3. Niddesavāro

4. Tattha saṅkhepato netti kittitā.

Hārasaṅkhepo

1.

Assādādīnavatā , nissaraṇampi ca phalaṃ upāyo ca;

Āṇattī ca bhagavato, yogīnaṃ desanāhāro.

2.

Yaṃ pucchitañca vissajjitañca, suttassa yā ca anugīti;

Suttassa yo pavicayo, hāro vicayoti niddiṭṭho.

3.

Sabbesaṃ hārānaṃ, yā bhūmī yo ca gocaro tesaṃ;

Yuttāyuttaparikkhā, hāro yuttīti niddiṭṭho.

4.

Dhammaṃ deseti jino, tassa ca dhammassa yaṃ padaṭṭhānaṃ;

Iti yāva sabbadhammā, eso hāro padaṭṭhāno.

5.

Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā keci;

Vuttā bhavanti sabbe, so hāro lakkhaṇo nāma.

6.

Neruttamadhippāyo, byañjanamatha desanānidānañca;

Pubbāparānusandhī, eso hāro catubyūho.

7.

Ekamhi padaṭṭhāne, pariyesati sesakaṃ padaṭṭhānaṃ;

Āvaṭṭati paṭipakkhe, āvaṭṭo nāma so hāro.

8.

Dhammañca padaṭṭhānaṃ, bhūmiñca vibhajjate ayaṃ hāro;

Sādhāraṇe asādhāraṇe ca neyyo vibhattīti.

9.

Kusalākusale dhamme, niddiṭṭhe bhāvite pahīne ca;

Parivattati paṭipakkhe, hāro parivattano nāma.

10.

Vevacanāni bahūni tu, sutte vuttāni ekadhammassa;

Yo jānāti suttavidū, vevacano nāma so hāro.

11.

Ekaṃ bhagavā dhammaṃ, paññattīhi vividhāhi deseti;

So ākāro ñeyyo, paññattī nāma hāroti.

12.

Yo ca paṭiccuppādo, indriyakhandhā ca dhātu āyatanā;

Etehi otarati yo, otaraṇo nāma so hāro.

13.

Vissajjitamhi pañhe, gāthāyaṃ pucchitāyamārabbha;

Suddhāsuddhaparikkhā, hāro so sodhano nāma.

14.

Ekattatāya dhammā, yepi ca vemattatāya niddiṭṭhā;

Tena vikappayitabbā, eso hāro adhiṭṭhāno.

15.

Ye dhammā yaṃ dhammaṃ, janayantippaccayā paramparato;

Hetumavakaḍḍhayitvā, eso hāro parikkhāro.

16.

Ye dhammā yaṃ mūlā, ye cekatthā pakāsitā muninā;

Te samaropayitabbā, esa samāropano hāro.

Nayasaṅkhepo

17.

Taṇhañca avijjampi ca, samathena vipassanā yo neti;

Saccehi yojayitvā, ayaṃ nayo nandiyāvaṭṭo.

18.

Yo akusale samūlehi, neti kusale ca kusalamūlehi;

Bhūtaṃ tathaṃ avitathaṃ, tipukkhalaṃ taṃ nayaṃ āhu.

19.

Yo neti vipallāsehi, kilese indriyehi saddhamme;

Etaṃ nayaṃ nayavidū, sīhavikkīḷitaṃ āhu.

20.

Veyyākaraṇesu hi ye, kusalākusalā tahiṃ tahiṃ vuttā;

Manasā volokayate, taṃ khu disālocanaṃ āhu.

21.

Oloketvā disalocanena, ukkhipiya yaṃ samāneti;

Sabbe kusalākusale, ayaṃ nayo aṅkuso nāma.

22.

Soḷasa hārā paṭhamaṃ, disalocanato [disalocanena (ka.)] disā viloketvā;

Saṅkhipiya aṅkusena hi, nayehi tīhi niddise suttaṃ.

Dvādasapada

23.

Akkharaṃ padaṃ byañjanaṃ, nirutti tatheva niddeso;

Ākārachaṭṭhavacanaṃ, ettāva byañjanaṃ sabbaṃ.

24.

Saṅkāsanā pakāsanā, vivaraṇā vibhajanuttānīkammapaññatti;

Etehi chahi padehi, attho kammañca niddiṭṭhaṃ.

25.

Tīṇi ca nayā anūnā, atthassa ca chappadāni gaṇitāni;

Navahi padehi bhagavato, vacanassattho samāyutto.

26.

Atthassa navappadāni, byañjanapariyeṭṭhiyā catubbīsa;

Ubhayaṃ saṅkalayitvā [saṅkhepayato (ka.)], tettiṃsā ettikā nettīti.

Niddesavāro.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app