Buổi 29: Lớp Paṭisambhidāmagga (Phân Tích Đạo) – Sư Thiện Hảo giảng dạy ngày 14/11/2022

Namo Tassa Bhagavato Arahato Sammāsambuddhassa (3 lần)

Piṇḍapātanti yaṃ kiñci āhāraṃ. So hi piṇḍolyena bhikkhanāya patte patanato tattha tattha laddhabhikkhāpiṇḍānaṃ pāto sannipātoti ‘‘piṇḍapāto’’ti vuccati. Neva davāyāti na kīḷanāya. Na madāyāti na balamadamānamadapurisamadatthaṃ. Na maṇḍanāyāti na aṅgapaccaṅgānaṃ pīṇanabhāvatthaṃ. Na vibhūsanāyāti
na tesaṃyeva sobhanatthaṃ, chavisampatiatthanti attho. Imāni ca padāni yathākkamaṃ moha-dosa-saṇṭhāna-vaṇṇa-rāgūpanissaya-pahānatthāni
veditabbāni. Purimaṃ vā dvayaṃ attano attano saṃkilesuppattinisedhanatthaṃ, itaraṃ parassapi. Cattāripi kāmasukhallikānuyogassa pahānatthaṃ vuttānīti veditabbāni. Kāyassāti rūpakāyassa. Ṭhitiyā yāpanāyāti pabandhaṭṭhitatthañceva pavattiyā avicchedanatthañca cirakālaṭṭhitatthaṃ jīvitindriyassa pavattāpanatthaṃ. Vihiṃsūparatiyāti jighacchādukkhassa uparamaṇatthaṃ. Brahmacariyānuggahāyāti sāsanamaggabrahmacariyānaṃ anuggahatthaṃ. Itīti evaṃ iminā upāyena. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇaṃ abhuttapaccayā uppajjanakavedanaṃ paṭihanissāmi. Navañca vedanaṃ na uppādessāmīti
navaṃ bhuttapaccayā uppajjanakavedanaṃ na uppādessāmīti. Tassā hi anuppannāya anuppajjanatthameva āhāraṃ paribhuñjati. Ettha ca
abhuttapaccayā uppajjanakavedanā nāma yathāpavattā jighacchānimittā vedanā. Sā hi abhuñjantassa bhiyyo bhiyyo pavaḍḍhanavasena uppajjati,
bhuttapaccayā uppajjanakavedanāpi khudānimittāva aṅgadāhasūlādivedanā appavattā. Sā hi bhuttapaccayā anuppannāva na uppajjissatīti.
Vihiṃsānimittatā cetāsaṃ vihiṃsāya viseso.

Yātrā ca me bhavissatīti yāpanā ca me catunnaṃ iriyāpathānaṃ bhavissati. Yāpanāyāti iminā jīvitindriyayāpanā vuttā, idha catunnaṃ iriyāpathānaṃ avicchedasaṅkhātā yāpanāti ayametāsaṃ viseso. Anavajjatā ca phāsuvihāro cāti
ayuttapariyesanapaṭiggahaṇaparibhogaparivajjanena anavajjatā, parimitaparibhogena phāsuvihāro. Asappāyāparimitabhojanapaccayā
aratitandīvijambhitāviññugarahādidosābhāvena vā anavajjatā, sappāyaparimitabhojanapaccayā kāyabalasambhavena
phāsuvihāro. Yāvadatthaudarāvadehakabhojanaparivajjanena seyyasukhapassasukhamiddhasukhādīnaṃ abhāvato anavajjatā,
catupañcālopamattaññīnabhojanena catuiriyāpathayogyatāpādanato phāsuvihāro. Vuttañhetaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Ettāvatā payojanapariggaho, majjhimā ca paṭipadā dīpitā hoti.

Senāsananti sayanañca āsanañca. Yattha hi vihārādike seti nipajjati, āsati nisīdati, taṃ senāsanaṃ. Utuparissayavinodanapaṭisallānārāmatthanti
utuyeva parisahanaṭṭhena parissayo, sarīrābādhacittavikkhepakaro, atha vā yathāvutto utu ca sīhabyagghādipākaṭaparissayo ca

rāgadosādipaṭicchannaparissayo ca utuparissayo, tassa vinodanatthañceva ekībhāvasukhatthañca. Idañca cīvarapaṭisevane hirikopīnapaṭicchādanaṃ
viya tassa niyatapayojananti puna ‘‘yāvadevā’’ti vuttaṃ.

Gilānapaccayabhesajjaparikkhāranti rogassa paccanīkappavattiyā gilānapaccayo, tato eva bhisakkassa anuññātavatthutāya bhesajjaṃ, jīvitassa parivārasambhārabhāvehi parikkhāro cāti gilānapaccayabhesajjaparikkhāro, taṃ. Uppannānanti jātānaṃ nibbattānaṃ. Veyyābādhikānanti byābādhato dhātukkhobhato ca tannibbattarogato ca jātānaṃ. Vedanānanti dukkhavedanānaṃ. Abyābajjhaparamatāyāti niddukkhaparamabhāvāya paṭisevāmīti yojanā. Evamettha saṅkhepeneva pāḷivaṇṇanā veditabbā. Navavedanuppādanatopīti na kevalaṃ āyatiṃ eva vipākapariḷāhā, atha kho atibhojanapaccayā alaṃsāṭakādīnaṃ viya navavedanuppādanatopi veditabbāti attho.

Paṭisevanāpahātabbaāsavavaṇṇanā niṭṭhitā.

Buoi 29

 

 

Link Album Video Youtube: https://www.youtube.com/playlist?list=PLQac44oRjtcUX3buctgfW0heTFkeuQCYJ 

Link tải tài liệu lớp học: https://theravada.vn/khoa-patisambhidamagga-phan-tich-dao-ty-khuu-thien-hao-bhikkhu-vayama-giang/

Từ điển
Youtube
Live Stream
Tải app