2. Uddesavāro

1. Tattha katame soḷasa hārā? Desanā vicayo yutti padaṭṭhāno lakkhaṇo catubyūho āvaṭṭo vibhatti parivattano vevacano paññatti otaraṇo sodhano adhiṭṭhāno parikkhāro samāropano iti.

Tassānugīti

Desanā vicayo yutti, padaṭṭhāno ca lakkhaṇo;

Catubyūho ca āvaṭṭo, vibhatti parivattano.

Vevacano ca paññatti, otaraṇo ca sodhano;

Adhiṭṭhāno parikkhāro, samāropano soḷaso [soḷasa (sī.)].

Ete soḷasa hārā, pakittitā atthato asaṃkiṇṇā;

Etesañceva bhavati, vitthāratayā nayavibhattīti.

2. Tattha katame pañca nayā? Nandiyāvaṭṭo tipukkhalo sīhavikkīḷito disālocano aṅkuso iti.

Tassānugīti

Paṭhamo nandiyāvaṭṭo, dutiyo ca tipukkhalo;

Sīhavikkīḷito nāma, tatiyo nayalañjako [nayalañchako (sī.)].

Disālocanamāhaṃsu , catutthaṃ nayamuttamaṃ;

Pañcamo aṅkuso nāma, sabbe pañca nayā gatāti.

3. Tattha katamāni aṭṭhārasa mūlapadāni? Nava padāni kusalāni nava padāni akusalāni. Tattha katamāni nava padāni akusalāni, taṇhā avijjā lobho doso moho subhasaññā sukhasaññā niccasaññā attasaññāti, imāni nava padāni akusalāni, yattha sabbo akusalapakkho saṅgahaṃ samosaraṇaṃ gacchati.

Tattha katamāni nava padāni kusalāni? Samatho vipassanā alobho adoso amoho asubhasaññā dukkhasaññā aniccasaññā anattasaññāti, imāni nava padāni kusalāni, yattha sabbo kusalapakkho saṅgahaṃ samosaraṇaṃ gacchati.

Tatridaṃ uddānaṃ

Taṇhā ca avijjāpi ca, lobho doso tatheva moho ca;

Caturo ca vipallāsā, kilesabhūmī nava padāni.

Samatho ca vipassanā ca, kusalāni ca yāni tīṇi mūlāni;

Caturo satipaṭṭhānā, indriyabhūmī nava padāni.

Navahi ca padehi kusalā, navahi ca yujjanti akusalapakkhā;

Ete kho mūlapadā, bhavanti aṭṭhārasa padānīti.

Uddesavāro.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app