50. Kiṅkaṇipupphavaggo

50. Kiṅkaṇipupphavaggo 1. Tikiṅkaṇipupphiyattheraapadānaṃ 1. ‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare; Addasaṃ virajaṃ buddhaṃ, vipassiṃ lokanāyakaṃ. 2. ‘‘Tīṇi kiṅkaṇipupphāni, paggayha abhiropayiṃ; Sambuddhamabhipūjetvā, gacchāmi

ĐỌC BÀI VIẾT

51. Kaṇikāravaggo

51. Kaṇikāravaggo 1. Tikaṇikārapupphiyattheraapadānaṃ 1. ‘‘Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo; Vivekakāmo sambuddho, himavantamupāgamiṃ. 2. ‘‘Ajjhogayha himavantaṃ, aggo kāruṇiko muni; Pallaṅkamābhujitvāna, nisīdi purisuttamo.

ĐỌC BÀI VIẾT

52. Phaladāyakavaggo

52. Phaladāyakavaggo 1. Kurañciyaphaladāyakattheraapadānaṃ 1. ‘‘Migaluddo pure āsiṃ, vipine vicaraṃ ahaṃ; Addasaṃ virajaṃ buddhaṃ, sabbadhammāna pāraguṃ. 2. ‘‘Kurañciyaphalaṃ gayha, buddhaseṭṭhassadāsahaṃ; Puññakkhettassa

ĐỌC BÀI VIẾT

53. Tiṇadāyakavaggo

53. Tiṇadāyakavaggo 1. Tiṇamuṭṭhidāyakattheraapadānaṃ 1. ‘‘Himavantassāvidūre , lambako nāma pabbato; Tattheva tisso [tatthopatisso (sī. pī. ka.)] sambuddho, abbhokāsamhi caṅkami. 2. ‘‘Migaluddo pure āsiṃ,

ĐỌC BÀI VIẾT

54. Kaccāyanavaggo

54. Kaccāyanavaggo 1. Mahākaccāyanattheraapadānaṃ 1. ‘‘Padumuttaro nāma jino, anejo ajitaṃ jayo; Satasahasse kappānaṃ, ito uppajji nāyako. 2. ‘‘Vīro kamalapattakkho, sasaṅkavimalānano; Kanakācalasaṅkāso [kañcanatacasaṅkāso

ĐỌC BÀI VIẾT

55. Bhaddiyavaggo

55. Bhaddiyavaggo 1. Lakuṇḍabhaddiyattheraapadānaṃ 1. ‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā; Ito satasahassamhi, kappe uppajji nāyako. 2. ‘‘Tadāhaṃ haṃsavatiyaṃ, seṭṭhiputto mahaddhano; Jaṅghāvihāraṃ

ĐỌC BÀI VIẾT

1. Sumedhāvaggo

1. Sumedhāvaggo 1. Sumedhātherīapadānaṃ Atha therikāpadānāni suṇātha – 1. ‘‘Bhagavati koṇāgamane, saṅghārāmamhi navanivesanamhi [nivesamhi (syā.)]; Sakhiyo tisso janiyo, vihāradānaṃ adāsimha. 2. ‘‘Dasakkhattuṃ

ĐỌC BÀI VIẾT

3. Kuṇḍalakesīvaggo

3. Kuṇḍalakesīvaggo 1. Kuṇḍalakesātherīapadānaṃ 1. ‘‘Padumuttaro nāma jino, sabbadhammāna pāragū; Ito satasahassamhi, kappe uppajji nāyako. 2. ‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

ĐỌC BÀI VIẾT

4. Khattiyāvaggo

4. Khattiyāvaggo 1. Yasavatīpamukhaaṭṭhārasabhikkhunīsahassaapadānaṃ 1. ‘‘Bhavā sabbe parikkhīṇā, bhavā santi vimocitā; Sabbāsavā ca no natthi, ārocema mahāmune. 2. ‘‘Purimaṃ kusalaṃ kammaṃ [parikammañca

ĐỌC BÀI VIẾT

1. Saṅgahavāro

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Nettippakaraṇapāḷi 1. Saṅgahavāro Yaṃ loko pūjayate, salokapālo sadā namassati ca; Tasseta sāsanavaraṃ, vidūhi ñeyyaṃ naravarassa.

ĐỌC BÀI VIẾT

Sāsanapaṭṭhānaṃ

Sāsanapaṭṭhānaṃ 89. Tattha aṭṭhārasa mūlapadā kuhiṃ daṭṭhabbā? Sāsanapaṭṭhāne. Tattha katamaṃ sāsanapaṭṭhānaṃ? Saṃkilesabhāgiyaṃ suttaṃ, vāsanābhāgiyaṃ suttaṃ, nibbedhabhāgiyaṃ suttaṃ, asekkhabhāgiyaṃ suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca suttaṃ,

ĐỌC BÀI VIẾT

4. Paṭiniddesavāro

4. Paṭiniddesavāro 1. Desanāhāravibhaṅgo 5. Tattha katamo desanāhāro? ‘‘Assādādīnavatā’’ti gāthā ayaṃ desanāhāro. Kiṃ desayati? Assādaṃ ādīnavaṃ nissaraṇaṃ phalaṃ upāyaṃ āṇattiṃ.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app