2. Uddesavāravaṇṇanā

1.Vibhāgenāti sarūpavibhāgena. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā, saṃsandanaṃ cettha sākacchāvasena vinicchayakaraṇaṃ. Vimati chijjati etāyāti vimaticchedanā. Anumatiyā pucchā anumatipucchā. ‘‘Taṃ kiṃ maññathā’’ti hi kā tumhākaṃ anumatīti anumati pucchitā. Kathetukamyatāti kathetukamyatāya.

‘‘Harīyanti etehī’’tiādinā karaṇādhikaraṇakattubhāvakammasādhanānaṃ vasena hāra-saddassa atthaṃ vatvā sadisakappanāvasena dassetuṃ ‘‘hārā viyā’’tiādi vuttaṃ. Puna ganthakaraṇādiatthena ganthādisaddānaṃ viya hārakaraṇādiatthena hārasaddasiddhiṃ dassetuṃ ‘‘hārayantī’’tiādimāha. ‘‘Haraṇato, ramaṇato cā’’ti iminā manoharā manoramā cete saṃvaṇṇanāvisesāti dasseti.

Upapattisādhanayuttīti lakkhaṇahetu. Vuttanayenāti ‘‘nanu ca aññepi hārā yuttisahitā evā’’tiādinā desanāhāre vuttanayānusārena.

Catunnaṃ byūho etthāti bhinnādhikaraṇānampi padānaṃ aññapadatthasamāso labbhati ‘‘urasilomo’’tiādīnaṃ (dī. ni. ṭī. 3.54, 303) viyāti vuttaṃ.

Sesanti ‘‘vivacanameva vevacana’’nti evamādi.

Anuppavesīyantīti avagāhīyanti. Samādhīyantīti pariharīyanti. Vinā vikappenāti jāti sāmaññaṃ, bhedo sāmaññaṃ, sambandho sāmaññantiādinā padatthantarabhāvavikappanamantarena.

Padaṭṭhānādimukhenāti padaṭṭhānavevacanabhāvanāpahānamukhena. Kecīti padaṭṭhānaparikkhāraāvaṭṭaparivattanapaññattiotaraṇe sandhāya vadati.

2.Sambandhoti hetuphalabhāvayogo. Tathābhūtānañhi dhammānaṃ ekasantānasiddhatā ekattanayo. Vibhāgo satipi nesaṃ hetuphalabhāve vibhattasabhāvatā. Añño eva hi hetu, aññaṃ phalanti. Byāpāraviraho nirīhatā. Na hi hetuphalānaṃ evaṃ hoti ‘‘ahaṃ imaṃ nibbattemi, imināhaṃ nibbatto’’ti. Anurūpaphalatā paccayuppannānaṃ paccayānukūlatā. Samūhādiṃ upādāya lokasaṅketasiddhā vohāramattatā sammutisabhāvo. Pathavīphassādīnaṃ kakkhaḷaphusanādilakkhaṇaṃ paramatthasabhāvo. Ayañhettha saṅkhepo – yasmiṃ bhinne, itarāpohe vā cittena katena tathā buddhi, idaṃ sammutisaccaṃ yathā ghaṭe, sasambhārajale ca, tabbipariyāyena paramatthasaccanti. Paramatthasaccappaṭivedhāyāti nibbānādhigamāya.

Antoti abbhantaro. Padhānāvayavenāti mūlabhāvena. ‘‘Nandī dukkhassa mūla’’ntiādīsu (ma. ni. 1.13) taṇhā ‘‘nandī’’ti vuttā. ‘‘Saṅgāme ca nandiṃ caratī’’tiādīsu pamodoti āha ‘‘taṇhāya, pamodassa vā’’ti.

3.Jātibhedatoti kusalā, akusalāti imasmā visesā. Yujjantīti ettha hetuattho antonīto veditabboti āha ‘‘yojīyantī’’ti. Kehi yojīyanti? Saṃvaṇṇanakehīti adhippāyo. Yujjantīti vā yuttā honti, tehi samānayogakkhamā taggahaṇeneva gahitā hontīti attho tadekaṭṭhabhāvato. Imasmiṃ atthe ‘‘navahi padehī’’ti sahayoge karaṇavacanaṃ, purimasmiṃ karaṇe. ‘‘Ete kho’’ti ca pāṭho. Tattha kho-saddassa padapūraṇatā, avadhāraṇatthatā vā veditabbā. Ete evāti ete taṇhādayo eva, na ito aññeti attho. Aṭṭhāraseva na tato uddhaṃ, adho vāti. Purimasmiṃ pakkhe mūlapadantarābhāvo, dutiyasmiṃ tesaṃ anūnādhikatā dīpitā hoti.

Uddesavāravaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app