Nội Dung Chính

2-3. Milindapañho

1. Mahāvaggo

1. Paññattipañho

1. Atha kho milindo rājā yenāyasmā nāgaseno tenupasaṅkami, upasaṅkamitvā āyasmatā nāgasenena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Āyasmāpi kho nāgaseno paṭisammodanīyeneva [paṭisammodi, teneva (sī.)] milindassa rañño cittaṃ ārādhesi. Atha kho milindo rājā āyasmantaṃ nāgasenaṃ etadavoca ‘‘kathaṃ bhadanto ñāyati, kinnāmosi bhante’’ti? ‘‘Nāgaseno’’ti kho ahaṃ, mahārāja, ñāyāmi, ‘‘nāgaseno’’ti kho maṃ, mahārāja, sabrahmacārī samudācaranti, api ca mātāpitaro nāmaṃ karonti ‘‘nāgaseno’’ti vā ‘‘sūraseno’’ti vā ‘‘vīraseno’’ti vā ‘‘sīhaseno’’ti vā, api ca kho, mahārāja, saṅkhā samaññā paññatti vohāro nāmamattaṃ yadidaṃ nāgasenoti, na hettha puggalo upalabbhatīti.

Atha kho milindo rājā evamāha ‘‘suṇantu me bhonto pañcasatā yonakā asītisahassā ca bhikkhū, ayaṃ nāgaseno evamāha ‘na hettha puggalo upalabbhatī’ti, kallaṃ nu kho tadabhinanditu’’nti. Atha kho milindo rājā āyasmantaṃ nāgasenaṃ etadavoca ‘‘sace, bhante nāgasena, puggalo nūpalabbhati, ko carahi tumhākaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ deti, ko taṃ paribhuñjati, ko sīlaṃ rakkhati, ko bhāvanamanuyuñjati, ko maggaphalanibbānāni sacchikaroti, ko pāṇaṃ hanati, ko adinnaṃ ādiyati, ko kāmesumicchācāraṃ carati, ko musā bhaṇati, ko majjaṃ pivati, ko pañcānantariyakammaṃ karoti, tasmā natthi kusalaṃ, natthi akusalaṃ, natthi kusalākusalānaṃ kammānaṃ kattā vā kāretā vā, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, sace , bhante nāgasena, yo tumhe māreti, natthi tassāpi pāṇātipāto, tumhākampi, bhante nāgasena, natthi ācariyo, natthi upajjhāyo, natthi upasampadā. ‘Nāgasenoti maṃ, mahārāja, sabrahmacārī samudācarantī’ti yaṃ vadesi, ‘katamo ettha nāgaseno ? Kinnu kho, bhante, kesā nāgaseno’’ti? ‘‘Na hi mahārājā’’ti. ‘‘Lomā nāgaseno’’ti? ‘‘Na hi mahārājā’’ti. ‘‘Nakhā…pe… dantā…pe… taco…pe… maṃsaṃ…pe… nhāru…pe… aṭṭhi…pe… aṭṭhimiñjaṃ…pe… vakkaṃ…pe… hadayaṃ…pe… yakanaṃ…pe… kilomakaṃ…pe… pihakaṃ…pe… papphāsaṃ…pe… antaṃ…pe… antaguṇaṃ…pe… udariyaṃ…pe… karīsaṃ…pe… pittaṃ…pe… semhaṃ…pe… pubbo…pe… lohitaṃ…pe… sedo…pe… medo…pe… assu…pe… vasā…pe… kheḷo…pe… siṅghāṇikā…pe… lasikā…pe… muttaṃ…pe… matthake matthaluṅgaṃ nāgaseno’’ti? ‘‘Na himahārājā’’ti. ‘‘Kiṃ nu kho, bhante, rūpaṃ nāgaseno’’ti? ‘‘Nahi mahārājā’’ti. ‘‘Vedanā nāgaseno’’ti?‘‘Na hi mahārājā’’ti. ‘‘Saññā nāgaseno’’ti? ‘‘Na hi mahārājā’’ti. ‘‘Saṅkhārā nāgaseno’’ti? ‘‘Na hi mahārājā’’ti. ‘‘Viññāṇaṃ nāgaseno’’ti? ‘‘Na hi mahārājā’’ti. ‘‘Kiṃ pana, bhante, rūpavedanāsaññāsaṅkhāraviññāṇaṃ nāgaseno’’ti? ‘‘Na hi mahārājā’’ti. ‘‘Kiṃ pana, bhante, aññatra rūpavedanāsaññāsaṅkhāraviññāṇaṃ nāgaseno’’ti? ‘‘Na hi mahārājā’’ti. ‘‘Tamahaṃ bhante, pucchanto pucchanto na passāmi nāgasenaṃ. Nāgasenasaddo yeva nu kho, bhante, nāgaseno’’ti? ‘‘Na hi mahārājā’’ti. ‘‘Ko panettha nāgaseno, alikaṃ tvaṃ, bhante, bhāsasi musāvādaṃ, natthi nāgaseno’’ti.

Atha kho āyasmā nāgaseno milindaṃ rājānaṃ etadavoca ‘‘tvaṃ khosi, mahārāja, khattiyasukhumālo accantasukhumālo, tassa te, mahārāja, majjhanhikasamayaṃ tattāya bhūmiyā uṇhāya vālikāya kharāya sakkharakathalikāya [kharā sakkharakaṭhalavālikā (sī. pī.)] madditvā pādenāgacchantassa pādā rujjanti, kāyo kilamati, cittaṃ upahaññati, dukkhasahagataṃ kāyaviññāṇaṃ uppajjati, kiṃ nu kho tvaṃ pādenāgatosi, udāhu vāhanenā’’ti? ‘‘Nāhaṃ, bhante, pādenāgacchāmi, rathenāhaṃ āgatosmī’’ti. ‘‘Sace, tvaṃ mahārāja, rathenāgatosi, rathaṃ me ārocehi, kiṃ nu kho, mahārāja, īsā ratho’’ti? ‘‘Na hi bhante’’ti. ‘‘Akkho ratho’’ti? ‘‘Na hi bhante’’ti. ‘‘Cakkāni ratho’’ti? ‘‘Na hi bhante’’ti. ‘‘Rathapañjaraṃ ratho’’ti? ‘‘Na hi bhante’’ti. ‘‘Rathadaṇḍako ratho’’ti? ‘‘Na hi bhante’’ti. ‘‘Yugaṃ ratho’’ti? ‘‘Na hi bhante’’ti. ‘‘Rasmiyo ratho’’ti? ‘‘Na hi bhante’’ti. ‘‘Patodalaṭṭhi ratho’’ti? ‘‘Na hi bhante’’ti. ‘‘Kiṃ nu kho, mahārāja, īsāakkhacakkarathapañjararathadaṇḍayugarasmipatodā ratho’’ti? ‘‘Na hi bhante’’ti. ‘‘Kiṃ pana, mahārāja , aññatra īsāakkhacakkarathapañjararathadaṇḍayugarasmipatodā ratho’’ti? ‘‘Na hi bhante’’ti. ‘‘Tamahaṃ, mahārāja, pucchanto pucchanto na passāmi rathaṃ. Rathasaddoyeva nu kho, mahārāja, ratho’’ti? ‘‘Na hi bhante’’ti. ‘‘Ko panettha ratho, alikaṃ, tvaṃ mahārāja, bhāsasi musāvādaṃ, natthi ratho, tvaṃsi, mahārāja, sakalajambudīpe aggarājā, kassa pana tvaṃ bhāyitvā musāvādaṃ bhāsasi, suṇantu me bhonto pañcasatā yonakā asītisahassā ca bhikkhū, ayaṃ milindo rājā evamāha ‘rathenāhaṃ āgatosmī’ti, sace tvaṃ, mahārāja, rathenāgato‘si, rathaṃ me ārocehī’ti vutto samāno rathaṃ na sampādeti, kallaṃ nu kho tadabhinanditu’’nti. Evaṃ vutte pañcasatā yonakā āyasmato nāgasenassa sādhukāraṃ datvā milindaṃ rājānaṃ etadavocuṃ ‘‘idāni kho tvaṃ, mahārāja, sakkonto bhāsassū’’ti.

Atha kho milindo rājā āyasmantaṃ nāgasenaṃ etadavoca ‘‘nāhaṃ, bhante nāgasena, musā bhaṇāmi, īsañca paṭicca akkhañca paṭicca cakkāni ca paṭicca rathapañjarañca paṭicca rathadaṇḍakañca paṭicca ‘ratho’ti saṅkhā samaññā paññatti vohāro nāmamattaṃ pavattatī’’ti.

‘‘Sādhu kho, tvaṃ mahārāja, rathaṃ jānāsi, evameva kho, mahārāja, mayhampi kese ca paṭicca lome ca paṭicca…pe… matthake matthaluṅgañca paṭicca rūpañca paṭicca vedanañca paṭicca saññañca paṭicca saṅkhāre ca paṭicca viññāṇañca paṭicca ‘nāgaseno’ti saṅkhā samaññā paññatti vohāro nāmamattaṃ pavattati, paramatthato panettha puggalo nūpalabbhati. Bhāsitampetaṃ, mahārāja, vajirāya bhikkhuniyā bhagavato sammukhā –

‘‘‘Yathā hi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti ‘‘satto’’ti sammutī’’’ti [passa saṃ. ni. 1.171].

‘‘Acchariyaṃ, bhante nāgasena, abbhutaṃ, bhante nāgasena, aticitrāni pañhapaṭibhānāni visajjitāni, yadi buddho tiṭṭheyya sādhukāraṃ dadeyya, sādhu sādhu nāgasena, aticitrāni pañhapaṭibhānāni visajjitānī’’ti.

Paññattipañho paṭhamo.

2. Vassagaṇanapañho

2. ‘‘Kativassosi tvaṃ, bhante nāgasenā’’ti? ‘‘Sattavassohaṃ, mahārājā’’ti. ‘‘Ke te, bhante, satta, tvaṃ vā satta, gaṇanā vā sattā’’ti?

Tena kho pana samayena milindassa rañño sabbābharaṇapaṭimaṇḍitassa alaṅkatapaṭiyattassa pathaviyaṃ chāyā dissati, udakamaṇike ca chāyā dissati. Atha kho āyasmā nāgaseno milindaṃ rājānaṃ etadavoca ‘‘ayaṃ te, mahārāja, chāyā pathaviyaṃ udakamaṇike ca dissati, kiṃ pana, mahārāja, tvaṃ vā rājā, chāyā vā rājā’’ti? ‘‘Ahaṃ, bhante nāgasena, rājā, nāyaṃ chāyā rājā, maṃ pana nissāya chāyā pavattatī’’ti. ‘‘Evameva kho, mahārāja, vassānaṃ gaṇanā satta, na panāhaṃ satta, maṃ pana nissāya satta pavattati, chāyūpamaṃ mahārājā’’ti. ‘‘Acchariyaṃ, bhante nāgasena, abbhutaṃ, bhante nāgasena, aticitrāni pañhapaṭibhānāni visajjitānī’’ti.

Vassagaṇanapañho dutiyo.

3. Vīmaṃsanapañho

3. Rājā āha ‘‘bhante nāgasena, sallapissasi mayā saddhi’’nti? ‘‘Sace, tvaṃ mahārāja, paṇḍitavādaṃ [paṇḍitavādā (sī. pī.)] sallapissasi sallapissāmi, sace pana rājavādaṃ sallapissasi na sallapissāmī’’ti. ‘‘Kathaṃ, bhante nāgasena, paṇḍitā sallapantī’’ti? ‘‘Paṇḍitānaṃ kho, mahārāja, sallāpe āveṭhanampi kayirati, nibbeṭhanampi kayirati, niggahopi kayirati, paṭikammampi kayirati, vissāsopi [visesopi (sī. pī.)] kayirati, paṭivissāsopi kayirati, na ca tena paṇḍitā kuppanti, evaṃ kho, mahārāja, paṇḍitā sallapantī’’ti. ‘‘Kathaṃ pana, bhante, rājāno sallapantī’’ti? ‘‘Rājāno kho, mahārāja, sallāpe ekaṃ vatthuṃ paṭijānanti, yo taṃ vatthuṃ vilometi, tassa daṇḍaṃ āṇāpenti ‘imassa daṇḍaṃ paṇethā’ti, evaṃ kho, mahārāja, rājāno sallapantī’’ti. ‘‘Paṇḍitavādāhaṃ, bhante, sallapissāmi, no rājavādaṃ, vissaṭṭho bhadanto sallapatu yathā bhikkhunā vā sāmaṇerena vā upāsakena vā ārāmikena vā saddhiṃ sallapati , evaṃ vissaṭṭho bhadanto sallapatu mā bhāyatū’’ti. ‘‘Suṭṭhu mahārājā’’ti thero abbhānumodi.

Rājā āha ‘‘bhante nāgasena, pucchissāmī’’ti. ‘‘Puccha mahārājā’’ti. ‘‘Pucchitosi me bhante’’ti. ‘‘Visajjitaṃ mahārājā’’ti. ‘‘Kiṃ pana, bhante, tayā visajjita’’nti? ‘‘Kiṃ pana, mahārāja, tayā pucchita’’nti.

Vīmaṃsanapañho tatiyo.

4. Anantakāyapañho

4. Atha kho milindassa rañño etadahosi ‘‘paṇḍito kho ayaṃ bhikkhu paṭibalo mayā saddhiṃ sallapituṃ, bahukāni ca me ṭhānāni pucchitabbāni bhavissanti, yāva apucchitāni yeva tāni ṭhānāni bhavissanti, atha sūriyo atthaṃ gamissati, yaṃnūnāhaṃ sve antepure sallapeyya’’nti. Atha kho rājā devamantiyaṃ etadavoca ‘‘tena hi, tvaṃ devamantiya, bhadantassa āroceyyāsi ‘sve antepure raññā saddhiṃ sallāpo bhavissatī’’’ti. Idaṃ vatvā milindo rājā uṭṭhāyāsanā theraṃ nāgasenaṃ āpucchitvā rathaṃ abhirūhitvā ‘‘nāgaseno nāgaseno’’ti sajjhāyaṃ karonto pakkāmi.

Atha kho devamantiyo āyasmantaṃ nāgasenaṃ etadavoca ‘‘rājā, bhante, milindo evamāha ‘sve antepure raññā saddhiṃ sallāpo bhavissatī’’’ti. ‘‘Suṭṭhū’’ti thero abbhānumodi. Atha kho tassā rattiyā accayena devamantiyo ca anantakāyo ca maṅkuro ca sabbadinno ca yena milindo rājā tenupasaṅkamiṃsu, upasaṅkamitvā rājānaṃ milindaṃ etadavocuṃ ‘‘āgacchatu, mahārāja, bhadanto nāgaseno’’ti ? ‘‘Āma āgacchatū’’ti. ‘‘Kittakehi bhikkhūhi saddhiṃ āgacchatū’’ti? ‘‘Yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatū’’ti.

Atha kho sabbadinno āha ‘‘āgacchatu, mahārāja, dasahi bhikkhūhi saddhi’’nti, dutiyampi kho rājā āha ‘‘yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatū’’ti . Dutiyampi kho sabbadinno āha ‘‘āgacchatu, mahārāja, dasahi bhikkhūhi saddhi’’nti. Tatiyampi kho rājā āha ‘‘yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatū’’ti. Tatiyampi kho sabbadinno āha ‘‘āgacchatu, mahārāja, dasahi bhikkhūhi saddhi’’nti. ‘‘Sabbo panāyaṃ sakkāro paṭiyādito, ahaṃ bhaṇāmi ‘yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatū’ti. Ayaṃ, bhaṇe sabbadinno, aññathā bhaṇati, kiṃ nu mayaṃ nappaṭibalā bhikkhūnaṃ bhojanaṃ dātu’’nti? Evaṃ vutte sabbadinno maṅku ahosi.

Atha kho devamantiyo ca anantakāyo ca maṅkuro ca yenāyasmā nāgaseno tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ nāgasenaṃ etadavocuṃ ‘‘rājā, bhante, milindo evamāha ‘yattake bhikkhū icchati, tattakehi bhikkhūhi saddhiṃ āgacchatū’’’ti. Atha kho āyasmā nāgaseno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya asītiyā bhikkhusahassehi saddhiṃ sāgalaṃ pāvisi.

Atha kho anantakāyo āyasmantaṃ nāgasenaṃ nissāya gacchanto āyasmantaṃ nāgasenaṃ etadavoca ‘‘bhante nāgasena, yaṃ panetaṃ brūsi ‘nāgaseno’ti, katamo ettha, nāgaseno’’ti? Thero āha ‘‘ko panettha ‘nāgaseno’ti maññasī’’ti? ‘‘Yo so, bhante, abbhantare vāto jīvo pavisati ca nikkhamati ca, so ‘nāgaseno’ti maññāmī’’ti. ‘‘Yadi paneso vāto nikkhamitvā nappaviseyya, pavisitvā na nikkhameyya, jīveyya nu kho so puriso’’ti? ‘‘Na hi bhante’’ti . ‘‘Ye panime saṅkhadhamakā saṅkhaṃ dhamenti, tesaṃ vāto puna pavisatī’’ti? ‘‘Na hi bhante’’ti. ‘‘Ye panime vaṃsadhamakā vaṃsaṃ dhamenti, tesaṃ vāto puna pavisatī’’ti? ‘‘Na hi bhante’’ti. ‘‘Ye panime siṅgadhamakā siṅgaṃ dhamenti, tesaṃ vāto puna pavisatī’’ti? ‘‘Na hi bhante’’ti. ‘‘Atha kissa pana tena na marantī’’ti. ‘‘Nāhaṃ paṭibalo tayā vādinā saddhiṃ sallapituṃ, sādhu, bhante, atthaṃ jappehī’’ti. ‘‘Neso jīvo, assāsapassāsā nāmete kāyasaṅkhārā’’ti thero abhidhammakathaṃ kathesi. Atha anantakāyo upāsakattaṃ paṭivedesīti.

Anantakāyapañho catuttho.

5. Pabbajjapañho

5. Atha kho āyasmā nāgaseno yena milindassa rañño nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho milindo rājā āyasmantaṃ nāgasenaṃ saparisaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā ekamekaṃ bhikkhuṃ ekamekena dussayugena acchādetvā āyasmantaṃ nāgasenaṃ ticīvarena acchādetvā āyasmantaṃ nāgasenaṃ etadavoca ‘‘bhante nāgasena dasahi, bhikkhūhi saddhiṃ idha nisīdatha, avasesā gacchantū’’ti.

Atha kho milindo rājā āyasmantaṃ nāgasenaṃ bhuttāviṃ onītapattapāṇiṃ viditvā aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho milindo rājā āyasmantaṃ nāgasenaṃ etadavoca ‘‘bhante nāgasena, kimhi hoti kathāsallāpo’’ti? ‘‘Atthena mayaṃ, mahārāja, atthikā, atthe hotu kathāsallāpo’’ti.

Rājā āha ‘‘kimatthiyā, bhante nāgasena, tumhākaṃ pabbajjā, ko ca tumhākaṃ paramattho’’ti. Thero āha ‘‘kinti, mahārāja, idaṃ dukkhaṃ nirujjheyya, aññañca dukkhaṃ na uppajjeyyāti. Etadatthā, mahārāja, amhākaṃ pabbajjā, anupādā parinibbānaṃ kho pana amhākaṃ paramattho’’ti.

‘‘Kiṃ pana, bhante nāgasena, sabbe etadatthāya pabbajantī’’ti? ‘‘Na hi, mahārāja, keci etadatthāya pabbajanti, keci rājābhinītā [rājabhītitā (sī.)] pabbajanti, keci corābhinītā [corabhītitā (sī.)] pabbajanti, keci iṇaṭṭā pabbajanti, keci ājīvikatthāya pabbajanti, ye pana sammā pabbajanti, te etadatthāya pabbajantī’’ti.

‘‘Tvaṃ pana, bhante, etadatthāya pabbajitosī’’ti? ‘‘Ahaṃ kho, mahārāja, daharako santo pabbajito, na jānāmi imassa nāmatthāya pabbajāmīti, api ca kho me evaṃ ahosi ‘paṇḍitā ime samaṇā sakyaputtiyā, te maṃ sikkhāpessantī’ti, svāhaṃ tehi sikkhāpito jānāmi ca passāmi ca ‘imassa nāmatthāya pabbajjā’’’ti.

‘‘Kallosi , bhante nāgasenā’’ti.

Pabbajjapañho pañcamo.

6. Paṭisandhipañho

6. Rājā āha ‘‘bhante nāgasena, atthi koci mato na paṭisandahatī’’ti. Thero āha ‘‘koci paṭisandahati, koci na paṭisandahatī’’ti. ‘‘Ko paṭisandahati, ko na paṭisandahatī’’ti? ‘‘Sakileso, mahārāja, paṭisandahati, nikkileso na paṭisandahatī’’ti. ‘‘Tvaṃ pana, bhante nāgasena, paṭisandahissasī’’ti? ‘‘Sace, mahārāja, saupādāno bhavissāmi paṭisandahissāmi, sace anupādāno bhavissāmi na paṭisandahissāmī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Paṭisandhipañho chaṭṭho.

7. Yonisomanasikārapañho

7. Rājā āha ‘‘bhante nāgasena, yo na paṭisandahati, nanu so yoniso manasikārena na paṭisandahatī’’ti? ‘‘Yoniso ca mahārāja, manasikārena paññāya ca aññehi ca kusalehi dhammehī’’ti. ‘‘Nanu, bhante, yoniso manasikāro yeva paññā’’ti? ‘‘Na hi, mahārāja, añño manasikāro, aññā paññā, imesaṃ kho, mahārāja, ajeḷakagoṇamahiṃsaoṭṭhagadrabhānampi manasikāro atthi, paññā pana tesaṃ natthī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Yonisomanasikārapañho sattamo.

8. Manasikāralakkhaṇapañho

8. Rājā āha ‘‘kiṃlakkhaṇo, bhante nāgasena, manasikāro, kiṃlakkhaṇā paññā’’ti? ‘‘Ūhanalakkhaṇo kho, mahārāja, manasikāro, chedanalakkhaṇā paññā’’ti.

‘‘Kathaṃ ūhanalakkhaṇo manasikāro, kathaṃ chedanalakkhaṇā paññā, opammaṃ karohī’’ti. ‘‘Jānāsi, tvaṃ mahārāja, yavalāvake’’ti. ‘‘Āma , bhante, jānāmī’’ti . ‘‘Kathaṃ, mahārāja, yavalāvakā yavaṃ lunantī’’ti? ‘‘Vāmena, bhante, hatthena yavakalāpaṃ gahetvā dakkhiṇena hatthena dāttaṃ gahetvā dāttena chindantī’’ti.

‘‘Yathā, mahārāja, yavalāvako vāmena hatthena yavakalāpaṃ gahetvā dakkhiṇena hatthena dāttaṃ gahetvā yavaṃ chindati, evameva kho, mahārāja, yogāvacaro manasikārena mānasaṃ gahetvā paññāya kilese chindati, evaṃ kho, mahārāja, ūhanalakkhaṇo manasikāro, evaṃ chedanalakkhaṇā paññā’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Manasikāralakkhaṇapañho aṭṭhamo.

9. Sīlalakkhaṇapañho

9. Rājā āha ‘‘bhante nāgasena, yaṃ panetaṃ brūsi ‘aññehi ca kusalehi dhammehī’ti, katame te kusalā dhammā’’ti? ‘‘Sīlaṃ, mahārāja, saddhā vīriyaṃ sati samādhi, ime te kusalā dhammā’’ti. ‘‘Kiṃlakkhaṇaṃ, bhante, sīla’’nti? ‘‘Patiṭṭhānalakkhaṇaṃ, mahārāja, sīlaṃ sabbesaṃ kusalānaṃ dhammānaṃ, indriyabalabojjhaṅgamaggaṅgasatipaṭṭhānasammappadhānaiddhipādajhānavimokkhasa- mādhisamāpattīnaṃ sīlaṃ patiṭṭhaṃ, sīle patiṭṭhito kho, mahārāja, yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāveti saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyanti, sabbe kusalā dhammā na parihāyantī’’ti. ‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja , ye keci bījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti. Evameva kho, mahārāja, yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāveti saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriya’’nti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, ye keci balakaraṇīyā kammantā kayiranti, sabbe te pathaviṃ nissāya pathaviyaṃ patiṭṭhāya kayiranti. Evameva kho, mahārāja, yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāveti saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriya’’nti .

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, nagaravaḍḍhakī nagaraṃ māpetukāmo paṭhamaṃ nagaraṭṭhānaṃ sodhāpetvā khāṇukaṇṭakaṃ apakaḍḍhāpetvā bhūmiṃ samaṃ kārāpetvā tato aparabhāge vīthicatukkasiṅghāṭakādiparicchedena vibhajitvā nagaraṃ māpeti. Evameva kho, mahārāja, yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāveti saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriya’’nti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, laṅghako sippaṃ dassetukāmo pathaviṃ khaṇāpetvā sakkharakathalaṃ apakaḍḍhāpetvā bhūmiṃ samaṃ kārāpetvā mudukāya bhūmiyā sippaṃ dasseti. Evameva kho, mahārāja, yogāvacaro sīlaṃ nissāya sīle patiṭṭhāya pañcindriyāni bhāveti saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyanti. Bhāsitampetaṃ, mahārāja, bhagavatā –

‘‘‘Sīle patiṭṭhāya naro sapañño, cittaṃ paññañca bhāvayaṃ;

Ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭa’nti [passa saṃ. ni. 1.23].

‘‘‘Ayaṃ patiṭṭhā dharaṇīva pāṇinaṃ, idañca mūlaṃ kusalābhivuḍḍhiyā;

Mukhañcidaṃ sabbajinānusāsane, yo sīlakkhandho varapātimokkhiyo’’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Sīlalakkhaṇapañho navamo.

10. Sampasādanalakkhaṇasaddhāpañho

10. Rājā āha ‘‘bhante nāgasena, kiṃlakkhaṇā saddhā’’ti? ‘‘Sampasādanalakkhaṇā ca, mahārāja, saddhā, sampakkhandanalakkhaṇā cā’’ti. ‘‘Kathaṃ, bhante, sampasādanalakkhaṇā saddhā’’ti? ‘‘Saddhā kho, mahārāja, uppajjamānā nīvaraṇe vikkhambheti, vinīvaraṇaṃ cittaṃ hoti acchaṃ vippasannaṃ anāvilaṃ. Evaṃ kho, mahārāja, sampasādanalakkhaṇā saddhā’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, rājā cakkavattī caturaṅginiyā senāya saddhiṃ addhānamaggappaṭipanno parittaṃ udakaṃ tareyya, taṃ udakaṃ hatthīhi ca assehi ca rathehi ca pattīhi ca khubhitaṃ bhaveyya āvilaṃ luḷitaṃ kalalībhūtaṃ. Uttiṇṇo ca rājā cakkavattī manusse āṇāpeyya ‘pānīyaṃ, bhaṇe, āharatha, pivissāmī’ti, rañño ca udakappasādako maṇi bhaveyya. ‘Evaṃ devā’ti kho te manussā rañño cakkavattissa paṭissutvā taṃ udakappasādakaṃ maṇiṃ udake pakkhipeyyuṃ, tasmiṃ udake pakkhittamatte saṅkhasevālapaṇakaṃ vigaccheyya, kaddamo ca sannisīdeyya, acchaṃ bhaveyya udakaṃ vippasannaṃ anāvilaṃ. Tato rañño cakkavattissa pānīyaṃ upanāmeyyuṃ ‘pivatu, deva, pānīya’nti.

‘‘Yathā, mahārāja, udakaṃ, evaṃ cittaṃ daṭṭhabbaṃ, yathā te manussā, evaṃ yogāvacaro daṭṭhabbo, yathā saṅkhasevālapaṇakaṃ kaddamo ca, evaṃ kilesā daṭṭhabbā. Yathā udakappasādako maṇi, evaṃ saddhā daṭṭhabbā, yathā udakappasādake maṇimhi udake pakkhittamatte saṅkhasevālapaṇakaṃ vigaccheyya, kaddamo ca sannisīdeyya, acchaṃ bhaveyya udakaṃ vippasannaṃ anāvilaṃ, evameva kho, mahārāja, saddhā uppajjamānā nīvaraṇe vikkhambheti, vinīvaraṇaṃ cittaṃ hoti acchaṃ vippasannaṃ anāvilaṃ, evaṃ kho, mahārāja, sampasādanalakkhaṇā saddhā’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Sampasādanalakkhaṇasaddhāpañho dasamo.

11. Sampakkhandanalakkhaṇasaddhāpañho

11. ‘‘Kathaṃ , bhante, sampakkhandanalakkhaṇā saddhā’’ti,? ‘‘Yathā, mahārāja, yogāvacaro aññesaṃ cittaṃ vimuttaṃ passitvā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā sampakkhandati yogaṃ karoti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Evaṃ kho, mahārāja, sampakkhandanalakkhaṇā saddhā’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, uparipabbate mahāmegho abhippavasseyya, taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūretvā nadiṃ paripūreyya, sā ubhato kūlāni saṃvissandantī gaccheyya, atha mahājanakāyo āgantvā tassā nadiyā uttānataṃ vā gambhīrataṃ vā ajānanto bhīto vitthato tīre tiṭṭheyya, athaññataro puriso āgantvā attano thāmañca balañca sampassanto gāḷhaṃ kacchaṃ bandhitvā pakkhanditvā tareyya, taṃ tiṇṇaṃ passitvā mahājanakāyopi tareyya. Evameva kho, mahārāja, yogāvacaro aññesaṃ cittaṃ vimuttaṃ passitvā sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā sampakkhandati yogaṃ karoti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Evaṃ kho, mahārāja, sampakkhandanalakkhaṇā saddhāti. Bhāsitampetaṃ, mahārāja, bhagavatā saṃyuttanikāyavare –

‘‘‘Saddhāya taratī oghaṃ, appamādena aṇṇavaṃ;

Vīriyena dukkhamacceti, paññāya parisujjhatī’’’ti [passa saṃ. ni. 1.246].

‘‘Kallosi, bhante nāgasenā’’ti.

Sampakkhandanalakkhaṇasaddhāpañho ekādasamo.

12. Vīriyalakkhaṇapañho

12. Rājā āha ‘‘bhante nāgasena, kiṃlakkhaṇaṃ vīriya’’nti? ‘‘Upatthambhanalakkhaṇaṃ, mahārāja, vīriyaṃ, vīriyūpatthambhitā sabbe kusalā dhammā na parihāyantī’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, puriso gehe patante aññena dārunā upatthambheyya, upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na pateyya. Evameva kho, mahārāja, upatthambhanalakkhaṇaṃ vīriyaṃ, vīriyūpatthambhitā sabbe kusalā dhammā na parihāyantī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, parittakaṃ senaṃ mahatī senā bhañjeyya, tato rājā aññamaññaṃ anussāreyya anupeseyya attano parittakāya senāya balaṃ anupadaṃ dadeyya, tāya saddhiṃ parittakā senā mahatiṃ senaṃ bhañjeyya. Evameva kho, mahārāja, upatthambhanalakkhaṇaṃ vīriyaṃ, vīriyūpatthambhitā sabbe kusalā dhammā na parihāyanti. Bhāsitampetaṃ , mahārāja, bhagavatā – ‘vīriyavā kho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti. Sāvajjaṃ pajahati, anavajjaṃ bhāveti. Suddhamattānaṃ pariharatī’’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Vīriyalakkhaṇapañho dvādasamo.

13. Satilakkhaṇapañho

13. Rājā āha ‘‘bhante nāgasena, kiṃlakkhaṇā satī’’ti? ‘‘Apilāpanalakkhaṇā, mahārāja, sati, upaggaṇhanalakkhaṇā cā’’ti. ‘‘Kathaṃ, bhante, apilāpanalakkhaṇā satī’’ti? ‘‘Sati, mahārāja, uppajjamānā kusalākusalasāvajjānavajjahīnappaṇītakaṇhasukkasappaṭibhāgadhamme apilāpeti ‘ime cattāro satipaṭṭhānā, ime cattāro sammappadhānā, ime cattāro iddhipādā, imāni pañcindriyāni, imāni pañca balāni, ime satta bojjhaṅgā, ayaṃ ariyo aṭṭhaṅgiko maggo, ayaṃ samatho, ayaṃ vipassanā, ayaṃ vijjā, ayaṃ vimuttī’ti. Tato yogāvacaro sevitabbe dhamme sevati, asevitabbe dhamme na sevati. Bhajitabbe dhamme bhajati abhajittabbe dhamme na bhajati. Evaṃ kho, mahārāja, apilāpanalakkhaṇā satī’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, rañño cakkavattissa bhaṇḍāgāriko rājānaṃ cakkavattiṃ sāyaṃ pātaṃ yasaṃ sarāpeti ‘ettakā, deva, te hatthī, ettakā assā, ettakā rathā, ettakā pattī, ettakaṃ hiraññaṃ, ettakaṃ suvaṇṇaṃ, ettakaṃ sāpateyyaṃ, taṃ devo saratū’ti rañño sāpateyyaṃ apilāpeti. Evameva kho, mahārāja, sati uppajjamānā kusalākusalasāvajjānavajjahīnappaṇītakaṇhasukkasappaṭibhāgadhamme apilāpeti ‘ime cattāro satipaṭṭhānā, ime cattāro sammappadhānā, ime cattāro iddhipādā, imāni pañcindriyāni, imāni pañca balāni, ime satta bojjhaṅgā, ayaṃ ariyo aṭṭhaṅgiko maggo, ayaṃ samatho, ayaṃ vipassanā, ayaṃ vijjā, ayaṃ vimuttī’ti. Tato yogāvacaro sevitabbe dhamme sevati, asevitabbe dhamme na sevati. Bhajitabbe dhamme bhajati, abhajitabbe dhamme na bhajati. Evaṃ kho, mahārāja, apilāpanalakkhaṇā satī’’ti.

‘‘Kathaṃ, bhante, upaggaṇhanalakkhaṇā satī’’ti? ‘‘Sati, mahārāja, uppajjamānā hitāhitānaṃ dhammānaṃ gatiyo samanveti ‘ime dhammā hitā, ime dhammā ahitā. Ime dhammā upakārā, ime dhammā anupakārā’ti. Tato yogāvacaro ahite dhamme apanudeti, hite dhamme upaggaṇhāti. Anupakāre dhamme apanudeti, upakāre dhamme upaggaṇhāti. Evaṃ kho, mahārāja, upaggaṇhanalakkhaṇā satī’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, rañño cakkavattissa pariṇāyakaratanaṃ rañño hitāhite jānāti ‘ime rañño hitā, ime ahitā. Ime upakārā, ime anupakārā’ti. Tato ahite apanudeti, hite upaggaṇhāti. Anupakāre apanudeti, upakāre upaggaṇhāti. Evameva kho, mahārāja, sati uppajjamānā hitāhitānaṃ dhammānaṃ gatiyo samanveti ‘ime dhammā hitā, ime dhammā ahitā. Ime dhammā upakārā, ime dhammā anupakārā’ti. Tato yogāvacaro ahite dhamme apanudeti, hite dhamme upaggaṇhā’ti. Anupakāre dhamme apanudeti, upakāre damme upaggaṇhāti. Evaṃ kho, mahārāja, upaggaṇhanalakkhaṇā sati. Bhāsitampetaṃ, mahārāja, bhagavatā – ‘satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī’’’ti.

‘‘Kallosi , bhante nāgasenā’’ti.

Satilakkhaṇapañho terasamo.

14. Samādhipañho

14. Rājā āha ‘‘bhante nāgasena, kiṃlakkhaṇo samādhī’’ti? ‘‘Pamukhalakkhaṇo, mahārāja, samādhi, ye keci kusalā dhammā, sabbe te samādhipamukhā honti samādhininnā samādhipoṇā samādhipabbhārā’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kūṭāgārassa yā yāci gopānasiyo, sabbā tā kūṭaṅgamā honti kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho, mahārāja, ye keci kusalā dhammā, sabbe te samādhipamukhā honti samādhininnā samādhipoṇā samādhipabbhārāti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, koci rājā caturaṅginiyā senāya saddhiṃ saṅgāmaṃ otareyya, sabbāva senā hatthī ca assā ca rathā ca pattī ca tappamukhā [tampamukhā (syā. ka.)] bhaveyyuṃ tanninnā tappoṇā tappabbhārā taṃ yeva anupariyāyeyyuṃ. Evameva kho, mahārāja, ye keci kusalā dhammā, sabbe te samādhipamukhā honti samādhininnā samādhipoṇā samādhipabbhārā. Evaṃ kho, mahārāja, pamukhalakkhaṇo samādhi. Bhāsitampetaṃ, mahārāja, bhagavatā – ‘‘samādhiṃ, bhikkhave, bhāvetha, samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Samādhipañho cuddasamo.

15. Paññālakkhaṇapañho

15. Rājā āha ‘‘bhante nāgasena, kiṃlakkhaṇā paññā’’ti? ‘‘Pubbeva kho, mahārāja, mayā vuttaṃ ‘chedanalakkhaṇā paññā’ti, api ca obhāsanalakkhaṇā paññā’’ti. ‘‘Kathaṃ, bhante, obhāsanalakkhaṇā paññā’’ti? ‘‘Paññā, mahārāja, uppajjamānā avijjandhakāraṃ vidhameti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, ariyasaccāni pākaṭāni karoti. Tato yogāvacaro ‘anicca’nti vā ‘dukkha’nti vā ‘anattā’ti vā sammappaññāya passatī’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, puriso andhakāre gehe padīpaṃ paveseyya, paviṭṭho padīpo andhakāraṃ vidhameti, obhāsaṃ janeti, ālokaṃ vidaṃseti, rūpāni pākaṭāni karoti. Evameva kho, mahārāja, paññā uppajjamānā avijjandhakāraṃ vidhameti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, ariyasaccāni pākaṭāni karoti. Tato yogāvacaro ‘anicca’nti vā ‘dukkha’nti vā ‘anattā’ti vā sammappaññāya passati. Evaṃ kho, mahārāja, obhāsanalakkhaṇā paññā’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Paññālakkhaṇapañho pannarasamo.

16. Nānādhammānaṃ ekakiccaabhinipphādanapañho

16. Rājā āha ‘‘bhante nāgasena, ime dhammā nānā santā ekaṃ atthaṃ abhinipphādentī’’ti? ‘‘Āma, mahārāja, ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti, kilese hanantī’’ti.

‘‘Kathaṃ, bhante, ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti, kilese hananti? Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, senā nānā santā hatthī ca assā ca rathā ca pattī ca ekaṃ atthaṃ abhinipphādenti, saṅgāme parasenaṃ abhivijinanti. Evameva kho, mahārāja, ime dhammā nānā santā ekaṃ atthaṃ abhinipphādenti, kilese hanantī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Nānādhammānaṃ ekakiccaabhinipphādanapañho soḷasamo.

Mahāvaggo paṭhamo.

Imasmiṃ vagge soḷasa pañhā.

2. Addhānavaggo

1. Dhammasantatipañho

1. Rājā āha ‘‘bhante nāgasena, yo uppajjati, so eva so, udāhu añño’’ti? Thero āha ‘‘na ca so, na ca añño’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, yadā tvaṃ daharo taruṇo mando uttānaseyyako ahosi, so yeva tvaṃ etarahi mahanto’’ti? ‘‘Na hi, bhante, añño so daharo taruṇo mando uttānaseyyako ahosi, añño ahaṃ etarahi mahanto’’ti. ‘‘Evaṃ sante kho, mahārāja, mātātipi na bhavissati, pitātipi na bhavissati, ācariyotipi na bhavissati, sippavātipi na bhavissati, sīlavātipi na bhavissati, paññavātipi na bhavissati. Kiṃ nu kho, mahārāja, aññā eva kalalassa mātā, aññā abbudassa mātā, aññā pesiyā mātā, aññā ghanassa mātā, aññā khuddakassa mātā, aññā mahantassa mātā, añño sippaṃ sikkhati, añño sikkhito bhavati, añño pāpakammaṃ karoti, aññassa hatthapādā chijjantī’’ti? ‘‘Na hi, bhante. Tvaṃ pana, bhante, evaṃ vutte kiṃ vadeyyāsī’’ti? Thero āha ‘‘ahaññeva kho, mahārāja, daharo ahosiṃ taruṇo mando uttānaseyyako, ahaññeva etarahi mahanto, imameva kāyaṃ nissāya sabbe te ekasaṅgahitā’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso padīpaṃ padīpeyya, kiṃ so sabbarattiṃ padīpeyyā’’ti? ‘‘Āma, bhante, sabbarattiṃ padīpeyyā’’ti. ‘‘Kiṃ nu kho, mahārāja, yā purime yāme acci, sā majjhime yāme accī’’ti? ‘‘Na hi bhante’’ti. ‘‘Yā majjhime yāme acci, sā pacchime yāme accī’’ti? ‘‘Na hi bhante’’ti. ‘‘Kiṃ nu kho, mahārāja, añño so ahosi purime yāme padīpo, añño majjhime yāme padīpo, añño pacchime yāme padīpo’’ti? ‘‘Na hi bhante, taṃ yeva nissāya sabbarattiṃ padīpito’’ti. ‘‘Evameva kho, mahārāja, dhammasantati sandahati, añño uppajjati, añño nirujjhati, apubbaṃ acarimaṃ viya sandahati, tena na ca so, na ca añño, purimaviññāṇe pacchimaviññāṇaṃ saṅgahaṃ gacchatī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, khīraṃ duyhamānaṃ kālantarena dadhi parivatteyya, dadhito navanītaṃ, navanītato ghataṃ parivatteyya, yo nu kho, mahārāja, evaṃ vadeyya ‘yaṃ yeva khīraṃ taṃ yeva dadhi, yaṃ yeva dadhi taṃ yeva navanītaṃ, yaṃ yeva navanītaṃ taṃ yeva ghata’nti, sammā nu kho so, mahārāja, vadamāno vadeyyā’’ti? ‘‘Na hi bhante, taṃyeva nissāya sambhūta’’nti. ‘‘Evameva kho, mahārāja, dhammasantati sandahati, añño uppajjati, añño nirujjhati, apubbaṃ acarimaṃ viya sandahati, tena na ca so, na ca añño, purimaviññāṇe pacchimaviññāṇaṃ saṅgahaṃ gacchatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Dhammasantatipañho paṭhamo.

2. Paṭisandahanapañho

2. Rājā āha ‘‘bhante nāgasena, yo na paṭisandahati, jānāti so ‘na paṭisandahissāmī’ti? ‘‘Āma, mahārāja, yo na paṭisandahati, jānāti so ‘na paṭisandahissāmī’ti. ‘‘Kathaṃ, bhante, jānātī’’ti? ‘‘Yo hetu yo paccayo, mahārāja, paṭisandahanāya, tassa hetussa tassa paccayassa uparamā jānāti so ‘na paṭisandahissāmī’’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kassako gahapatiko kasitvā ca vapitvā ca dhaññāgāraṃ paripūreyya. So aparena samayena neva kasseyya na vappeyya, yathāsambhatañca dhaññaṃ paribhuñjeyya vā visajjeyya vā yathā paccayaṃ vā kareyya, jāneyya so, mahārāja, kassako gahapatiko ‘na me dhaññāgāraṃ paripūressatī’ti? ‘‘Āma, bhante, jāneyyā’’ti. ‘‘Kathaṃ jāneyyā’’ti? ‘‘Yo hetu yo paccayo dhaññāgārassa paripūraṇāya, tassa hetussa tassa paccayassa uparamā jānāti ‘na me dhaññāgāraṃ paripūressatī’’’ti. ‘‘Evameva kho, mahārāja, yo hetu yo paccayo paṭisandahanāya, tassa hetussa tassa paccayassa uparamā jānāti so ‘na paṭisandahissāmī’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Paṭisandahanapañho dutiyo.

3. Ñāṇapaññāpañho

3. Rājā āha ‘‘bhante nāgasena, yassa ñāṇaṃ uppannaṃ, tassa paññā uppannā’’ti? ‘‘Āma, mahārāja, yassa ñāṇaṃ uppannaṃ, tassa paññā uppannā’’ti. ‘‘Kiṃ, bhante, yaññeva ñāṇaṃ sā yeva paññā’’ti? ‘‘Āma, mahārāja, yaññeva ñāṇaṃ sā yeva paññā’’ti. ‘‘Yassa pana, bhante, taññeva ñāṇaṃ sā yeva paññā uppannā, kiṃ sammuyheyya so, udāhu na sammuyheyyā’’ti? ‘‘Katthaci, mahārāja, sammuyheyya, katthaci na sammuyheyyā’’ti. ‘‘Kuhiṃ, bhante, sammuyheyyā’’ti? ‘‘Aññātapubbesu vā, mahārāja, sippaṭṭhānesu, agatapubbāya vā disāya, assutapubbāya vā nāmapaññattiyā sammuyheyyā’’ti. ‘‘Kuhiṃ na sammuyheyyā’’ti? ‘‘Yaṃ kho pana, mahārāja, tāya paññāya kataṃ ‘anicca’nti vā ‘dukkha’nti vā ‘anattā’ti vā, tahiṃ na sammuyheyyā’’ti. ‘‘Moho panassa, bhante, kuhiṃ gacchatī’’ti? ‘‘Moho kho, mahārāja, ñāṇe uppannamatte tattheva nirujjhatī’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso andhakāragehe padīpaṃ āropeyya, tato andhakāro nirujjheyya, āloko pātubhaveyya. Evameva kho, mahārāja, ñāṇe uppannamatte moho tattheva nirujjhatī’’ti.

‘‘Paññā pana, bhante, kuhiṃ gacchatī’’ti? ‘‘Paññāpi kho, mahārāja, sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘anicca’nti vā ‘dukkha’nti vā ‘anattā’ti vā, taṃ na nirujjhatī’’ti.

‘‘Bhante nāgasena, yaṃ panetaṃ brūsi ‘paññā sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘anicca’nti vā ‘dukkha’nti vā ‘anattā’ti vā, taṃ na nirujjhatī’ti, tassa opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, yo koci puriso rattiṃ lekhaṃ pesetukāmo lekhakaṃ pakkosāpetvā padīpaṃ āropetvā lekhaṃ likhāpeyya, likhite pana lekhe padīpaṃ vijjhāpeyya, vijjhāpitepi padīpe lekhaṃ na vinasseyya. Evameva kho, mahārāja, paññā sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘anicca’nti vā ‘dukkha’nti vā ‘anattā’ti vā, taṃ na nirujjhatī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, puratthimesu janapadesu manussā anugharaṃ pañca pañca udakaghaṭakāni ṭhapenti ālimpanaṃ vijjhāpetuṃ, ghare paditte tāni pañca udakaghaṭakāni gharassūpari khipanti, tato aggi vijjhāyati, kiṃ nu kho, mahārāja, tesaṃ manussānaṃ evaṃ hoti ‘puna tehi ghaṭehi ghaṭakiccaṃ karissāmā’’’ti? ‘‘Na hi, bhante, alaṃ tehi ghaṭehi, kiṃ tehi ghaṭehī’’ti? ‘‘Yathā, mahārāja, pañca udakaghaṭakāni, evaṃ pañcindriyāni daṭṭhabbāni saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yathā te manussā, evaṃ yogāvacaro daṭṭhabbo. Yathā aggi, evaṃ kilesā daṭṭhabbā. Yathā pañcahi udakaghaṭakehi aggi vijjhāpīyati, evaṃ pañcindriyehi kilesā vijjhāpiyanti, vijjhāpitāpi kilesā na puna sambhavanti. Evameva kho, mahārāja, paññā sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘anicca’nti vā ‘dukkha’nti vā ‘anattā’ti vā, taṃ na nirujjhatī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, vejjo pañcamūlabhesajjāni gahetvā gilānakaṃ upasaṅkamitvā tāni pañcamūlabhesajjāni pisitvā [piṃsitvā (sī. pī.)] gilānakaṃ pāyeyya, tehi ca dosā niddhameyyuṃ, kiṃ nu kho, mahārāja, tassa vejjassa evaṃ hoti ‘puna tehi pañcamūlabhesajjehi bhesajjakiccaṃ karissāmī’’’ti? ‘‘Na hi, bhante, alaṃ tehi pañcamūlabhesajjehi, kiṃ tehi pañcamūlabhesajjehī’’ti? ‘‘Yathā, mahārāja, pañcamūlabhesajjāni, evaṃ pañcindriyāni daṭṭhabbāni saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ, yathā vejjo, evaṃ yogāvacaro daṭṭhabbo. Yathā byādhi, evaṃ kilesā daṭṭhabbā. Yathā byādhito puriso, evaṃ puthujjano daṭṭhabbo. Yathā pañcamūlabhesajjehi gilānassa dosā niddhantā, dose niddhante gilāno arogo hoti, evaṃ pañcindriyehi kilesā niddhamīyanti, niddhamitā ca kilesā na puna sambhavanti. Evameva kho, mahārāja, paññā sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘anicca’nti vā ‘dukkha’nti vā ‘anattā’ti vā, taṃ na nirujjhatī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, saṅgāmāvacaro yodho pañca kaṇḍāni gahetvā saṅgāmaṃ otareyya parasenaṃ vijetuṃ, so saṅgāmagato tāni pañca kaṇḍāni khipeyya, tehi ca parasenā bhijjeyya , kiṃ nu kho, mahārāja, tassa saṅgāmāvacarassa yodhassa evaṃ hoti ‘puna tehi kaṇḍehi kaṇḍakiccaṃ karissāmī’’’ti? ‘‘Na hi, bhante, alaṃ tehi kaṇḍehi, kiṃ tehi kaṇḍehī’’ti? ‘‘Yathā, mahārāja, pañca kaṇḍāni, evaṃ pañcindriyāni daṭṭhabbāni saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Yathā, mahārāja, saṅgāmāvacaro yodho, evaṃ yogāvacaro daṭṭhabbo. Yathā parasenā, evaṃ kilesā daṭṭhabbā. Yathā pañcahi kaṇḍehi parasenā bhijjati, evaṃ pañcindriyehi kilesā bhijjanti, bhaggā ca kilesā na puna sambhavanti. Evameva kho, mahārāja, paññā sakiccayaṃ katvā tattheva nirujjhati, yaṃ pana tāya paññāya kataṃ ‘anicca’nti vā ‘dukkha’nti vā ‘anattā’ti vā, taṃ na nirujjhatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Ñāṇapaññāpañho tatiyo.

4. Paṭisandahanapuggalavediyanapañho

4. Rājā āha ‘‘bhante nāgasena, yo na paṭisandahati, vedeti so kiñci dukkhaṃ vedana’’nti? Thero āha ‘‘kiñci vedeti, kiñci na vedetī’’ti. ‘‘Kiṃ vedeti, kiṃ na vedetī’’ti? ‘‘Kāyikaṃ, mahārāja, vedanaṃ vedeti, cetasikaṃ vedanaṃ na vedetī’’ti. ‘‘Kathaṃ, bhante, kāyikaṃ vedanaṃ vedeti, kathaṃ cetasikaṃ vedanaṃ na vedetī’’ti? ‘‘Yo hetu yo paccayo kāyikāya dukkhavedanāya uppattiyā, tassa hetussa tassa paccayassa anuparamā kāyikaṃ dukkhavedanaṃ vedeti, yo hetu yo paccayo cetasikāya dukkhavedanāya uppattiyā, tassa hetussa tassa paccayassa uparamā cetasikaṃ dukkhavedanaṃ na vedeti. Bhāsitampetaṃ, mahārāja, bhagavatā – ‘so ekaṃ vedanaṃ vedeti kāyikaṃ na cetasika’’’nti.

‘‘Bhante nāgasena, yo dukkhaṃ vedanaṃ vedeti, kasmā so na parinibbāyatī’’ti? ‘‘Natthi, mahārāja, arahato anunayo vā paṭigho vā, na ca arahanto apakkaṃ pātenti paripākaṃ āgamenti paṇḍitā. Bhāsitampetaṃ , mahārāja, therena sāriputtena dhammasenāpatinā –

‘‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.

‘‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, sampajāno patissato’’’ti.

‘‘Kallosi, bhante nāgasenā’’ti [passa theragā. 654].

Paṭisandahanapuggalavediyanapañho catuttho.

5. Vedanāpañho

5. Rājā āha ‘‘bhante nāgasena, sukhā vedanā kusalā vā akusalā vā abyākatā vā’’ti? ‘‘Siyā, mahārāja, kusalā, siyā akusalā, siyā abyākatā’’ti. ‘‘Yadi, bhante, kusalā na dukkhā, yadi dukkhā na kusalā, kusalaṃ dukkhanti nuppajjatī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, idha purisassa hatthe tattaṃ ayoguḷaṃ nikkhipeyya, dutiye hatthe sītaṃ himapiṇḍaṃ nikkhipeyya, kiṃ nu kho, mahārāja, ubhopi te daheyyu’’nti? ‘‘Āma, bhante, ubhopi te daheyyu’’nti. ‘‘Kiṃ nu kho, te mahārāja, ubhopi uṇhā’’ti? ‘‘Na hi bhante’’ti. ‘‘Kiṃ pana te, mahārāja, ubhopi sītalā’’ti? ‘‘Na hi bhante’’ti. ‘‘Ājānāhi niggahaṃ yadi tattaṃ dahati, na ca te ubhopi uṇhā, tena nuppajjati. Yadi sītalaṃ dahati, na ca te ubhopi sītalā, tena nuppajjati. Kissa pana te, mahārāja, ubhopi dahanti, na ca te ubhopi uṇhā, na ca te ubhopi sītalā? Ekaṃ uṇhaṃ, ekaṃ sītalaṃ, ubhopi te dahanti, tena nuppajjatī’’ti. ‘‘Nāhaṃ paṭibalo tayā vādinā saddhiṃ sallapituṃ, sādhu atthaṃ jappehī’’ti. Tato thero abhidhammasaṃyuttāya kathāya rājānaṃ milindaṃ saññāpesi –

‘‘Chayimāni , mahārāja, gehanissitāni somanassāni, cha nekkhammanissitāni somanassāni, cha gehanissitāni domanassāni, cha nekkhammanissitāni domanassāni, cha gehanissitā upekkhā, cha nekkhammanissitā upekkhāti, imāni cha chakkāni, atītāpi chattiṃsavidhā vedanā, anāgatāpi chattiṃsavidhā vedanā, paccuppannāpi chattiṃsavidhā vedanā, tadekajjhaṃ abhisaññuhitvā abhisampiṇḍetvā aṭṭhasataṃ vedanā hontī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Vedanāpañho pañcamo.

6. Nāmarūpaekattanānattapañho

6. Rājā āha ‘‘bhante nāgasena, ko paṭisandahatī’’ti? Thero āha ‘‘nāmarūpaṃ kho, mahārāja, paṭisandahatī’’ti. ‘‘Kiṃ imaṃ yeva nāmarūpaṃ paṭisandahatī’’ti? ‘‘Na kho, mahārāja, imaṃ yeva nāmarūpaṃ paṭisandahati, iminā pana, mahārāja, nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahatī’’ti. ‘‘Yadi, bhante, na imaṃ yeva nāmarūpaṃ paṭisandahati, nanu so mutto bhavissati pāpakehi kammehī’’ti? Thero āha ‘‘yadi na paṭisandaheyya, mutto bhaveyya pāpakehi kammehi. Yasmā ca kho, mahārāja, paṭisandahati, tasmā na mutto pāpakehi kammehī’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso aññatarassa purisassa ambaṃ avahareyya, tamenaṃ ambasāmiko gahetvā rañño dasseyya ‘iminā deva purisena mayhaṃ ambā avahaṭā’ti, so evaṃ vadeyya ‘nāhaṃ, deva, imassa ambe avaharāmi, aññe te ambā, ye iminā ropitā, aññe te ambā, ye mayā avahaṭā, nāhaṃ daṇḍappatto’ti. Kiṃ nu kho so, mahārāja, puriso daṇḍappatto bhaveyyā’’ti? ‘‘Āma, bhante, daṇḍappatto bhaveyyā’’ti. ‘‘Kena kāraṇenā’’ti? ‘‘Kiñcāpi so evaṃ vadeyya, purimaṃ, bhante, ambaṃ appaccakkhāya pacchimena ambena so puriso daṇḍappatto bhaveyyā’’ti. ‘‘Evameva kho, mahārāja, iminā nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati, tasmā na mutto pāpakehi kammehī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso aññatarassa purisassa sāliṃ avahareyya…pe… ucchuṃ avahareyya…pe… yathā mahārāja koci puriso hemantakāle aggiṃ jāletvā visibbetvā [visīvetvā (sī. pī.)] avijjhāpetvā pakkameyya, atha kho so aggi aññatarassa purisassa khettaṃ ḍaheyya [upaḍaheyya (ka.)], tamenaṃ khettasāmiko gahetvā rañño dasseyya ‘iminā, deva, purisena mayhaṃ khettaṃ daḍḍha’nti. So evaṃ vadeyya ‘nāhaṃ, deva, imassa khettaṃ jhāpemi, añño so aggi, yo mayā avijjhāpito, añño so aggi, yenimassa khettaṃ daḍḍhaṃ, nāhaṃ daṇḍappatto’ti. Kiṃ nu kho so, mahārāja, puriso daṇḍappatto bhaveyyā’’ti? ‘‘Āma, bhante, daṇḍappatto bhaveyyā’’ti. ‘‘Kena kāraṇenā’’ti? ‘‘Kiñcāpi so evaṃ vadeyya, purimaṃ, bhante, aggiṃ appaccakkhāya pacchimena agginā so puriso daṇḍappatto bhaveyyā’’ti. ‘‘Evameva kho, mahārāja, iminā nāmarūpena kammaṃ karoti sobhanaṃ vā pāpakaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati, tasmā na mutto pāpakehi kammehī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso padīpaṃ ādāya pāsādaṃ abhirūhitvā bhuñjeyya, padīpo jhāyamāno tiṇaṃ jhāpeyya, tiṇaṃ jhāyamānaṃ gharaṃ jhāpeyya, gharaṃ jhāyamānaṃ gāmaṃ jhāpeyya, gāmajano taṃ purisaṃ gahetvā evaṃ vadeyya ‘kissa tvaṃ, bho purisa, gāmaṃ jhāpesī’ti, so evaṃ vadeyya ‘nāhaṃ, bho, gāmaṃ jhāpemi, añño so padīpaggi, yassāhaṃ ālokena bhuñjiṃ, añño so aggi, yena gāmo jhāpito’ti, te vivadamānā tava santike āgaccheyyuṃ, kassa tvaṃ, mahārāja, aṭṭaṃ [atthaṃ (sī. pī.)] dhāreyyāsī’’ti? ‘‘Gāmajanassa bhante’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Kiñcāpi so evaṃ vadeyya, api ca tato eva so aggi nibbatto’’ti. ‘‘Evameva kho, mahārāja, kiñcāpi aññaṃ māraṇantikaṃ nāmarūpaṃ, aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ, tasmā na mutto pāpakehi kammehī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso dahariṃ dārikaṃ vāretvā suṅkaṃ datvā pakkameyya. Sā aparena samayena mahatī assa vayappattā, tato añño puriso suṅkaṃ datvā vivāhaṃ kareyya, itaro āgantvā evaṃ vadeyya ‘kissa pana me tvaṃ, ambho purisa, bhariyaṃ nesī’ti? So evaṃ vadeyya ‘nāhaṃ tava bhariyaṃ nemi, aññā sā dārikā daharī taruṇī, yā tayā vāritā ca dinnasuṅkā ca, aññāyaṃ dārikā mahatī vayappattā mayā vāritā ca dinnasuṅkā cā’ti, te vivadamānā tava santike āgaccheyyuṃ. Kassa tvaṃ, mahārāja, aṭṭaṃ dhāreyyāsī’’ti? ‘‘Purimassa bhante’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Kiñcāpi so evaṃ vadeyya, api ca tato yeva sā mahatī nibbattā’’ti. ‘‘Evameva kho, mahārāja, kiñcāpi aññaṃ māraṇantikaṃ nāmarūpaṃ, aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ, tasmā naparimutto pāpakehi kammehī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso gopālakassa hatthato khīraghaṭaṃ kiṇitvā tasseva hatthe nikkhipitvā pakkameyya ‘sve gahetvā gamissāmī’ti, taṃ aparajju dadhi sampajjeyya. So āgantvā evaṃ vadeyya ‘dehi me khīraghaṭa’nti. So dadhiṃ dasseyya. Itaro evaṃ vadeyya ‘nāhaṃ tava hatthato dadhiṃ kiṇāmi, dehi me khīraghaṭa’nti. So evaṃ vadeyya ‘ajānato te khīraṃ dadhibhūta’nti te vivadamānā tava santike āgaccheyyuṃ, kassa tvaṃ mahārāja, aṭṭaṃ dhāreyyāsī’’ti? ‘‘Gopālakassa bhante’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Kiñcāpi so evaṃ vadeyya, api ca tato yeva taṃ nibbatta’’nti. ‘‘Evameva kho, mahārāja, kiñcāpi aññaṃ māraṇantikaṃ nāmarūpaṃ, aññaṃ paṭisandhismiṃ nāmarūpaṃ, api ca tato yeva taṃ nibbattaṃ, tasmā na parimutto pāpakehi kammehī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Nāmarūpaekattanānattapañho chaṭṭho.

7. Therapaṭisandahanāpaṭisandahanapañho

7. Rājā āha ‘‘bhante nāgasena, tvaṃ pana paṭisandahissasī’’ti? ‘‘Alaṃ, mahārāja, kiṃ te tena pucchitena, nanu mayā paṭikacceva akkhātaṃ ‘sace, mahārāja, saupādāno bhavissāmi , paṭisandahissāmi, sace anupādāno bhavissāmi, na paṭisandahissāmī’’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso rañño adhikāraṃ kareyya. Rājā tuṭṭho adhikāraṃ dadeyya, so tena adhikārena pañcahi kāmaguṇehi samappito samaṅgibhūto paricareyya, so ce janassa āroceyya ‘na me rājā kiñci paṭikarotī’ ti. Kiṃ nu kho so, mahārāja, puriso yuttakārī bhaveyyā’’ti? ‘‘Na hi bhante’’ti. ‘‘Evameva kho, mahārāja , kiṃ te tena pucchitena, nanu mayā paṭikacceva akkhātaṃ ‘sace saupādāno bhavissāmi, paṭisandahissāmi, sace anupādāno bhavissāmi, na paṭisandahissāmī’’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Therapaṭisandahanāpaṭisandahanapañho sattamo.

8. Nāmarūpapaṭisandahanapañho

8. Rājā āha ‘‘bhante nāgasena, yaṃ panetaṃ brūsi ‘nāmarūpa’nti, tattha katamaṃ nāmaṃ, katamaṃ rūpa’’nti. ‘‘Yaṃ tattha, mahārāja, oḷārikaṃ, etaṃ rūpaṃ, ye tattha sukhumā cittacetasikā dhammā, etaṃ nāma’’nti. ‘‘Bhante nāgasena, kena kāraṇena nāmaṃ yeva na paṭisandahati, rūpaṃ yeva vā’’ti? ‘‘Aññamaññūpanissitā, mahārāja, ete dhammā ekatova uppajjantī’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kukkuṭiyā kalalaṃ na bhaveyya, aṇḍampi na bhaveyya, yañca tattha kalalaṃ, yañca aṇḍaṃ, ubhopete aññamaññūpanissitā, ekatova nesaṃ uppatti hoti. Evameva kho, mahārāja, yadi tattha nāmaṃ na bhaveyya, rūpampi na bhaveyya, yañceva tattha nāmaṃ, yañceva rūpaṃ, ubhopete aññamaññūpanissitā, ekatova nesaṃ uppatti hoti. Evametaṃ dīghamaddhānaṃ sandhāvita’’nti.

‘‘Kallosi, bhante nāgasenā’’ti.

Nāmarūpapaṭisandahanapañho aṭṭhamo.

9. Addhānapañho

9. Rājā āha ‘‘bhante nāgasena, yaṃ panetaṃ brūsi ‘dīghamaddhāna’nti, kimetaṃ addhānaṃ nāmā’’ti ? ‘‘Atīto, mahārāja, addhā, anāgato addhā, paccuppanno addhā’’ti. ‘‘Kiṃ pana, bhante, sabbe addhā atthī’’ti? ‘‘Koci, mahārāja , addhā atthi, koci natthī’’ti. ‘‘Katamo pana, bhante, atthi, katamo natthī’’ti? ‘‘Ye te, mahārāja, saṅkhārā atītā vigatā niruddhā vipariṇatā, so addhā natthi, ye dhammā vipākā, ye ca vipākadhammadhammā, ye ca aññatra paṭisandhiṃ denti, so addhā atthi. Ye sattā kālaṅkatā aññatra uppannā, so ca addhā atthi. Ye sattā kālaṅkatā aññatra anuppannā, so addhā natthi. Ye ca sattā parinibbutā, so ca addhā natthi parinibbutattā’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Addhānapañho navamo.

Addhānavaggo dutiyo.

Imasmiṃ vagge nava pañhā.

3. Vicāravaggo

1. Addhānamūlapañho

1. Rājā āha ‘‘bhante nāgasena, atītassa addhānassa kiṃ mūlaṃ, anāgatassa addhānassa kiṃ mūlaṃ, paccuppannassa addhānassa kiṃ mūla’’nti? ‘‘Atītassa ca, mahārāja, addhānassa anāgatassa ca addhānassa paccuppannassa ca addhānassa avijjā mūlaṃ. Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa addhānassa [dukkhakkhandhassa addhānassa (sī.)] purimā koṭi na paññāyatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Addhānamūlapañho paṭhamo.

2. Purimakoṭipañho

2. Rājā āha ‘‘bhante nāgasena, yaṃ panetaṃ brūsi ‘purimā koṭi na paññāyatī’ti, tassa opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, puriso parittaṃ [paripakkaṃ (ka.)] bījaṃ pathaviyaṃ nikkhipeyya, tato aṅkuro uṭṭhahitvā anupubbena vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitvā phalaṃ dadeyya. Tato bījaṃ gahetvā puna ropeyya, tatopi aṅkuro uṭṭhahitvā anupubbena vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitvā phalaṃ dadeyya. Evametissā santatiyā atthi anto’’ti? ‘‘Natthi bhante’’ti. ‘‘Evameva kho, mahārāja, addhānassāpi purimā koṭi na paññāyatī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kukkuṭiyā aṇḍaṃ bhaveyya, aṇḍato kukkuṭī kukkuṭiyā aṇḍanti. Evametissā santatiyā atthi anto’’ti? ‘‘Natthi bhante’’ti. ‘‘Evameva kho, mahārāja, addhānassāpi purimā koṭi na paññāyatī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. Thero pathaviyā cakkaṃ likhitvā milindaṃ rājānaṃ etadavoca ‘‘atthi, mahārāja, imassa cakkassa anto’’ti? ‘‘Natthi bhante’’ti. ‘‘Evameva kho, mahārāja, imāni cakkāni vuttāni bhagavatā ‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā kammaṃ, kammato puna cakkhuṃ jāyatī’ti. Evametissā santatiyā atthi anto’’ti? ‘‘Natthi bhante’’ti.

‘‘‘Sotañca paṭicca sadde ca…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā kammaṃ, kammato puna mano jāyatī’ti. Evametissā santatiyā atthi anto’’ti? ‘‘Natthi bhante’’ti. ‘‘Evameva kho, mahārāja, addhānassāpi purimā koṭi na paññāyatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Purimakoṭipañho dutiyo.

3. Koṭipaññāyanapañho

3. Rājā āha ‘‘bhante nāgasena, yaṃ panetaṃ brūsi ‘purimā koṭi na paññāyatī’ti, katamā ca sā purimā koṭī’’ti? ‘‘Yo kho, mahārāja, atīto addhā, esā purimā koṭī’’ti. ‘‘Bhante nāgasena, yaṃ panetaṃ brūsi ‘purimā koṭi na paññāyatī’ti, kiṃ pana, bhante , sabbāpi purimā koṭi na paññāyatī’’ti? ‘‘Kāci, mahārāja, paññāyati, kāci na paññāyatī’’ti. ‘‘Katamā, bhante, paññāyati, katamā na paññāyatī’’ti? ‘‘Ito pubbe, mahārāja, sabbena sabbaṃ sabbathā sabbaṃ avijjā nāhosīti esā purimā koṭi na paññāyati, yaṃ ahutvā sambhoti, hutvā paṭivigacchati, esapa purimā koṭi paññāyatī’’ti .

‘‘Bhante nāgasena, yaṃ ahutvā sambhoti, hutvā paṭivigacchati, nanu taṃ ubhato chinnaṃ atthaṃ gacchatī’’ti? ‘‘Yadi, mahārāja, ubhato chinnaṃ atthaṃ gacchati, ubhato chinnā sakkā vaḍḍhetu’’nti? ‘‘Āma, sāpi sakkā vaḍḍhetu’’nti.’’Nāhaṃ, bhante, etaṃ pucchāmi koṭito sakkā vaḍḍhetu’’nti? ‘‘Āma sakkā vaḍḍhetu’’nti.

‘‘Opammaṃ karohī’’ti. Thero tassa rukkhūpamaṃ akāsi, khandhā ca kevalassa dukkhakkhandhassa bījānī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Koṭipaññāyanapañho tatiyo.

4. Saṅkhārajāyamānapañho

4. Rājā āha ‘‘bhante nāgasena, atthi keci saṅkhārā, ye jāyantī’’ti? ‘‘Āma, mahārāja, atthi saṅkhārā, ye jāyantī’’ti. ‘‘Katame te, bhante’’ti? ‘‘Cakkhusmiñca kho, mahārāja, sati rūpesu ca cakkhuviññāṇaṃ hoti, cakkhuviññāṇe sati cakkhusamphasso hoti, cakkhusamphasse sati vedanā hoti, vedanāya sati taṇhā hoti, taṇhāya sati upādānaṃ hoti, upādāne sati bhavo hoti, bhave sati jāti hoti, jātiyā sati jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti. Cakkhusmiñca kho, mahārāja, asati rūpesu ca asati cakkhuviññāṇaṃ na hoti, cakkhuviññāṇe asati cakkhusamphasso na hoti, cakkhusamphasse asati vedanā na hoti, vedanāya asati taṇhā na hoti, taṇhāya asati upādānaṃ na hoti, upādāne asati bhavo na hoti, bhave asati jāti na hoti, jātiyā asati jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā na honti, evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Saṅkhārajāyamānapañho catuttho.

5. Bhavantasaṅkhārajāyamānapañho

5. Rājā āha ‘‘bhante nāgasena, atthi keci saṅkhārā, ye abhavantā jāyantī’’ti? ‘‘Natthi, mahārāja, keci saṅkhārā, ye abhavantā jāyanti, bhavantā yeva kho, mahārāja, saṅkhārā jāyantī’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, idaṃ gehaṃ abhavantaṃ jātaṃ, yattha tvaṃ nisinnosī’’ti? ‘‘Natthi kiñci, bhante, idha abhavantaṃ jātaṃ, bhavantaṃ yeva jātaṃ, imāni kho, bhante, dārūni vane ahesuṃ, ayañca mattikā pathaviyaṃ ahosi, itthīnañca purisānañca tajjena vāyāmena evamidaṃ gehaṃ nibbatta’’nti. ‘‘Evameva kho, mahārāja, natthi keci saṅkhārā, ye abhavantā jāyanti, bhavantā yeva saṅkhārā jāyantī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, ye keci bījagāmabhūtagāmā pathaviyaṃ nikkhittā anupubbena vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjamānā pupphāni ca phalāni ca dadeyyuṃ, na te rukkhā abhavantā jātā, bhavantā yeva te rukkhā jātā. Evameva kho, mahārāja, natthi keci saṅkhārā, ye abhavantā jāyanti, bhavantā yeva te saṅkhārā jāyantī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kumbhakāro pathaviyā mattikaṃ uddharitvā nānābhājanāni karoti, na tāni bhājanāni abhavantāni jātāni, bhavantāni yeva jātāni. Evameva kho, mahārāja, natthi keci saṅkhārā, ye abhavantā jāyanti, bhavantā yeva saṅkhārā jāyantī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, vīṇāya pattaṃ na siyā, cammaṃ na siyā, doṇi na siyā, daṇḍo na siyā, upavīṇo na siyā, tantiyo na siyuṃ, koṇo na siyā, purisassa ca tajjo vāyāmo na siyā, jāyeyya saddo’’ti? ‘‘Na hi bhante’’ti. ‘‘Yato ca kho, mahārāja, vīṇāya pattaṃ siyā, cammaṃ siyā, doṇi siyā, daṇḍo siyā, upavīṇo siyā, tantiyo siyuṃ, koṇo siyā, purisassa ca tajjo vāyāmo siyā, jāyeyya saddo’’ti? ‘‘Āma, bhante, jāyeyyā’’ti. ‘‘Evameva kho, mahārāja, natthi keci saṅkhārā, ye abhavantā jāyanti, bhavantā yeva kho saṅkhārā jāyantī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, araṇi na siyā, araṇipotako na siyā, araṇiyottakaṃ na siyā, uttarāraṇi na siyā, coḷakaṃ na siyā, purisassa ca tajjo vāyāmo na siyā, jāyeyya so aggī’’ti? ‘‘Na hi bhante’’ti. ‘‘Yato ca kho, mahārāja, araṇi siyā, araṇipotako siyā, araṇiyottakaṃ siyā, uttarāraṇi siyā, coḷakaṃ siyā, purisassa ca tajjo vāyāmo siyā, jāyeyya so aggī’’ti? ‘‘Āma, bhante , jāyeyyā’’ti. ‘‘Evameva kho, mahārāja, natthi keci saṅkhārā, ye abhavantā jāyanti, bhavantā yeva kho saṅkhārā jāyantī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, maṇi na siyā, ātapo na siyā, gomayaṃ na siyā, jāyeyya so aggī’’ti? ‘‘Na hi bhante’’ti. ‘‘Yato ca kho, mahārāja, maṇi siyā, ātapo siyā, gomayaṃ siyā, jāyeyya so aggī’’ti? ‘‘Āma, bhante, jāyeyyā’’ti. ‘‘Evameva kho, mahārāja, natthi keci saṅkhārā ye abhavantā jāyanti, bhavantā yeva kho saṅkhārā jāyantī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, ādāso na siyā, ābhā na siyā, mukhaṃ na siyā, jāyeyya attā’’ti? ‘‘Na hi, bhante’’ti. ‘‘Yato ca kho, mahārāja, ādāso siyā, ābhā siyā, mukhaṃ siyā, jāyeyya attā’’ti? ‘‘Āma, bhante, jāyeyyā’’ti. ‘‘Evameva kho, mahārāja, natthi keci saṅkhārā, ye abhavantā jāyanti, bhavantā yeva kho saṅkhārā jāyantī’’ti.

‘‘Kallosi , bhante nāgasenā’’ti.

Bhavantasaṅkhārajāyamānapañho pañcamo.

6. Vedagūpañho

6. Rājā āha ‘‘bhante nāgasena, vedagū upalabbhatī’’ti? ‘‘Ko panesa, mahārāja, vedagū nāmā’’ti? ‘‘Yo, bhante, abbhantare jīvo cakkhunā rūpaṃ passati, sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati, manasā dhammaṃ vijānāti, yathā mayaṃ idha pāsāde nisinnā yena yena vātapānena iccheyyāma passituṃ, tena tena vātapānena passeyyāma, puratthimenapi vātapānena passeyyāma, pacchimenapi vātapānena passeyyāma, uttarenapi vātapānena passeyyāma, dakkhiṇenapi vātapānena passeyyāma. Evameva kho, bhante, ayaṃ abbhantare jīvo yena yena dvārena icchati passituṃ, tena tena dvārena passatī’’ti.

Thero āha ‘‘pañcadvāraṃ, mahārāja, bhaṇissāmi, taṃ suṇohi, sādhukaṃ manasikarohi, yadi abbhantare jīvo cakkhunā rūpaṃ passati, yathā mayaṃ idha pāsāde nisinnā yena yena vātapānena iccheyyāma passituṃ, tena tena vātapānena rūpaṃ yeva passeyyāma, puratthimenapi vātapānena rūpaṃ yeva passeyyāma, pacchimenapi vātapānena rūpaṃ yeva passeyyāma, uttarenapi vātapānena rūpaṃ yeva passeyyāma, dakkhiṇenapi vātapānena rūpaṃ yeva passeyyāma, evametena abbhantare jīvena sotenapi rūpaṃ yeva passitabbaṃ, ghānenapi rūpaṃ yeva passitabbaṃ, jivhāyapi rūpaṃ yeva passitabbaṃ, kāyenapi rūpaṃ yeva passitabbaṃ, manasāpi rūpaṃ yeva passitabbaṃ; cakkhunāpi saddo yeva sotabbo, ghānenapi saddo yeva sotabbo, jivhāyapi saddo yeva sotabbo, kāyenapi saddo yeva sotabbo, manasāpi saddo yeva sotabbo; cakkhunāpi gandho yeva ghāyitabbo, sotenapi gandho yeva ghāyitabbo, jivhāyapi gandho yeva ghāyitabbo, kāyenapi gandho yeva ghāyitabbo, manasāpi gandho yeva ghāyitabbo; cakkhunāpi raso yeva sāyitabbo, sotenapi raso yeva sāyitabbo, ghānenapi raso yeva sāyitabbo, kāyenapi raso yeva sāyitabbo, manasāpi raso yeva sāyitabbo; cakkhunāpi phoṭṭhabbaṃ yeva phusitabbaṃ, sotenapi phoṭṭhabbaṃ yeva phusitabbaṃ, ghānenapi phoṭṭhabbaṃ yeva phusitabbaṃ, jivhāyapi phoṭṭhabbaṃ yeva phusitabbaṃ, manasāpi phoṭṭhabbaṃ yeva phusitabbaṃ; cakkhunāpi dhammaṃ yeva vijānitabbaṃ, sotenapi dhammaṃ yeva vijānitabbaṃ, ghānenapi dhammaṃ yeva vijānitabbaṃ, jivhāyapi dhammaṃ yeva vijānitabbaṃ, kāyenapi dhammaṃ yeva vijānitabba’’nti? ‘‘Na hi bhante’’ti.

‘‘Na kho te, mahārāja, yujjati purimena vā pacchimaṃ, pacchimena vā purimaṃ, yathā vā pana, mahārāja, mayaṃ idha pāsāde nisinnā imesu jālavātapānesu ugghāṭitesu mahantena ākāsena bahimukhā suṭṭhutaraṃ rūpaṃ passāma, evametena abbhantare jīvenāpi cakkhudvāresu ugghāṭitesu mahantena ākāsena suṭṭhutaraṃ rūpaṃ passitabbaṃ, sotesu ugghāṭitesu…pe… ghāne ugghāṭite…pe… jivhāya ugghāṭitāya…pe… kāye ugghāṭite mahantena ākāsena suṭṭhutaraṃ saddo sotabbo, gandho ghāyitabbo, raso sāyitabbo, phoṭṭhabbo phusitabbo’’ti? ‘‘Na hi bhante’’ti .

‘‘Na kho te, mahārāja, yujjati purimena vā pacchimaṃ, pacchimena vā purimaṃ, yathā vā pana, mahārāja, ayaṃ dinno nikkhamitvā bahidvārakoṭṭhake tiṭṭheyya, jānāsi tvaṃ, mahārāja, ‘ayaṃ dinno nikkhamitvā bahidvārakoṭṭhake ṭhito’’’ti? ‘‘Āma, bhante, jānāmī’’ti. ‘‘Yathā vā pana, mahārāja, ayaṃ dinno anto pavisitvā tava purato tiṭṭheyya, jānāsi tvaṃ, mahārāja, ‘ayaṃ dinno anto pavisitvā mama purato ṭhito’’’ti? ‘‘Āma, bhante, jānāmī’’ti. ‘‘Evameva kho, mahārāja, abbhantare so jīvo jivhāya rase nikkhitte jāneyya ambilattaṃ vā lavaṇattaṃ vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā’’ti? ‘‘Āma, bhante, jāneyyā’’ti. ‘‘Te rase anto paviṭṭhe jāneyya ambilattaṃ vā lavaṇattaṃ vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā’’ti. ‘‘Na hi bhante’’ti.

‘‘Na kho te, mahārāja, yujjati purimena vā pacchimaṃ, pacchimena vā purimaṃ, yathā, mahārāja, kocideva puriso madhughaṭasataṃ āharāpetvā madhudoṇiṃ pūrāpetvā purisassa mukhaṃ pidahitvā [pidahitvāva (ka.)] madhudoṇiyā pakkhipeyya, jāneyya, mahārāja, so puriso madhuṃ sampannaṃ vā na sampannaṃ vā’’ti? ‘‘Na hi bhante’’ti. ‘‘Kena kāraṇenā’’ti. ‘‘Na hi tassa, bhante, mukhe madhu paviṭṭha’’nti.

‘‘Na kho te, mahārāja, yujjati purimena vā pacchimaṃ, pacchimena vā purima’’nti. ‘‘Nāhaṃ paṭibalo tayā vādinā saddhiṃ sallapituṃ; sādhu, bhante, atthaṃ jappehī’’ti.

Thero abhidhammasaṃyuttāya kathāya rājānaṃ milindaṃ saññāpesi – ‘‘idha, mahārāja, cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, taṃsahajātā phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāroti evamete dhammā paccayato jāyanti, na hettha vedagū upalabbhati, sotañca paṭicca sadde ca…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, taṃsahajātā phasso vedanā saññā cetanā ekaggatā jīvitindriyaṃ manasikāroti evamete dhammā paccayato jāyanti, na hettha vedagū upalabbhatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Vedagūpañho chaṭṭho.

7. Cakkhuviññāṇādipañho

7. Rājā āha ‘‘bhante nāgasena, yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatī’’ti? ‘‘Āma, mahārāja, yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatī’’ti.

‘‘Kiṃ nu kho, bhante nāgasena, paṭhamaṃ cakkhuviññāṇaṃ uppajjati, pacchā manoviññāṇaṃ, udāhu manoviññāṇaṃ paṭhamaṃ uppajjati, pacchā cakkhuviññāṇa’’nti? ‘‘Paṭhamaṃ, mahārāja, cakkhuviññāṇaṃ uppajjati, pacchā manoviññāṇa’’nti.

‘‘Kiṃ nu kho, bhante nāgasena, cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti ‘yatthāhaṃ uppajjāmi, tvampi tattha uppajjāhī’ti, udāhu manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti ‘yattha tvaṃ uppajjissasi, ahampi tattha uppajjissāmī’’’ti? ‘‘Na hi, mahārāja, anālāpo tesaṃ aññamaññehī’’ti.

‘‘Kathaṃ , bhante nāgasena, yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatī’’ti? ‘‘Ninnattā ca, mahārāja, dvārattā ca ciṇṇattā ca samudācaritattā cā’’ti.

‘‘Kathaṃ, bhante nāgasena, ninnattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati? Opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, deve vassante katamena udakaṃ gaccheyyā’’ti? ‘‘Yena, bhante, ninnaṃ, tena gaccheyyā’’ti. ‘‘Athāparena samayena devo vasseyya, katamena taṃ udakaṃ gaccheyyā’’ti. ‘‘Yena, bhante, purimaṃ udakaṃ gataṃ, tampi tena gaccheyyā’’ti.

‘‘Kiṃ nuṃ kho, mahārāja, purimaṃ udakaṃ pacchimaṃ udakaṃ āṇāpeti ‘yenāhaṃ gacchāmi, tvampi tena gacchāhī’ti, pacchimaṃ vā udakaṃ purimaṃ udakaṃ āṇāpeti ‘yena tvaṃ gacchissasi, ahampi tena gacchissāmī’’’ti. ‘‘Na hi, bhante, anālāpo tesaṃ aññamaññehi, ninnattā gacchantī’’ti. ‘‘Evameva kho, mahārāja, ninnattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati, na cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti ‘yatthāhaṃ uppajjāmi, tvampi tattha uppajjāhī’ti, nāpi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti ‘yattha tvaṃ uppajjissasi, ahampi tattha uppajjissāmī’ti, anālāpo tesaṃ aññamaññehi, ninnattā uppajjantī’’’ti.

‘‘Kathaṃ, bhante nāgasena, dvārattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati? Apepammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, rañño paccantimaṃ nagaraṃ assa daḷhapākāratoraṇaṃ ekadvāraṃ, tato puriso nikkhamitukāmo bhaveyya, katamena nikkhameyyā’’ti? ‘‘Dvārena, bhante, nikkhameyyā’’ti. ‘‘Athāparo puriso nikkhamitukāmo bhaveyya, katamena so nikkhameyyā’’ti? ‘‘Yena, bhante, purimo puriso nikkhanto, sopi tena nikkhameyyā’’ti.

‘‘Kiṃ nu kho, mahārāja, purimo puriso pacchimaṃ purisaṃ āṇāpeti ‘yenāhaṃ gacchāmi, tvampi tena gacchāhī’ti, pacchimo vā puriso purimaṃ purisaṃ āṇāpeti ‘yena tvaṃ gacchissasi, ahampi tena gacchissāmī’ti. ‘‘Na hi, bhante, anālāpo tesaṃ aññamaññehi, dvārattā gacchantī’’ti. ‘‘Evameva kho, mahārāja, dvārattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati, na cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti ‘yatthāhaṃ uppajjāmi , tvampi tattha uppajjāhī’ti, nāpi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti ‘yattha tvaṃ uppajjissasi, ahampi tattha uppajjissāmī’ti, anālāpo tesaṃ aññamaññehi, dvārattā uppajjantī’’ti.

‘‘Kathaṃ, bhante nāgasena, ciṇṇattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati?Opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, paṭhamaṃ ekaṃ sakaṭaṃ gaccheyya, atha dutiyaṃ sakaṭaṃ katamena gaccheyyā’’ti? ‘‘Yena, bhante, purimaṃ sakaṭaṃ gataṃ, tampi tena gaccheyyā’’ti.

‘‘Kiṃ nu kho, mahārāja, purimaṃ sakaṭaṃ pacchimaṃ sakaṭaṃ āṇāpeti ‘yenāhaṃ gacchāmi, tvampi tena gacchāhī’ti, pacchimaṃ vā sakaṭaṃ purimaṃ sakaṭaṃ āṇāpeti ‘yena tvaṃ gacchissasi, ahampi tena gacchissāmī’’’ti. ‘‘Na hi, bhante, anālāpo tesaṃ aññamaññehi, ciṇṇattā gacchantī’’ti. ‘‘Evameva kho, mahārāja, ciṇṇattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati, na cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti ‘yatthāhaṃ uppajjāmi, tvampi tattha uppajjāhī’ti, nāpi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti ‘yattha tvaṃ uppajjissasi, ahampi tattha uppajjissāmī’ti, anālāpo tesaṃ aññamaññehi, ciṇṇattā uppajjantī’’ti.

‘‘Kathaṃ, bhante nāgasena, samudācaritattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati? Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, muddāgaṇanāsaṅkhyālekhāsippaṭṭhānesu ādikammikassa dandhāyanā bhavati, athāparena samayena nisammakiriyāya samudācaritattā adandhāyanā bhavati. Evameva kho, mahārāja, samudācaritattā yattha cakkhuviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjati, na cakkhuviññāṇaṃ manoviññāṇaṃ āṇāpeti ‘yatthāhaṃ uppajjāmi, tvampi tattha uppajjāhī’ti, nāpi manoviññāṇaṃ cakkhuviññāṇaṃ āṇāpeti ‘yattha tvaṃ uppajjissasi, ahampi tattha uppajjissāmī’ti, anālāpo tesaṃ aññamaññehi, samudācaritattā uppajjantī’’ti.

‘‘Bhante nāgasena, yattha sotaviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatīti…pe… yattha ghānaviññāṇaṃ uppajjati…pe… yattha jivhāviññāṇaṃ uppajjati …pe… yattha kāyaviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatī’’ti? ‘‘Āma, mahārāja, yattha kāyaviññāṇaṃ uppajjati, tattha manoviññāṇampi uppajjatī’’ti.

‘‘Kiṃ nu kho, bhante nāgasena, paṭhamaṃ kāyaviññāṇaṃ uppajjati, pacchā manoviññāṇaṃ, udāhu manoviññāṇaṃ paṭhamaṃ uppajjati, pacchā kāyaviññāṇa’’nti? ‘‘Kāyaviññāṇaṃ, mahārāja, paṭhamaṃ uppajjati, pacchā manoviññāṇa’’nti.

‘‘Kiṃ nu kho, bhante nāgasena,…pe… anālāpo tesaṃ aññamaññehi, samudācaritattā uppajjantī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Cakkhuviññāṇādipañho sattamo.

8. Phassalakkhaṇapañho

8. Rājā āha ‘‘bhante nāgasena, yattha manoviññāṇaṃ uppajjati, phassopi vedanāpi tattha uppajjatī’’ti? ‘‘Āma, mahārāja, yattha manoviññāṇaṃ uppajjati, phassopi tattha uppajjati, vedanāpi tattha uppajjati, saññāpi tattha uppajjati, cetanāpi tattha uppajjati, vitakkopi tattha uppajjati, vicāropi tattha uppajjati, sabbepi phassappamukhā dhammā tattha uppajjantī’’ti.

‘‘Bhante nāgasena, kiṃlakkhaṇo phasso’’ti? ‘‘Phusanalakkhaṇo, mahārāja, phasso’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, dve meṇḍā yujjheyyuṃ, tesu yathā eko meṇḍo, evaṃ cakkhu daṭṭhabbaṃ yathā dutiyo meṇḍo, evaṃ rūpaṃ daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, dve pāṇī vajjeyyuṃ, tesu yathā eko pāṇi, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo pāṇi, evaṃ rūpaṃ daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, dve sammā vajjeyyuṃ, tesu yathā eko sammo, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo sammo, evaṃ rūpaṃ daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Phassalakkhaṇapañho aṭṭhamo.

9. Vedanālakkhaṇapañho

9. ‘‘Bhante nāgasena, kiṃlakkhaṇā vedanā’’ti? ‘‘Vedayitalakkhaṇā, mahārāja, vedanā anubhavanalakkhaṇā cā’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso rañño adhikāraṃ kareyya, tassa rājā tuṭṭho adhikāraṃ dadeyya, so tena adhikārena pañcahi kāmaguṇehi samappito samaṅgibhūto paricareyya, tassa evamassa ‘mayā kho pubbe rañño adhikāro kato, tassa me rājā tuṭṭho adhikāraṃ adāsi, svāhaṃ tatonidānaṃ imaṃ evarūpaṃ vedanaṃ vedayāmī’ti.

‘‘Yathā vā pana, mahārāja, kocideva puriso kusalaṃ kammaṃ katvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, so ca tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricareyya, tassa evamassa ‘svāhaṃ kho pubbe kusalaṃ kammaṃ akāsiṃ, sohaṃ tatonidānaṃ imaṃ evarūpaṃ vedanaṃ vedayāmī’ti, evaṃ kho, mahārāja, vedayitalakkhaṇā vedanā anubhavanalakkhaṇā cā’’ti.

‘‘Kallosi , bhante nāgasenā’’ti.

Vedanālakkhaṇapañho navamo.

10. Saññālakkhaṇapañho

10. ‘‘Bhante nāgasena, kiṃlakkhaṇā saññā’’ti? ‘‘Sañjānanalakkhaṇā, mahārāja, saññā. Kiṃ sañjānāti? Nīlampi sañjānāti, pītampi sañjānāti, lohitampi sañjānāti, odātampi sañjānāti, mañjiṭṭhampi [mañjeṭṭhampi (sī. pī.)] sañjānāti. Evaṃ kho, mahārāja, sañjānanalakkhaṇā saññā’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, rañño bhaṇḍāgāriko bhaṇḍāgāraṃ pavisitvā nīlapītalohitodātamañjiṭṭhāni [mañjeṭṭhāni (sī. pī.)] rājabhogāni rūpāni passitvā sañjānāti. Evaṃ kho, mahārāja, sañjānanalakkhaṇā saññā’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Saññālakkhaṇapañho dasamo.

11. Cetanālakkhaṇapañho

11. ‘‘Bhante nāgasena, kiṃlakkhaṇā cetanā’’ti? ‘‘Cetayitalakkhaṇā, mahārāja, cetanā abhisaṅkharaṇalakkhaṇā cā’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso visaṃ abhisaṅkharitvā attanā ca piveyya, pare ca pāyeyya, so attanāpi dukkhito bhaveyya, parepi dukkhitā bhaveyyuṃ. Evameva kho, mahārāja, idhekacco puggalo akusalaṃ kammaṃ cetanāya cetayitvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yepi tassa anusikkhanti , tepi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

‘‘Yathā vā pana, mahārāja, kocideva puriso sappinavanītatelamadhuphāṇitaṃ ekajjhaṃ abhisaṅkharitvā attanā ca piveyya, pare ca pāyeyya, so attanā sukhito bhaveyya, parepi sukhitā bhaveyyuṃ. Evameva kho, mahārāja, idhekacco puggalo kusalaṃ kammaṃ cetanāya cetayitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yepi tassa anusikkhanti, tepi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Evaṃ kho, mahārāja, cetayitalakkhaṇā cetanā abhisaṅkharaṇalakkhaṇā cā’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Cetanālakkhaṇapañho ekādasamo.

12. Viññāṇalakkhaṇapañho

12. ‘‘Bhante nāgasena, kiṃlakkhaṇaṃ viññāṇa’’nti? ‘‘Vijānanalakkhaṇaṃ, mahārāja, viññāṇa’’nti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, nagaraguttiko majjhe nagarasiṅghāṭake nisinno passeyya puratthimadisato purisaṃ āgacchantaṃ, passeyya dakkhiṇadisato purisaṃ āgacchantaṃ, passeyya pacchimadisato purisaṃ āgacchantaṃ, passeyya uttaradisato purisaṃ āgacchantaṃ. Evameva kho, mahārāja, yañca puriso cakkhunā rūpaṃ passati, taṃ viññāṇena vijānāti. Yañca sotena saddaṃ suṇāti, taṃ viññāṇena vijānāti. Yañca ghānena gandhaṃ ghāyati, taṃ viññāṇena vijānāti. Yañca jivhāya rasaṃ sāyati, taṃ viññāṇena vijānāti. Yañca kāyena phoṭṭhabbaṃ phusati, taṃ viññāṇena vijānāti, yañca manasā dhammaṃ vijānāti, taṃ viññāṇena vijānāti. Evaṃ kho, mahārāja, vijānanalakkhaṇaṃ viññāṇa’’nti.

‘‘Kallosi , bhante nāgasenā’’ti.

Viññāṇalakkhaṇapañho dvādasamo.

13. Vitakkalakkhaṇapañho

13. ‘‘Bhante nāgasena, kiṃlakkhaṇo vitakko’’ti? ‘‘Appanālakkhaṇo mahārāja, vitakko’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, vaḍḍhakī suparikammakataṃ dāruṃ sandhismiṃ appeti, evameva kho, mahārāja, appanālakkhaṇo vitakko’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Vitakkalakkhaṇapañho terasamo.

14. Vicāralakkhaṇapañho

14. ‘‘Bhante nāgasena, kiṃlakkhaṇo vicāro’’ti? ‘‘Anumajjanalakkhaṇo, mahārāja, vicāro’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kaṃsathālaṃ ākoṭitaṃ pacchā anuravati anusandahati [anusaddāyati (ka.)], yathā, mahārāja, ākoṭanā, evaṃ vitakko daṭṭhabbo. Yathā anuravanā [anumajjanā (ka.)], evaṃ vicāro daṭṭhabbo’’ti.

‘‘Kallosi , bhante nāgasenā’’ti.

Vicāralakkhaṇapañho cuddasamo.

Vicāravaggo tatiyo.

Imasmiṃ vagge cuddasa pañhā.

4. Nibbānavaggo

1. Phassādivinibbhujanapañho

1. Rājā āha ‘‘bhante nāgasena, sakkā imesaṃ dhammānaṃ ekatobhāvagatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro’ti’’? ‘‘Na sakkā, mahārāja, imesaṃ dhammānaṃ ekatobhāvagatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro’’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, rañño sūdo arasaṃ vā rasaṃ vā [yūsaṃ vā rasaṃ vā (sī. syā. pī.)] kareyya, so tattha dadhimpi pakkhipeyya, loṇampi pakkhipeyya, siṅgiverampi pakkhipeyya, jīrakampi pakkhipeyya, maricampi pakkhipeyya, aññānipi pakārāni pakkhipeyya, tamenaṃ rājā evaṃ vadeyya, ‘dadhissa me rasaṃ āhara, loṇassa me rasaṃ āhara, siṅgiverassa me rasaṃ āhara, jīrakassa me rasaṃ āhara, maricassa me rasaṃ āhara, sabbesaṃ me pakkhittānaṃ rasaṃ āharā’ti. Sakkā nu kho, mahārāja, tesaṃ rasānaṃ ekatobhāvagatānaṃ vinibbhujitvā vinibbhujitvā rasaṃ āharituṃ ambilattaṃ vā lavaṇattaṃ vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā’’ti? ‘‘Na hi, bhante, sakkā tesaṃ rasānaṃ ekatobhāvagatānaṃ vinibbhujitvā vinibbhujitvā rasaṃ āharituṃ ambilattaṃ vā lavaṇattaṃ vā tittakattaṃ vā kaṭukattaṃ vā kasāyattaṃ vā madhurattaṃ vā, api ca kho pana sakena sakena lakkhaṇena upaṭṭhahantī’’ti. ‘‘Evameva kho, mahārāja, na sakkā imesaṃ dhammānaṃ ekatobhāvagatānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ viññāṇaṃ, ayaṃ vitakko, ayaṃ vicāro’ti, api ca kho pana sakena sakena lakkhaṇena upaṭṭhahantī’’ti.

‘‘Kallosi , bhante nāgasenā’’ti.

Phassādivinibbhujanapañho paṭhamo.

2. Nāgasenapañho

2. Thero āha ‘‘loṇaṃ, mahārāja, cakkhuviññeyya’’nti. ‘‘Āma, bhante, cakkhuviññeyya’’nti. ‘‘Suṭṭhu kho, mahārāja, jānāhī’’ti. ‘‘Kiṃ pana, bhante, jivhāviññeyya’’nti? ‘‘Āma, mahārāja, jivhāviññeyya’’nti. ‘‘Kiṃ pana, bhante, sabbaṃ loṇaṃ jivhāya vijānātī’’ti? ‘‘Āma, mahārāja, sabbaṃ loṇaṃ jivhāya vijānāti’’.

‘‘Yadi, bhante, sabbaṃ loṇaṃ jivhāya vijānāti, kissa pana taṃ sakaṭehi balībaddā [balibaddā (sī. pī.)] āharanti, nanu loṇameva āharitabba’’nti? ‘‘Na sakkā, mahārāja, loṇameva āharituṃ ekatobhāvagatā ete dhammā gocaranānattagatā loṇaṃ garubhāvo cāti. Sakkā pana, mahārāja, loṇaṃ tulāya tulayitu’’nti? ‘‘Āma, bhante, sakkā’’ti. ‘‘Na sakkā, mahārāja, loṇaṃ tulāya tulayituṃ, garubhāvo tulāya tuliyatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Nāgasenapañho dutiyo.

3. Pañcāyatanakammanibbattapañho

3. Rājā āha ‘‘bhante nāgasena, yānimāni pañcāyatanāni, kiṃ nu tāni nānākammehi nibbattāni, udāhu ekena kammenā’’ti? ‘‘Nānākammehi, mahārāja, nibbattāni, na ekena kammenā’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, ekasmiṃ khette nānābījāni vappeyyuṃ , tesaṃ nānābījānaṃ nānāphalāni nibbatteyyu’’nti? ‘‘Āma, bhante, nibbatteyyu’’nti. ‘‘Evameva kho, mahārāja, yāni yāni pañcāyatanāni, tāni tāni nānākammehi nibbattāni, na ekena kammenā’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Pañcāyatanakammanibbattapañho tatiyo.

4. Kammanānākaraṇapañho

4. Rājā āha ‘‘bhante nāgasena, kena kāraṇena manussā na sabbe samakā, aññe appāyukā, aññe dīghāyukā, aññe bahvābādhā aññe appābādhā, aññe dubbaṇṇā, aññe vaṇṇavanto, aññe appesakkhā, aññe mahesakkhā, aññe appabhogā, aññe mahābhogā, aññe nīcakulīnā, aññe mahākulīnā, aññe duppaññā, aññe paññavanto’’ti?

Thero āha ‘‘kissa pana, mahārāja, rukkhā na sabbe samakā, aññe ambilā, aññe lavaṇā, aññe tittakā, aññe kaṭukā, aññe kasāvā, aññe madhurā’’ti? ‘‘Maññāmi, bhante, bījānaṃ nānākaraṇenā’’ti. ‘‘Evameva kho, mahārāja, kammānaṃ nānākaraṇena manussā na sabbe samakā, aññe appāyukā, aññe dīghāyukā, aññe bahvābādhā, aññe appābādhā, aññe dubbaṇṇā, aññe vaṇṇavanto, aññe appesakkhā, aññe mahesakkhā, aññe appabhogā, aññe mahābhogā, aññe nīcakulīnā, aññe mahākulīnā, aññe duppaññā, aññe paññavanto. Bhāsitampetaṃ mahārāja bhagavatā – ‘kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammappaṭisaraṇā, kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā’’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Kammanānākaraṇapañho catuttho.

5. Vāyāmakaraṇapañho

5. Rājā āha ‘‘bhante nāgasena, tumhe bhaṇatha ‘kinti imaṃ dukkhaṃ nirujjheyya, aññañca dukkhaṃ nuppajjeyyā’ti . Etadatthā, mahārāja, amhākaṃ pabbajjā’’ti. ‘‘Kiṃ paṭikacceva vāyamitena, nanu sampatte kāle vāyamitabba’’nti? Thero āha ‘‘sampatte kāle, mahārāja, vāyāmo akiccakaro bhavati, paṭikacceva vāyāmo kiccakaro bhavatī’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, yadā tvaṃ pipāsito bhaveyyāsi, tadā tvaṃ udapānaṃ khaṇāpeyyāsi, taḷākaṃ khaṇāpeyyāsi ‘pānīyaṃ pivissāmī’ti? ‘‘Na hi, bhante’’ti. ‘‘Evameva kho, mahārāja, sampatte kāle vāyāmo akiccakaro bhavati, paṭikacceva vāyāmo kiccakaro bhavatī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, yadā tvaṃ bubhukkhito bhaveyyāsi, tadā tvaṃ khettaṃ kasāpeyyāsi, sāliṃ ropāpeyyāsi, dhaññaṃ atiharāpeyyāsi ‘bhattaṃ bhuñjissāmī’ti? ‘‘Na hi, bhante’’ti. ‘‘Evameva kho, mahārāja, sampatte kāle vāyāmo akiccakaro bhavati, paṭikacceva vāyāmo kiccakaro bhavatīti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, yadā te saṅgāmo paccupaṭṭhito bhaveyya, tadā tvaṃ parikhaṃ khaṇāpeyyāsi, pākāraṃ kārāpeyyāsi, gopuraṃ kārāpeyyāsi, aṭṭālakaṃ kārāpeyyāsi, dhaññaṃ atiharāpeyyāsi, tadā tvaṃ hatthismiṃ sikkheyyāsi, assasmiṃ sikkheyyāsi, rathasmiṃ sikkheyyāsi, dhanusmiṃ sikkheyyāsi, tharusmiṃ sikkheyyāsī’’ti? ‘‘Na hi, bhante’’ti. ‘‘Evameva kho, mahārāja, sampatte kāle vāyāmo akiccakaro bhavati, paṭikacceva vāyāmo kiccakaro bhavati. Bhāsitampetaṃ mahārāja bhagavatā –

‘‘‘Paṭikacceva taṃ kayirā, yaṃ jaññā hitamattano;

Na sākaṭikacintāya, mantā dhīro parakkame.

‘‘‘Yathā sākaṭiko maṭṭhaṃ [nāma (sī. pī. ka.) saṃ. ni. 1.103], samaṃ hitvā mahāpathaṃ;

Visamaṃ maggamāruyha, akkhacchinnova jhāyati.

‘‘‘Evaṃ dhammā apakkamma, adhammamanuvattiya;

Mando maccu mukhaṃ patto, akkhacchinnova jhāyatī’’’ti [socatīti (sabbattha)].

‘‘Kallosi, bhante nāgasenā’’ti.

Vāyāmakaraṇapañho pañcamo.

6. Nerayikaggiuṇhabhāvapañho

6. Rājā āha ‘‘bhante nāgasena, tumhe bhaṇatha ‘pākatikaaggito nerayiko aggi mahābhitāpataro hoti, khuddakopi pāsāṇo pākatike aggimhi pakkhitto divasampi paccamāno [dhamamāno (sī. pī.)] na vilayaṃ gacchati, kūṭāgāramattopi pāsāṇo nerayikaggimhi pakkhitto khaṇena vilayaṃ gacchatī’ti, etaṃ vacanaṃ na saddahāmi, evañca pana vadetha ‘ye ca tattha uppannā sattā, te anekānipi vassasahassāni niraye paccamānā na vilayaṃ gacchantī’ti, tampi vacanaṃ na saddahāmī’’ti.

Thero āha ‘‘taṃ kiṃ maññasi, mahārāja, yā tā santi makariniyopi susumāriniyopi kacchapiniyopi moriniyopi kapotiniyopi, kiṃnu tā kakkhaḷāni pāsāṇāni sakkharāyo ca khādantī’’ti? ‘‘Āma, bhante, khādantī’’ti. ‘‘Kiṃ pana tāni tāsaṃ kucchiyaṃ koṭṭhabbhantaragatāni vilayaṃ gacchantī’’ti? ‘‘Āma, bhante, vilayaṃ gacchantī’’ti. ‘‘Yo pana tāsaṃ kucchiyaṃ gabbho, sopi vilayaṃ gacchatī’’ti? ‘‘Na hi bhante’’ti. ‘‘Kena kāraṇenā’’ti? ‘‘Maññāmi, bhante, kammādhikatena na vilayaṃ gacchatī’’ti. ‘‘Evameva kho, mahārāja, kammādhikatena nerayikā sattā anekānipi vassasahassāni niraye paccamānā na vilayaṃ gacchanti. Bhāsitampetaṃ, mahārāja, bhagavatā – ‘so na tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantīhotī’’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, yā tā santi sīhiniyopi byagghiniyopi dīpiniyopi kukkuriniyopi, kiṃnu tā kakkhaḷāni aṭṭhikāni maṃsāni khādantīti? ‘‘Āma, bhante, khādantī’’ti. ‘‘Kiṃ pana tāni tāsaṃ kucchiyaṃ koṭṭhabbhantaragatāni vilayaṃ gacchantī’’ti? ‘‘Āma, bhante, vilayaṃ gacchantī’’ti. ‘‘Yo pana tāsaṃ kucchiyaṃ gabbho, sopi vilayaṃ gacchatī’’ti? ‘‘Na hi bhante’’ti. ‘‘Kena kāraṇenā’’ti? ‘‘Maññāmi, bhante, kammādhikatena na vilayaṃ gacchatī’’ti. ‘‘Evameva kho, mahārāja, kammādhikatena nerayikā sattā anekānipi vassasahassāni niraye paccamānā na vilayaṃ gacchantī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, yā tā santi yonakasukhumāliniyopi khattiyasukhumāliniyopi brāhmaṇasukhumāliniyopi gahapatisukhumāliniyopi, kiṃnu tā kakkhaḷāni khajjakāni maṃsāni khādantī’’ti? ‘‘Āma, bhante, khādantī’’ti. ‘‘Kiṃ pana tāni tāsaṃ kucchiyaṃ koṭṭhabbhantaragatāni vilayaṃ gacchantī’’ti? ‘‘Āma, bhante, vilayaṃ gacchantī’’ti. ‘‘Yo pana tāsaṃ kucchiyaṃ gabbho sopi vilayaṃ gacchatī’’ti? ‘‘Na hi bhante’’ti. ‘‘Kena kāraṇenā’’ti. ‘‘Maññāmi, bhante, kammādhikatena na vilayaṃ gacchatī’’ti. ‘‘Evameva kho, mahārāja, kammādhikatena nerayikā sattā anekānipi vassasahassāni niraye paccamānā na vilayaṃ gacchanti. Bhāsitampetaṃ, mahārāja, bhagavatā – ‘‘so na tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantīhotī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Nerayikaggiuṇhabhāvapañho chaṭṭho.

7. Pathavisandhārakapañho

7. Rājā āha ‘‘bhante nāgasena, tumhe bhaṇatha ‘ayaṃ mahā pathavī udake patiṭṭhitā, udakaṃ vāte patiṭṭhitaṃ, vāto ākāse patiṭṭhito’ti, etampi vacanaṃ na saddahāmī’’ti. Thero dhammakarakena [dhammakaraṇena (ka.)] udakaṃ gahetvā rājānaṃ milindaṃ saññāpesi ‘‘yathā, mahārāja, imaṃ udakaṃ vātena ādhāritaṃ, evaṃ tampi udakaṃ vātena ādhārita’’nti.

‘‘Kallosi , bhante nāgasenā’’ti.

Pathavisandhārakapañho sattamo.

8. Nirodhanibbānapañho

8. Rājā āha ‘‘bhante nāgasena, nirodho nibbāna’’nti? ‘‘Āma, mahārāja, nirodho nibbāna’’nti. ‘‘Kathaṃ, bhante , nāgasena, nirodho nibbāna’’nti? ‘‘Sabbe bālaputhujjanā kho, mahārāja, ajjhattikabāhire āyatane abhinandanti abhivadanti ajjhosāya tiṭṭhanti, te tena sotena vuyhanti, na parimuccanti jātiyā jarāya maraṇena sokena paridevena dukkhehi domanassehi upāyāsehi na parimuccanti dukkhasmāti vadāmi. Sutavā ca kho, mahārāja, ariyasāvako ajjhattikabāhire āyatane nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato taṇhā nirujjhati, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hoti, evaṃ kho, mahārāja, nirodho nibbāna’’nti.

‘‘Kallosi, bhante nāgasenā’’ti.

Nirodhanibbānapañho aṭṭhamo.

9. Nibbānalabhanapañho

9. Rājā āha ‘‘bhante nāgasena, sabbeva labhanti nibbāna’’nti? ‘‘Na kho, mahārāja, sabbeva labhanti nibbānaṃ, api ca kho, mahārāja, yo sammā paṭipanno abhiññeyye dhamme abhijānāti, pariññeyye dhamme parijānāti, pahātabbe dhamme pajahati, bhāvetabbe dhamme bhāveti, sacchikātabbe dhamme sacchikaroti, so labhati nibbāna’’nti.

‘‘Kallosi , bhante nāgasenā’’ti.

Nibbānalabhanapañho navamo.

10. Nibbānasukhajānanapañho

10. Rājā āha ‘‘bhante nāgasena, yo na labhati nibbānaṃ, jānāti so ‘sukhaṃ nibbāna’’’nti? ‘‘Āma, mahārāja, yo na labhati nibbānaṃ, jānāti so ‘sukhaṃ nibbāna’’’nti. ‘‘Kathaṃ, bhante nāgasena, alabhanto jānāti ‘sukhaṃ nibbāna’’’nti? ‘‘Taṃ kiṃ maññasi, mahārāja, yesaṃ nacchinnā hatthapādā , jāneyyuṃ te, mahārāja, ‘dukkhaṃ hatthapādacchedana’’’nti? ‘‘Āma, bhante, jāneyyu’’nti. ‘‘Kathaṃ jāneyyu’’nti? ‘‘Aññesaṃ, bhante, chinnahatthapādānaṃ paridevitasaddaṃ sutvā jānanti ‘dukkhaṃ hatthapādacchedana’’’nti . ‘‘Evameva kho, mahārāja, yesaṃ diṭṭhaṃ nibbānaṃ, tesaṃ saddaṃ sutvā jānāti ‘sukhaṃ nibbāna’’’nti.

‘‘Kallosi, bhante nāgasenā’’ti.

Nibbānasukhajānanapañho dasamo.

Nibbānavaggo catuttho.

Imasmiṃ vagge dasa pañhā.

5. Buddhavaggo

1. Buddhassa atthinatthibhāvapañho

1. Rājā āha ‘‘bhante nāgasena, buddho tayā diṭṭho’’ti? ‘‘Na hi, mahārājā’’ti. ‘‘Atha te ācariyehi buddho diṭṭho’’ti? ‘‘Na hi, mahārājā’’ti. ‘‘Tena hi, bhante nāgasena, natthi buddho’’ti. ‘‘Kiṃ pana, mahārāja, himavati ūhā nadī tayā diṭṭhā’’ti? ‘‘Na hi, bhante’’ti. ‘‘Atha te pitarā ūhā nadī diṭṭhā’’ti? ‘‘Na hi, bhante’’ti. ‘‘Tena hi, mahārāja, natthi ūhā nadī’’ti. ‘‘Atthi, bhante, kiñcāpi mayā ūhā nadī na diṭṭhā, pitarāpi me ūhā nadī na diṭṭhā, api ca atthi ūhā nadī’’ti. ‘‘Evameva kho, mahārāja, kiñcāpi mayā bhagavā na diṭṭho, ācariyehipi me bhagavā na diṭṭho, api ca atthi bhagavā’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Buddhassa atthinatthibhāvapañho paṭhamo.

2. Buddhassa anuttarabhāvapañho

2. Rājā āha ‘‘bhante nāgasena, buddho anuttaro’’ti? ‘‘Āma, mahārāja, bhagavā anuttaro’’ti. ‘‘Kathaṃ, bhante nāgasena, adiṭṭhapubbaṃ jānāsi ‘buddho anuttaro’’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, yehi adiṭṭhapubbo mahāsamuddo, jāneyyuṃ te, mahārāja, mahanto kho mahāsamuddo gambhīro appameyyo duppariyogāho, yatthimā pañca mahānadiyo satataṃ samitaṃ appenti, seyyathidaṃ, gaṅgā yamunā aciravatī sarabhū mahī, neva tassa ūnattaṃ vā pūrattaṃ vā paññāyatī’’ti ? ‘‘Āma, bhante, jāneyyu’’nti. ‘‘Evameva kho, mahārāja, sāvake mahante parinibbute passitvā jānāmi ‘bhagavā anuttaro’’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Buddhassa anuttarabhāvapañho dutiyo.

3. Buddhassa anuttarabhāvajānanapañho

3. Rājā āha ‘‘bhante nāgasena, sakkā jānituṃ ‘buddho anuttaro’’’ti? ‘‘Āma, mahārāja, sakkā jānituṃ ‘bhagavā anuttaro’’’ti. ‘‘Kathaṃ, bhante nāgasena, sakkā jānituṃ ‘buddho anuttaro’’’ti. ‘‘Bhūtapubbaṃ, mahārāja, tissatthero nāma lekhācariyo ahosi, bahūni vassāni abbhatītāni kālaṅkatassa kathaṃ so ñāyatī’’ti. ‘‘Lekhena bhante’’ti. ‘‘Evameva kho, mahārāja, yo dhammaṃ passati, so bhagavantaṃ passati, dhammo hi, mahārāja, bhagavatā desito’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Buddhassa anuttarabhāvajānanapañho tatiyo.

4. Dhammadiṭṭhapañho

4. Rājā āha ‘‘bhante nāgasena, dhammo tayā diṭṭho’’ti. ‘‘Buddhanettiyā kho, mahārāja, buddhapaññattiyā yāvajīvaṃ sāvakehi vattitabba’’nti.

‘‘Kallosi, bhante nāgasenā’’ti.

Dhammadiṭṭhapañho catuttho.

5. Asaṅkamanapaṭisandahanapañho

5. Rājā āha ‘‘bhante nāgasena, na ca saṅkamati paṭisandahati cā’’ti? ‘‘Āma, mahārāja, na ca saṅkamati paṭisandahati cā’’ti. ‘‘Kathaṃ, bhante nāgasena, na ca saṅkamati paṭisandahati ca, opammaṃ karohī’’ti? ‘‘Yathā, mahārāja, kocideva puriso padīpato padīpaṃ padīpeyya, kiṃnu kho so, mahārāja, padīpo padīpamhā saṅkanto’’ti? ‘‘Na hi, bhante’’ti. ‘‘Evameva kho, mahārāja, na ca saṅkamati paṭisandahati cā’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Abhijānāsi nu, tvaṃ mahārāja, daharako santo silokācariyassa santike kiñci silokaṃ gahita’’nti? ‘‘Āma, bhante’’ti . ‘‘Kiṃnu kho, mahārāja, so siloko ācariyamhā saṅkanto’’ti? ‘‘Na hi, bhante’’ti. ‘‘Evameva kho, mahārāja, na ca saṅkamati paṭisandahati cāti.

‘‘Kallosi, bhante nāgasenā’’ti.

Asaṅkamanapaṭisandahanapañho pañcamo.

6. Vedagūpañho

6. Rājā āha ‘‘bhante nāgasena, vedagū upalabbhatī’’ti? Thero āha ‘‘paramatthena kho, mahārāja, vedagū nupalabbhatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Vedagūpañho chaṭṭho.

7. Aññakāyasaṅkamanapañho

7. Rājā āha ‘‘bhante nāgasena, atthi koci satto yo imamhā kāyā aññaṃ kāyaṃ saṅkamatī’’ti? ‘‘Na hi, mahārājā’’ti. ‘‘Yadi, bhante nāgasena, imamhā kāyā aññaṃ kāyaṃ saṅkamanto natthi, nanu mutto bhavissati pāpakehi kammehī’’ti? ‘‘Āma, mahārāja, yadi na paṭisandaheyya, mutto bhavissati pāpakehi kammehīti, yasmā ca kho, mahārāja, paṭisandahati, tasmā na parimutto pāpakehi kammehī’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso aññatarassa purisassa ambaṃ avahareyya, kiṃ so daṇḍappatto bhaveyyā’’ti? ‘‘Āma, bhante, daṇḍappatto bhaveyyā’’ti. ‘‘Na kho so, mahārāja, tāni ambāni avahari, yāni tena ropitāni, kasmā daṇḍappatto bhaveyyā’’ti? ‘‘Tāni, bhante, ambāni nissāya jātāni, tasmā daṇḍappatto bhaveyyā’’ti. ‘‘Evameva kho, mahārāja, iminā nāmarūpena kammaṃ karoti sobhanaṃ vā asobhanaṃ vā, tena kammena aññaṃ nāmarūpaṃ paṭisandahati, tasmā na parimutto pāpakehi kammehī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Aññakāyasaṅkamanapañho sattamo.

8. Kammaphalaatthibhāvapañho

8. Rājā āha ‘‘bhante nāgasena, iminā nāmarūpena kammaṃ kataṃ kusalaṃ vā akusalaṃ vā, kuhiṃ tāni kammāni tiṭṭhantī’’ti? ‘‘Anubandheyyuṃ kho, mahārāja, tāni kammāni chāyāva anapāyinī’’ti [anupāyinīti (ka.)]. ‘‘Sakkā pana, bhante, tāni kammāni dassetuṃ ‘idha vā idha vā tāni kammāni tiṭṭhantī’’’ti? ‘‘Na sakkā, mahārāja, tāni kammāni dassetuṃ ‘idha vā idha vā tāni kammāni tiṭṭhantī’’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, yānimāni rukkhāni anibbattaphalāni, sakkā tesaṃ phalāni dassetuṃ ‘idha vā idha vā tāni phalāni tiṭṭhantī’’’ti. ‘‘Na hi, bhante’’ti. ‘‘Evameva kho, mahārāja, abbocchinnāya santatiyā na sakkā tāni kammāni dassetuṃ ‘idha vā idha vā tāni kammāni tiṭṭhantī’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Kammaphalaatthibhāvapañho aṭṭhamo.

9. Uppajjatijānanapañho

9. Rājā āha ‘‘bhante nāgasena, yo uppajjati, jānāti so ‘uppajjissāmī’’’ti? ‘‘Āma, mahārāja, yo uppajjati jānāti so ‘uppajjissāmī’’’ti. ‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kassako gahapatiko bījāni pathaviyaṃ nikkhipitvā sammā deve vassante jānāti ‘dhaññaṃ nibbattissatī’’’ti? ‘‘Āma, bhante, jāneyyā’’ti. ‘‘Evameva kho, mahārāja, yo uppajjati, jānāti so ‘uppajjissāmī’’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Uppajjatijānanapañho navamo.

10. Buddhanidassanapañho

10. Rājā āha ‘‘bhante nāgasena, buddho atthī’’ti? ‘‘Āma, mahārāja, bhagavā atthī’’ti. ‘‘Sakkā pana, bhante nāgasena, buddho nidassetuṃ idhavā idhavā’’ti? ‘‘Parinibbuto, mahārāja, bhagavā anupādisesāya nibbānadhātuyā, na sakkā bhagavā nidassetuṃ ‘idha vā idha vā’’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, mahato aggikkhandhassa jalamānassa yā acci atthaṅgatā, sakkā sā acci dassetuṃ ‘idha vā idha vā’’’ti? ‘‘Na hi, bhante, niruddhā sā acci appaññattiṃ gatā’’ti. ‘‘Evameva kho, mahārāja, bhagavā anupādisesāya nibbānadhātuyā parinibbuto atthaṅgato, na sakkā bhagavā nidassetuṃ ‘idha vā idha vā’ ti, dhammakāyena pana kho, mahārāja, sakkā bhagavā nidassetuṃ. Dhammo hi, mahārāja, bhagavatā desito’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Buddhanidassanapañho dasamo.

Buddhavaggo pañcamo.

Imasmiṃ vagge dasa pañhā.

6. Sativaggo

1. Kāyapiyāyanapañho

1. Rājā āha ‘‘bhante nāgasena, piyo pabbajitānaṃ kāyo’’ti? ‘‘Na kho, mahārāja, piyo pabbajitānaṃ kāyo’’ti. ‘‘Atha kissa nu kho, bhante, kelāyatha mamāyathā’’ti? ‘‘Kiṃ pana te, mahārāja, kadāci karahaci saṅgāmagatassa kaṇḍappahāro hotī’’ti? ‘‘Āma, bhante, hotī’’ti. ‘‘Kiṃnu kho , mahārāja, so vaṇo ālepena ca ālimpīyati telena ca makkhīyati sukhumena ca coḷapaṭṭena paliveṭhīyatī’’ti? ‘‘Āma, bhante, ālepena ca ālimpīyati telena ca makkhīyati sukhumena ca coḷapaṭṭena paliveṭhīyatī’’ti. ‘‘Kiṃnu kho, mahārāja, piyo te vaṇo, tena ālepena ca ālimpīyati telena ca makkhīyati sukhumena ca coḷapaṭṭena paliveṭhīyatī’’ti? ‘‘Na me, bhante, piyo vaṇo, api ca maṃsassa ruhanatthāya ālepena ca ālimpīyati telena ca makkhīyati sukhumena ca coḷapaṭṭena paliveṭhīyatī’’ti. ‘‘Evameva kho, mahārāja, appiyo pabbajitānaṃ kāyo, atha ca pabbajitā anajjhositā kāyaṃ pariharanti brahmacariyānuggahāya. Api ca kho, mahārāja, vaṇūpamo kāyo vutto bhagavatā, tena pabbajitā vaṇamiva kāyaṃ pariharanti anajjhositā. Bhāsitampetaṃ mahārāja bhagavatā –

‘‘‘Allacammapaṭicchanno, navadvāro mahāvaṇo;

Samantato paggharati, asucipūtigandhiyo’’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Kāyapiyāyanapañho paṭhamo.

2. Sabbaññūbhāvapañho

2. Rājā āha ‘‘bhante nāgasena, buddho sabbaññū sabbadassāvī’’ti? ‘‘Āma, mahārāja, bhagavā sabbaññū sabbadassāvī’’ti. ‘‘Atha kissa nu kho, bhante nāgasena, sāvakānaṃ anupubbena sikkhāpadaṃ paññapesī’’ti? ‘‘Atthi pana te mahārāja, koci vejjo, yo imissaṃ pathaviyaṃ sabbabhesajjāni jānātī’’ti? ‘‘Āma, bhante, atthī’’ti. ‘‘Kiṃnu kho, mahārāja, so vejjo gilānakaṃ sampatte kāle bhesajjaṃ pāyeti, udāhu asampatte kāle’’ti? ‘‘Sampatte kāle, bhante, gilānakaṃ bhesajjaṃ pāyeti, no asampatte kāle’’ti? ‘‘Evameva kho, mahārāja, bhagavā sabbaññū sabbadassāvī na asampatte kāle sāvakānaṃ sikkhāpadaṃ paññāpeti, sampatte kāle sāvakānaṃ sikkhāpadaṃ paññāpeti yāvajīvaṃ anatikkamanīya’’nti.

‘‘Kallosi, bhante nāgasenā’’ti.

Sabbaññūbhāvapañho dutiyo.

3. Mahāpurisalakkhaṇapañho

3. Rājā āha ‘‘bhante nāgasena, buddho dvattiṃsamahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañjanehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco byāmappabho’’ti? ‘‘Āma, mahārāja, bhagavā dvattiṃsamahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañjanehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco byāmappabho’’ti.

‘‘Kiṃ panassa, bhante, mātāpitaropi dvattiṃsamahāpurisalakkhaṇehi samannāgatā asītiyā ca anubyañjanehi parirañjitā suvaṇṇavaṇṇā kañcanasannibhattacā byāmappabhā’’ti? ‘‘No cassa, mahārāja, mātāpitaro dvattiṃsamahāpurisalakkhaṇehi samannāgatā asītiyā ca anubyañjanehi parirañjitā suvaṇṇavaṇṇā kañcanasannibhattacā byāmappabhā’’ti.

‘‘Evaṃ sante kho, bhante nāgasena, na uppajjati buddho dvattiṃsamahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañjanehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco byāmappabhoti, api ca mātusadiso vā putto hoti mātupakkho vā, pitusadiso vā putto hoti pitupakkho vā’’ti. Thero āha ‘‘atthi pana, mahārāja, kiñci padumaṃ satapatta’’nti? ‘‘Āma, bhante, atthī’’ti. ‘‘Tassa pana kuhiṃ sambhavo’’ti? ‘‘Kaddame jāyati udake āsīyatī’’ti . ‘‘Kiṃnu kho, mahārāja, padumaṃ kaddamena sadisaṃ vaṇṇena vā gandhena vā rasena vā’’ti? ‘‘Na hi, bhante’’ti. ‘‘Atha udakena vā gandhena vā rasena vā’’ti? ‘‘Na hi, bhante’’ti. ‘‘Evameva kho, mahārāja, bhagavā dvattiṃsamahāpurisalakkhaṇehi samannāgato asītiyā ca anubyañjanehi parirañjito suvaṇṇavaṇṇo kañcanasannibhattaco byāmappabho, no cassa mātāpitaro dvattiṃsamahāpurisalakkhaṇehi samannāgatā asītiyā ca anubyañjanehi parirañjitā suvaṇṇavaṇṇā kañcanasannibhattacā byāmappabhā’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Mahāpurisalakkhaṇapañho tatiyo.

4. Bhagavato brahmacāripañho

4. Rājā āha ‘‘bhante nāgasena, buddho brahmacārī’’ti? ‘‘Āma, mahārāja, bhagavā brahmacārī’’ti. ‘‘Tena hi, bhante nāgasena, buddho brahmuno sisso’’ti? ‘‘Atthi pana te, mahārāja, hatthipāmokkho’’ti? ‘‘Atthi , bhante’’ti. ‘‘Kiṃnu kho, mahārāja, so hatthī kadāci karahaci koñcanādaṃ nadatīti? ‘‘Āma, bhante, nadatī’’ti ‘‘tena hi, mahārāja, so hatthī koñcasakuṇassa sisso’’ti? ‘‘Na hi, bhante’’ti. ‘‘Kiṃ pana, mahārāja, brahmā sabuddhiko abuddhiko’’ti? ‘‘Sabuddhiko, bhante’’ti. ‘‘Tena hi, mahārāja, brahmā bhagavato sisso’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Bhagavato brahmacāripañho catuttho.

5. Bhagavato upasampadāpañho

5. Rājā āha ‘‘bhante nāgasena, upasampadā sundarā’’ti? ‘‘Āma, mahārāja, upasampadā sundarā’’ti. ‘‘Atthi pana, bhante, buddhassa upasampadā, udāhu natthī’’ti? ‘‘Upasampanno kho, mahārāja , bhagavā bodhirukkhamūle saha sabbaññutañāṇena, natthi bhagavato upasampadā aññehi dinnā, yathā sāvakānaṃ, mahārāja, bhagavā sikkhāpadaṃ paññapeti yāvajīvaṃ anatikkamanīya’’nti.

‘‘Kallosi, bhante nāgasenā’’ti.

Bhagavato upasampadāpañho pañcamo.

6. Assubhesajjābhesajjapañho

6. Rājā āha ‘‘bhante nāgasena, yo ca mātari matāya rodati, yo ca dhammapemena rodati, ubhinnaṃ tesaṃ rodantānaṃ kassa assu bhesajjaṃ, kassa na bhesajja’’nti? ‘‘Ekassa kho, mahārāja, assu rāgadosamohehi samalaṃ uṇhaṃ, ekassa pītisomanassena vimalaṃ sītalaṃ. Yaṃ kho, mahārāja, sītalaṃ, taṃ bhesajjaṃ, yaṃ uṇhaṃ, taṃ na bhesajja’’nti.

‘‘Kallosi, bhante nāgasenā’’ti.

Assubhesajjābhesajjapañho chaṭṭho.

7. Sarāgavītarāganānākaraṇapañho

7. Rājā āha ‘‘bhante nāgasena, kiṃ nānākaraṇaṃ sarāgassa ca vītarāgassa cā’’ti? ‘‘Eko kho, mahārāja, ajjhosito, eko anajjhosito’’ti. ‘‘Kiṃ etaṃ, bhante, ajjhosito anajjhosito nāmā’’ti? ‘‘Eko kho, mahārāja, atthiko, eko anatthiko’’ti. ‘‘Passāmahaṃ, bhante, evarūpaṃ yo ca sarāgo, yo ca vītarāgo, sabbopeso sobhanaṃ yeva icchati khādanīyaṃ vā bhojanīyaṃ vā, na koci pāpakaṃ icchatī’’ti. ‘‘Avītarāgo kho, mahārāja, rasapaṭisaṃvedī ca rasarāgapaṭisaṃvedī ca bhojanaṃ bhuñjati, vītarāgo pana rasapaṭisaṃvedī bhojanaṃ bhuñjati, no ca kho rasarāgapaṭisaṃvedī’’ti.

‘‘Kallosi , bhante nāgasenā’’ti.

Sarāgavītarāganānākaraṇapañho sattamo.

8. Paññāpatiṭṭhānapañho

8. Rājā āha ‘‘bhante nāgasena, paññā kuhiṃ paṭivasatī’’ti? ‘‘Na katthaci mahārājā’’ti. ‘‘Tena hi, bhante nāgasena, natthi paññā’’ti. ‘‘Vāto, mahārāja, kuhiṃ paṭivasatī’’ti? ‘‘Na katthaci bhante’’ti. ‘‘Tena hi, mahārāja, natthi vāto’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Paññāpatiṭṭhānapañho aṭṭhamo.

9. Saṃsārapañho

9. Rājā āha ‘‘bhante nāgasena, yaṃ panetaṃ brūsi ‘saṃsāro’ti, katamo so saṃsāro’’ti? ‘‘Idha, mahārāja, jāto idheva marati, idha mato aññatra uppajjati, tahiṃ jāto tahiṃ yeva marati, tahiṃ mato aññatra uppajjati, evaṃ kho, mahārāja, saṃsāro hotī’’ti. ‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso pakkaṃ ambaṃ khāditvā aṭṭhiṃ ropeyya, tato mahanto ambarukkho nibbattitvā phalāni dadeyya, atha so puriso tatopi pakkaṃ ambaṃ khāditvā aṭṭhiṃ ropeyya, tatopi mahanto ambarukkho nibbattitvā phalāni dadeyya, evametesaṃ rukkhānaṃ koṭi na paññāyati, evameva kho, mahārāja, idha jāto idheva marati, idha mato aññatra uppajjati, tahiṃ jāto tahiṃ yeva marati, tahiṃ mato aññatra uppajjati, evaṃ kho, mahārāja, saṃsāro hotī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Saṃsārapañho navamo.

10. Cirakatasaraṇapañho

10. Rājā āha ‘‘bhante nāgasena, kena atītaṃ cirakataṃ saratī’’ti? ‘‘Satiyā, mahārājā’’ti. ‘‘Nanu, bhante nāgasena, cittena sarati no satiyā’’ti? ‘‘Abhijānāsi nu, tvaṃ mahārāja, kiñcideva karaṇīyaṃ katvā pamuṭṭha’’nti? ‘‘Āma bhante’’ti. ‘‘Kiṃ nu kho, tvaṃ mahārāja, tasmiṃ samaye acittako ahosī’’ti? ‘‘Na hi, bhante, sati tasmiṃ samaye nāhosī’’ti. ‘‘Atha kasmā, tvaṃ mahārāja, evamāha ‘cittena sarati, no satiyā’’’ti?

‘‘Kallosi, bhante nāgasenā’’ti.

Cirakatasaraṇapañho dasamo.

11. Abhijānantasatipañho

11. Rājā āha ‘‘bhante nāgasena, sabbā sati abhijānantī uppajjati , udāhu kaṭumikāva satī’’ti? ‘‘Abhijānantīpi, mahārāja, kaṭumikāpi satī’’ti. ‘‘Evañhi kho, bhante nāgasena, sabbā sati abhijānantī, natthi kaṭumikā satī’’ti? ‘‘Yadi natthi, mahārāja, kaṭumikā sati, natthi kiñci sippikānaṃ kammāyatanehi vā sippāyatanehi vā vijjāṭṭhānehi vā karaṇīyaṃ, niratthakā ācariyā, yasmā ca kho, mahārāja, atthi kaṭumikā sati, tasmā atthi kammāyatanehi vā sippāyatanehi vā vijjāṭṭhānehi vā karaṇīyaṃ, attho ca ācariyehī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Abhijānantasatipañho ekādasamo.

Sativaggo chaṭṭho.

Imasmiṃ vagge ekādasa pañhā.

7. Arūpadhammavavattanavaggo

1. Satiuppajjanapañho

1. Rājā āha ‘‘bhante nāgasena, katihākārehi sati uppajjatī’’ti? ‘‘Sattarasahākārehi, mahārāja, sati uppajjatī’’ti. ‘‘Katamehi sattarasahākārehī’’ti? ‘‘Abhijānatopi, mahārāja, sati uppajjati, kaṭumikāyapi sati uppajjati, oḷārikaviññāṇatopi sati uppajjati, hitaviññāṇatopi sati uppajjati, ahitaviññāṇatopi sati uppajjati, sabhāganimittatopi sati uppajjati, visabhāganimittatopi sati uppajjati, kathābhiññāṇatopi sati uppajjati, lakkhaṇatopi sati uppajjati, sāraṇatopi sati uppajjati, muddātopi sati uppajjati, gaṇanātopi sati uppajjati, dhāraṇatopi sati uppajjati, bhāvanatopi sati uppajjati, potthakanibandhanatopi sati uppajjati, upanikkhepatopi sati uppajjati, anubhūtatopi sati uppajjatīti.

‘‘Kathaṃ abhijānato sati uppajjati? Yathā, mahārāja, āyasmā ca ānando khujjuttarā ca upāsikā, ye vā pana aññepi keci jātissarā jātiṃ saranti, evaṃ abhijānato sati uppajjati.

‘‘Kathaṃ kaṭumikāya sati uppajjati? Yo pakatiyā muṭṭhassatiko, pare ca taṃ sarāpanatthaṃ nibandhanti, evaṃ kaṭumikāya sati uppajjati.

‘‘Kathaṃ oḷārikaviññāṇato sati uppajjati? Yadā rajje vā abhisitto hoti, sotāpattiphalaṃ vā patto hoti, evaṃ oḷārikaviññāṇato sati uppajjati.

‘‘Kathaṃ hitaviññāṇato sati uppajjati? Yamhi sukhāpito, ‘amukasmiṃ evaṃ sukhāpito’ti sarati, evaṃ hitaviññāṇato sati uppajjati.

‘‘Kathaṃ ahitaviññāṇato sati uppajjati? Yamhi dukkhāpito, ‘amukasmiṃ evaṃ dukkhāpito’ti sarati, evaṃ ahitaviññāṇato sati uppajjati.

‘‘Kathaṃ sabhāganimittato sati uppajjati? Sadisaṃ puggalaṃ disvā mātaraṃ vā pitaraṃ vā bhātaraṃ vā bhaginiṃ vā sarati, oṭṭhaṃ vā goṇaṃ vā gadrabhaṃ vā disvā aññaṃ tādisaṃ oṭṭhaṃ vā goṇaṃ vā gadrabhaṃ vā sarati, evaṃ sabhāganimittato sati uppajjati.

‘‘Kathaṃ visabhāganimattato sati uppajjati? Asukassa nāma vaṇṇo ediso, saddo ediso, gandho ediso, raso ediso, phoṭṭhabbo edisoti sarati, evampi visabhāganimittatopi sati uppajjati.

‘‘Kathaṃ kathābhiññāṇato sati uppajjati? Yo pakatiyā muṭṭhassatiko hoti, taṃ pare sarāpenti, tena so sarati, evaṃ kathābhiññāṇato sati uppajjati.

‘‘Kathaṃ lakkhaṇato sati uppajjati? Yo pakatiyā balībaddānaṃ aṅgena jānāti, lakkhaṇena jānāti, evaṃ lakkhaṇato sati uppajjati.

‘‘Kathaṃ sāraṇato sati uppajjati? Yo pakatiyā muṭṭhassatiko hoti, yo taṃ ‘sarāhi bho, sarāhi bho’ti punappunaṃ sarāpeti, evaṃ sāraṇato sati uppajjati.

‘‘Kathaṃ muddāto sati uppajjati? Lipiyā sikkhitattā jānāti ‘imassa akkharassa anantaraṃ imaṃ akkharaṃ kātabba’nti evaṃ muddāto sati uppajjati.

‘‘Kathaṃ gaṇanāto sati uppajjati? Gaṇanāya sikkhitattā gaṇakā bahumpi gaṇenti, evaṃ gaṇanāto sati uppajjati.

‘‘Kathaṃ dhāraṇato sati uppajjati? Dhāraṇāya sikkhitattā dhāraṇakā bahumpi dhārenti , evaṃ dhāraṇato sati uppajjati.

‘‘Kathaṃ bhāvanāto sati uppajjati? Idha bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ, ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ pubbenivāsaṃ anussarati, evaṃ bhāvanāto sati uppajjati.

‘‘Kathaṃ potthakanibandhanato sati uppajjati? Rājāno anusāsaniyaṃ assarantā [anussarantā (sabbattha)] etaṃ potthakaṃ āharathāti, tena potthakena anussaranti, evaṃ potthakanibandhanato sati uppajjati.

‘‘Kathaṃ upanikkhepato sati uppajjati? Upanikkhittaṃ bhaṇḍaṃ disvā sarati, evaṃ upanikkhepato sati uppajjati.

‘‘Kathaṃ anubhūtato sati uppajjati? Diṭṭhattā rūpaṃ sarati, sutattā saddaṃ sarati, ghāyitattā gandhaṃ sarati, sāyitattā rasaṃ sarati, phuṭṭhattā phoṭṭhabbaṃ sarati, viññātattā dhammaṃ sarati, evaṃ anubhūtato sati uppajjati. Imehi kho, mahārāja, sattarasahākārehi sati uppajjatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Satiuppajjanapañho paṭhamo.

2. Buddhaguṇasatipaṭilābhapañho

2. Rājā āha ‘‘bhante nāgasena, tumhe etaṃ bhaṇatha ‘yo vassasataṃ akusalaṃ kareyya, maraṇakāle ca ekaṃ buddhaguṇaṃ satiṃ paṭilabheyya, so devesu uppajjeyyā’ti etaṃ na saddahāmi, evañca pana vadetha ‘etena pāṇātipātena niraye uppajjeyyā’ti etampi na saddahāmī’’ti.

‘‘Taṃ kiṃ maññasi, mahārāja, khuddakopi pāsāṇo vinā nāvāya udake uppilaveyyā’’ti . ‘‘Na hi, bhante’’ti. ‘‘Kiṃ nu kho, mahārāja, vāhasatampi pāsāṇānaṃ nāvāya āropitaṃ udake uppilaveyyā’’ti? ‘‘Āma, bhante’’ti. ‘‘Yathā, mahārāja, nāvā, evaṃ kusalāni kammāni daṭṭhabbānī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Buddhaguṇasatipaṭilābhapañho dutiyo.

3. Dukkhappahānavāyamapañho

3. Rājā āha ‘‘bhante nāgasena, kiṃ tumhe atītassa dukkhassa pahānāya vāyamathā’’ti? ‘‘Na hi, mahārājā’’ti. ‘‘Kiṃ pana, bhante, anāgatassa dukkhassa pahānāya vāyamathā’’ti? ‘‘Na hi, mahārājā’’ti. ‘‘Kiṃ pana paccuppannassa dukkhassa pahānāya vāyamathā’’ti? ‘‘Na hi, mahārājā’’ti. ‘‘Yadi tumhe na atītassa dukkhassa pahānāya vāyamatha, na anāgatassa dukkhassa pahānāya vāyamatha, na paccuppannassa dukkhassa pahānāya vāyamatha, atha kimatthāya vāyamathā’’ti. Thero āha ‘kinti, mahārāja, idañca dukkhaṃ nirujjheyya, aññañca dukkhaṃ nuppajjeyyā’ti etadatthāya vāyamāmā’’ti.

‘‘Atthi pana te, bhante nāgasena, anāgataṃ dukkha’’nti? ‘‘Natthi [kathā. 828, 829 passitabbaṃ], mahārājā’’ti ‘‘tumhe kho, bhante nāgasena, atipaṇḍitā, ye tumhe asantānaṃ anāgatānaṃ dukkhānaṃ pahānāya vāyamathā’’ti? ‘‘Atthi pana te, mahārāja, keci paṭirājāno paccatthikā paccāmittā paccupaṭṭhitā hontī’’ti? ‘‘Āma, bhante, atthī’’ti. ‘‘Kiṃnu kho, mahārāja, tadā tumhe parikhaṃ khaṇāpeyyātha, pākāraṃ cināpeyyātha gopuraṃ kārāpeyyātha, aṭṭālakaṃ kārāpeyyātha, dhaññaṃ atiharāpeyyāthā’’ti? ‘‘Na hi, bhante, paṭikacceva taṃ paṭiyattaṃ hotī’’ti. ‘‘Kiṃ tumhe, mahārāja, tadā hatthismiṃ sikkheyyātha, assasmiṃ sikkheyyātha, rathasmiṃ sikkheyyātha, dhanusmiṃ sikkheyyātha, tharusmiṃ sikkheyyāthā’’ti? ‘‘Na hi, bhante, paṭikacceva taṃ sikkhitaṃ hotī’’ti. ‘‘Kissatthāyā’’ti? ‘‘Anāgatānaṃ, bhante, bhayānaṃ paṭibāhanatthāyā’’ti. ‘‘Kiṃ nu kho, mahārāja, atthi anāgataṃ bhaya’’nti? ‘‘Natthi, bhante’’ti . ‘‘Tumhe ca kho, mahārāja, atipaṇḍitā, ye tumhe asantānaṃ anāgatānaṃ bhayānaṃ paṭibāhanatthāya paṭiyādethā’’ti.

‘‘Bhiyyo opammaṃ karohīti. ‘‘Taṃ kiṃ maññasi, mahārāja, yadā tvaṃ pipāsito bhaveyyāsi, tadā tvaṃ udapānaṃ khaṇāpeyyāsi, pokkharaṇiṃ khaṇāpeyyāsi, taḷākaṃ khaṇāpeyyāsi ‘pānīyaṃ pivissāmī’’’ti? ‘‘Na hi, bhante, paṭikacceva taṃ paṭiyattaṃ hotī’’ti. ‘‘Kissatthāyā’’ti? ‘‘Anāgatānaṃ, bhante, pipāsānaṃ paṭibāhanatthāya paṭiyattaṃ hotī’’ti. ‘‘Atthi pana, mahārāja, anāgatā pipāsā’’ti? ‘‘Natthi, bhante’’ti. ‘‘Tumhe kho, mahārāja, atipaṇḍitā , ye tumhe asantānaṃ anāgatānaṃ pipāsānaṃ paṭibāhanatthāya taṃ paṭiyādethā’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, yadā tvaṃ bubhukkhito bhaveyyāsi, tadā tvaṃ khettaṃ kasāpeyyāsi, sāliṃ vapāpeyyāsi ‘bhattaṃ bhuñjissāmī’’’ti? ‘‘Na hi, bhante, paṭikacceva taṃ paṭiyattaṃ hotī’’ti. ‘‘Kissatthāyā’’ti. ‘‘Anāgatānaṃ, bhante, bubhukkhānaṃ paṭibāhanatthāyā’’ti. ‘‘Atthi pana, mahārāja, anāgatā bubhukkhā’’ti? ‘‘Natthi, bhante’’ti. ‘‘Tumhe kho, mahārāja, atipaṇḍitā, ye tumhe asantānaṃ anāgatānaṃ bubhukkhānaṃ paṭibāhanatthāya paṭiyādethā’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Dukkhappahānavāyamapañho tatiyo.

4. Brahmalokapañho

4. Rājā āha ‘‘bhante nāgasena, kīvadūro ito brahmaloko’’ti? ‘‘Dūro kho, mahārāja, ito brahmaloko kūṭāgāramattā silā tamhā patitā ahorattena aṭṭhacattālīsayojanasahassāni bhassamānā catūhi māsehi pathaviyaṃ patiṭṭhaheyyā’’ti.

‘‘Bhante nāgasena, tumhe evaṃ bhaṇatha ‘seyyathāpi balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya , pasāritaṃ vā bāhaṃ samiñjeyya, evameva iddhimā bhikkhu cetovasippatto jambudīpe antarahito brahmaloke pātubhaveyyā’ti etaṃ vacanaṃ na saddahāmi, evaṃ atisīghaṃ tāva bahūni yojanasatāni gacchissatī’’ti.

Thero āha ‘‘kuhiṃ pana, mahārāja, tava jātabhūmī’’ti? ‘‘Atthi, bhante, alasando nāma dīpo, tatthāhaṃ jāto’’ti. ‘‘Kīva dūro, mahārāja, ito alasando hotī’’ti? ‘‘Dvimattāni, bhante, yojanasatānī’’ti. ‘‘Abhijānāsi nu tvaṃ, mahārāja, tattha kiñcideva karaṇīyaṃ karitvā saritā’’ti? ‘‘Āma, bhante, sarāmī’’ti. ‘‘Lahuṃ kho tvaṃ, mahārāja, gatosi dvimattāni yojanasatānī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Brahmalokapañho catuttho.

5. Dvinnaṃ lokuppannānaṃ samakabhāvapañho

5. Rājā āha ‘‘bhante nāgasena, yo idha kālaṅkato brahmaloke uppajjeyya, yo ca idha kālaṅkato kasmīre uppajjeyya, ko cirataraṃ ko sīghatara’’nti? ‘‘Samakaṃ, mahārājā’’ti.

‘‘Opammaṃ karohī’’ti. ‘‘Kuhiṃ pana, mahārāja, tava jātanagara’’nti? ‘‘Atthi, bhante, kalasigāmo nāma, tatthāhaṃ jāto’’ti. ‘‘Kīva dūro, mahārāja, ito kalasigāmo hotī’’ti. ‘‘Dvimattāni, bhante, yojanasatānī’’ti. ‘‘Kīva dūraṃ, mahārāja, ito kasmīraṃ hotī’’ti? ‘‘Dvādasa, bhante, yojanānī’’ti. ‘‘Iṅgha, tvaṃ mahārāja, kalasigāmaṃ cintehī’’ti. ‘‘Cintito, bhante’’ti. ‘‘Iṅgha, tvaṃ mahārāja, kasmīraṃ cintehī’’ti. ‘‘Cintitaṃ bhante’’ti. ‘‘Katamaṃ nu kho, mahārāja, cirena cintitaṃ, katamaṃ sīghatara’’nti? ‘‘Samakaṃ bhante’’ti. ‘‘Evameva kho, mahārāja, yo idha kālaṅkato brahmaloke uppajjeyya, yo ca idha kālaṅkato kasmīre uppajjeyya, samakaṃ yeva uppajjantī’’ti.

‘‘Bhiyyo opammaṃ karohī’’ti. ‘‘Taṃ kiṃ maññasi, mahārāja, dve sakuṇā ākāsena gaccheyyuṃ , tesu eko ucce rukkhe nisīdeyya, eko nīce rukkhe nisīdeyya, tesaṃ samakaṃ patiṭṭhitānaṃ katamassa chāyā paṭhamataraṃ pathaviyaṃ patiṭṭhaheyya, katamassa chāyā cirena pathaviyaṃ patiṭṭhaheyyā’’ti? ‘‘Samakaṃ, bhante’’ti. ‘‘Evameva kho, mahārāja, yo idha kālaṅkato brahmaloke uppajjeyya, yo ca idha kālaṅkato kasmīre uppajjeyya, samakaṃ yeva uppajjantī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Dvinnaṃ lokuppannānaṃ samakabhāvapañho pañcamo.

6. Bojjhaṅgapañho

6. Rājā āha ‘‘kati nu kho, bhante nāgasena, bojjhaṅgā’’ti? ‘‘Satta kho, mahārāja, bojjhaṅgā’’ti. ‘‘Katihi pana, bhante, bojjhaṅgehi bujjhatī’’ti? ‘‘Ekena kho, mahārāja, bojjhaṅgena bujjhati dhammavicayasambojjhaṅgenā’’ti. ‘‘Atha kissa nu kho, bhante, vuccanti ‘satta bojjhaṅgā’’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, asi kosiyā pakkhitto aggahito hatthena ussahati chejjaṃ chinditu’’nti. ‘‘Na hi, bhante’’ti. ‘‘Evameva kho, mahārāja, dhammavicayasambojjhaṅgena vinā chahi bojjhaṅgehi na bujjhatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Bojjhaṅgapañho chaṭṭho.

7. Pāpapuññānaṃ appānappabhāvapañho

7. Rājā āha ‘‘bhante nāgasena, kataraṃ nu kho bahutaraṃ puññaṃ vā apuññaṃ vā’’ti? ‘‘Puññaṃ kho, mahārāja , bahutaraṃ, apuññaṃ thoka’’nti. ‘‘Kena kāraṇenā’’ti? ‘‘Apuññaṃ kho, mahārāja, karonto vippaṭisārī hoti ‘pāpakammaṃ mayā kata’nti, tena pāpaṃ na vaḍḍhati. Puññaṃ kho, mahārāja, karonto avippaṭisārī hoti, avippaṭisārino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhito yathābhūtaṃ pajānāti, tena kāraṇena puññaṃ vaḍḍhati. Puriso kho, mahārāja, chinnahatthapādo bhagavato ekaṃ uppalahatthaṃ datvā ekanavutikappāni vinipātaṃ na gacchissati. Imināpi, mahārāja, kāraṇena bhaṇāmi ‘puññaṃ bahutaraṃ, apuññaṃ thoka’’’nti.

‘‘Kallosi, bhante nāgasenā’’ti.

Pāpapuññānaṃ appānappabhāvapañho sattamo.

8. Jānantājānantapāpakaraṇapañho

8. Rājā āha ‘‘bhante nāgasena, yo jānanto pāpakammaṃ karoti, yo ajānanto pāpakammaṃ karoti, kassa bahutaraṃ apuñña’’nti? Thero āha ‘‘yo kho, mahārāja, ajānanto pāpakammaṃ karoti, tassa bahutaraṃ apuñña’’nti. ‘‘Tena hi, bhante nāgasena, yo amhākaṃ rājaputto vā rājamahāmatto vā ajānanto pāpakammaṃ karoti, taṃ mayaṃ diguṇaṃ daṇḍemā’’ti? ‘‘Taṃ kiṃ maññasi, mahārāja, tattaṃ ayoguḷaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ eko jānanto gaṇheyya, eko ajānanto gaṇheyya, katamo [kassa (ka.)] balavataraṃ ḍayheyyā’’ti. ‘‘Yo kho, bhante, ajānanto gaṇheyya, so [tassa (pī. ka.)] balavataraṃ ḍayheyyā’’ti. ‘‘Evameva kho, mahārāja, yo ajānanto pāpakammaṃ karoti, tassa bahutaraṃ apuñña’’nti.

‘‘Kallosi, bhante nāgasenā’’ti.

Jānantājānantapāpakaraṇapañho aṭṭhamo.

9. Uttarakurukādigamanapañho

9. Rājā āha ‘‘bhante nāgasena, atthi koci, yo iminā sarīrena uttarakuruṃ vā gaccheyya, brahmalokaṃ vā, aññaṃ vā pana dīpa’’nti? ‘‘Atthi, mahārāja, yo iminā cātummahābhūtikena kāyena uttarakuruṃ vā gaccheyya, brahmalokaṃ vā, aññaṃ vā pana dīpa’’nti.

‘‘Kathaṃ, bhante nāgasena, iminā cātummahābhūtikena kāyena uttarakuruṃ vā gaccheyya, brahmalokaṃ vā, aññaṃ vā pana dīpa’’nti? ‘‘Abhijānāsi nu, tvaṃ mahārāja, imissā pathaviyā vidatthiṃ vā ratanaṃ vā laṅghitā’’ti? ‘‘Āma, bhante, abhijānāmi ‘ahaṃ, bhante nāgasena, aṭṭhapi rataniyo laṅghemī’’’ti. ‘‘Kathaṃ, tvaṃ mahārāja, aṭṭhapi rataniyo laṅghesī’’ti? ‘‘Ahañhi, bhante, cittaṃ uppādemi ‘ettha nipatissāmī’ti saha cittuppādena kāyo me lahuko hotī’’ti. ‘‘Evameva kho, mahārāja, iddhimā bhikkhu cetovasippatto kāyaṃ citte samāropetvā cittavasena vehāsaṃ gacchatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Uttarakurukādigamanapañho navamo.

10. Dīghaṭṭhipañho

10. Rājā āha ‘‘bhante nāgasena, tumhe evaṃ bhaṇatha ‘aṭṭhikāni dīghāni yojanasatikānipī’ti, rukkhopi tāva natthi yojanasatiko, kuto pana aṭṭhikāni dīghāni yojanasatikāni bhavissantī’’ti?

‘‘Taṃ kiṃ maññasi, mahārāja, sutaṃ te ‘mahāsamudde pañcayojanasatikāpi macchā atthī’’’ti? ‘‘Āma, bhante, suta’’nti. ‘‘Nanu mahārāja, pañcayojanasatikassa macchassa aṭṭhikāni dīghāni bhavissanti yojanasatikānipī’’ti?

‘‘Kallosi , bhante nāgasenā’’ti.

Dīghaṭṭhipañho dasamo.

11. Assāsapassāsanirodhapañho

11. Rājā āha ‘‘bhante nāgasena, tumhe evaṃ bhaṇatha ‘sakkā assāsapassāse nirodhetu’’’nti? ‘‘Āma, mahārāja, sakkā assāsapassāse nirodhetu’’nti. ‘‘Kathaṃ, bhante nāgasena, sakkā assāsapassāse nirodhetu’’nti. ‘‘Taṃ kiṃ maññasi, mahārāja, sutapubbo te koci kākacchamāno’’ti. ‘‘Āma, bhante, sutapubbo’’ti. ‘‘Kiṃ nu kho, mahārāja, so saddo kāye namite virameyyā’’ti. ‘‘Āma, bhante, virameyyā’’ti. ‘‘So hi nāma, mahārāja, saddo abhāvitakāyassa abhāvitasīlassa abhāvitacittassa abhāvitapaññassa kāye namite viramissati, kiṃ pana bhāvitakāyassa bhāvitasīlassa bhāvitacittassa bhāvitapaññassa catutthajjhānaṃ samāpannassa assāsapassāsā na nirujjhissantī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Assāsapassāsanirodhapañho ekādasamo.

12. Samuddapañho

12. Rājā āha ‘‘bhante nāgasena, ‘samuddo samuddo’ti vuccati, kena kāraṇena udakaṃ ‘samuddo’ti vuccatī’’ti? Thero āha ‘‘yattakaṃ, mahārāja, udakaṃ, tattakaṃ loṇaṃ. Yattakaṃ loṇaṃ, tattakaṃ udakaṃ. Tasmā ‘samuddo’ti vuccatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Samuddapañho dvādasamo.

13. Samuddaekarasapañho

13. Rājā āha ‘‘bhante nāgasena, kena kāraṇena samuddo ekaraso loṇaraso’’ti? ‘‘Cirasaṇṭhitattā kho, mahārāja, udakassa samuddo ekaraso loṇaraso’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Samuddaekarasapañho terasamo.

14. Sukhumapañho

14. Rājā āha ‘‘bhante nāgasena, sakkā sabbaṃ sukhumaṃ chinditu’’nti? ‘‘Āma, mahārāja, sakkā sabbaṃ sukhumaṃ chinditu’’nti. ‘‘Kiṃ pana, bhante, sabbaṃ sukhuma’’nti? ‘‘Dhammo kho, mahārāja, sabbasukhumo, na kho, mahārāja, dhammā sabbe sukhumā, ‘sukhuma’nti vā ‘thūla’nti vā dhammānametamadhivacanaṃ. Yaṃ kiñci chinditabbaṃ, sabbaṃ taṃ paññāya chindati, natthi dutiyaṃ paññāya chedana’’nti.

‘‘Kallosi, bhante nāgasenā’’ti.

Sukhumapañho cuddasamo.

15. Viññāṇanānatthapañho

15. Rājā āha ‘‘bhante nāgasena, ‘viññāṇa’nti vā ‘paññā’ti vā ‘bhūtasmiṃ jīvo’ti vā ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā byañjanameva nāna’’nti ? ‘‘Vijānanalakkhaṇaṃ, mahārāja, viññāṇaṃ, pajānanalakkhaṇā paññā, bhūtasmiṃ jīvo nupalabbhatī’’ti. ‘‘Yadi jīvo nupalabbhati, atha ko carahi cakkhunā rūpaṃ passati, sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati, manasā dhammaṃ vijānātī’’ti? Thero āha ‘‘yadi jīvo cakkhunā rūpaṃ passati…pe… manasā dhammaṃ vijānāti, so jīvo cakkhudvāresu uppāṭitesu mahantena ākāsena bahimukho suṭṭhutaraṃ rūpaṃ passeyya, sotesu uppāṭitesu, ghāne uppāṭite, jivhāya uppāṭitāya, kāye uppāṭite mahantena ākāsena suṭṭhutaraṃ saddaṃ suṇeyya, gandhaṃ ghāyeyya, rasaṃ sāyeyya, phoṭṭhabbaṃ phuseyyā’’ti? ‘‘Na hi , bhante’’ti. ‘‘Tena hi, mahārāja, bhūtasmiṃ jīvo nupalabbhatī’’ti.

‘‘Kallosi, bhante nāgasenā’’ti.

Viññāṇanānatthapañho pannarasamo.

16. Arūpadhammavavatthānadukkarapañho

16. Rājā āha ‘‘bhante nāgasena, dukkaraṃ nu kho bhagavatā kata’’nti? Thero āha ‘‘dukkaraṃ, mahārāja, bhagavatā kata’’nti. ‘‘Kiṃ pana, bhante nāgasena, bhagavatā dukkaraṃ kata’’nti. ‘‘Dukkaraṃ, mahārāja, bhagavatā kataṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta’’’nti.

‘‘Opammaṃ karohī’’ti. ‘‘Yathā, mahārāja, kocideva puriso nāvāya mahāsamuddaṃ ajjhogāhetvā hatthapuṭena udakaṃ gahetvā jivhāya sāyitvā jāneyya nu kho, mahārāja, so puriso ‘‘idaṃ gaṅgāya udakaṃ, idaṃ yamunāya udakaṃ, idaṃ aciravatiyā udakaṃ, idaṃ sarabhuyā udakaṃ, idaṃ mahiyā udaka’’’nti? ‘‘Dukkaraṃ, bhante, jānitu’’nti. ‘‘Ito dukkarataraṃ kho, mahārāja, bhagavatā kataṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta’’’nti. ‘‘Suṭṭhu, bhante’’ti rājā abbhānumodīti.

Arūpadhammavavatthānadukkarapañho soḷasamo.

Arūpadhammavavatthānavaggo sattamo.

Imasmiṃ vagge soḷasa pañhā.

Milindapañhapucchāvisajjanā

Thero āha ‘‘jānāsi kho, mahārāja, sampati kā velā’’ti? ‘‘Āma, bhante, jānāmi ‘sampati paṭhamo yāmo atikkanto, majjhimo yāmo pavattati, ukkā padīpīyanti, cattāri paṭākāni āṇattāni gamissanti bhaṇḍato rājadeyyānī’’’ti.

Yonakā evamāhaṃsu ‘‘kallosi, mahārāja, paṇḍito thero’’ti. ‘‘Āma, bhaṇe, paṇḍito thero, ediso ācariyo bhaveyya mādiso ca antevāsī, nacirasseva paṇḍito dhammaṃ ājāneyyā’’ti. Tassa pañhaveyyākaraṇena tuṭṭho rājā theraṃ nāgasenaṃ satasahassagghanakena kambalena acchādetvā ‘‘bhante nāgasena, ajjatagge te aṭṭhasataṃ bhattaṃ paññapemi, yaṃ kiñci antepure kappiyaṃ, tena ca pavāremī’’ti āha. Alaṃ mahārāja jīvāmī’’ti. ‘‘Jānāmi, bhante nāgasena, jīvasi, api ca attānañca rakkha, mamañca rakkhāhī’’ti. ‘‘Kathaṃ attānaṃ rakkhasi, ‘nāgaseno milindaṃ rājānaṃ pasādeti, na ca kiñci alabhī’ti parāpavādo [parappavādo (ka.)] āgaccheyyāti, evaṃ attānaṃ rakkha. Kathaṃ mamaṃ rakkhasi, ‘milindo rājā pasanno pasannākāraṃ na karotī’ti parāpavādo āgaccheyyāti, evaṃ mamaṃ rakkhāhī’’ti. ‘‘Tathā hotu, mahārājā’’ti. ‘‘Seyyathāpi, bhante, sīho migarājā suvaṇṇapañjare pakkhittopi bahimukho yeva hoti, evameva kho ahaṃ, bhante, kiñcāpi agāraṃ ajjhāvasāmi bahimukho yeva pana acchāmi. Sace ahaṃ, bhante, agārasmā anāgāriyaṃ pabbajeyyaṃ, na ciraṃ jīveyyaṃ, bahū me paccatthikā’’ti.

Atha kho āyasmā nāgaseno milindassa rañño pañhaṃ visajjetvā uṭṭhāyāsanā saṅghārāmaṃ agamāsi. Acirapakkante ca āyasmante nāgasene milindassa rañño etadahosi ‘‘kiṃ mayā pucchitaṃ, kiṃ bhadantena nāgasenena visajjita’’nti? Atha kho milindassa rañño etadahosi ‘‘sabbaṃ mayā supucchitaṃ, sabbaṃ bhadantena nāgasenena suvisajjita’’nti. Āyasmatopi nāgasenassa saṅghārāmagatassa etadahosi ‘‘kiṃ milindena raññā pucchitaṃ, kiṃ mayā visajjita’’nti. Atha kho āyasmato nāgasenassa etadahosi ‘‘sabbaṃ milindena raññā supucchitaṃ, sabbaṃ mayā suvisajjita’’nti.

Atha kho āyasmā nāgaseno tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena milindassa rañño nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho milindo rājā āyasmantaṃ nāgasenaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho milindo rājā āyasmantaṃ nāgasenaṃ etadavoca –

‘‘Mā kho bhadantassa evaṃ ahosi ‘nāgaseno mayā pañhaṃ pucchito’ti teneva somanassena taṃ rattāvasesaṃ vītināmesīti na te evaṃ daṭṭhabbaṃ. Tassa mayhaṃ, bhante, taṃ rattāvasesaṃ etadahosi ‘kiṃ mayā pucchitaṃ, kiṃ bhadantena visajjita’nti, ‘sabbaṃ mayā supucchitaṃ, sabbaṃ bhadantena suvisajjita’’’nti.

Theropi evamāha – ‘‘mā kho mahārājassa evaṃ ahosi ‘milindassa rañño mayā pañho visajjito’ti teneva somanassena taṃ rattāvasesaṃ vītināmesīti na te evaṃ daṭṭhabbaṃ. Tassa mayhaṃ, mahārāja, taṃ rattāvasesaṃ etadahosi ‘kiṃ milindena raññā pucchitaṃ, kiṃ mayā visajjita’nti, ‘sabbaṃ milindena raññā supucchitaṃ, sabbaṃ mayā suvisajjita’’’nti itiha te mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti.

Milindapañhapucchāvisajjanā niṭṭhitā.

Meṇḍakapañhārambhakathā

Aṭṭhamantaparivajjanīyaṭṭhānāni

Bhassappavādo [bhassappavedī (sī. pī.)] vetaṇḍī, atibuddhi vicakkhaṇo;

Milindo ñāṇabhedāya, nāgasenamupāgami.

Vasanto tassa chāyāya, paripucchaṃ punappunaṃ;

Pabhinnabuddhi hutvāna, sopi āsi tipeṭako.

Navaṅgaṃ anumajjanto, rattibhāge rahogato;

Addakkhi meṇḍake pañhe, dunniveṭhe saniggahe.

‘‘Pariyāyabhāsitaṃ atthi, atthi sandhāyabhāsitaṃ;

Sabhāvabhāsitaṃ atthi, dhammarājassa sāsane.

‘‘Tesamatthaṃ aviññāya, meṇḍake jinabhāsite;

Anāgatamhi addhāne, viggaho tattha hessati.

‘‘Handa kathiṃ pasādetvā, chejjāpessāmi meṇḍake;

Tassa niddiṭṭhamaggena, niddisissantyanāgate’’ti.

Atha kho milindo rājā pabhātāya rattiyā uddhaste [uṭṭhite (syā.), uggate (sī. pī.)] aruṇe sīsaṃ nhatvā sirasi añjaliṃ paggahetvā atītānāgatapaccuppanne sammāsambuddhe anussaritvā aṭṭha vattapadāni samādiyi ‘‘ito me anāgatāni satta divasāni aṭṭha guṇe samādiyitvā tapo caritabbo bhavissati , sohaṃ ciṇṇatapo samāno ācariyaṃ ārādhetvā meṇḍake pañhe pucchissāmī’’ti. Atha kho milindo rājā pakatidussayugaṃ apanetvā ābharaṇāni ca omuñcitvā kāsāvaṃ nivāsetvā muṇḍakapaṭisīsakaṃ sīse paṭimuñcitvā munibhāvamupagantvā aṭṭha guṇe samādiyi ‘‘imaṃ sattāhaṃ mayā na rājattho anusāsitabbo, na rāgūpasañhitaṃ cittaṃ uppādetabbaṃ, na dosūpasañhitaṃ cittaṃ uppādetabbaṃ, na mohūpasañhitaṃ cittaṃ uppādetabbaṃ, dāsakammakaraporise janepi nivātavuttinā bhavitabbaṃ, kāyikaṃ vācasikaṃ anurakkhitabbaṃ, chapi āyatanāni niravasesato anurakkhitabbāni, mettābhāvanāya mānasaṃ pakkhipitabba’’nti. Ime aṭṭha guṇe samādiyitvā tesveva aṭṭhasu guṇesu mānasaṃ patiṭṭhapetvā bahi anikkhamitvā sattāhaṃ vītināmetvā aṭṭhame divase pabhātāya rattiyā pageva pātarāsaṃ katvā okkhittacakkhu mitabhāṇī susaṇṭhitena iriyāpathena avikkhittena cittena haṭṭhena udaggena vippasannena theraṃ nāgasenaṃ upasaṅkamitvā therassa pāde sirasā vanditvā ekamantaṃ ṭhito idamavoca –

‘‘Atthi me, bhante nāgasena, koci attho tumhehi saddhiṃ mantayitabbo, na tattha añño koci tatiyo icchitabbo, suññe okāse pavivitte araññe aṭṭhaṅgupāgate samaṇasāruppe. Tattha so pañho pucchitabbo bhavissati, tattha me guyhaṃ na kātabbaṃ na rahassakaṃ, arahāmahaṃ rahassakaṃ suṇituṃ sumantane upagate, upamāyapi so attho upaparikkhitabbo, yathā kiṃ viya, yathā nāma, bhante nāgasena, mahāpathavī nikkhepaṃ arahati nikkhepe upagate. Evameva kho, bhante nāgasena, arahāmahaṃ rahassakaṃ suṇituṃ sumantane upagate’’ti. Garunā saha pavivittapavanaṃ pavisitvā idamavoca – ‘‘bhante nāgasena, idha purisena mantayitukāmena aṭṭha ṭhānāni parivajjayitabbāni bhavanti, na tesu ṭhānesu viññū puriso atthaṃ manteti, mantitopi attho paripatati na sambhavati. Katamāni aṭṭha ṭhānāni? Visamaṭṭhānaṃ parivajjanīyaṃ, sabhayaṃ parivajjanīyaṃ, ativātaṭṭhānaṃ parivajjanīyaṃ, paṭicchannaṭṭhānaṃ parivajjanīyaṃ, devaṭṭhānaṃ parivajjanīyaṃ, pantho parivajjanīyo, saṅgāmo [saṅkamo (sī. pī.)] parivajjanīyo, udakatitthaṃ parivajjanīyaṃ. Imāni aṭṭha ṭhānāni parivajjanīyānī’’ti.

Thero āha ‘‘ko doso visamaṭṭhāne, sabhaye, ativāte, paṭicchanne, devaṭṭhāne, panthe, saṅgāme, udakatitthe’’ti? ‘‘Visame, bhante nāgasena, mantito attho vikirati vidhamati paggharati na sambhavati, sabhaye mano santassati, santassito na sammā atthaṃ samanupassati, ativāte saddo avibhūto hoti, paṭicchanne upassutiṃ tiṭṭhanti, devaṭṭhāne mantito attho garukaṃ pariṇamati, panthe mantito attho tuccho bhavati, saṅgāme cañcalo bhavati, udakatitthe pākaṭo bhavati. Bhavatīha –

‘‘‘Visamaṃ sabhayaṃ ativāto, paṭicchannaṃ devanissitaṃ;

Pantho ca saṅgāmo titthaṃ, aṭṭhete parivajjiyā’’’ti.

Aṭṭha mantanassa parivajjanīyaṭṭhānāni.

Aṭṭhamantavināsakapuggalā

‘‘Bhante nāgasena, aṭṭhime puggalā mantiyamānā mantitaṃ atthaṃ byāpādenti. Katame aṭṭha? Rāgacarito dosacarito mohacarito mānacarito luddho alaso ekacintī bāloti. Ime aṭṭha puggalā mantitaṃ atthaṃ byāpādentī’’ti.

Thero āha ‘‘tesaṃ ko doso’’ti? ‘‘Rāgacarito, bhante nāgasena, rāgavasena mantitaṃ atthaṃ byāpādeti, dosacarito dosavasena mantitaṃ atthaṃ byāpādeti, mohacarito mohavasena mantitaṃ atthaṃ byāpādeti, mānacarito mānavasena mantitaṃ atthaṃ byāpādeti, luddho lobhavasena mantitaṃ atthaṃ byāpādeti, alaso alasatāya mantitaṃ atthaṃ byāpādeti, ekacintī ekacintitāya mantitaṃ atthaṃ byāpādeti, bālo bālatāya mantitaṃ atthaṃ byāpādeti. Bhavatīha –

‘‘‘Ratto duṭṭho ca mūḷho ca, mānī luddho tathālaso;

Ekacintī ca bālo ca, ete atthavināsakā’’’ti.

Aṭṭha mantavināsakapuggalā.

Navaguyhamantavidhaṃsakaṃ

‘‘Bhante nāgasena, navime puggalā mantitaṃ guyhaṃ vivaranti na dhārenti. Katame nava? Rāgacarito dosacarito mohacarito bhīruko āmisagaruko itthī soṇḍo paṇḍako dārako’’ti.

Thero āha ‘‘tesaṃ ko doso’’ti? ‘‘Rāgacarito, bhante nāgasena, rāgavasena mantitaṃ guyhaṃ vivarati na dhāreti, dosacarito, bhante , dosavasena mantitaṃ guyhaṃ vivarati na dhāreti, mūḷho mohavasena mantitaṃ guyhaṃ vivarati na dhāreti, bhīruko bhayavasena mantitaṃ guyhaṃ vivarati na dhāreti, āmisagaruko āmisahetu mantitaṃ guyhaṃ vivarati na dhāreti, itthī paññāya ittaratāya mantitaṃ guyhaṃ vivarati na dhāreti, soṇḍiko surālolatāya mantitaṃ guyhaṃ vivarati na dhāreti, paṇḍako anekaṃsikatāya mantitaṃ guyhaṃ vivarati na dhāreti, dārako capalatāya mantitaṃ guyhaṃ vivarati na dhāreti. Bhavatīha –

‘‘‘Ratto duṭṭho ca mūḷho ca, bhīru āmisagaruko [āmisacakkhuko (sī. pī.)];

Itthī soṇḍo paṇḍako ca, navamo bhavati dārako.

‘‘Navete puggalā loke, ittarā calitā calā;

Etehi mantitaṃ guyhaṃ, khippaṃ bhavati pākaṭa’’’nti.

Nava guyhamantavidhaṃsakā puggalā.

Aṭṭha paññāpaṭilābhakāraṇaṃ

‘‘Bhante nāgasena, aṭṭhahi kāraṇehi buddhi pariṇamati paripākaṃ gacchati. Katamehi aṭṭhahi? Vayapariṇāmena buddhi pariṇamati paripākaṃ gacchati, yasapariṇāmena buddhi pariṇamati paripākaṃ gacchati, paripucchāya buddhi pariṇamati paripākaṃ gacchati, titthasaṃvāsena buddhi pariṇamati paripākaṃ gacchati, yoniso manasikārena buddhi pariṇamati paripākaṃ gacchati, sākacchāya buddhi pariṇamati paripākaṃ gacchati, snehūpasevanena buddhi pariṇamati paripākaṃ gacchati, patirūpadesavāsena buddhi pariṇamati paripākaṃ gacchati. Bhavatīha –

‘‘‘Vayena yasapucchāhi, titthavāsena yoniso;

Sākacchā snehasaṃsevā, patirūpavasena ca.

‘‘Etāni aṭṭha ṭhānāni, buddhivisadakāraṇā;

Yesaṃ etāni sambhonti, tesaṃ buddhi pabhijjatī’’’ti.

Aṭṭha paññāpaṭilābhakāraṇāni.

Ācariyaguṇaṃ

‘‘Bhante nāgasena, ayaṃ bhūmibhāgo aṭṭha mantadosavivajjito, ahañca loke paramo mantisahāyo [mantasahāyo (sī.)], guyhamanurakkhī cāhaṃ yāvāhaṃ jīvissāmi tāva guyhamanurakkhissāmi, aṭṭhahi ca me kāraṇehi buddhi pariṇāmaṃ gatā, dullabho etarahi mādiso antevāsī, sammā paṭipanne antevāsike ye ācariyānaṃ pañcavīsati ācariyaguṇā, tehi guṇehi ācariyena sammā paṭipajjitabbaṃ. Katame pañcavīsati guṇā?

‘‘Idha, bhante nāgasena, ācariyena antevāsimhi satataṃ samitaṃ ārakkhā upaṭṭhapetabbā, asevanasevanā jānitabbā, pamattāppamattā jānitabbā, seyyavakāso jānitabbo, gelaññaṃ jānitabbaṃ, bhojanassa [bhojanīyaṃ (syā.)] laddhāladdhaṃ jānitabbaṃ, viseso jānitabbo, pattagataṃ saṃvibhajitabbaṃ, assāsitabbo ‘mā bhāyi, attho te abhikkamatī’ti, ‘iminā puggalena paṭicaratī’ti [paṭicarāhīti (ka.)] paṭicāro jānitabbo, gāme paṭicāro jānitabbo, vihāre paṭicāro jānitabbo, na tena hāso davo kātabbo [na tena saha sallāpo kātabbo (sī. pī.)], tena saha ālāpo kātabbo, chiddaṃ disvā adhivāsetabbaṃ, sakkaccakārinā bhavitabbaṃ, akhaṇḍakārinā bhavitabbaṃ, arahassakārinā bhavitabbaṃ, niravasesakārinā bhavitabbaṃ, ‘janemimaṃ [jānemimaṃ (syā.)] sippesū’ti janakacittaṃ upaṭṭhapetabbaṃ, ‘kathaṃ ayaṃ na parihāyeyyā’ti vaḍḍhicittaṃ upaṭṭhapetabbaṃ, ‘balavaṃ imaṃ karomi sikkhābalenā’ti cittaṃ upaṭṭhapetabbaṃ, mettacittaṃ upaṭṭhapetabbaṃ, āpadāsu na vijahitabbaṃ, karaṇīye nappamajjitabbaṃ, khalite dhammena paggahetabboti. Ime kho, bhante, pañcavīsati ācariyassa ācariyaguṇā, tehi guṇehi mayi sammā paṭipajjassu, saṃsayo me, bhante, uppanno, atthi meṇḍakapañhā jinabhāsitā , anāgate addhāne tattha viggaho uppajjissati, anāgate ca addhāne dullabhā bhavissanti tumhādisā buddhimanto, tesu me pañhesu cakkhuṃ dehi paravādānaṃ niggahāyā’’ti.

Upāsakaguṇaṃ

Thero ‘‘sādhū’’ti sampaṭicchitvā dasa upāsakassa upāsakaguṇe paridīpesi. ‘‘Dasa ime, mahārāja, upāsakassa upāsakaguṇā. Katame dasa , idha, mahārāja, upāsako saṅghena samānasukhadukkho hoti, dhammādhipateyyo hoti, yathābalaṃ saṃvibhāgarato hoti, jinasāsanaparihāniṃ disvā abhivaḍḍhiyā vāyamati. Sammādiṭṭhiko hoti, apagatakotūhalamaṅgaliko jīvitahetupi na aññaṃ satthāraṃ uddisati, kāyikavācasikañcassa rakkhitaṃ hoti, samaggārāmo hoti samaggarato, anusūyako hoti, na ca kuhanavasena sāsane carati, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ime kho, mahārāja, dasa upāsakassa upāsakaguṇā, te sabbe guṇā tayi saṃvijjanti, taṃ te yuttaṃ pattaṃ anucchavikaṃ patirūpaṃ yaṃ tvaṃ jinasāsanaparihāniṃ disvā abhivaḍḍhiṃ icchasi, karomi te okāsaṃ, puccha maṃ tvaṃ yathāsukha’’nti.

Meṇḍakapañhārambhakathā niṭṭhitā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app