7. Iddhipādasaṃyuttaṃ

1. Cāpālavaggo

1. Apārasuttavaṇṇanā

813. Iddhipādasaṃyuttassa paṭhame chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ, iddhibhūtaṃ vā pādanti iddhipādaṃ. Sesesupi eseva nayo. Ayamettha saṅkhepo, vitthāro pana iddhipādavibhaṅge (vibha. 431 ādayo) āgatova. Visuddhimagge (visuddhi. 2.3.69 ādayo) panassa attho dīpito. Tathā maggabojjhaṅgasatipaṭṭhānasaṃyuttesu ceva idha ca ekaparicchedova.

5. Iddhipadesasuttavaṇṇanā

817. Pañcame iddhipadesanti tayo ca magge tīṇi ca phalāni.

6. Samattasuttavaṇṇanā

818. Chaṭṭhe samattaṃ iddhinti arahattaphalameva. Ādito paṭṭhāya pana navasupi suttesu vivaṭṭapādakā eva iddhipādā kathitā.

10. Cetiyasuttavaṇṇanā

822. Dasame nisīdananti cammakhaṇḍaṃ adhippetaṃ. Udenaṃ cetiyanti udenayakkhassa cetiyaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā.

Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha ca kappanti āyukappaṃ, tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti ‘‘appaṃ vā bhiyyo’’ti vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha ‘‘buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ māraṇantikavedanaṃ dasa māse vikkhambhesi, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā dasa dasa māsepi vikkhambhento imaṃ bhaddakappameva tiṭṭheyyā’’ti.

Kasmā pana na ṭhitoti? Upādiṇṇakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā nāma khaṇḍiccādibhāvaṃ apatvāva pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakena khāṇukena viya ṭhātabbaṃ hoti, daharasāmaṇeraparivāritena vā, tato – ‘‘aho buddhānaṃ parisā’’ti hīḷetabbataṃ āpajjeyya, tasmā na ṭhitoti. Evaṃ vuttepi so pana na ruccati, ‘‘āyukappo’’ti idameva aṭṭhakathāyaṃ niyamitaṃ.

Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ. Yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, te visaññī hutvā tiṭṭhanti. Therassa panesa mukhe hatthaṃ pavesetuṃ kiṃ sakkhissati? Bheravārammaṇaṃ pana dasseti, taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Jānantoyeva bhagavā kimatthaṃ yāvatatiyakaṃ āmantesīti. Parato ‘‘tiṭṭhatu, bhante, bhagavā’’ti yācite ‘‘tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha’’nti dosāropanena sokatanukaraṇatthaṃ.

Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammasamannāgatattā ‘‘pāpimā’’ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍaṃyeva āgantvā – ‘‘bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ vo lokavicaraṇenā’’ti vatvā yathā ajja, evameva – ‘‘parinibbātu dāni, bhante, bhagavā, parinibbātu, sugato,’’ti yāci. Bhagavā cassa ‘‘na tāvāha’’ntiādīni vatvā paṭikkhipi. Taṃ sandhāya ‘‘bhāsitā kho panesā, bhante,’’tiādimāha.

Tattha viyattāti maggavasena byattā. Tatheva vinītā. Tathā visāradā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tadeva dhammaṃ dhārentīti dhammadharā. Atha vā pariyattibahussutā ceva paṭivedhabahussutā ca, pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammappaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārinoti anudhammacaraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantītiādīni sabbāni aññamaññasseva vevacanāni. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā dhammaṃ desessanti.

Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuḍḍhipattaṃ sabbapāliphullaṃ viya abhiññāsampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākārena puthulabhāvapattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitaṃ, yattakā viññujātikā devā ceva manussā ca atthi, sabbehi suṭṭhu pakāsitanti attho.

Appossukkoti nirālayo. Tvañhi pāpima aṭṭhamasattāhato paṭṭhāya ‘‘parinibbātu dāni, bhante, bhagavā, parinibbātu sugato’’ti viravanto āhiṇḍittha, ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.

Satosampajāno āyusaṅkhāraṃ ossajīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissaji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ ‘‘ossajī’’ti. Ussajītipi pāṭho. Mahābhūmicāloti mahanto pathavikampo. Tadā kira dasasahassilokadhātu akampittha. Bhiṃsanakoti bhayajanako . Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.

Udānaṃ udānesīti kasmā udānesi? Koci nāma vadeyya ‘‘bhagavā pacchato pacchato anubandhitvā – ‘parinibbāyatha, bhante, parinibbāyatha, bhante’ti upadduto bhayena āyusaṅkhāraṃ vissajjesī’’ti. Tassokāso mā hotūti. Bhītassa hi udānaṃ nāma natthīti pītivegavissaṭṭhaṃ udānesi.

Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyakammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Atha vā kāmāvacaraṃ rūpāvacarañca tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, piṇḍakārakaṃ rāsikārakanti attho. Bhavasaṅkhāranti punabbhavassa saṅkhāraṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani jātakilesaṃ. Idaṃ vuttaṃ hoti – savipākaṭṭhena sambhavaṃ bhavābhisaṅkhaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindīti.

Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti ‘‘pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca’’ntiādinā nayena tulayanto buddhamuni bhave ādīnavaṃ nibbāne cānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ ‘‘kammakkhayāya saṃvattatī’’ti evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā attasambhavanti laddhanāmaṃ sabbaṃ kilesajātaṃ abhindi. Kilesābhāvena ca kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ jahi. Pahīnakilesassa bhayaṃ nāma natthi. Tasmā abhītova āyusaṅkhāraṃ ossaji. Abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.

Cāpālavaggo paṭhamo.

2. Pāsādakampanavaggo

1-2. Pubbasuttādivaṇṇanā

823-824. Dutiyavaggassa paṭhame na ca atilīnotiādīni parato āvi bhavissanti. Imasmiṃ sutte chaabhiññāpādakā iddhipādā kathitā, tathā dutiye ca.

3. Chandasamādhisuttavaṇṇanā

825. Tatiye chandanti kattukamyatāchandaṃ. Nissāyāti nissayaṃ katvā, adhipatiṃ katvāti attho. Padhānasaṅkhārāti padhānabhūtā saṅkhārā, catukiccasādhakasammappadhānavīriyassetaṃ adhivacanaṃ. Iti ayañca chandotiādīsu chando chandasamādhinā ceva padhānasaṅkhārehi ca, chandasamādhi chandena ceva padhānasaṅkhārehi ca, padhānasaṅkhārāpi chandena ceva chandasamādhinā ca samannāgatā . Tasmā sabbe te dhamme ekato katvā ayaṃ vuccati, bhikkhave, chandasamādhippadhānasaṅkhārasamannāgato iddhipādoti vuttaṃ. Iddhipādavibhaṅge (vibha. 437) pana ‘‘yo tathābhūtassa vedanākkhandho tiādinā nayena imehi dhammehi samannāgatā sesaarūpino dhammā iddhipādāti vuttā.

Apica imepi tayo dhammā iddhīpi honti iddhipādāpi. Kathaṃ? Chandañhi bhāvayato chando iddhi nāma hoti, samādhippadhānasaṅkhārā chandiddhipādo nāma. Samādhiṃ bhāventassa samādhi iddhi nāma hoti, chandappadhānasaṅkhārā samādhiddhiyā pādo nāma. Padhānasaṅkhāre bhāventassa padhānasaṅkhārā iddhi nāma hoti, chandasamādhi padhānasaṅkhāriddhiyā pādo nāma, sampayuttadhammesu hi ekasmiṃ ijjhamāne sesāpi ijjhantiyeva.

Apica tesaṃ tesaṃ dhammānaṃ pubbabhāgavasenāpi etesaṃ iddhipādatā veditabbā. Paṭhamajjhānañhi iddhi nāma, paṭhamajjhānassa pubbabhāgaparikammasampayuttā chandādayo iddhipādo nāma. Etenupāyena yāva nevasaññānāsaññāyatanā, iddhividhaṃ ādiṃ katvā yāva dibbacakkhuabhiññā, sotāpattimaggaṃ ādiṃ katvā yāva arahattamaggā nayo netabbo. Sesiddhipādesupi eseva nayo.

Keci pana ‘‘anibbatto chando iddhipādo’’ti vadanti. Idha tesaṃ vādamaddanatthāya abhidhamme uttaracūḷavāro nāma āgato –

‘‘Cattāro iddhipādā – chandiddhipādo, vīriyiddhipādo, cittiddhipādo, vīmaṃsiddhipādo. Tattha katamo chandiddhipādo? Idha, bhikkhu, yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chandiddhipādo. Avasesā dhammā chandiddhipādasampayuttā’’ti (vibha. 457-458).

Ime pana lokuttaravaseneva āgatā.

Tattha raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Soṇatthero vīriyaṃ dhuraṃ katvā; sambhutatthero cittaṃ dhuraṃ katvā, āyasmā mogharājā vīmaṃsaṃ dhuraṃ katvāti. Tattha yathā catūsu amaccaputtesu ṭhānantaraṃ patthetvā rājānaṃ upanissāya viharantesu eko upaṭṭhāne chandajāto rañño ajjhāsayañca ruciñca ñatvā divā ca ratto ca upaṭṭhahanto rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi. Evaṃ chandadhurena lokuttaradhammanibbattako veditabbo.

Eko pana – ‘‘divase divase upaṭṭhātuṃ na sakkomi, uppanne kicce parakkamena ārādhessāmī’’ti kupite paccante raññā pahito parakkamena sattumaddanaṃ katvā pāpuṇi. Yathā so, evaṃ vīriyadhurena lokuttaradhammanibbattako veditabbo. Eko ‘‘divase divase upaṭṭhānampi urena sattisarasampaṭicchanampi bhāroyeva, mantabalena ārādhessāmī’’ti khattavijjāya kataparicayattā mantasaṃvidhānena rājānaṃ ārādhetvā pāpuṇi. Yathā so, evaṃ cittadhurena lokuttaradhammanibbattako veditabbo.

Aparo – ‘‘kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī’’ti jātisampattimeva nissāya ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsadhurena lokuttaradhammanibbattako veditabboti. Imasmiṃ sutte vivaṭṭapādakaiddhi kathitā.

4. Moggallānasuttavaṇṇanā

826. Catutthe uddhatāti uddhaccapakatikā vipphandamānacittā. Uddhaccena hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena pahatadhajo viya. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādicāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaṃyatavacanā divasampi niratthakavacanappalāpino. Muṭṭhassatīti naṭṭhassatino. Asampajānāti paññārahitā. Asamāhitāti upacārappanāsamādhivirahitā. Bhantacittāti ubbhantacittā samādhivirahena laddhokāsena uddhaccena . Pākatindriyāti asaṃvutindriyā. Iddhābhisaṅkhāranti āpokasiṇaṃ samāpajjitvā vuṭṭhāya pāsādapatiṭṭhitaṃ pathavibhāgaṃ ‘‘udaka’’nti adhiṭṭhāya, udakapiṭṭhe ṭhitapāsādaṃ vehāsaṃ abbhuggantvā aṅguṭṭhakena pahari. Gambhīranemoti gambhīraāvāṭo, gambhīrabhūmibhāgaṃ anupaviṭṭhoti attho . Sunikhātoti suṭṭhu nikhāto, koṭṭetvā suṭṭhu ṭhapito. Idha abhiññāpādakiddhi kathitā.

5. Uṇṇābhabrāhmaṇasuttavaṇṇanā

827. Pañcame chandappahānatthanti taṇhāchandassa pahānatthaṃ. Idhāpi vivaṭṭapādakiddhi kathitā.

9. Iddhādidesanāsuttavaṇṇanā

831. Navame yo so bhikkhave maggoti abhiññāpādakaṃ catutthajjhānaṃ adhippetaṃ.

10. Vibhaṅgasuttavaṇṇanā

832. Dasame kosajjasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa citte līnākāro okkamati, so ‘‘līnākāro me okkanto’’ti ñatvā apāyabhayena cittaṃ tajjetvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna līnākāro okkamati. So puna apāyabhayena cittaṃ tajjetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa kosajjena vokiṇṇattā chando kosajjasahagato nāma hoti. Kosajjasampayuttoti tasseva vevacanaṃ.

Uddhaccasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa cittaṃ uddhacce patati. So buddhadhammasaṅghaguṇe āvajjetvā cittaṃ hāsetvā tosetvā kammaniyaṃ katvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna cittaṃ uddhacce patati. So puna buddhadhammasaṅghaguṇe āvajjetvā cittaṃ hāsetvā tosetvā kammaniyaṃ katvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa uddhaccena vokiṇṇattā chando uddhaccasahagato nāma hoti.

Thinamiddhasahagatoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa thinamiddhaṃ uppajjati. So ‘‘uppannaṃ me thinamiddha’’nti ñatvā udakena mukhaṃ puñchitvā, kaṇṇe ākaḍḍhitvā paguṇaṃ dhammaṃ sajjhāyitvā divā gahitaṃ vā ālokasaññaṃ manasikaritvā thinamiddhaṃ vinodetvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna thinamiddhaṃ uppajjati. So vuttanayeneva puna thinamiddhaṃ vinodetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa thinamiddhena vokiṇṇattā chando thinamiddhasahagato nāma hoti.

Anuvikkhittoti idha bhikkhu chandaṃ uppādetvā kammaṭṭhānaṃ manasikaronto nisīdati. Athassa kāmaguṇārammaṇe cittaṃ vikkhipati. So ‘‘bahiddhā vikkhittaṃ me citta’’nti ñatvā anamatagga (saṃ. ni. 2.124-125) devadūta- (ma. ni. 3.261) celopama (saṃ. ni. 5.1104) anāgatabhayasuttādīni (a. ni. 5.77) āvajjento suttadaṇḍena cittaṃ tajjetvā kammaniyaṃ katvā puna chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti. Athassa puna cittaṃ vikkhipati. So puna suttadaṇḍena cittaṃ kammaniyaṃ katvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karotīti evamassa kāmavitakkavokiṇṇattā chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto anuvisaṭo hoti.

Yathā pure tathā pacchāti kammaṭṭhānavasenapi desanāvasenapi purimapacchimatā veditabbā. Kathaṃ? Kammaṭṭhāne tāva kammaṭṭhānassa abhiniveso pure nāma, arahattaṃ pacchā nāma. Tattha yo bhikkhu mūlakammaṭṭhāne abhinivisitvā atilīnādīsu catūsu ṭhānesu cittassa okkamanaṃ paṭisedhetvā, duṭṭhagoṇe yojetvā sārento viya caturassaghaṭikaṃ otārento viya catunnaṃ ṭhānānaṃ ekaṭṭhānepi asajjanto saṅkhāre sammasitvā arahattaṃ pāpuṇāti. Ayampi yathā pure tathā pacchā viharati nāma. Ayaṃ kammaṭṭhānavasena purimapacchimatā. Desanāvasena pana kesā pure nāma, matthaluṅgaṃ pacchā nāma. Tattha yo bhikkhu kesesu abhinivisitvā vaṇṇasaṇṭhānādivasena kesādayo pariggaṇhanto catūsu ṭhānesu asajjanto yāva matthaluṅgā bhāvanaṃ pāpeti, ayampi yathā pure tathā pacchā viharati nāma. Evaṃ desanāvasena purimapacchimatā veditabbā. Yathā pacchā tathā pureti idaṃ purimasseva vevacanaṃ.

Yathā adho tathā uddhanti idaṃ sarīravasena veditabbaṃ. Tenevāha ‘‘uddhaṃ pādatalā adho kesamatthakā’’ti. Tattha yo bhikkhu pādatalato paṭṭhāya yāva kesamatthakā dvattiṃsākāravasena vā pādaṅguliaggapabbaṭṭhito yāva sīsakaṭāhaṃ, sīsakaṭāhato yāva pādaṅgulīnaṃ aggapabbaṭṭhīni , tāva aṭṭhivasena vā bhāvanaṃ pāpeti catūsu ṭhānesu ekaṭṭhānepi asajjanto. Ayaṃ yathā uddhaṃ tathā adho, yathā adho tathā uddhaṃ viharati nāma.

Yehi ākārehīti yehi koṭṭhāsehi. Yehi liṅgehīti yehi saṇṭhānehi. Yehi nimittehīti yehi upaṭṭhānehi. Ālokasaññā suggahitā hotīti yo bhikkhu aṅgaṇe nisīditvā ālokasaññaṃ manasi karoti, kālena nimīleti, kālena ummīleti. Athassa yadā nimīlentassāpi ummīletvā olokentassa viya ekasadisameva upaṭṭhāti, tadā ālokasaññā jātā nāma hoti. ‘‘Divāsaññā’’tipi tasseva nāmaṃ. Sā ca pana rattiṃ uppajjamānā suggahitā nāma hoti. Svādhiṭṭhitātipi tasseva vevacanaṃ. Suṭṭhu adhiṭṭhitā suṭṭhu ṭhapitā svādhiṭṭhitā nāma vuccati. Sā atthato suggahitāyeva. Yo vā ālokena thinamiddhaṃ vinodetvā chandaṃ uppādetvā kammaṭṭhānaṃ manasi karoti, tassa divāpi ālokasaññā suggahitā svādhiṭṭhitā nāma. Ratti vā hotu divā vā yena ālokena thinamiddhaṃ vinodetvā kammaṭṭhānaṃ manasi karoti, tasmiṃ thinamiddhavinodane āloke uppannā saññā suggahitāyeva nāma. Vīriyādīsupi eseva nayo. Imasmiṃ sutte channaṃ abhiññānaṃ pādakiddhi kathitā.

Pāsādakampanavaggo dutiyo.

3. Ayoguḷavaggo

2. Ayoguḷasuttavaṇṇanā

834. Tatiyavaggassa dutiye iminā cātumahābhūtikenāti iminā catumahābhūtamayena evaṃ bhārikena garukena samānenāpi. Omātīti pahoti sakkoti, idaṃ tepiṭake buddhavacane asambhinnapadaṃ. Kāyampicitte samodahatīti kāyaṃ gahetvā citte āropeti, cittasannissitaṃ karoti, cittagatiyā peseti. Cittaṃ nāma mahaggatacittaṃ, cittagatigamanaṃ lahukaṃ hoti. Cittampi kāye samodahatīti cittaṃ gahetvā kāye āropeti, kāyasannissitaṃ karoti, kāyagatiyā peseti, kāyo nāma karajakāyo, kāyagatigamanaṃ dandhaṃ hoti. Sukhasaññañca lahusaññañcāti abhiññācittasahajātasaññā. Sā hi santasukhasamannāgatattā sukhasaññā nāma hoti, kilesadandhāyitattassa ca abhāvā lahusaññā nāma.

Ayoguḷo divasaṃ santatto lahutaro ceva hotīti so hi dvīhi tīhi janehi ukkhipitvā kammāruddhane pakkhittopi divasaṃ paccamāno vivarānupaviṭṭhena tejena ceva vāyena ca vāyosahagato ca usmāsahagato ca tejosahagato ca hutvā evaṃ lahuko hoti, yathā naṃ kammāro mahāsaṇḍāsena gahetvā ekato parivatteti ukkhipati bahi nīharati. Evaṃ pana mudu ca hoti kammaniyo ca. Yathā naṃ so khaṇḍaṃ khaṇḍaṃ vicchindati, kūṭena hananto dīghacaturassādibhedaṃ karoti. Imasmiṃ sutte vikubbaniddhi kathitā.

3-10. Bhikkhusuttādivaṇṇanā

835-842. Tatiye vivaṭṭapādakiddhi kathitā, tathā catutthe. Apica dve phalāni ādiṃ katvā heṭṭhā missakiddhipādā kathitā, sattasu phalesu pubbabhāgā. Sattamādīni cattāri heṭṭhā kathitanayāneva.

11-12. Moggallānasuttādivaṇṇanā

843-844. Ekādasamadvādasamesu cha abhiññā kathitā. Sesaṃ sabbattha uttānatthamevāti.

Iddhipādasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app