3. Mahāvaggo

3. Mahāvaggo 1. Sīhanādasuttavaṇṇanā 21. Tatiyassa paṭhame visamaṭṭhānesūti papātādīsu visamaṭṭhānesu. ‘‘Aññehi asādhāraṇānī’’ti kasmā vuttaṃ, nanu cetāni sāvakānampi ekaccānaṃ uppajjantīti? Kāmaṃ

ĐỌC BÀI VIẾT

4. Upālivaggo

4. Upālivaggo 1. Upālisuttavaṇṇanā 31. Catutthassa paṭhame atthavaseti vuddhivisese, sikkhāpadapaññattihetu adhigamanīye hitaviseseti attho. Atthoyeva vā atthavaso, dasa atthe dasa kāraṇānīti

ĐỌC BÀI VIẾT

5. Akkosavaggo

5. Akkosavaggo 1-8. Vivādasuttādivaṇṇanā 41-48. Pañcamassa paṭhamādīni uttānatthāni. Chaṭṭhe khaṇabhaṅguratāya na niccā na dhuvāti aniccā. Tato eva paṇḍitehi na iccā

ĐỌC BÀI VIẾT

(6) 1. Sacittavaggo

(6) 1. Sacittavaggo 1-10. Sacittasuttādivaṇṇanā 51-60. Dutiyassa paṭhamādīni uttānatthāni. Dasame pittaṃ samuṭṭhānametesanti pittasamuṭṭhānā, pittapaccayāpittahetukāti attho. Semhasamuṭṭhānādīsupi eseva nayo. Sannipātikāti tiṇṇampi

ĐỌC BÀI VIẾT

(7) 2. Yamakavaggo

(7) 2. Yamakavaggo 1-7. Avijjāsuttādivaṇṇanā 61-67. Dutiyassa paṭhamādīni uttānatthāni. Sattame naḷakapānaketi evaṃnāmake nigame. Pubbe kira (jā. aṭṭha. 1.1.19 ādayo) amhākaṃ

ĐỌC BÀI VIẾT

(8) 3. Ākaṅkhavaggo

(8) 3. Ākaṅkhavaggo 1-4. Ākaṅkhasuttādivaṇṇanā 71-74. Tatiyassa paṭhame sīlassa anavasesasamādānena akhaṇḍādibhāvāpattiyā ca paripuṇṇasīlā. Samādānato paṭṭhāya avicchindanato sīlasamaṅgino. Ettāvatā kirāti (a.

ĐỌC BÀI VIẾT

(9) 4. Theravaggo

(9) 4. Theravaggo 1-8. Vāhanasuttādivaṇṇanā 81-88. Catutthassa paṭhame vimariyādīkatenāti nimmariyādīkatena. Cetasāti evaṃvidhena cittena viharati. Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā

ĐỌC BÀI VIẾT

(10) 5. Upālivaggo

(10) 5. Upālivaggo 1-4. Kāmabhogīsuttādivaṇṇanā 91-94. Pañcamassa paṭhamādīni uttānatthāni. Catutthe tapanaṃ santapanaṃ kāyassa khedanaṃ tapo, so etassa atthīti tapassī, taṃ

ĐỌC BÀI VIẾT

(11) 1. Samaṇasaññāvaggo

(11) 1. Samaṇasaññāvaggo 1-12. Samaṇasaññāsuttādivaṇṇanā 101-112. Tatiyassa paṭhamādīni uttānāni. Chaṭṭhe nijjarakāraṇānīti pajahanakāraṇāni. Imasmiṃ maggo kathīyatīti katvā ‘‘ayaṃ heṭṭhā…pe… puna gahitā’’ti

ĐỌC BÀI VIẾT

(12) 2. Paccorohaṇivaggo

(12) 2. Paccorohaṇivaggo 1-4. Paṭhamaadhammasuttādivaṇṇanā 113-6. Dutiyassa paṭhamadutiyāni uttānatthāni. Tatiye jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ sabbaṃ jānāti eva. Na hi padesañāṇe

ĐỌC BÀI VIẾT

(21) 1. Karajakāyavaggo

(21) 1. Karajakāyavaggo 1-536. Paṭhamanirayasaggasuttādivaṇṇanā 211-746. Pañcamassa paṭhamādīni uttānatthāni. Navame yasmiṃ santāne kāmāvacarakammaṃ mahaggatakammañca katūpacitaṃ vipākadāne laddhāvasaraṃ hutvā ṭhitaṃ, tesu

ĐỌC BÀI VIẾT

1. Nissayavaggo

1. Nissayavaggo 1-10. Kimatthiyasuttādivaṇṇanā 1-10. Ekādasakanipātassa paṭhamādīni uttānatthāneva. Dasame janitasminti kammakilesehi nibbatte, jane etasminti vā janetasmiṃ, manussesūti attho. Tenāha ‘‘ye

ĐỌC BÀI VIẾT

2. Anussativaggo

2. Anussativaggo 1-4. Paṭhamamahānāmasuttādivaṇṇanā 11-14. Dutiyassa paṭhamādīni uttānatthāni. Tatiye kabaḷīkārāhārabhakkhānanti kabaḷīkārāhārūpajīvīnaṃ. Ko pana devānaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā

ĐỌC BÀI VIẾT

Ganthārambhakathāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Nettippakaraṇa-ṭīkā Ganthārambhakathāvaṇṇanā Saṃvaṇṇanārambhe (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1 ganthārambhakathāvaṇṇanā; saṃ. ni.

ĐỌC BÀI VIẾT

1. Saṅgahavāravaṇṇanā

1. Saṅgahavāravaṇṇanā Yanti aniyamattho sabbanāmasaddo kammasādhanavasena vutto. Atthāvabodhanattho saddappayogo atthaparādhīno kevalo atthapadatthako , so padatthavipariyesakārinā iti-saddena parabhūtena saddapadatthako jāyatīti āha

ĐỌC BÀI VIẾT

2. Uddesavāravaṇṇanā

2. Uddesavāravaṇṇanā 1.Vibhāgenāti sarūpavibhāgena. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā, saṃsandanaṃ cettha sākacchāvasena vinicchayakaraṇaṃ. Vimati chijjati etāyāti vimaticchedanā.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app