Namo tassa bhagavato arahato sammāsambuddhassa

Saṃyuttanikāye

Mahāvagga-aṭṭhakathā

1. Maggasaṃyuttaṃ

1. Avijjāvaggo

1-2. Avijjāsuttādivaṇṇanā

1-2. Mahāvaggassa paṭhame pubbaṅgamāti sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamā. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, uppattiyāti attho. Anvadeva ahirikaṃ anottappanti sā panesā yadetaṃ alajjanākārasaṇṭhikaṃ ahirikaṃ, abhāyanākārasaṇṭhitañca anottappaṃ, etaṃ anudeva saheva ekatova, na vinā tena uppajjatīti attho. Avijjāgatassāti avijjāya upagatassa samannāgatassa. Micchādiṭṭhīti ayāthāvadiṭṭhi aniyyānikadiṭṭhi. Pahotīti hoti uppajjati. Micchāsaṅkappādīsupi ayāthāvaaniyyānikavaseneva micchābhāvo veditabbo. Iti imāni aṭṭhapi akusaladhammasamāpattiyā micchattaaṅgāni nāma honti. Tāni pana na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe labbhanti.

Kathaṃ? Yadā hi diṭṭhisampayuttacittaṃ kāyaviññattiṃ samuṭṭhāpentaṃ uppajjati, tadā micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsati micchāsamādhi micchākammantoti cha aṅgāni honti. Yadā diṭṭhivippayuttaṃ, tadā micchādiṭṭhivajjāni pañca. Yadā tāneva dve vacīviññattiṃ samuṭṭhāpenti, tadā micchākammantaṭṭhāne micchāvācāya saddhiṃ tāneva cha vā pañca vā. Ayaṃ ājīvo nāma kuppamāno kāyavacīdvāresuyeva aññatarasmiṃ kuppati, na manodvāre. Tasmā yadā ājīvasīsena tāneva cittāni kāyavacīviññattiyo samuṭṭhāpenti, tadā kāyakammaṃ micchājīvo nāma hoti, tathā vacīkammanti micchājīvassa vasena tāneva cha vā pañca vā. Yadā pana viññattiṃ asamuṭṭhāpetvā tāni cittāni uppajjanti , tadā micchādiṭṭhimicchāsaṅkappamicchāvāyāmamicchāsatimicchāsamādhivasena pañca vā, micchāsaṅkappādivasena cattāri vā hontīti evaṃ na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe labbhantīti.

Sukkapakkhe vijjāti kammassakatañāṇaṃ. Ihāpi sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamatā veditabbā. Hirottappanti hirī ca ottappañca. Tattha lajjanākārasaṇṭhitā hirī, bhāyanākārasaṇṭhitaṃ ottappaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vuttova. Vijjāgatassāti vijjāya upagatassa samannāgatassa. Viddasunoti viduno paṇḍitassa. Sammādiṭṭhīti yāthāvadiṭṭhi niyyānikadiṭṭhi. Sammākammantādīsupi eseva nayo. Iti kusaladhammasamāpattiyā imāni aṭṭhaṅgāni honti, tāni lokiyamaggakkhaṇe na ekato sabbāni labbhanti, lokuttaramaggakkhaṇe pana labbhanti. Tāni ca kho paṭhamajjhānikamagge, dutiyajjhānikādīsu pana sammāsaṅkappavajjāni satteva honti.

Tattha yo evaṃ vadeyya ‘‘yasmā majjhimanikāyamhi mahāsaḷāyatanikasutte (ma. ni. 3.431) ‘yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa, saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, svāssa hoti sammāsati. Yo tathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo ca suparisuddho’ti vuttaṃ tasmā pañcaṅgikopi lokuttaramaggo hotī’’ti so vattabbo – tasmiṃyeva sutte ‘‘evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti idaṃ kasmā na passasi ? Yaṃ panetaṃ ‘‘pubbeva kho panassā’’ti vuttaṃ, taṃ pabbajitadivasato paṭṭhāya parisuddhabhāvadassanatthaṃ. Pabbajitadivasato paṭṭhāya hi parisuddhāni kāyakammādīni lokuttaramaggakkhaṇe atiparisuddhāni hontīti ayamattho dīpito.

Yampi abhidhamme vuttaṃ ‘‘tasmiṃ kho pana samaye pañcaṅgiko maggo hotī’’ti (vibha. 212), taṃ ekaṃ kiccantaraṃ dassetuṃ vuttaṃ. Yasmiñhi kāle micchākammantaṃ pahāya sammākammantaṃ pūreti, tasmiṃ kāle micchāvācā vā micchājīvo vā na hoti, diṭṭhi saṅkappo vāyāmo sati samādhīti imesuyeva pañcasu kārakaṅgesu sammākammanto pūrati. Virativasena hi sammākammanto pūrati nāma. Sammāvācāsammāājīvesupi eseva nayo. Iti imaṃ kiccantaraṃ dassetuṃ evaṃ vuttaṃ. Lokiyamaggakkhaṇe ca pañceva honti, virati pana aniyatā. Tasmā ‘‘chaaṅgiko’’ti avatvā ‘‘pañcaṅgiko’’tveva vuttaṃ. ‘‘Yā ca, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ, ayaṃ bhikkhave sammākammanto ariyo anāsavo lokuttaramaggo’’ti (ma. ni. 3.139). Evaṃ pana mahācattālīsakasuttādīsu anekesu suttesu sammākammantādīnañca lokuttaramaggassa aṅgabhāvasiddhito aṭṭhaṅgikova lokuttaramaggo hotīti veditabboti. Imasmiṃ sutte ayaṃ aṭṭhaṅgiko maggo lokiyalokuttaramissakova kathito. Dutiyaṃ kosalasaṃyutte vuttameva.

3. Sāriputtasuttavaṇṇanā

3. Tatiye sakalamidaṃ bhanteti ānandatthero sāvakapāramīñāṇassa matthakaṃ appattatāya sakalampi maggabrahmacariyaṃ kalyāṇamittasannissayena labbhatīti na aññāsi, dhammasenāpati pana sāvakapāramīñāṇassa matthake ṭhitattā aññāsi, tasmā evamāha. Tenevassa bhagavā sādhu sādhūti sādhukāramadāsi.

4. Jāṇussoṇibrāhmaṇasuttavaṇṇanā

4. Catutthe sabbasetena vaḷavābhirathenāti sakalasetena catūhi vaḷavāhi yuttarathena. So kira sabbo sacakkapañjarakubbaro rajataparikkhitto hoti. Ratho ca nāmesa duvidho hoti – yodharatho, alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno hoti nātimahā dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho. Alaṅkāraratho mahā hoti dīghato dīgho puthulato puthulo ca, tattha chattaggāhako vālabījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukheneva ṭhātuṃ vā nisīdituṃ vā nipajjituṃ vā sakkonti. Ayampi alaṅkārarathoyeva.

Setā sudaṃ assāti tā vaḷavā pakatiyā setavaṇṇāva. Setālaṅkārāti pasādhanaṃ tāsaṃ rajatamayaṃ ahosi. Seto rathoti rathopi vuttanayeneva rajataparikkhittattā tattha tattha dantakammakhacitattā ca setova. Setaparivāroti yathā aññe rathā sīhacammaparivārāpi honti, byagghacammaparivārāpi paṇḍukambalaparivārāpi honti, na evaṃ esa. Esa pana ghanadukūlena parivārito ahosi. Setā rasmiyoti rasmiyopi rajatapanāḷisuparikkhittā. Setā patodalaṭṭhīti patodalaṭṭhipi rajataparikkhittā.

Setaṃ chattanti rathamajjhe ussāpitachattampi setameva ahosi. Setaṃ uṇhīsanti aṭṭhaṅgulavitthāro rajatamayo uṇhīsapaṭṭo seto. Setāni vatthānīti vatthānipi setāni pheṇapuñjavaṇṇāni. Tesu nivāsanaṃ pañcasatagghanakaṃ, uttarāsaṅgo sahassagghanako. Setā upāhanāti upāhanā nāma maggāruḷhassa vā honti aṭaviṃ vā pavisantassa. Ayaṃ pana rathaṃ abhiruḷho, tenassa tadanucchaviko rajatapaṭisevito pādālaṅkāro nāma esa evaṃ vuttoti veditabbo. Setāya sudaṃ vālabījaniyāti phalikamayadaṇḍāya setacamaravālabījaniyā. Na kevalañca ettakamevassa setaṃ ahosi, so pana brāhmaṇo setavilepanaṃ vilimpi, setamālaṃ piḷandhi, dasasu aṅgulīsu aṅgulimuddikā kaṇṇesu kuṇḍalānīti evamādi alaṅkāropissa rajatamayova ahosi . Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanamālālaṅkārā ahesuṃ.

Yaṃ panetaṃ sāvatthiyā niyyāyantanti vuttaṃ, tatrāyaṃ niyyāyanavibhāvanā – so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti – ‘‘ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatī’’ti puretarameva ghosanā kayirati. Taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Yepi pakkantā, tepi ‘‘puññavato sirisampattiṃ passissāmā’’ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi vippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti.

Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbasetavatthavilepanamālālaṅkārā setacchattāni gahetvā parivārenti. Tato mahājanassa sannipātatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiranti, tadanantaraṃ māsakarūpādīni, tadanantaraṃ kahāpaṇe vikiranti. Mahājano sannipatati, ukkuṭṭhiyo ceva celukkhepā ca vattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati. Puññavantā manussā ekabhūmikādipāsāde āruyha sukapattasadisāni vātapānakavāṭāni vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Taṃ sandhāyetaṃ vuttaṃ.

Tamenaṃ jano disvāti mahājano taṃ rathaṃ disvā. Brahmanti seṭṭhādhivacanametaṃ. Brahmaṃ vata bho yānanti seṭṭhayānasadisaṃ vata bho yānanti ayamettha attho. Imasseva kho etanti, ānanda, manussā nāma vaṇṇabhāṇakānaṃ dhanaṃ datvā attano dārikānaṃ vaṇṇagītaṃ gāyāpenti ‘‘abhirūpo hoti dassanīyo mahaddhano mahābhogo’’ti, na ca tena vaṇṇabhaṇanamattena abhirūpā vā honti mahaddhanā vā, evameva mahājano brāhmaṇassa rathaṃ disvā – ‘‘brahmaṃ vata bho yāna’’nti kiñcāpi evaṃ vaṇṇaṃ bhaṇati, na panetaṃ yānaṃ vaṇṇabhaṇanamatteneva brahmayānaṃ nāma hoti. Lāmakañhi etaṃ chavaṃ. Paramatthena pana imasseva kho etaṃ, ānanda, ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ. Ayañhi sabbadosavigamena seṭṭho, iminā ca ariyā nibbānaṃ yantīti brahmayānaṃ itipi, dhammabhūtattā yānattā ca dhammayānaṃ itipi, anuttarattā kilesasaṅgāmassa ca vijitattā anuttaro saṅgāmavijayo itipi vattuṃ vaṭṭati.

Idānissa niddosabhāvañceva saṅgāmavijayabhāvañca dassento rāgavinayapariyosānātiādimāha. Tattha rāgaṃ vinayamānā pariyosāpeti pariyosānaṃ gacchati nipphajjatīti rāgavinayapariyosānā. Esa nayo sabbattha.

Yassa saddhā ca paññā cāti yassa ariyamaggayānassa saddhānusārivasena saddhā, dhammānusārivasena paññāti ime dve dhammā sadā dhuraṃ yuttā, tatramajjhattatāyuge yuttāti attho. Hirī īsāti attanā saddhiṃ adhiviṭṭhena bahiddhāsamuṭṭhānena ottappena saddhiṃ ajjhattasamuṭṭhānā hirī yassa maggarathassa īsā. Mano yottanti vipassanācittañca maggacittañca yottaṃ. Yathā hi rathassa vākādimayaṃ yottaṃ goṇe ekābaddhe karoti ekasaṅgahite, evaṃ maggarathassa lokiyavipassanācittaṃ atirekapaññāsa, lokuttaravipassanācittaṃ atirekasaṭṭhi kusaladhamme ekābaddhe ekasaṅgahe karoti. Tena vuttaṃ ‘‘mano yotta’’nti. Sati ārakkhasārathīti maggasampayuttā sati ārakkhasārathi. Yathā hi rathassa ārakkho sārathi nāma yoggiyo. Dhuraṃ vāheti yojeti akkhaṃ abbhañjati rathaṃ peseti rathayuttake nibbisevane karoti, evaṃ maggarathassa sati. Ayañhi ārakkhapaccupaṭṭhānā ceva kusalākusalānañca dhammānaṃ gatiyo samanvesatīti vuttā.

Rathoti ariyaaṭṭhaṅgikamaggaratho. Sīlaparikkhāroti catupārisuddhisīlālaṅkāro. Jhānakkhoti vipassanāsampayuttānaṃ pañcannaṃ jhānaṅgānaṃ vasena jhānamayaakkho. Cakkavīriyoti vīriyacakko, kāyikacetasikasaṅkhātāni dve vīriyāni assa cakkānīti attho. Upekkhā dhurasamādhīti dhurassa samādhi, unnatonatākārassa abhāvena dvinnampi yugapadesānaṃ samatāti attho. Ayañhi tatramajjhattupekkhā cittuppādassa līnuddhaccabhāvaṃ haritvā payogamajjhatte cittaṃ ṭhapeti, tasmā imassa maggarathassa ‘‘dhurasamādhī’’ti vuttā. Anicchā parivāraṇanti bāhirakarathassa sīhacammādīni viya imassāpi ariyamaggarathassa alobhasaṅkhātā anicchā parivāraṇaṃ nāma.

Abyāpādoti mettā ca mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Vivekoti kāyavivekādi tividhaviveko. Yassa āvudhanti yassa ariyamaggarathe ṭhitassa kulaputtassa etaṃ pañcavidhaṃ āvudhaṃ. Yathā hi rathe ṭhito pañcahi āvudhehi sapatte vijjhati, evaṃ yogāvacaropi imasmiṃ lokiyalokuttaramaggarathe ṭhito mettāya dosaṃ vijjhati, karuṇāya vihiṃsaṃ , kāyavivekena gaṇasaṅgaṇikaṃ, cittavivekena kilesasaṅgaṇikaṃ, upadhivivekena sabbākusalaṃ vijjhati. Tenassetaṃ pañcavidhaṃ ‘‘āvudha’’nti vuttaṃ. Titikkhāti duruttānaṃ durāgatānaṃ vacanapathānaṃ adhivāsanakkhanti. Cammasannāhoti sannaddhacammo. Yathā hi rathe ṭhito rathiko paṭimukkacammo āgatāgate sare khamati, na naṃ te vijjhanti, evaṃ adhivāsanakkhantisamannāgato bhikkhu āgatāgate vacanapathe khamati, na naṃ te vijjhanti. Tasmā ‘‘titikkhā cammasannāho’’ti vutto. Yogakkhemāya vattatīti catūhi yogehi khemāya nibbānāya vattati, nibbānābhimukho gacchatiyeva, na tiṭṭhati na bhijjatīti attho.

Etadattani sambhūtanti etaṃ maggayānaṃ attano purisakāraṃ nissāya laddhattā attani sambhūtaṃ nāma hoti. Brahmayānaṃ anuttaranti asadisaṃ seṭṭhayānaṃ. Niyyanti dhīrā lokamhāti yesaṃ etaṃ yānaṃ atthi, te dhīrā paṇḍitapurisā lokamhā niyyanti gacchanti. Aññadatthūti ekaṃsena. Jayaṃ jayanti rāgādayo sapatte jinantā jinantā.

5-6. Kimatthiyasuttādivaṇṇanā

5-6. Pañcame ayamevāti evasaddo niyamattho. Tena aññaṃ maggaṃ paṭikkhipati. Imasmiṃ sutte vaṭṭadukkhañceva missakamaggo ca kathito. Chaṭṭhaṃ uttānameva.

7. Dutiyaaññatarabhikkhusuttavaṇṇanā

7. Sattame nibbānadhātuyā kho etaṃ bhikkhu adhivacananti asaṅkhatāya amatāya nibbānadhātuyā etaṃ adhivacanaṃ. Āsavānaṃ khayo tena vuccatīti apica tena rāgādivinayena āsavānaṃ khayotipi vuccati. Āsavakkhayo nāma arahattaṃ, arahattassāpi etaṃ rāgavinayotiādi nāmamevāti dīpeti. Etadavocāti ‘‘satthārā nibbānadhātūti vadantena amataṃ nibbānaṃ kathitaṃ, maggo panassa na kathito. Taṃ kathāpessāmī’’ti anusandhikusalatāya pucchanto etaṃ avoca.

8. Vibhaṅgasuttavaṇṇanā

8. Aṭṭhame katamā ca bhikkhave sammādiṭṭhīti ekena pariyāyena aṭṭhaṅgikamaggaṃ vibhajitvā puna aparena pariyāyena vibhajitukāmo idaṃ desanaṃ ārabhi. Tattha dukkhe ñāṇanti savanasammasanapaṭivedhapaccavekkhaṇavasena catūhākārehi uppannaṃ ñāṇaṃ. Samudayepi eseva nayo. Sesesu pana dvīsu sammasanassa abhāvā tividhameva vaṭṭati. Evametaṃ ‘‘dukkhe ñāṇa’’ntiādinā catusaccakammaṭṭhānaṃ dassitaṃ.

Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve saccāni ‘‘pañcakkhandhā dukkhaṃ, taṇhā samudayo’’ti evaṃ saṅkhepena ca, ‘‘katame pañcakkhandhā rūpakkhandho’’tiādinā nayena vitthārena ca ācariyasantike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu pana dvīsu saccesu – ‘‘nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpa’’nti evaṃ savaneneva kammaṃ karoti. So evaṃ karonto cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti . Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyapaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti.

Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho. Paccavekkhaṇā pana pattasaccassa hoti. Imassa bhikkhuno pubbe pariggahato – ‘‘dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī’’ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva hoti…pe… maggo bhāvitova hoti.

Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccañhi uppattito pākaṭaṃ, khāṇukaṇṭakapahārādīsu ‘‘aho dukkha’’nti vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ dvinnaṃ dassanatthāya payogo bhavaggaggahaṇatthaṃ hatthapasāraṇaṃ viya avīciphusanatthaṃ pādapasāraṇaṃ viya satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena idaṃ ‘‘dukkhe ñāṇa’’ntiādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.

Nekkhammasaṅkappādīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā, kāmaṃ sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā , kāmavivittante uppannoti vā nekkhammasaṅkappo. Sesapadadvayepi eseva nayo. Sabbepi ca te nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.

Musāvādā veramaṇīādayopi musāvādādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāvācā nāma.

Pāṇātipātā veramaṇī ādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya akusaladussīlyacetanāya akiriyato padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammākammanto nāma.

Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ. Pahāyāti vajjetvā. Sammāājīvenāti buddhapasatthena ājīvena. Jīvikaṃ kappetīti jīvitavuttiṃ pavatteti. Sammājīvopi kuhanādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā. Maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya micchājīvadussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāājīvo nāma.

Anuppannānanti ekasmiṃ bhave tathārūpe vā ārammaṇe attano na uppannānaṃ, parassa pana uppajjamāne disvā – ‘‘aho vata me evarūpā pāpakā dhammā na uppajjeyyu’’nti evaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya. Chandanti tesaṃ akusalānaṃ anuppādakapaṭipattisādhakaṃ vīriyacchandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Vīriyaṃ ārabhatīti vīriyaṃ pavatteti. Cittaṃ paggaṇhātīti vīriyena cittaṃ paggahitaṃ karoti. Padahatīti ‘‘kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatū’’ti (ma. ni. 2.184) padhānaṃ pavatteti . Uppannānanti samudācāravasena attano uppannapubbānaṃ. Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti.

Anuppannānaṃ kusalānanti apaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānanti tesaṃyeva paṭiladdhānaṃ. Ṭhitiyāti punappunaṃ uppattipabandhavasena ṭhitatthaṃ. Asammosāyāti avināsatthaṃ. Bhiyyobhāvāyāti uparibhāvāya. Vepullāyāti vipulabhāvāya. Pāripūriyāti bhāvanāya paripūraṇatthaṃ. Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ anuppādanādicittanānattā pubbabhāge nānā. Maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalavīriyaṃ uppajjati. Ayaṃ sammāvāyāmo nāma.

Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekā sati uppajjati. Ayaṃ sammāsati nāma.

Jhānādīni pubbabhāgepi maggakkhaṇepi nānā, pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti.

Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Pādakajjhānaniyamena hi paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko hoti, maggaṅgabojjhaṅgāni panettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti, maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko, maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā .

Āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttaraṃ, no lokiyanti vuttaṃ. Ettha kathanti? Etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃjhānikāvassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā – ‘‘vipassanāya ārammaṇabhūtā khandhā niyamentī’’ti vadanti . Keci ‘‘puggalajjhāsayo niyametī’’ti vadanti. Keci ‘‘vuṭṭhānagāminīvipassanā niyametī’’ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre vuttanayeneva veditabbo. Ayaṃ vuccati, bhikkhave, sammāsamādhīti ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro sammāsamādhīti vuccati.

9. Sūkasuttavaṇṇanā

9. Navame micchāpaṇihitanti sūkaṃ nāma uddhaggaṃ katvā ṭhapitaṃ hatthaṃ vā pādaṃ vā bhindati, tathā aṭṭhapitaṃ pana micchāpaṇihitaṃ nāma. Micchāpaṇihitāya diṭṭhiyāti micchāṭhapitāya kammassakatapaññāya. Avijjaṃ bhindissatīti catusaccapaṭicchādakaṃ avijjaṃ bhindissati. Vijjaṃ uppādessatīti arahattamaggavijjaṃ uppādessati. Micchāpaṇihitattā, bhikkhave, diṭṭhiyāti kammassakatapaññāya ceva maggabhāvanāya ca micchā ṭhapitattā, appavattitattāti attho. Imasmiṃ sutte kammassakatañāṇaṃ magganissitaṃ katvā missakamaggo kathito.

10. Nandiyasuttavaṇṇanā

10. Dasame paribbājakoti channaparibbājako. Sesamettha uttānamevāti.

Avijjāvaggo paṭhamo.

2. Vihāravaggo

1. Paṭhamavihārasuttavaṇṇanā

11. Dutiyavaggassa paṭhame icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitunti ahaṃ, bhikkhave, ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nilīyituṃ ekova hutvā viharituṃ icchāmīti attho. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeyya, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā namhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti.

Kasmā pana evamāhāti? Tasmiṃ kira aḍḍhamāse vinetabbo satto nāhosi. Atha satthā – ‘‘imaṃ aḍḍhamāsaṃ phalasamāpattisukheneva vītināmessāmi, iti mayhañceva sukhavihāro bhavissati, anāgate ca pacchimā janatā ‘satthāpi gaṇaṃ vihāya ekako vihāsi, kimaṅgaṃ pana maya’nti diṭṭhānugatiṃ āpajjissati, tadassā bhavissati dīgharattaṃ hitāya sukhāyā’’ti iminā kāraṇena evamāha. Bhikkhusaṅghopi satthu vacanaṃ sampaṭicchitvā ekaṃ bhikkhuṃ adāsi. So pātova gandhakuṭipariveṇasammajjanamukhodakadantakaṭṭhadānādīni sabbakiccāni tasmiṃ khaṇe katvā apagacchati.

Yena svāhanti yena so ahaṃ. Paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamaṃyeva ekūnapaññāsadivasabbhantare. Viharāmīti idaṃ atītatthe vattamānavacanaṃ. Tassa padesena vihāsinti tassa paṭhamābhisambuddhavihārassa padesena. Tattha padeso nāma khandhapadeso āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānajhānanāmarūpapadeso dhammapadesoti nānāvidho. Taṃ sabbampi sandhāya – ‘‘tassa padesena vihāsi’’nti āha. Bhagavā hi paṭhamabodhiyaṃ ekūnapaññāsadivasabbhantare yathā nāma pattarajjo rājā attano vibhavasāradassanatthaṃ taṃ taṃ gabbhaṃ vivarāpetvā suvaṇṇarajatamuttāmaṇiādīni ratanāni paccavekkhanto vihareyya, evameva pañcakkhandhe nippadese katvā sammasanto paccavekkhanto vihāsi . Imasmiṃ pana aḍḍhamāse tesaṃ khandhānaṃ padesaṃ vedanākkhandhameva paccavekkhanto vihāsi. Tassa ‘‘ime sattā evarūpaṃ nāma sukhaṃ paṭisaṃvedenti, evarūpaṃ dukkha’’nti olokayato yāva bhavaggā pavattā sukhavedanā, yāva avīcito pavattā dukkhavedanā, sabbā sabbākārena upaṭṭhāsi. Atha naṃ ‘‘micchādiṭṭhipaccayāpi vedayita’’ntiādinā nayena pariggaṇhanto vihāsi.

Tathā paṭhamabodhiyaṃ dvādasāyatanāni nippadesāneva katvā vihāsi, imasmiṃ pana aḍḍhamāse tesaṃ āyatanānaṃ padesaṃ vedanāvasena dhammāyatanekadesaṃ, dhātūnaṃ padesaṃ vedanāvasena dhammadhātuekadesaṃ, saccānaṃ padesaṃ vedanākkhandhavaseneva dukkhasaccekadesaṃ, paccayānaṃ padesaṃ phassapaccayā vedanāvasena paccayekadesaṃ jhānānaṃ padesaṃ vedanāvaseneva jhānaṅgekadesaṃ, nāmarūpānaṃ padesaṃ vedanāvaseneva nāmekadesaṃ paccavekkhanto vihāsi. Paṭhamabodhiyañhi ekūnapaññāsadivasabbhantare kusalādidhamme nippadese katvā anantanayāni satta pakaraṇāni paccavekkhanto vihāsi. Imasmiṃ pana aḍḍhamāse sabbadhammānaṃ padesaṃ vedanāttikameva paccavekkhanto vihāsi. Tasmiṃ tasmiṃ ṭhāne sā sā ca vihārasamāpatti vedanānubhāvena jātā.

Idāni yenākārena vihāsi, taṃ dassento micchādiṭṭhipaccayāpītiādimāha. Tattha micchādiṭṭhipaccayāpīti diṭṭhisampayuttā vedanāpi vaṭṭati. Diṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vaṭṭati vipākavedanāpi. Tattha micchādiṭṭhisampayuttā akusalāva hoti, diṭṭhiṃ pana upanissāya kusalāpi uppajjanti akusalāpi. Micchādiṭṭhikā hi diṭṭhiṃ upanissāya pakkhadivasesu yāgubhattādīni denti, addhikādīnaṃ vaṭṭaṃ paṭṭhapenti, catumahāpathe sālaṃ karonti, pokkharaṇiñca khaṇāpenti, devakulādīsu mālāgacchaṃ ropenti, nadīviduggādīsu setuṃ attharanti, visamaṃ samaṃ karonti, iti nesaṃ kusalavedanā uppajjati. Micchādiṭṭhiṃ pana nissāya sammādiṭṭhike akkosanti paribhāsanti, vadhabandhanādīni karonti, pāṇaṃ vadhitvā devatānaṃ upahāraṃ upaharanti , iti nesaṃ akusalavedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti.

Sammādiṭṭhipaccayāti etthāpi sammādiṭṭhisampayuttā vedanāpi vaṭṭati, sammādiṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi. Tattha sammādiṭṭhisampayuttā kusalāva hoti, sammādiṭṭhiṃ pana upanissāya buddhapūjaṃ dīpamālaṃ mahādhammassavanaṃ appatiṭṭhite disābhāge cetiyapatiṭṭhāpananti evamādīni puññāni karonti, iti nesaṃ kusalā vedanā uppajjati. Sammādiṭṭhiṃyeva nissāya micchādiṭṭhike akkosanti paribhāsanti, attānaṃ ukkaṃsenti, paraṃ vambhenti, iti nesaṃ akusalavedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti. Micchāsaṅkappapaccayātiādīsupi eseva nayo. Chandapaccayātiādīsu pana chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā, vitakkapaccayā paṭhamajjhānavedanāva. Saññā paccayā ṭhapetvā paṭhamajjhānaṃ sesā cha saññāsamāpattivedanā.

Chando ca avūpasantotiādīsu tiṇṇaṃ avūpasame aṭṭhalobhasahagatacittasampayuttā vedanā hoti, chandamattassa vūpasame paṭhamajjhānavedanāva. Chandavitakkānaṃ vūpasame dutiyajjhānādivedanā adhippetā, tiṇṇampi vūpasame nevasaññānāsaññāyatanavedanā. Appattassa pattiyāti arahattaphalassa pattatthāya. Atthi āyāmanti atthi vīriyaṃ. Tasmimpi ṭhāne anuppatteti tassa vīriyārambhassa vasena tassa arahattaphalassa kāraṇe anuppatte. Tappaccayāpi vedayitanti arahattassa ṭhānapaccayā vedayitaṃ. Etena catumaggasahajātā nibbattitalokuttaravedanāva gahitā.

2. Dutiyavihārasuttavaṇṇanā

12. Dutiye paṭisallānakāraṇaṃ vuttanayeneva veditabbaṃ. Micchādiṭṭhivūpasamapaccayāti micchādiṭṭhivūpasamo nāma sammādiṭṭhi. Tasmā yaṃ sammādiṭṭhipaccayā vedayitaṃ vuttaṃ, tadeva micchādiṭṭhivūpasamapaccayā veditabbaṃ. Imasmiṃ pana sutte vipākavedanaṃ atidūreti maññamānā na gaṇhantīti vuttaṃ. Iminā nayena sabbattha attho veditabbo. Yassa yassa hi vūpasamapaccayāti vuccati, tassa tassa paṭipakkhadhammapaccayāva taṃ taṃ vedayitaṃ adhippetaṃ. Chandavūpasamapaccayātiādīsu pana chandavūpasamapaccayā tāva paṭhamajjhānavedanā veditabbā. Vitakkavūpasamapaccayā dutiyajjhānavedanā. Saññāpaccayā chasamāpattivedanā. Saññāvūpasamapaccayā nevasaññānāsaññāyatanavedanā. Chando ca vūpasantotiādīni vuttatthāneva.

3-7. Sekkhasuttādivaṇṇanā

13-17. Tatiye sekkhoti sikkhanasīlo. Kiṃ sikkhatīti? Tisso sikkhā. Sekkhāyāti tīhi phalehi catūhi ca maggehi saddhiṃ uppannāya. Sāpi hi aniṭṭhitakiccattā attano kiccaṃ sikkhatevāti sekkhā. Catutthapañcamachaṭṭhasattamāni uttānatthānevāti.

8-10. Paṭhamakukkuṭārāmasuttādivaṇṇanā

18-20. Aṭṭhame ummaṅgoti paññāummaṅgo, paññāvīmaṃsanaṃ, paññāgavesananti attho. Evañhi tvaṃ āvusoti idaṃ tassa pucchāpatiṭṭhāpanatthāya āha. Navamadasamāni uttānatthāmevāti.

Vihāravaggo dutiyo.

3. Micchattavaggavaṇṇanā

21-30. Tatiyavaggassa paṭhame micchattanti micchāsabhāvaṃ. Sammattanti sammāsabhāvaṃ. Micchāpaṭipattādhikaraṇahetūti micchāpaṭipattikaraṇahetu. Yasmā micchāpaṭipattiṃ karoti, tasmāti attho. Nārādhakoti na sampādako. Ñāyaṃ dhammanti ariyamaggadhammaṃ. Micchāñāṇīti micchāviññāṇo micchāpaccavekkhaṇo. Micchāvimuttīti ayāthāvavimutti, aniyyānikavimutti. Imesu tatiyādīsu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ, pacchimesu panettha dvīsu puggalo pucchito dhammo vibhatto, evaṃ dhammena puggalo dassitoti. Suppavattiyoti suppavattaniyo. Yathā icchiticchitaṃ disaṃ pavattento dhāvati, evaṃ pavattetuṃ sakkā hotīti attho. Saupanisaṃ saparikkhāranti sappaccayaṃ saparivāraṃ. Sesaṃ sabbattha uttānatthamevāti.

Micchattavaggo tatiyo.

4. Paṭipattivaggavaṇṇanā

31-40. Catutthe micchāpaṭipattinti ayāthāvapaṭipattiṃ. Micchāpaṭipannanti ayāthāvapaṭipannaṃ. Iti ekaṃ suttaṃ dhammavasena kathitaṃ, ekaṃ puggalavasena. Apārā pāranti vaṭṭato nibbānaṃ. Pāragāminoti ettha yepi pāraṅgatā, yepi gacchanti, yepi gamissanti, sabbe pāragāminotveva veditabbā.

Tīramevānudhāvatīti vaṭṭameva anudhāvati, vaṭṭe vicarati. Kaṇhanti akusaladhammaṃ. Sukkanti kusaladhammaṃ. Okā anokanti vaṭṭato nibbānaṃ. Āgammāti ārabbha sandhāya paṭicca. Pariyodapeyyāti parisuddhaṃ kareyya. Cittaklesehīti cittaṃ kilissāpentehi nīvaraṇehi. Sambodhiyaṅgesūti sattasu bojjhaṅgesu.

Sāmaññatthanti nibbānaṃ. Tañhi sāmaññena upagantabbato sāmaññatthoti vuccati. Brahmaññanti seṭṭhabhāvaṃ. Brahmaññatthanti nibbānaṃ brahmaññena upagantabbato. Yattha yattha pana heṭṭhā ca imesu ca tīsu suttesu ‘‘rāgakkhayo’’ti āgataṃ, tattha tattha arahattampi vaṭṭatiyevāti vadanti.

Paṭipattivaggo catuttho.

5. Aññatitthiyapeyyālavaggavaṇṇanā

41-48. Aññatitthiyapeyyāle addhānapariññatthanti saṃsāraddhānaṃ nibbānaṃ patvā pariññātaṃ nāma hoti. Tasmā nibbānaṃ ‘‘addhānapariññā’’ti vuccati, tadatthanti attho. Anupādāparinibbānatthanti apaccayaparinibbānatthaṃ. Iti imasmiṃ peyyāle vijjāvimuttiphalena arahattaṃ kathitaṃ. Ñāṇadassanena paccavekkhaṇā, sesehi nibbānanti.

Aññatitthiyapeyyālavaggo.

6. Sūriyapeyyālavaggavaṇṇanā

49-62. Sūriyapeyyāle aruṇuggaṃ viya kalyāṇamittattā, kalyāṇamittatāya ṭhatvā nibbattito savipassanaariyamaggo sūriyapātubhāvo viyāti evaṃ sabbattha attho veditabbo. Sīlasampadāti catupārisuddhisīlaṃ. Chandasampadāti kusalakattukamyatāchando. Attasampadāti sampannacittatā. Diṭṭhisampadāti ñāṇasampatti. Appamādasampadāti kārāpakaappamādasampatti. Yonisomanasikārasampadāti upāyamanasikārasampatti. Puna kalyāṇamittatātiādīni sammādiṭṭhiādīnaṃ aññenapi ākārena bhāvadassanatthaṃ vuttāni. Sabbāneva cetāni suttāni pāṭiyekkaṃ puggalajjhāsayavasena vuttānīti.

Sūriyapeyyālavaggo.

7. Ekadhammapeyyālavaggādivaṇṇanā

63-138. Ekadhammapeyyālopi gaṅgāpeyyālopi pāṭiyekkaṃ puggalajjhāsayavaseneva tathā tathā vutte bujjhanakānaṃ ajjhāsayavasena kathito.

8. Appamādapeyyālavaggo

1. Tathāgatasuttavaṇṇanā

139. Appamādapeyyāle evameva khoti ettha yathā sabbasattānaṃ sammāsambuddho aggo, evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo. Nanu cesa lokiyova, kusaladhammā pana lokuttarāpi. Ayañca kāmāvacarova, kusaladhammā pana catubhūmakā. Kathamesa tesaṃ aggoti? Paṭilābhakaṭṭhena. Appamādena hi te paṭilabbhanti, tasmā so tesaṃ aggo. Tenetaṃ vuttaṃ sabbe te appamādamūlakātiādi.

2. Padasuttavaṇṇanā

140.Jaṅgalānanti pathavītalavāsīnaṃ. Pāṇānanti sapādakapāṇānaṃ . Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ upakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Yadidaṃ mahantattenāti mahantabhāvena aggamakkhāyati, na guṇavasenāti attho.

3-10. Kūṭasuttādivaṇṇanā

141-148.Vassikanti sumanapupphaṃ. Imaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ kāretvā sugandhāni pupphāni āharāpetvā ekassa samuggassa majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhimuṭṭhiṃ katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto. Athassa muhuttaṃ vītināmetvā dvāraṃ vivaritvā pavisantassa sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari. So mahātalasmiṃyeva mahācetiyābhimukho nipajjitvā – ‘‘vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā’’ti cetiyaṃ vandi. Kuṭṭarājānoti khuddakarājāno. ‘‘Khuddarājāno’’tipi pāṭho. Tantāvutānanti tante āvutānaṃ, tantaṃ āropetvā vāyitānanti attho. Idañca paccatte sāmivacanaṃ. Yāni kānici tantāvutāni vatthānīti ayañhettha attho. Atha vā tantāvutānaṃ vatthānaṃ yāni kānici vatthānīti evaṃ sāvasesapāṭhanayenapettha attho daṭṭhabbo. Sesaṃ sabbattha uttānamevāti.

Appamādavaggo aṭṭhamo.

9. Balakaraṇīyavaggo

1. Balasuttavaṇṇanā

149. Balakaraṇīyavagge balakaraṇīyāti ūrubalabāhubalena kattabbā dhāvanalaṅghanatāpanavahanādayo kammantā. Sīle patiṭṭhāyāti catupārisuddhisīle ṭhatvā. Aṭṭhaṅgikaṃ magganti sahavipassanaṃ ariyamaggaṃ.

2. Bījasuttavaṇṇanā

150.Bījagāmabhūtagāmāti ettha pañcavidhampi bījaṃ bījagāmo nāma, tadeva paṇṇasampannaṃ nīlabhāvato paṭṭhāya bhūtagāmoti veditabbaṃ.

3. Nāgasuttavaṇṇanā

151.Balaṃgāhentīti balaṃ gaṇhanti, gahitabalā thirasarīrā honti. Kusobbhe otarantītiādīsu ayamanupubbikathā – nāginiyo kira utusamaye patiṭṭhitagabbhā cintenti – ‘‘sace mayaṃ idha vijāyissāma, evaṃ no dārakā ūmivegañca supaṇṇassa ca pakkhanditvā āgatassa vegaṃ sahituṃ na sakkhissantī’’ti tā mahāsamudde nimujjitvā sambhajjamukhadvāraṃ patvā pañca mahānadiyo pavisitvā himavantaṃ gacchanti. Tattha supaṇṇehi apakkhandanīyāsu suvaṇṇarajatamaṇiguhāsu vasamānā vijāyitvā nāgapotake gopphakādipamāṇesu udakesu otāretvā udakataraṇaṃ sikkhāpenti.

Atha yadā anukkamena te nāgā gaṅgādīnaṃ nadīnaṃ orimatīrato paratīraṃ, paratīrato orimatīranti taraṇapaṭitaraṇaṃ kātuṃ sakkonti, tadā ‘‘idāni no dārakā ūmivegañca garuḷavegañca sahituṃ sakkhissantī’’ti ñatvā attano ānubhāvena mahāmeghaṃ samuṭṭhāpetvā sakalahimavantaṃ ekodakaṃ viya kurumānā devaṃ vassāpetvā suvaṇṇarajatādimayā nāvā māpetvā upari suvaṇṇatārakavicittaṃ samosaritagandhapupphadāmaṃ celavitānaṃ bandhitvā surabhicandanagandhapupphādīni ādāya tāhi nāvāhi pañca mahānadiyo ogāhitvā anukkamena mahāsamuddaṃ pāpuṇanti. Tattha ca vasantā dasabyāma-satabyāma-sahassabyāma-satasahassabyāma-pamāṇataṃ āpajjantā mahantattaṃ vepullattaṃ āpajjanti nāma.

Evameva khoti ettha himavantapabbato viya catupārisuddhisīlaṃ daṭṭhabbaṃ, nāgapotakā viya yogāvacarā, kusobbhādayo viya ariyamaggo, mahāsamuddo viya nibbānaṃ. Yathā nāgapotakā himavante patiṭṭhāya kusobbhādīhi mahāsamuddaṃ patvā kāyamahantattaṃ āpajjanti, evaṃ yogino sīlaṃ nissāya sīle patiṭṭhāya ariyamaggena nibbānaṃ patvā arahattamaggeneva āgatesu chasu abhiññādhammesu guṇasarīramahantattaṃ pāpuṇantīti.

5. Kumbhasuttavaṇṇanā

153.Kumbhoti udakaghaṭo. No paccāvamatīti na patiāvamati, na anto pavesetīti attho.

7. Ākāsasuttavaṇṇanā

155.Puratthimāti puratthimadisato āgatavātā. Pacchimadisādīsupi eseva nayo. Cattāropi satipaṭṭhānāti yatheva hi etesaṃ puratthimādibhedānaṃ vātānaṃ sannipāto ākāse ijjhati, evaṃ idhāpi ‘‘cattāro satipaṭṭhānā’’tiādinā nayena vuttā bodhipakkhiyadhammā sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ.

8-9. Paṭhamameghasuttādivaṇṇanā

156-157.Gimhānaṃ pacchime māseti āsāḷhamāse. Ūhatanti dvipadacatuppadānaṃ pādappahārena pathavītale uṭṭhahitvā uddhaṃ gataṃ vaṭṭivaṭṭi hutvā ākāse pakkhantaṃ. Rajojallanti paṃsurajojallaṃ.

10. Nāvāsuttavaṇṇanā

158.Sāmuddikāyanāvāyātiādi heṭṭhā vāṇijakopame vitthāritameva.

11-12. Āgantukasuttādivaṇṇanā

159-160.Āgantukāgāranti puññatthikehi nagaramajjhe kataṃ āgantukagharaṃ, yattha rājarājamahāmattehipi sakkā hoti nivāsaṃ upagantuṃ. Abhiññā pariññeyyāti yatheva hi tesaṃ puratthimadisādīhi āgatānaṃ khattiyādīnaṃ vāso āgantukāgāre ijjhati, evaṃ imesaṃ abhiññāpariññeyyātiādīnaṃ dhammānaṃ abhiññāparijānanādīhi sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ. Nadīsuttaṃ heṭṭhā vuttanayamevāti.

Balakaraṇīyavaggo navamo.

10. Esanāvaggo

1. Esanāsuttavaṇṇanā

161. Esanāvagge kāmesanāti kāmānaṃ esanā gavesanā magganā patthanā. Bhavesanāti bhavānaṃ esanā. Brahmacariyesanāti micchādiṭṭhisaṅkhātassa brahmacariyassa esanā.

2-11. Vidhāsuttādivaṇṇanā

162-171.Vidhāti mānakoṭṭhāsā mānaṭhapanā vā. Seyyohamasmīti vidhāti ahamasmi seyyoti evaṃ mānakoṭṭhāso mānaṭhapanā vā. Nīghāti dukkhā. Vacanattho panettha yassa uppajjanti, taṃ purisaṃ nīhanantīti nīghā. Sesamettha uttānamevāti.

Esanāvaggo dasamo.

11. Oghavaggo

1-2. Oghasuttādivaṇṇanā

172-173. Oghavagge kāmoghoti pañcasu kāmaguṇesu chandarāgo. Bhavoghoti rūpārūpabhavesu chandarāgo. Diṭṭhoghoti dvāsaṭṭhi diṭṭhiyo. Avijjoghoti catūsu saccesu aññāṇaṃ. Kāmayogādīsupi eseva nayo.

3-4. Upādānasuttādivaṇṇanā

174-175.Kāmupādānanti kāmaggahaṇaṃ. Diṭṭhupādānādīsupi eseva nayo. Ganthāti ganthanā ghaṭanā. Kāyaganthoti nāmakāyassa gantho ganthanaghaṭanakileso. Idaṃsaccābhinivesoti antaggāhikadiṭṭhivasena uppanno ‘‘idameva sacca’’nti evaṃ abhiniveso.

5-10. Anusayasuttādivaṇṇanā

176-181.Kāmarāgānusayoti thāmagataṭṭhena kāmarāgova anusayo kāmarāgānusayo. Sesesupi eseva nayo. Orambhāgiyānīti heṭṭhākoṭṭhāsiyāni. Saṃyojanānīti bandhanāni. Uddhambhāgiyānīti uparikoṭṭhāsiyāni. Sesaṃ sabbattha uttānatthamevāti.

Oghavaggo ekādasamo.

Maggasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app