3. Pañcaṅgikavaggo

3. Pañcaṅgikavaggo 1. Paṭhamaagāravasuttaṃ 21. ‘‘So vata, bhikkhave, bhikkhu agāravo appatisso asabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ aparipūretvā

ĐỌC BÀI VIẾT

5. Muṇḍarājavaggo

5. Muṇḍarājavaggo 1. Ādiyasuttaṃ 41. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā

ĐỌC BÀI VIẾT

(7) 2. Saññāvaggo

(7) 2. Saññāvaggo 1. Paṭhamasaññāsuttaṃ 61. ‘‘Pañcimā , bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā pañca? Asubhasaññā, maraṇasaññā,

ĐỌC BÀI VIẾT

(8) 3. Yodhājīvavaggo

(8) 3. Yodhājīvavaggo 1. Paṭhamacetovimuttiphalasuttaṃ 71. ‘‘Pañcime , bhikkhave, dhammā bhāvitā bahulīkatā cetovimuttiphalā ca honti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca honti paññāvimuttiphalānisaṃsā

ĐỌC BÀI VIẾT

(15) 5. Tikaṇḍakīvaggo

(15) 5. Tikaṇḍakīvaggo 1. Avajānātisuttaṃ 141. ‘‘Pañcime , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame pañca? Datvā avajānāti, saṃvāsena avajānāti, ādheyyamukho [ādiyyamukho (sī.),

ĐỌC BÀI VIẾT

(16) 1. Saddhammavaggo

(16) 1. Saddhammavaggo 1. Paṭhamasammattaniyāmasuttaṃ 151. ‘‘Pañcahi , bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi?

ĐỌC BÀI VIẾT

(17) 2. Āghātavaggo

(17) 2. Āghātavaggo 1. Paṭhamaāghātapaṭivinayasuttaṃ 161. ‘‘Pañcime , bhikkhave, āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Yasmiṃ, bhikkhave, puggale

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app