Namo tassa bhagavato arahato sammāsambuddhassa

Suttavandanā

1.

Dhammattha desanā vedha,

Catugambhīra duddasaṃ;

Dhammaṃ lokassa desentaṃ,

Dhammarājaṃ namāmahaṃ;

2.

Buddho paccekabuddho ca,

Arahā cakkavattīti;

Thūpāthūpārahaṃ vande,

Catuthūpārahesu taṃ;

3.

Petaseyyo kāmabhogī,

Sīhaseyyo tathāgato;

Sayantaṃ catuseyyesu,

Catutthena name jinaṃ;

4.

Aṇḍajā jalābujā ca;

Saṃsedajo papātikā;

Catuyoni pariccheda,

Ñāṇavantaṃ name jinaṃ;

5.

Sutabuddhonubuddho ca,

Pacceko jinabuddhoti;

Catutthaṃ catubuddhesu,

Vandāmi lokanāyakaṃ;

6.

Rāhuggaṃ attabhāgīnaṃ,

Mandhātā kāmabhogīnaṃ;

Māro adhipateyyānaṃ,

Buddho loke sadevake;

Catuagga paññattīnaṃ,

Aggapattaṃ name jinaṃ.

7.

Dānaṃ piyakathā attha,

Cariyā sadisattatā;

Catusaṅgaha vatthūhi,

Asaṅkhiyesu jātisu;

Lokassa saṅgahetāraṃ,

Vandāmi lokanāyakaṃ;

8.

Lobho doso ca mohoti,

Anto paccatthike tayo;

Dujjaye sabbaverīhi,

Sañjitaṃpi sudhiṃ name;

9.

Jāti puñña mahattāni,

Guṇamahattamuttamaṃ;

Timahatthehi sampannaṃ,

Vandāmi lokanāyakaṃ;

10.

Hetu phala sampadāyo,

Sattupakārasampadā;

Tisampadāhi sampannaṃ,

Vandāmi lokanāyakaṃ.

11.

Ñāṇappahānānubhāva,

Surūpakārasampadā;

Catuphala sampadāhi,

Taṃ sampannaṃ name jinaṃ.

12.

Āsayo ca payogoti,

Sattupakāra sampadā;

Duvidhā yassa sampannā,

Sammā maṃ pātu so jino.

13.

Mahosadhe vessantare,

Pacchimabhavike tathā;

Tijātīsu name vācaṃ,

Bhāsentaṃ jāyanakkhaṇe.

14.

Nemimhi sādhine ceva,

Mandhātari ca guttile;

Catūsu manujattena,

Devalokaṃ gataṃ name.

15.

Saṅkhāro rūpavikāro,

Lakkhaṇaṃ vānanissaṭaṃ;

Nibbānaṃ paññatticeti,

Pañca ñeyyantaguṃ name.

16.

Putta dāra pariccāgā,

Rajjaṅgaṃ jīva cāgīti;

Pañca mahāpariccāge,

Karaṃ sudukkare name.

17.

Rūpañca vedanā saññā,

Saṅkhārā viññāṇantime;

Pañcakkhandhe parijānaṃ,

Tipariññāhi taṃ name.

18.

Manussa deva gatiyo,

Peto ca nirayo tathā;

Tiracchānoti pañcetā,

Chindantaṃ gatiyo name;

19.

Devaputto kileso ca,

Abhisaṅkhāra mārako;

Khandho maccūti pañcete,

Māre vijitavaṃ name.

20.

Purebhattaṃ pacchābhattaṃ,

Purimañceva majjhimaṃ;

Pacchimanti sadā pañca,

Buddhakiccaṃ karaṃ name.

21.

Rūpā saddā gandhā rasā,

Phoṭṭhabbā ca manoramā;

Pañca kāmaguṇe hitvā,

Kheḷaṃva niggataṃ name.

22.

Rāgasallaṃ dosasallaṃ,

Mohā māno ca diṭṭhīti;

Vande vajjātivajjantaṃ,

Pañcasallapanūdanaṃ.

23.

Dīgho majjhima saṃyuttā,

Aṅguttaro ca khuddako;

Iti pañca nikāyehi,

Suvinentaṃ pajaṃ name.

24.

Issariyaṃ yaso dhammo,

Kāmo sirī payattīti;

Bhagyehi chahi sampannaṃ,

Vandāmi lokanāyakaṃ.

25.

Piyāpiyaṃ bhūtābhūtaṃ,

Atthānatthaṃ yathārahaṃ;

Missā chasu suvācaṃva,

Bhāsantaṃ atthakaṃ name.

26.

Alaso ca pamādo ca,

Anuṭṭhānaṃ asaṃyamo;

Niddā tantīti chiddehi,

Chahi muttaṃ sadā name.

27.

Mahākaruṇāsamāpatti ,

Yamakappāṭihāriyaṃ;

Āsayānusaye ñāṇaṃ,

Indriyāna paropare;

Sabbaññutā nāvaraṇaṃ,

Chā sādhāraṇikaṃ name.

28.

Kāmacchando ca byāpādo,

Thinamiddhañca saṃsayo;

Avijjuddhacca kukkuccaṃ,

Chavinīvaraṇaṃ name.

29.

Iddhividhaṃ dibbasotaṃ,

Paracitta vijānanā;

Pubbenivāsānussati ,

Dibbacakkhāsavakkhayo;

Chaḷabhiññāhi sampannaṃ,

Vandāmi purisuttamaṃ.

30.

Nīla pītā ca odātā,

Mañjiṭṭhā ca pabhassarā;

Lohitāti cha raṃsīhī,

Vijjotantaṃ sadā name.

31.

Assādādīnavo ceva,

Nissaraṇaphalaṃ tathā;

Upāyāṇattīti chadhā,

Saddhammadesakaṃ name.

32.

Rāgo doso ca moho ca,

Vitakkacariyā tathā;

Saddhā buddhīti bhājentaṃ,

Tā chaḷecariyā name.

33.

Rajataṃ kanakaṃ muttā,

Maṇi veḷuriyāni ca;

Vajirañca pavāḷanti,

Seṭṭhi sattadhano viya.

34.

Saddhāsīlaṃ sutaṃcāgo,

Hirī ottappiyaṃ dhanaṃ,

Paññādhananti sambuddhaṃ,

Vande sattamahādhanaṃ.

35.

Cakkaṃ hatthi asso maṇi,

Gahapatitthiyo tathā;

Supariṇāyakocāti,

Sattaratano cakkavattīva.

36.

Sati dhammavicayo ca,

Tatheva vīriyaṃ pīti;

Passaddhi samādhupekkhā,

Saddhamma cakkavattikaṃ;

Satta bojjhaṅgaratanaṃ,

Namāmi purisuttamaṃ.

37.

Yugandharo īsadharo,

Karavīko sudassano;

Nemindharo vinatako,

Assakaṇṇo mahānage;

Sattete hattharūpaṃva,

Sampassantaṃ jinaṃ name.

38.

Kaṇṇamuṇḍo anotatto,

Kuṇālo rathakārako;

Sīhappapāta chaddantā,

Mandākinī mahāsare;

Sattete sabbathā passaṃ,

Diṭṭheva pātikaṃ name.

39.

Manussattaṃ liṅgasampatti,

Hetu satthāradassanaṃ;

Pabbajjā guṇasampatti,

Adhikāro ca chandatā;

Aṭṭhadhamma samodhānā,

Bhinīhārantaguṃ name.

40.

Visaṭṭhaṃ mañju viññeyyaṃ,

Savanīyāvisāriṇā;

Gambhīro binduninnādo,

Aṭṭhaṅgikasaraṃ name.

41.

Cattāri rūpajhānāni,

Tathevārūpajhānāni;

Tā samāpattiyo aṭṭha,

Sevantaṃ ruciyā name.

42.

Aṇimā laṅghimā kammaṃ,

Mahimā pattimā tathā;

Īsitā vasitā ceva,

Yatthakāmāvasāyitā;

Aṭṭhissariya puṇṇattā,

Issarātissaraṃ name.

43.

Manomayiddhiñāṇañca ,

Chaḷabhiññā vipassanā;

Aṭṭhavijjāhi sampannaṃ,

Vande tilokaketukaṃ.

44.

Jāti jarā rujā kālo,

Caturāpāyadukkhāti;

Aṭṭha saṃvegavatthūni,

Bhāsantaṃ vividhaṃ name.

45.

Suttaṅgaṃ veyyākaraṇaṃ,

Geyyaṃ gāthā ca jātakaṃ;

Abbhūtadhamma vedallā,

Udānamiti vuttakaṃ;

Navaṅgaṃ sabbalokassa,

Dadantaṃ sāsanaṃ name.

46.

Yā samāpattiyo aṭṭha,

Nirodho cāti te nava,

Anupubbavihāre taṃ,

Sevantaṃ ruciyā name.

47.

Ekattañceva nānattaṃ,

Kāyasaññīhi yogato,

Cattāro tathāruppā ca,

Asaññīcāti te nava,

Sattavāse vibhajitvā,

Pakāsentaṃ name jinaṃ.

48.

Seyyassa sadiso seyyo,

Hīnoti tividho vidho,

Tathā sadisahīnānaṃ,

Navavidhe nudaṃ name.

49.

Anatthaṃ me carati ca,

Tathā cari carissati,

Mittassa arinotvatthaṃ,

Navāghāte jahaṃ name.

50.

Dānaṃ sīlañca nikkhamaṃ,

Paññā vīriyapañcamaṃ,

Khantī saccamadhiṭṭhānaṃ,

Mettupekkhāti tādasa,

Pūretvā pāramī vande,

Sammāsambodhimajjhavaṃ;

51.

Kāḷāvakañca gaṅgeyyaṃ,

Paṇḍaraṃ tamba piṅgalaṃ,

Gandha maṅgala hemañca,

Uposatha chaddantime.

52.

Dhāreti dasaposānaṃ,

Nāgo kāḷāvako balaṃ;

Sahassakoṭiposānaṃ ;

Chaddantovāranuttamo.

53.

Dasa sahassakoṭīnaṃ,

Posānaṃ baladhāraṇaṃ;

Chaddantānaṃ dasannañca,

Dasakāyabalaṃ name.

54.

Ṭhānāṭhāne vipāke ca,

Magge sabbatthagāminaṃ;

Nānādhātūsu lokesu,

Adhimuttimhi pāṇinaṃ;

55.

Paropariyatte ñāṇaṃ,

Indriyānañca pāṇinaṃ;

Jhānādīsu ñāṇaṃ pubbe,

Nivāse dibbacakkhu ca;

Āsavakkhayañāṇanti,

Dasabalañāṇaṃ name.

56.

Mūlagandho sāro pheggu,

Taco papaṭiko raso;

Pattaṃ pupphaṃ phalañceva,

Gandhagandhoti saṃvaraṃ;

Sugandhaṃ dasagandhehi,

Vilimpantaṃ sadā name.

57.

Samādhi ñāṇavipphārā,

Adhiṭṭhānaṃ vikubbanā;

Manomayāriyā iddhi,

Tathā kammavipākajā.

58.

Vijjāmayā puññavato;

Payoga paccayiddhiti;

Aggapatta dasiddhīnaṃ,

Pāṭiheraṃ karaṃ name.

59.

Muttā maṇi veḷuriyaṃ,

Saṅkho sallo pavāḷakaṃ;

Suvaṇṇaṃ rajataṃ lohi,

Taṅko masāragallanti;

Dasadhā ratanehiggaṃ,

Bhogiṃ paññāmaṇiṃ name.

60.

Sithilaṃ dhanitaṃ dīghaṃ,

Rassañca garukaṃ lahu;

Niggahitaṃ vimuttañca,

Sambandhañca vavatthitaṃ;

Vivarantaṃ name dhammaṃ,

Dasabyañjanabheditaṃ.

61.

Pasādojo madhuratā,

Samatā sukhumālatā;

Silesodāratā kanti,

Atthabyatti samādhayo;

Dasa saddaguṇopetaṃ,

Dhammaṃ pātu karaṃ name.

62.

Lobho doso moho māno,

Uddhaccaṃ diṭṭhi saṃsayo;

Ahirikamanottappaṃ,

Thinanti sabba dāhake;

Kilese dasa te saddhiṃ,

Vāsanāya jahaṃ name.

63.

Saterā daṇḍamaṇikā,

Macchavilolagaggarā;

Sukkhāsani kapisisā,

Vicakkā sañña kukkuṭā;

Navāsanīhi phālentaṃ,

Tibbaṃ paññāsaniṃ name.

64.

Rodanā kodhāvudho ca,

Ujjhantissariyaṃ tathā;

Paṭisaṅkhānaṃ,

Khanti aṭṭhabalesu taṃ;

Pathavīsadisaṃ vande,

Aṭṭhamena vināyakaṃ.

65.

Kāmarogo ca paṭigho,

Māno diṭṭhi ca saṃsayo;

Bhavarāgo avijjāti,

Sattānusayinaṃ name.

66.

Titthiyāpakatimahāsāvakā,

Aggasāvakā paccekabuddhasambuddhā;

Visiṭṭhaṃ sabbathā chasu,

Pubbe nivāsa viññūsu;

Tilokamakuṭaṃ name.

67.

Buddhacakkhu samantā ca,

Ñāṇaṃ yaṃ dibbacakkhu ca;

Dhammoti pañca cakkhūhi,

Dassāviṃ mārajiṃ name.

68.

Khuddakā khaṇikā okkantikā ca,

Pharaṇā tathā ubbegā;

Pañca pītīhi pinentaṃ,

Ruciyā ca namāmahaṃ.

69.

Dukkhaṃ samudayasaccaṃ,

Nirodho maggasaccakaṃ;

Catusaccamabhijānaṃ ,

Catukiccehi taṃ name.

70.

Pīḷanā saṅkhatattho ca,

Tapo vipariṇāmanā;

Dukkhasaccaṃ catukkehi,

Vibhattāviṃ muniṃ name.

71.

Āyūhanaṃ nidānañca,

Saṃyogo palibodhanaṃ;

Catukkehi samudayaṃ,

Vibhattāviṃ muniṃ name.

72.

Nissaraṇañca viveko,

Asaṅkhatāmataṃ tathā;

Nirodhañca catukkehi,

Vibhattāviṃ muniṃ name.

73.

Niyyāniko ca hetvattho,

Dassanādhipateyyakaṃ;

Maggasaccaṃ catukkehi,

Vibhattāviṃ muniṃ name.

74.

Satthako ca asammoho,

Sappāyo ceva gocaro;

Catusampajaññā vinā,

Bhāviṃ name tathāgataṃ.

75.

Pahinākhila dukkhāhaṃ,

Bhavasāgara pāraguṃ;

Vande sāraguṇopetaṃ,

Tenamhi bhavapārago.

76.

Rūpārūpavilāsagga ,

Rūpācinteyya saṃyuttaṃ;

Vande sāraguṇopetaṃ,

Tenamhātularūpavā.

77.

Iddhi iddhi vilāsagga,

Iddhi cinteyya saṃyuttaṃ;

Vande sāraguṇepetaṃ,

Tenamhā tulaiddhimā.

78.

Vācā vācā vilāsagga,

Vācā cinteyya saṃyuttaṃ;

Vande sāraguṇopetaṃ,

Tenamhā tulavācako.

79.

Ñāṇa ñāṇa vilāsagga,

Ñāṇācinteyya saṃyuttaṃ;

Vande sāraguṇopetaṃ,

Tenamhā tulañāṇavā.

80.

Sajjhaṃ hemañca ratanaṃ,

Gehaṃ vatthañca bhojanaṃ;

Tadaññepi yathācittaṃ,

Māpeyyāhaṃ name jinaṃ.

81.

Sajjhaṃ hemañca ratanaṃ,

Gehaṃ vatthañca bhojanaṃ;

Tadaññepi yathācittaṃ,

Māpeyyaṃ kammajiddhiyā.

82.

Sattabojjhaṅga ratano,

Saddhādiratano muni;

Satippabhutiratano,

Vande taṃ purisuttamaṃ.

83.

Cakkādisattaratanaṃ,

Muttādiratanaṃ subhaṃ;

Vatthappabhutiratanaṃ,

Chandakkhaṇe labhāmahaṃ.

84.

Sampuṇṇacittasaṅkappo ,

Yathākaṅkhitamāpako,

Kenacinabhibhūto yo,

Sabbābhibhū name jinaṃ.

85.

Sampuṇṇacittasaṅkappo ,

Yathākaṅkhitamāpako,

Kenacinabhibhūtamhi,

Sabbābhibhū bhave bhave.

86.

Dasa chaddantarājāva,

Dasa kāyabalo muni;

Dasa ñāṇabbalotulyo,

Vande taṃ samaṇuttamaṃ.

87.

Atikāyajavo buddho,

Raññājavanahaṃsato;

Kā kathā ñāṇavegassa,

Vande taṃ samaṇuttamaṃ.

88.

Chaddantanāgarājāva,

Bhave bhave mahabbalo;

Rājājavanahaṃsova,

Paramaggajavo bhave.

89.

Udakā kāsacārī ca,

Mahinimujjako jino;

Māpako ca yathā cittaṃ,

Vande taṃ ñeyyapāraguṃ.

90.

Udakā kāsacārī ca,

Mahinimujjako bhave;

Māpako ca yathācittaṃ,

Bhavaso kammajiddhiyā.

91.

Gāme vane ca sabbattha,

Devehi manussehi ca;

Ābhatānantalābhassa,

Sadā yassa mahesino;

Pattalābhaggataṃ lokaṃ,

Taṃ vande munipuṅgavaṃ.

92.

Gāme vane ca sabbattha,

Devehi manussehi ca;

Ābhatā nantalābho me,

Sadā hotu bhavābhave.

93.

Puññassimassa tejena,

Yathā cittaṃ samijjhatu;

Sabbicchā sabbacintā ca,

Khippaṃ me jātijātiyaṃ.

94.

Natthīti vacanaṃ dukkhaṃ,

Dehīti vacanaṃ tathā;

Tasmā natthīti dehīti,

Mā me hotu bhavābhave.

95.

Sabbaṃ paravasaṃ dukkhaṃ,

Sabbamissariyaṃ sukhaṃ;

Sabbaṃ paravasamatthu,

Sabbamissariyaṃ bhave.

96.

Vitakkento bhajjakāyo,

Sabbāvudha vāraṇo ca;

Chaddanta vāraṇabalo,

Bhaveyyaṃ jātijā tiyaṃ.

97.

Subhalakkhaṇasampanno ,

Suvaṇṇavaṇṇavā bhave;

Brahmassaro karavika,

Bhāṇī ca jātijātiyaṃ.

98.

Bhūrimapañño sippānaṃ,

Sabbesaṃ kusalo bhave;

Visajjetuṃ samatthova,

Sabbapucchānaṃ ṭhānaso.

99.

Verādhaṃsīya bhogā ca,

Anantākhīṇa bhogavā;

Anantābhajja pariso,

Bhavaso pāpuṇe sivaṃ.

100.

Mā nasseyyaṃ pasayheyyaṃ,

Ussukkehi pyahaṃ saha;

Pañcaverehi koṭīhi,

Bhaṇḍaṃ vā akātukāmitaṃ.

101.

Meghaṃ vātañca ratanaṃ,

Dhaññaṃ vatthañca bhojanaṃ;

Sabbicchitaṃ tadaññampi,

Māpeyyaṃ kammajiddhiyā.

102.

Puññenetena nibbānaṃ,

Santaṃ pappomi tāvatā;

Bhaveyyaṃ sabbajātīsu,

Catusampattiyā sadā;

Catucakkena sampanno,

Saddhammehi ca sattahi.

103.

Sammādiṭṭhi vasupete,

Kulamhi seṭṭhasammate,

Sabbasakkata saṃsuddhe;

Bhave tihetusandhiko.

104.

Ghāsacchādanaṃ bhogañca,

Neva hatthena kātuna,

Bhuñjeyyamiddhiyātveva,

Māpetvā yāvadatthakaṃ.

105.

Manussānaṃ atikkamma,

Devānaṃ viya bhojanaṃ,

Vatthaṃ bhogo ca me hontu,

Parivārātisundarā.

106.

Dasāsuttaṃpi me bhogaṃ,

Pañcaverā bhave bhave;

Māgaṇheyyuñca nasseyyuṃ,

Asoko bhogahetume.

107.

Sabbaṅgasubha sampanno,

Siṅgīnikkha savaṇṇa vā;

Bāttiṃsa lakkhaṇūpeto,

Atappana rūpa vā bhave.

108.

Kāyo candanagandho ca,

Mukhaṃ uppalagandhikaṃ;

Aṭṭhaṅgiko karavika,

Mañjūghoso ca me hotu.

109.

Tikkha gambhīra pañño ca,

Hāsātijavapaññavā,

Bhūri nibbedha pañño ca;

Sabbapañhavisajjano.

111.

Anto soḷasavassassa,

Tipeṭakadharo bhave;

Sabbakammesu sippesu,

Vijjāṭhānesu pāragū.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app