Ganthārambhakathā

Ganthārambhakathā 1. Namassitvā tilokaggaṃ, ñeyyasāgarapāraguṃ; Bhavābhāvakaraṃ dhammaṃ, gaṇañca guṇasāgaraṃ. 2. Nissāya pubbācariyamataṃ atthāvirodhinaṃ; Vakkhāmi saccasaṅkhepaṃ, hitaṃ kārakayoginaṃ. TẢI MOBILE APP

ĐỌC BÀI VIẾT

1. Paṭhamo Paricchedo

1. Paṭhamo paricchedo Rūpasaṅkhepo 3. Saccāni paramatthañca, sammutiñcāti dve tahiṃ; Thaddhabhāvādinā ñeyyaṃ, saccaṃ taṃ paramatthakaṃ. 4. Sannivesavisesādiñeyyaṃ sammuti taṃ dvayaṃ;

ĐỌC BÀI VIẾT

2. Dutiyo Paricchedo

2. Dutiyo paricchedo Khandhattayasaṅkhepo 73. Vedanānubhavo tedhā, sukhadukkhamupekkhayā; Iṭṭhāniṭṭhānubhavanamajjhānubhavalakkhaṇā. 74. Kāyikaṃ mānasaṃ dukkhaṃ, sukhopekkhā ca vedanā; Ekaṃ mānasameveti, pañcadhindriyabhedato. 75.

ĐỌC BÀI VIẾT

3. Tatiyo Paricchedo

3. Tatiyo paricchedo Cittapavattiparidīpano 116. Cittaṃ visayaggāhaṃ taṃ, pākāpākadato dudhā; Kusalākusalaṃ pubbaṃ, paramabyākataṃ mataṃ. 117. Kusalaṃ tattha kāmādibhūmito catudhā siyā;

ĐỌC BÀI VIẾT

4. Catuttho Paricchedo

4. Catuttho paricchedo Viññāṇakkhandhapakiṇṇakanayasaṅkhepo 192. Ekadhādinayodāni , paṭuvaḍḍhāya yoginaṃ; Vuccate visayaggāhā, sabbamekavidhaṃ manaṃ. 193. Ekāsīti tibhūmaṭṭhaṃ, lokiyaṃ suttarañca taṃ; Sesaṃ

ĐỌC BÀI VIẾT

5. Pañcamo Paricchedo

5. Pañcamo paricchedo Nibbānapaññattiparidīpano 304. Rāgādīnaṃ khayaṃ vuttaṃ, nibbānaṃ santilakkhaṇaṃ; Saṃsāradukkhasantāpatattassālaṃ sametave. 305. Khayamattaṃ na nibbānaṃ, sagambhīrādivācato; Abhāvassa hi kummānaṃ,

ĐỌC BÀI VIẾT

1. Cittaparicchedo

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammatthasaṅgaho Ganthārambhakathā 1. Sammāsambuddhamatulaṃ , sasaddhammagaṇuttamaṃ. Abhivādiya bhāsissaṃ, abhidhammatthasaṅgahaṃ. Catuparamatthadhammo 2. Tattha vuttābhidhammatthā, catudhā paramatthato.

ĐỌC BÀI VIẾT

2. Cetasikaparicchedo

2. Cetasikaparicchedo Sampayogalakkhaṇaṃ 1. Ekuppādanirodhā ca, ekālambaṇavatthukā. Cetoyuttā dvipaññāsa, dhammā cetasikā matā. Aññasamānacetasikaṃ 2. Kathaṃ? Phasso vedanā saññā cetanā ekaggatā

ĐỌC BÀI VIẾT

3. Pakiṇṇakaparicchedo

3. Pakiṇṇakaparicchedo 1. Sampayuttā yathāyogaṃ, tepaññāsa sabhāvato. Cittacetasikā dhammā, tesaṃ dāni yathārahaṃ. 2. Vedanāhetuto kiccadvārālambaṇavatthuto. Cittuppādavaseneva, saṅgaho nāma nīyate. Vedanāsaṅgaho

ĐỌC BÀI VIẾT

4. Vīthiparicchedo

4. Vīthiparicchedo 1. Cittuppādānamiccevaṃ, katvāsaṅgahamuttaraṃ. Bhūmipuggalabhedena, pubbāparaniyāmitaṃ. Pavattisaṅgahaṃ nāma, paṭisandhipavattiyaṃ; Pavakkhāmi samāsena, yathāsambhavato kathaṃ. 2.. Vīthimuttānaṃ pana kammakammanimittagatinimittavasena tividhā hoti

ĐỌC BÀI VIẾT

5. Vīthimuttaparicchedo

5. Vīthimuttaparicchedo 1. Vīthicittavasenevaṃ, pavattiyamudīrito. Pavattisaṅgaho nāma, sandhiyaṃ dāni vuccati. 2. Catasso bhūmiyo, catubbidhā paṭisandhi, cattāri kammāni, catudhā maraṇuppatti ceti

ĐỌC BÀI VIẾT

7. Samuccayaparicchedo

7. Samuccayaparicchedo 1. Dvāsattatividhā vuttā, vatthudhammā salakkhaṇā. Tesaṃ dāni yathāyogaṃ, pavakkhāmi samuccayaṃ. 2. Akusalasaṅgaho missakasaṅgaho bodhipakkhiyasaṅgaho sabbasaṅgaho ceti samuccayasaṅgaho catubbidho

ĐỌC BÀI VIẾT

8. Paccayaparicchedo

8. Paccayaparicchedo 1. Yesaṃ saṅkhatadhammānaṃ, ye dhammā paccayā yathā. Taṃ vibhāgamihedāni, pavakkhāmi yathārahaṃ. 2. Paṭiccasamuppādanayo paṭṭhānanayo ceti paccayasaṅgaho duvidho veditabbo.

ĐỌC BÀI VIẾT

9. Kammaṭṭhānaparicchedo

9. Kammaṭṭhānaparicchedo 1. Samathavipassanānaṃ, bhāvanānamito paraṃ. Kammaṭṭhānaṃ pavakkhāmi, duvidhampi yathākkamaṃ. Samathakammaṭṭhānaṃ 2. Tattha samathasaṅgahe tāva dasa kasiṇāni, dasa asubhā, dasa

ĐỌC BÀI VIẾT

1. Cittaparicchedavaṇṇanā

1. Cittaparicchedavaṇṇanā Bhūmibhedacittavaṇṇanā 3. Idāni yasmā vibhāgavantānaṃ dhammānaṃ sabhāvavibhāvanaṃ vibhāgena vinā na hoti, tasmā yathāuddiṭṭhānaṃ abhidhammatthānaṃ uddesakkamena vibhāgaṃ dassetuṃ cittaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app