Vāsamālinīkya

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Vuḍḍhopi jinānaṃ, buddhosi vijānaṃ;

Pubboditi māhaṃ, kubbomi vimānaṃ.

(Tanumajjhāgāthā)

2.

Mahāsamatakūlaṃ, narāpavarapūjaṃ;

Jahā abhayapūraṃ, namā kanakarūpaṃ.

(Kumāralalitāgāthā)

3.

Narāsabhasubuddhaṃ , pajāmatanuruttaṃ;

Dayākaramuduttaṃ, namāma ha usukkaṃ.

(Kumāralalitāgāthā)

4.

Hitaṃ vahasusīlo, pamodati sukhatte;

Name tamapabuddhaṃ, jinaṃ gatasukhantaṃ.

(Kumāralalitāgāthā)

5.

Bandhu ca santakileso, yo pitavaṇṇapabhāso;

Gotamagottasuññato, tassa namo narasīho.

(Citrapadāgāthā)

6.

Buddhaṃ suddhaṃ lokesītaṃ, ukkaṃ yuttaṃ yoge haṃ;

Vantātītaṃ oghe sīdaṃ, vandāpīhaṃ sokehīhaṃ.

(Vijjummālāgāthā)

7.

Bhogavatī yopakhamī, sītadayā lokasakhā;

Dhātutaye kitti sa ve, dātu jaye-tassa ca me;

(Māṇavakagāthā)

8.

Mānito lukho rutotha, sannibho subho sukho ca;

Jānito dharo namo ca, tassa yo thuto guṇova.

(Samānikāgāthā)

9.

Jayaṃ dhajaṃ pajāpuge, ṭhitaṃ lilaṃ mahāsukhe;

Subhaṃ phuṭaṃ pabhaṃ name, hitaṃ sukhaṃ dadātu me.

(Pamāṇikāgāthā)

10.

Puṇṇapuññajanitasubhaṃ, jātiñātithutiyaguṇaṃ;

Bhedaveravimalajinaṃ, ñāṇapādacaraṇa-mahaṃ.

(Halamukhīgāthā)

11.

Sati mati suci yo-bhāso, thuti muni sukhito kāyo;

Manujapumasuto nātho, jayavara mu-sabho dāto.

(Bhujagasusugāthā)

12.

Yo buddho pavaro lilo puge,

Lokutto abhayo ṭhito sukhe;

Uttiṇṇaṃ nisabhaṃ hitaṃ vahe,

Monindaṃ vimalaṃ jinaṃ name.

(Suddhavirājitagāthā)

13.

Devindaṃ varagaṇatherindaṃ,

Niṭṭhānaṃ bhavajananibbānaṃ;

Niddosaṃ raṇarajanipphoṭaṃ,

Vande-haṃ subhamukhasoṇṇemaṃ.

(Paṇavagāthā)

14.

Gotamagotte ketuva ñātaṃ,

Lokajakhette meruva jātaṃ;

Thandilajeṭṭhe bheditamāraṃ,

Paṇḍitamajjhe medhiva bhāṇaṃ;

Mantiya vande sevitanāthaṃ.

(Rummavatīgāthā)

15.

Buddho sukko amitaguṇīso,

Yutto mutto sasiva timīto;

Khe yo tejo tapasiva akko,

Phelo theto tava namakāro.

(Mattāgāthā)

16.

Yo jitamāre ve aji sabbaṃ,

Tho mitasāre he-dhitapattaṃ;

Saṃsitapuṇṇo so nami tassa,

Paṇḍitaphullo so matikassa.

(Campakamālāgāthā)

17.

Kanakarūpa mūpameyyakaṃ,

Pavarasūra pūjasevataṃ;

Kamalabhūma dhūradesakaṃ,

Naramarūpa rū name ta-haṃ.

(Manoramāgāthā)

18.

Deve gate dvevārā gamāsi,

Sele cale ye ñātā pacāyi;

Uddhaṃ tale tevāsaṃ akāsi,

Buddhaṃ mate esāhaṃ namāmi.

(Ubbhāsakantagāthā)

19.

Ukke sunutaṃ puthukañca theraṃ,

Vutte sukhumaṃ ujukaṃ tathetaṃ;

Dibbe paṭimaṃ kiriyaṃ vadetaṃ,

Iddhe mahitaṃ kathitaṃ namehaṃ.

(Upaṭṭhitagāthā)

20. Dibbassa pūre pavarehi gutto,

Siddhattha bhūte nagarehi vuṭṭho;

Saṅkassa pūre ma-gaṇehi buddho,

Aññattha pūje paname ni kubbo.

(Indavajirāgāthā)

21.

Subhaṃ thutaṃ yo rajataṃ balatthaṃ,

Yugaṃ hutaṃ so kanakaṃ kamatthaṃ;

Citaṃ ṭhitaṃ lohitakaṃ manāpaṃ,

Lilaṃ itaṃ soraci taṃ namāhaṃ.

(Upendavajirāgāthā)

22.

Pinitaṃ viṇaṃ sakhilaṃ yaji taṃ,

Susukhaṃ dhujaṃ biluvaṃ niyutaṃ;

Ṭhapiyaṃ simaṃ thunutaṃ puthulaṃ,

Nami haṃ khiṇaṃ sukhumaṃ mudukaṃ.

(Sumukhīgāthā)

23.

Sogati bodhayiṃ gāhiya pattaṃ,

Otari sonami jānita atthaṃ;

Bhūpati pūjayi sākiya vaṃsaṃ,

Sūjadhi ūpadhi bhāsita dhammaṃ.

(Dodhakagāthā)

24.

Cattāro-me yācite so pavutthe,

Laddhā bhoge kāmite oghamutte;

Kattā tose-taṃ name colayutte,

Tatthā-loke taṃpate kho padukke.

(Sālinīgāthā)

25.

Sattā-loko sarito yo dhajukkaṃ,

Tatthā-gopo raciyo-noja-muddhaṃ;

Bhaddā-soko-pacito-bho pabuddhaṃ,

Saddhāyogo bhaji so-ho-namuccaṃ.

(Vātompīgāthā)

26.

Ñātamarūnaṃ upari ṭhitānaṃ,

Vālapasūkaṃ huvati jinānaṃ;

Devasuyāmo jinamiti ñāto,

Tena sukhā-bho vinami idā so.

(Sirīgāthā)

27.

Puṇṇakena kusumena sevataṃ,

Kuñjareva thunutena khe gataṃ;

Sundarena nami tena me jayaṃ,

Puññatejakari-dhesa ve dadaṃ.

(Rathoddhatāgāthā)

28.

Mātu āyu khiṇu-ke iha pubbe,

Tāsu sādhu visute-disakucce;

Vāta tāla khaciteni-dha soṇṇe,

‘‘Tāta tāta’’ yaji te-tisa vande.

(Svāgatagāthā)

29.

Upari kamalayoni sobhitaṃ,

Juhati dhavalajoti-dositaṃ;

Sukari ya-matabodhi-mocitaṃ,

Sunami caraṇaloki-dho-rimaṃ.

(Bhaddikāgāthā)

30.

Vane jino yo vinayaṃ supekkhi-maṃ,

Mate ṭhito-bho dijakaṃ dubajjitaṃ;

Aghe-nidho khobhi-taraṃ mune-cchi-daṃ,

Name-bhito bodhimahaṃ lukha-jjhitaṃ.

(Vaṃsaṭṭhagāthā)

31.

Yo jāti-domānī-mupāsi lambi taṃ,

Kodhehi lokehi dubhāsi paṇḍitaṃ;

Pūrepi mūlepi pahāsi diṭṭhikaṃ,

Sabbehi pattehi namāmi icchitaṃ.

(Indavaṃsāgāthā)

32.

Verañjake pūravare vibhūsite,

Nelañjane dūmavane vikūjite;

Khemaṅkare thūlatare vidū site,

Eta-ṅgame pūna name virūpi ve.

(Indavaṃsāgāthā)

33.

Adhunāpi sa sārisuto nimalaṃ,

Tamupāsi matāpi kuto ci nayaṃ;

Karuṇāyi dha yāci budho vinayaṃ,

Garukāpi namāmi su-yo jita-haṃ.

(Toṭakagāthā)

34.

Janavaro muni so sarito vane,

Vasabhato udito-pari gotame;

Gamanaso guṇiko gami-to name,

Nagara-do juti-mo ghatito-sathe.

(Dutavilambitagāthā)

35.

Bhagavati kuṭigāre yo nisinne,

Dhanavati suvisāle-ko isinde;

Ya-malabhi muni lābhe molichinne,

Sa panami juti-māse-to kilinne.

(Puṭagāthā)

36.

Paṭhapita-miccassa sidatu sabbaṃ,

Paṭhami-dha sikkhassa hitasukhatthaṃ;

Pavadiya giddhassa khiṇalukhatthaṃ,

Panami ca kiccassa sikhamukappaṃ.

(Kusumavicittāgāthā)

37.

Nilobhāsi dhūmehi yu-cco vilāse,

Ṭhito cā-bhi bhū tehi rukkho-digāhe;

Yi-to tāni pūrepi luddho dvivāre,

Jino-kāsi pūjemi buddho hitā-se.

(Bhujaṅgappayātagāthā)

38.

Janarame dasasare visālake,

Munivare kuṭighare-riyāpathe;

Dhutatare-subhakathe caji sa ve,

Tatiyake-ta-midha ve ṭhapi name.

(Piyaṃvadāgāthā)

39.

Vesālike tu vasi kātu cātukaṃ,

Te ñāhi tesu labhi-dhā-mukā-mukaṃ;

Negāmikesu bhaji phāsu sā-yukaṃ,

Etā-dhikesu nami-kāsu-dā-tulaṃ.

(Lalitāgāthā)

40.

Vadi suppiyo duvacanaṃ tamato,

Sahi muttiko guṇakathaṃ tathato;

Gami māṇavo durapathaṃ carato,

Nami sādhavo budhavaraṃ paraso.

(Pamitakkharāgāthā)

41.

Yu-pagami vimalo sakhilo tadā,

Yuvavati-pivano rami yo brahmā;

Ekasayi ṭhitato kathi kho guṇe,

Esa nami jina-mo padhi-do-juke.

(Ujjalāgāthā)

42.

Jānaṃ sabbesaṃ desi yo kho-dhimuttaṃ,

Ānandattheraṃ vedito coḷisuttaṃ;

Kāyassammukhe kātuno-lokiyaṃ-se,

Ṭhāna-ssa-ppuge kāruṇo hoti vande.

(Vessadevī gāthā)

43.

Sukathiya majjhimasīla-maparaṃ,

Yu-pacita-metthi-dha cīra-manayaṃ;

Budhayi ca bhajjita-mīṇavataraṃ,

Sunami pavajjita-mīha-mamalaṃ.

(Tāmarasagāthā)

44.

Mahakañhi sīlampi abhāsi kante,

Brahmathandilī mamhi manāpi ramme;

Calakampi gīrampi kadāci ambe,

Varapaṇḍi khīṇampi namāmi taṃ ve.

(Kamalāgāthā)

45.

Mohante jini paṭhame jaye jitāyaṃ,

Soramme isipatane vane nivāsaṃ.

Khobhante kiri sakale vade vilāsaṃ,

Ghoraṃve vinidamane name jinā-haṃ.

(Pahāsinīgāthā)

46.

Divārakaṃ bajanagaraṃ phitaṃ vase,

Nisāya taṃ janagaṇanaṃ ṭhitaṃ mate;

Vijānakaṃ tamajaṭakaṃ sitaṃ vane,

Hitāvahaṃ narapavaraṃ imaṃ name.

(Ruciragāthā)

47.

Racita-maviralaṃ manussa mathā paṇaṃ,

Pasiya tatiyakaṃ catuttha makā sayaṃ;

Karita-madhikataṃ akhubbhamalā sabhaṃ,

Jahitagatiparaṃ panujja namāma-haṃ.

(Parājitāgāthā)

48.

Nagara-majaya-mesa nivasi tha pare,

Mahati sa maṇike sakuṇakujavane;

Yapati vasati ve hitasivavahane,

Surata mubhayame-sita mima paname.

(Paharaṇakalikāgāthā)

49.

Chaṭṭhaṃ vase athu-da tattha vane mune saṃ,

Sabbaṃ dhare makulapabbatake upedaṃ;

Cattaṃ male manuja matthavase sudesaṃ,

Bhattaṃ name lahuka mappa mare dhune taṃ.

(Vasantatilakagāthā)

50.

Nuna upavasati idha tha puna parime,

Sukhaguṇamahati tidasapura ajite;

Yuganuta mavadi vitatha mughatari ve,

Hutathuna manami simada tula mariye.

(Sasikalāgāthā)

51.

Jinapati susumāraṃ bhesakallāvane-saṃ,

Nivasati puthuñāṇaṃ khve-sa nandālaye-taṃ;

Vimala-mi dhu-jukāyaṃ bhedasantāpa-sesaṃ,

Vijaha-pi sukhumālaṃ esamantā name-haṃ.

(Mālinīgāthā)

52.

Mahati sukantiye atha ca tattha sītale,

Vasati kusambiye navamavassa-pī-tare;

Avahi sukha-ntime pajaha-mattha-mī-dha ve,

Panami nudaṃ hine sakalasatthavasaye.

(Pabhaddakagāthā)

53.

Yudhavati pālileyyaka vane pahāya nāge,

Upaṭhahi nāgi-dhe-sa dasame jahāya bāle;

Sukhavasi kāyike ca manake tadāsa sāte,

Yuta-madhi vāhite ca paname payāta māre.

(Vāṇinīgāthā)

54.

Ito patte nāḷe vasati dijagāmepi dasame,

Hitopatthenā-yeka adhiki-dha vādehi vadake;

Vilomatthehā-neka-sahi ṭhita-māghepi samaye,

Viyogatthe-tā-neja-mapi pihavāsehi paname.

(Sikharaṇīgāthā)

55.

Dviadhiki-tare verañjāyaṃ tato dasamaṃ pare,

Nivasi nilake khedaṅghātaṃ karo paramaṃ vane;

Kilami idha ve vehaṅgānaṃ manoramakaṃ vase,

Viraji-sigaṇe medhaṅkāraṃ asokadadaṃ name.

(Hiriṇīgāthā)

56.

Yo sampuṇṇe upari tirase cāliye pabbatepi,

Sobhaṃ phulle suvasi itare kāmite appamehi;

Sāvatthikkenu-da catudase kārite ālayepi,

Kāmo-cchidde tu bhaya muname ñātime dvārakehi.

(Mandakkantāgāthā)

57.

Sakko kappile kariya madake niggaho yoti pañce,

Dakkho kappiye vasidha yamake iddhako bhohi aññe;

Yakkho dabbike damiya nagare soḷase-topi vaṅke,

Aggo-ghattite paciya paname bodhake monipaññe.

(Kusumitalatāvellitagāthā)

58.

Duladdhe pūre yopari ca dasato rājagehaṃ bhajanto,

Tu satte kūle kho kari dha yapato vāsamejaṃ jahanto;

Dumaṭṭhe pūneso ramita-calato ṭṭhārasetaṃ dadaṃ so,

Guṇasse vūpeto namidha karabho kāyakhedaṃ sahanto.

(Meghavipphujjitagāthā)

59.

Cālīye parime tatheva acale-kūnepi vīse lilaṃ,

Bhāgī ce sa hite pageva pavase sūrehi nisevitaṃ;

Kārite ramike pare ca nagare pūrepi vīse imaṃ,

Hārite vasime jahena paname mūlepi khīṇe jitaṃ.

(Saddūlavikkīlitagāthā)

60.

Pañcapañca-mākare tatopi piṇḍakena jetakānane ca,

Aññamañña-mādarena yo nisinnakena te ca māpayeva;

Pubbapubbaārāme payoji-pāsikāya vāramāvasedha,

Suddhasuddha-māmalena poriyātimāya mānasā namesa.

(Vuttagāthā)

Puññenā’nena saṃsāramupadhi suci sappūrise vo paseve,

Tehā dinnaṃ sugāho suciparisaupeto arogo bhaveyyaṃ;

Dīghāyūko mahāpañña yasadhanasulābho ca kalyāṇamitto,

Lokādibbo ca maggo samamatiparivārova nibbānapatto.

(Saddharāgāthā)

Ka.

Nassati sāsane chanavutādhike ca tivise sate kaliyuge,

Dvesatacuddasādhikasahassake sakalaraṭṭhakaṃ khubhi gate;

Bhātikayuddhakena nagaraṃ tadā bhavati chārikā yatigaṇo,

Dukkhagato mahāpaharaṇehi jivitakhayampi eti piṭake.

(Bhaddakagāthā)

Kha.

Udisaka cetyakepi vikiriya nāsati dha so thiro sagaṇato,

Vijahiya purato ttaravaneka kumbhakaragāmakaṃ nivasaye;

Satagaṇakehi tattha janakopi ‘‘bhota idha vāsa sabbayatinaṃ,

Upaṭṭhahamī’’ti tamhi katipāhanaṃ vasati kho vimaṃsiya sukhaṃ.

(Lalitagāthā)

Ga.

Tattha araññe ramito sucari saddhamma-timāni suyatīhi tipīko,

Dhūrasuyutto parigāhiya sujāto supaṭṭhāti kunadita-muyānaṃ;

So satamaccehi kataṃ nagari daṃ tassa ca pācina raha dhikakose,

Paccayanāyāsu da chāyabahuko suddhayatipi idha vasanakāle.

(Tanugāthā)

Gha.

Phagguṇamāse chadine raciya niṭṭhaṃva gato paramari iminā-yaṃ,

Sijjhatu pemaṃ vata rakkhatu sudevo uda vaḍḍhatu jinavacane taṃ;

Vāsamālinī niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app