(23) 3. Dīghacārikavaggo

(23) 3. Dīghacārikavaggo 1. Paṭhamadīghacārikasuttavaṇṇanā 221. Tatiyassa paṭhame anavatthacārikanti avavatthitacārikaṃ. Sutaṃ na pariyodapetīti yampissa sutaṃ atthi, taṃ pariyodapetuṃ na sakkoti. Sutenekaccena avisārado hotīti thokathokena

ĐỌC BÀI VIẾT

(24) 4. Āvāsikavaggo

(24) 4. Āvāsikavaggo 1. Āvāsikasuttavaṇṇanā 231. Catutthassa paṭhame na ākappasampannoti samaṇākappena sampanno. Abhāvanīyo hotīti vaḍḍhanīyo na hoti. Dutiyaṃ uttānameva. 3. Sobhanasuttavaṇṇanā 233. Tatiye paṭibaloti

ĐỌC BÀI VIẾT

(25) 5. Duccaritavaggo

(25) 5. Duccaritavaggo 1. Paṭhamaduccaritasuttavaṇṇanā 241. Pañcamassa paṭhame duccarite sucariteti idaṃ abhedato vuttaṃ, kāyaduccaritetiādi kāyadvārādīnaṃ vasena bhedato. Saddhammāti dasakusalakammapathadhammato. Asaddhammeti akusalakammapathasaṅkhāte assaddhamme. 9. Sivathikasuttavaṇṇanā 249.

ĐỌC BÀI VIẾT

(26) 6. Upasampadāvaggo

(26) 6. Upasampadāvaggo 1-3. Upasampādetabbasuttādivaṇṇanā 251-253. Chaṭṭhassa paṭhame upasampādetabbanti upajjhāyena hutvā upasampādetabbaṃ. Dutiye nissayo dātabboti ācariyena hutvā nissayo dātabbo. Tatiye sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā

ĐỌC BÀI VIẾT

1. Āhuneyyavaggo

1. Āhuneyyavaggo 1. Paṭhamaāhuneyyasuttavaṇṇanā 1. Chakkanipātassa paṭhame idha, bhikkhave, bhikkhūti, bhikkhave, imasmiṃ sāsane bhikkhu. Neva sumano hoti na dummanoti iṭṭhārammaṇe rāgasahagatena somanassena sumano

ĐỌC BÀI VIẾT

2. Sāraṇīyavaggo

2. Sāraṇīyavaggo 1. Paṭhamasāraṇīyasuttavaṇṇanā 11. Dutiyassa paṭhame sāraṇīyāti saritabbayuttakā. Mettaṃ kāyakammanti mettena cittena kātabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni ca pana bhikkhūnaṃ vasena āgatāni,

ĐỌC BÀI VIẾT

3. Anuttariyavaggo

3. Anuttariyavaggo 1-2. Sāmakasuttādivaṇṇanā 21-22. Tatiyassa paṭhame sāmagāmaketi sāmakānaṃ ussannattā evaṃladdhanāme gāmake. Pokkharaṇiyāyanti pokkharaṇiyānāmake vihāre. Abhikkantāya rattiyāti rattiyā paṭhamayāmaṃ atikkamma majjhimayāme sampatte. Abhikkantavaṇṇāti abhikkantaatimanāpavaṇṇā. Kevalakappanti sakalakappaṃ. Pokkharaṇiyaṃ

ĐỌC BÀI VIẾT

4. Devatāvaggo

4. Devatāvaggo 1. Sekhasuttavaṇṇanā 31. Catutthassa paṭhame sekhassāti sattavidhassa sekhassa. Puthujjane pana vattabbameva natthi. Parihānāyāti uparūpariguṇaparihānāya. 2-3. Aparihānasuttadvayavaṇṇanā 32-33. Dutiye satthugāravatāti satthari garubhāvo. Dhammagāravatāti navavidhe

ĐỌC BÀI VIẾT

5. Dhammikavaggo

5. Dhammikavaggo 1. Nāgasuttavaṇṇanā 43. Pañcamassa paṭhame āyasmatā ānandena saddhinti idaṃ ‘‘āyāmānandā’’ti theraṃ āmantetvā gatattā vuttaṃ, satthā pana anūnehi pañcahi bhikkhusatehi parivuto

ĐỌC BÀI VIẾT

6. Mahāvaggo

6. Mahāvaggo 1. Soṇasuttavaṇṇanā 55. Chaṭṭhassa paṭhame soṇoti sukhumālasoṇatthero. Sītavaneti evaṃnāmake susāne. Tasmiṃ kira paṭipāṭiyā pañca caṅkamanapaṇṇasālāsatāni māpitāni, tesu thero attano sappāyacaṅkamanaṃ gahetvā

ĐỌC BÀI VIẾT

7. Devatāvaggo

7. Devatāvaggo 1-3. Anāgāmiphalasuttādivaṇṇanā 65-67. Sattamassa paṭhame assaddhiyanti assaddhabhāvaṃ. Duppaññatanti nippaññabhāvaṃ. Dutiye pamādanti sativippavāsaṃ. Tatiye ābhisamācārikanti uttamasamācārabhūtaṃ vattavasena paṇṇattisīlaṃ. Sekhadhammanti sekhapaṇṇattisīlaṃ. Sīlānīti cattāri mahāsīlāni. 4. Saṅgaṇikārāmasuttavaṇṇanā

ĐỌC BÀI VIẾT

8. Arahattavaggo

8. Arahattavaggo 1. Dukkhasuttavaṇṇanā 75. Aṭṭhamassa paṭhame savighātanti saupaghātaṃ sopaddavaṃ. Sapariḷāhanti kāyikacetasikena pariḷāhena sapariḷāhaṃ. Pāṭikaṅkhāti icchitabbā avassaṃbhāvinī. 2. Arahattasuttavaṇṇanā 76. Dutiye mānanti jātiādīhi maññanaṃ. Omānanti

ĐỌC BÀI VIẾT

9. Sītivaggo

9. Sītivaggo 1. Sītibhāvasuttavaṇṇanā 85. Navamassa paṭhame sītibhāvanti sītalabhāvaṃ. Yasmiṃ samaye cittaṃ niggaṇhitabbantiādīsu uddhaccasamaye cittaṃ samādhinā niggahetabbaṃ nāma, kosajjānupatitakāle vīriyena paggahetabbaṃ nāma,

ĐỌC BÀI VIẾT

10. Ānisaṃsavaggo

10. Ānisaṃsavaggo 1-2. Pātubhāvasuttādivaṇṇanā 96-97. Dasamassa paṭhame ariyāyataneti majjhimadese. Indriyānanti manacchaṭṭhānaṃ. Dutiye saddhammaniyatoti sāsanasaddhamme niyato. Asādhāraṇenāti puthujjanehi asādhāraṇena. 7. Anavatthitasuttavaṇṇanā 102. Sattame anodhiṃ karitvāti ‘‘ettakāva

ĐỌC BÀI VIẾT

11. Tikavaggo

11. Tikavaggo 1. Rāgasuttavaṇṇanā 107. Ekādasamassa paṭhame asubhāti asubhakammaṭṭhānaṃ. Mettāti mettākammaṭṭhānaṃ. Paññāti sahavipassanā maggapaññā. 6. Assādasuttavaṇṇanā 112. Chaṭṭhe assādadiṭṭhīti sassatadiṭṭhi. Attānudiṭṭhīti attānaṃ anugatā vīsativatthukā sakkāyadiṭṭhi. Micchādiṭṭhīti dvāsaṭṭhividhāpi

ĐỌC BÀI VIẾT

12. Sāmaññavaggavaṇṇanā

12. Sāmaññavaggavaṇṇanā 119-121. Ito paresu tapussoti dvevācikupāsako. Tathāgate niṭṭhaṅgatoti buddhaguṇesu patiṭṭhitacitto pahīnakaṅkho. Amataṃ addasāti amataddaso. Ariyenāti niddosena lokuttarasīlena. Ñāṇenāti paccavekkhaṇañāṇena. Vimuttiyāti sekhaphalavimuttiyā . Tavakaṇṇikoti evaṃnāmako gahapati. Tapakaṇṇikotipi pāḷi.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app