Namo tassa bhagavato arahato sammāsambuddhassa

Kamalāñjali

1.

Kamalāsana kamalāpati pamathādhipa vajirā,

Yudhadānava manujoraga bhujagāsana patinaṃ;

Makuṭāhita manidīdhiti bhamarāvali bhajitaṃ,

Paṇamā’mahaṃ anaghaṃ muni caraṇāmala kamalaṃ.

2.

Kamalālaya sadi’saṅkita kalamaṅgala ruciraṃ,

Jutirañjitaṃ abhinijjita subhakañcana nalinaṃ;

Janitā cira samaye nija pitu bhūpati namitaṃ,

Paṇamā’mahaṃ anaghaṃ muni caraṇāmala kamalaṃ.

3.

Saraṇāgata rajanīpati dinasekhara namitaṃ,

Bhajitākhila janapāvanaṃ abhikaṅkhita sukhadaṃ;

Vasudhātala sayamuggata sarasīruha mahitaṃ,

Paṇamā’mahaṃ anaghaṃ muni caraṇāmala kamalaṃ.

4.

Diradāsana tarupantika ghaṭitāsanaṃ abhayaṃ,

Vijayāsana samadhiṭṭhita caturaṅgika viriyaṃ;

Dharamānaka suriyehani vijitantaka dhajiniṃ,

Paṇamā’mahaṃ abhipātita namuciddhaja vibhavaṃ.

5.

Sadayodita piyabhārati vijitantaka samaraṃ,

Dasapārami balakampita sadharādhara dharaniṃ;

Girimekhala varavārana sirasānata caraṇaṃ,

Paṇamā’mahaṃ abhinandita sanarāmara bhuvanaṃ.

6.

Nikhilāsava vigame’nativimalīkata hadayaṃ,

Tadanantara viditākhila matigocara visayaṃ;

Visayīkata bhuvanattayaṃ atilokiya caritaṃ,

Paṇamā’mahaṃ aparājitaṃ arahaṃ muniṃ asamaṃ.

7.

Mudubhārati madhupāsita nalinopama vadanaṃ,

Rucirāyata nalinīdala nibha locana yugalaṃ;

Udayodita ravimaṇḍala jalitāmala niṭilaṃ,

Paṇamā’maha akutobhayaṃ anaghaṃ muni pamukhaṃ.

8.

Asitambuda rucikuñcita mudu kuntala lalitaṃ,

Bhuvanodara vitatāmita jutisañcaya jalitaṃ;

Madamodita diradopama gativibbhama ruciraṃ,

Paṇamā’mahaṃ amatandada munipuṅgavaṃ asamaṃ.

9.

Karuṇārasa paribhāvita savaṇāmata vacanaṃ,

Virudāvali sataghosita yasapūrita bhuvanaṃ;

Sumanohara varalakkhaṇa sirisañcaya sadanaṃ,

Paṇamā’mahaṃ uditāmala sasimaṇḍala vadanaṃ.

10.

Vinayāraha janamānasa kumudākara sasinaṃ,

Tasināpaga parisosana satadīdhiti tulitaṃ;

Tamanāsava munisevitaṃ apalokita sukhadaṃ,

Paṇamā’mahaṃ aniketanaṃ akhilāgati vigataṃ.

11.

Sahitākhila bhayabheravaṃ abhayāgata saranaṃ,

Ajarāmara sukhadāyakaṃ anirākata karuṇaṃ;

Tamupāsaka janasevita supatiṭṭhita caraṇaṃ,

Paṇamā’mahaṃ ahitāpahaṃ anaghuttama caraṇaṃ.

12.

Karuṇāmata rasapurita vīmalākhila hadayaṃ,

Vihitāmita janatāhitaṃ anukampita bhuvanaṃ;

Bhuvane sutaṃ avanīpati sata sevita caraṇaṃ,

Paṇamā’mahaṃ anaghaṃ muniṃ aghanāsana caturaṃ.

13.

Aratīrati paripīlita yatimānasa damanaṃ,

Nijasāsana vinivārita puthutitthiya samaṇaṃ;

Paravādika janatākata paribhāsita khamanaṃ,

Paṇamā’mahaṃ atidevata vara gotama samaṇaṃ.

14.

Saraṇāgata bhayanāsana vajirālaya paṇibhaṃ,

Bhavasāgara patitāmita janatārana nirataṃ;

Sirasāvahaṃ amalañjali puṭapaṅkaja makulaṃ,

Paṇamā’mahaṃ akhilalāya vigataṃ muniṃ atulaṃ.

15.

Vimalīkata janamānasa vigatāsava bhagavaṃ,

Bhavapāraga vibhavāmata sukhadāyaka satataṃ;

Paramādara garugārava vinataṃ jina payataṃ,

Padapaṅkaja rajasā mama samalaṅkuru sirasaṃ.

16.

Pavanāhata dumapallavaṃ iva nārata capalaṃ,

Bhavalālasa malinīkataṃ ajitindriya nivahaṃ;

Cira sañcita duritāhataṃ anivārita timisaṃ,

Vimalīkuru karuṇābhara sutaraṃ mama hadayaṃ.

17.

Adaye dayaṃ anaye nayaṃ api yo guṇaṃ aguṇe,

Ahite hitaṃ akaro kvacida api kenaci nakataṃ;

Sadaye jina sunaye guṇasadane tayi nitaraṃ,

Suhite hitacarite’nagha ramate mama hadayaṃ.

18.

Bhavasaṅkaṭa patitenapi bhavatā cira caritaṃ,

Visame sama caraṇaṃ khalu dasapārami bharaṇaṃ;

Sarato’hani sarato nisi supinenapi satataṃ,

Ramate jina sumate tvayi sadayaṃ mama hadayaṃ.

19.

Atiduddadaṃ adadī bhavaṃ atidukkaraṃ akarī;

Atidukkhamaṃ akhamī vata karuṇānidhi’rasamo,

Iti te guṇaṃ anaghaṃ muni sarato mama hadayaṃ,

Ramate’hani ramate nisi ramate tvayi satataṃ.

20.

Atiduccaraṃ acarī bhavaṃ atiduddamaṃ adamī,

Atiduddayaṃ adayī vata sadayāpara hadayo;

Iti te guṇaṃ anaghaṃ muni sarato mama hadayaṃ,

Ramate’hani ramate nisi ramate tvayi satataṃ.

21.

Atiduggamaṃ agamī bhavaṃ atidujjayaṃ ajayī,

Atidussahaṃ asahī vata samupekkhita manaso;

Iti te guṇaṃ anaghaṃ muni sarato mama hadayaṃ,

Ramate’hani ramate nisi ramate tvayi satataṃ.

22.

Atidāruna palayānala sadisānala jalite,

Niraye vinipatito ciraṃ aghatāpita manaso;

Na sariṃ sakida api te pita bhajituṃ padanalinaṃ,

Khama gotama narasārathi tamidaṃ mama khalitaṃ.

23.

Tiriyaggata-gatiyaṃ ciraṃ anavaṭṭhita carito,

Atiniṭṭhura vadhatajjita bhayakampita hadayo;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama purisuttama tamidaṃ mama khalitaṃ.

24.

Paridevana nirato ciraṃ atha pettiya visaye,

Sujighacchita supipāsita parisosita jaṭhare;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama dipaduttama tamidaṃ mama khalitaṃ.

25.

Vivaso bhusaṃ aghadūsita manasāsura visaye,

Janito ghanatimire ciraṃ atidukkhita hadayo;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama vasisattama tamidaṃ mama khalitaṃ.

26.

Manasā cira vihitaṃ saraṃ atikibbisa caritaṃ,

Samathenatha suvirājiya taṃ asaññitaṃ upago;

Na sariṃ sakida api te pita bhajituṃ pada nalinaṃ,

Khama gotama vasipuṅgava tamidaṃ mama khalitaṃ.

27.

Vijigucchiya duritaṃ nija vapusā kataṃ amitaṃ,

Tanu vajjitaṃ upago bhavaṃ iha bhāvita samatho;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama yatikuñjara tamidaṃ mama khalitaṃ.

28.

Ratanattaya rahite bhusa bahulīkata durite,

Janito paravisaye budhajana nindiya carite;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama karuṇānidhi tamidaṃ mama khalitaṃ.

29.

Janito yadi manujesupi vikalindriya nivaho,

Tanunā karacaraṇādihi vikate’niha dukhito;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama matisāgara tamidaṃ mama khalitaṃ.

30.

Vidhināhita matibhāvana rahito tamapihito,

Visadesupi kusalādisu tathadassana vimukho;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama narakesari tamidaṃ mama khalitaṃ.

31.

Sucirenapi bhuvi dullabhaṃ asamaṃ khaṇaṃ alabhaṃ,

Sanarāmara janatāhita sukhadaṃ muni jananaṃ;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama vadataṃvara tamidaṃ mama khalitaṃ.

32.

Nisitāyudha vadhasajjita khaḷaniddaya hadayo,

Parahiṃsana ruci bhiṃsana yamasodara sadiso;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama munisattama tamidaṃ mama khalitaṃ.

33.

Parasantaka haraṇe katamati bañcana bahulo,

Gharasandhika paripanthika sahasākati nirato;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama munipuṅgava tamidaṃ mama khalitaṃ.

34.

Navayobbana madagabbita parimucchita hadayo,

Sucisajjana vijigucchiya paradārika nirato;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama karuṇābhara tamidaṃ mama khalitaṃ.

35.

Madirāsavarata nāgarajana santata bhajito,

Garugārava hiridūrita tiriyaggata carito;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama vihatāsava tamidaṃ mama khalitaṃ.

36.

Sapitāmaha papitāmaha nicitaṃ dhanaṃ amitaṃ,

Pitusañcitamapi nāsiya kitavo hatavibhavo;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama vijitantaka tamidaṃ mama khalitaṃ.

37.

Vitathālika vacano parapiyasuññata karaṇo,

Pharusaṃ bhaṇaṃ atinipphala bahubhāsana nipuṇo;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama bhuvanesuta tamidaṃ mama khalitaṃ.

38.

Parasampadaṃ abhijhāyana nirantara dukhito,

Nabhirajjhana paramo kvaci phaladassana rahito;

Na sariṃ sakidapi te pita bhajituṃ padanalinaṃ,

Khama gotama guṇasāgara tamidaṃ mama khalitaṃ.

39.

Bhavato bhavaṃ aparāparaṃ ayatāciraṃ iti me,

Vapusā atha vacasāpi ca manasā kataṃ amitaṃ;

Khama gotama duritāpaha duritaṃ bahuvihitaṃ,

Dada me sivapadaṃ accutaṃ amataṃ bhavavigataṃ.

40.

Timirāvuta kuṇapākula vijigucchiya pavane,

Janikāsuci jaṭhare bahu kimisantati sadane;

Asayiṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saranaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

41.

Bahi nikkhamaṃ asakiṃ bhagatiriyaṃ patha patito,

Agadaṅkara kata sallaka satakhaṇdita karaṇo;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi tarane.

42.

Patito bahi ratipillaka tanurāmaya mathito,

Vadituṃ kimu viditumpi ca na sahaṃ matirahito;

Amariṃ bhavagahaṇe caraṃ ahaṃ apphṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

43.

Janito yadi sukhito janadayito piyajanako,

Puthuko bahuvidha-kīlananirato gadagahito;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

44.

Tarunopi hi gharabandhana gathitomita vibhavo,

Sahasā gadagahito piyabhariyāsuta viyuto;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

45.

Ajaraṃ tanuṃ abhimaññiya navayobbana vasiko,

Jarasā parimathito paraṃ ananuṭṭhita kusalo;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

46.

Nirujo dhuvaṃ arujaṃ tanuṃ abhimaññiya samado,

Kusalāsaya vimukho bhusaṃ avaso gadanihato;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

47.

Pavicintiya sakajīvitaṃ amaraṃ dhuvaṃ anighaṃ,

Iti jīvitamadagabbita matirujjhita kusalo;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

48.

Parahiṃsana dhanamosana paradārika nirato,

Dharanīpati gahito bahu vadhabandhana nihato;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

49.

Narakodaka patito giritarumatthaka galito,

Migavāḷaka gahito visadhara jātihi ḍasito;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

50.

Abhicāraka vidhikopita nisicāraka gahito,

Savisodana sahasādana pabhutīhi ca khalito;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

51.

Sayamevaca sajanopari kupito mativiyuto,

Savisādana galakantana pabhutāmita khalito;

Amariṃ bhavagahaṇe caraṃ ahaṃ appaṭisaraṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

52.

Pitupūjana niratāsaya sukhito pitudayito,

Maraṇenaca pituno bhusaṃ anusocana nirato;

Parudiṃ ciraṃ atidussaha kasire bhavagahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

53.

Samupaṭṭhiya janikaṃ nijaṃ abhivādana paramo,

Maraṇenaca janikāyanusaritā guṇamahimaṃ;

Parudiṃ ciraṃ atidussaha kasire bhavagahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

54.

Gurudevata patimānana paramo piyasuvaco,

Samupāsitacaraṇo gurumaraṇenatidukhito;

Parudiṃ ciraṃ atidussaha kasire bhavagahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

55.

Gharamedhitaṃ upagomitavibhavo ratibahulo,

Maraṇe piyabhariyāsutaduhitū’natikaruṇaṃ;

Parudiṃ ciraṃ atidussaha kasire bhavagahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

56.

Piyapubbaja sahajānuja bhagiṇidvaya maraṇe,

Nija bandhava-sakha-sissaka maraṇe pyatikaruṇaṃ;

Parudiṃ ciraṃ atidussaha kasire bhavagahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

57.

Jagatīpati gahaṇā ripujanatakkara haraṇā,

Saritodaka vahaṇā puthujalitānala dahaṇā;

Parudiṃ hatavibhavo ciramiha duggatigahaṇe,

Saraṇaṃ bhava bhagavaṃ mama bhavanīradhi taraṇe.

58.

Atiduggama visamākula bhavasaṅkaṭa patite,

Byasanaṃ ciramiti dussahaṃ anubhūyapi vimitaṃ;

Na jahe sukhalavavañcitahadayo bhavatasinaṃ,

Tamapākuru karuṇānidhi tasinaṃ mama kasiṇaṃ.

59.

Jananāvadhi maraṇaṃ viya maraṇāvadhi jananaṃ,

Ubhayenapi bhayamevahi bhavato mama niyataṃ;

Sivamevaca jananāvadhi maraṇāvadhi rahitaṃ,

Dada me sivaṃ amatandada taṃ anāsava bhagavaṃ.

60.

Ciradikkhitamapi me manaṃ anivārita tasinaṃ,

Bhavato bhava ratipīlitaṃ ahaho kalighaṭitaṃ!

Tamato pita bhayato mamamava me bhava saraṇaṃ,

Bhagavaṃ paṭisaraṇaṃ mama bhavanīradhi taraṇaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app