena pariggayhamāno nirodhopi sasantatipariyāpanno viya hotīti katvā vuttaṃ ‘‘attano vā cattāri saccānī’’ti. Parassa vāti etthāpi eseva nayo. Tenāha bhagavā ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi, lokasamudayañca paññāpemi, lokanirodhañca paññāpemi, lokanirodhagāminipaṭipadañca paññāpemī’’ti (saṃ. ni. 1.107; a. ni. 4.45) kathaṃ pana ādikammiko nirodhamaggasaccāni pariggaṇhātīti? Anussavādisiddhamākāraṃ pariggaṇhāti. Evañca katvā lokuttarabojjhaṅge uddissāpi pariggaho na virujjhati. Yathāsambhavatoti sambhavānurūpaṃ, ṭhapetvā nirodhasaccaṃ sesasaccavasena samudayavayāti veditabbāti attho.

Catusaccapabbavaṇṇanā niṭṭhitā.

Dhammānupassanāvaṇṇanā niṭṭhitā.

404. ‘‘Aṭṭhikasaṅkhalikaṃ samaṃsa’’ntiādikā satta sivathikā aṭṭhikakammaṭṭhānatāya itarāsaṃ uddhumātakādīnaṃ sabhāvenevāti navannaṃ sivathikānaṃ appanākammaṭṭhānatā vuttā. Dveyevāti ānāpānaṃ, dvattiṃsākāroti imāni dveyeva. Abhinivesoti vipassanābhiniveso, so pana sammasaniyadhammapariggaho. Iriyāpathā, ālokitādayo ca rūpadhammānaṃ avatthāvisesamattatāya na sammasanupagā viññattiādayo viya. Nīvaraṇabojjhaṅgā ādito na pariggahetabbāti vuttaṃ ‘‘iriyāpatha…pe… na jāyatī’’ti. Kesādiapadesena tadupādānadhammā viya iriyāpathādiapadesena tadavatthā rūpadhammā pariggayhanti, nīvaraṇādimukhena ca taṃsampayuttā, taṃnissayadhammāti adhippāyena mahāsivatthero ca iriyāpathādīsupi ‘‘abhiniveso jāyatī’’ti avoca. ‘‘Atthi nu kho me’’tiādi pana sabhāvato iriyāpathādīnaṃ ādikammikassa anicchitabhāvadassanaṃ. Apariññāpubbikā hi pariññāti.

Kāmaṃ ‘‘idha bhikkhave bhikkhū’’tiādinā uddesaniddesesu tattha tattha bhikkhuggahaṇaṃ kataṃ taṃpaṭipattiyā bhikkhubhāvadassanatthaṃ, desanā pana sabbasādhāraṇāti dassetuṃ ‘‘yo hi koci bhikkhave’’ icceva vuttaṃ, na bhikkhu yevāti dassento ‘‘yo hi koci bhikkhu vā’’tiādimāha. Dassanamaggena ñātamariyādaṃ anatikkamitvā jānantī sikhāppattā aggamaggapaññā aññā nāma, tassa phalabhāvato aggaphalaṃ pīti āha ‘‘aññāti arahatta’’nti.

Appatarepi kāle sāsanassa niyyānikabhāvaṃ dassentoti yojanā. Niyyātentoti nigamento.

Mahāsatipaṭṭhānasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app