14. Tiṃsanipāto

1. Subhājīvakambavanikātherīgāthā

368.

Jīvakambavanaṃ rammaṃ, gacchantiṃ bhikkhuniṃ subhaṃ;

Dhuttako sannivāresi [taṃ nivāresi (ka.)], tamenaṃ abravī subhā.

369.

‘‘Kiṃ te aparādhitaṃ mayā, yaṃ maṃ ovariyāna tiṭṭhasi;

Na hi pabbajitāya āvuso, puriso samphusanāya kappati.

370.

‘‘Garuke mama satthusāsane, yā sikkhā sugatena desitā;

Parisuddhapadaṃ anaṅgaṇaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.

371.

‘‘Āvilacitto anāvilaṃ, sarajo vītarajaṃ anaṅgaṇaṃ;

Sabbattha vimuttamānasaṃ, kiṃ maṃ ovariyāna tiṭṭhasi’’.

372.

‘‘Daharā ca apāpikā casi, kiṃ te pabbajjā karissati;

Nikkhipa kāsāyacīvaraṃ, ehi ramāma supupphite [ramāmase pupphite (sī. syā.)] vane.

373.

‘‘Madhurañca pavanti sabbaso, kusumarajena samuṭṭhitā dumā;

Paṭhamavasanto sukho utu, ehi ramāma supupphite vane.

374.

‘‘Kusumitasikharā ca pādapā, abhigajjantiva māluteritā;

Kā tuyhaṃ rati bhavissati, yadi ekā vanamogahissasi [vanamotarissasi (sī.), vanamogāhissasi (syā. ka.)].

375.

‘‘Vāḷamigasaṅghasevitaṃ , kuñjaramattakareṇuloḷitaṃ;

Asahāyikā gantumicchasi, rahitaṃ bhiṃsanakaṃ mahāvanaṃ.

376.

‘‘Tapanīyakatāva dhītikā, vicarasi cittalateva accharā;

Kāsikasukhumehi vaggubhi, sobhasī suvasanehi nūpame.

377.

‘‘Ahaṃ tava vasānugo siyaṃ, yadi viharemase [yadipi viharesi (ka.)] kānanantare;

Na hi matthi tayā piyattaro, pāṇo kinnarimandalocane.

378.

‘‘Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasa;

Pāsādanivātavāsinī, parikammaṃ te karontu nāriyo.

379.

‘‘Kāsikasukhumāni dhāraya, abhiropehi [abhirohehi (sī.)] ca mālavaṇṇakaṃ;

Kañcanamaṇimuttakaṃ bahuṃ, vividhaṃ ābharaṇaṃ karomi te.

380.

‘‘Sudhotarajapacchadaṃ subhaṃ, goṇakatūlikasanthataṃ navaṃ;

Abhiruha sayanaṃ mahārahaṃ, candanamaṇḍitasāragandhikaṃ;

381.

‘‘Uppalaṃ cudakā samuggataṃ, yathā taṃ amanussasevitaṃ;

Evaṃ tvaṃ brahmacārinī, sakesaṅgesu jaraṃ gamissasi’’.

382.

‘‘Kiṃ te idha sārasammataṃ, kuṇapapūramhi susānavaḍḍhane;

Bhedanadhamme kaḷevare [kalevare (sī. ka.)], yaṃ disvā vimano udikkhasi’’.

383.

‘‘Akkhīni ca turiyāriva, kinnariyāriva pabbatantare;

Tava me nayanāni dakkhiya, bhiyyo kāmaratī pavaḍḍhati.

384.

‘‘Uppalasikharopamāni te, vimale hāṭakasannibhe mukhe;

Tava me nayanāni dakkhiya [nayanānudikkhiya (sī.)], bhiyyo kāmaguṇo pavaḍḍhati.

385.

‘‘Api dūragatā saramhase, āyatapamhe visuddhadassane;

Na hi matthi tayā piyattarā, nayanā kinnarimandalocane’’.

386.

‘‘Apathena payātumicchasi, candaṃ kīḷanakaṃ gavesasi;

Meruṃ laṅghetumicchasi, yo tvaṃ buddhasutaṃ maggayasi.

387.

‘‘Natthi hi loke sadevake, rāgo yatthapi dāni me siyā;

Napi naṃ jānāmi kīriso, atha maggena hato samūlako.

388.

‘‘Iṅgālakuyāva [iṅghāḷakhuyāva (syā.)] ujjhito, visapattoriva aggito kato [agghato hato (sī.)];

Napi naṃ passāmi kīriso, atha maggena hato samūlako.

389.

‘‘Yassā siyā apaccavekkhitaṃ, satthā vā anupāsito siyā;

Tvaṃ tādisikaṃ palobhaya, jānantiṃ so imaṃ vihaññasi.

390.

‘‘Mayhañhi akkuṭṭhavandite, sukhadukkhe ca satī upaṭṭhitā;

Saṅkhatamasubhanti jāniya, sabbattheva mano na limpati.

391.

‘‘Sāhaṃ sugatassa sāvikā, maggaṭṭhaṅgikayānayāyinī;

Uddhaṭasallā anāsavā, suññāgāragatā ramāmahaṃ.

392.

‘‘Diṭṭhā hi mayā sucittitā, sombhā dārukapillakāni vā;

Tantīhi ca khīlakehi ca, vinibaddhā vividhaṃ panaccakā.

393.

‘‘Tamhuddhaṭe tantikhīlake, vissaṭṭhe vikale parikrite [paripakkhīte (sī.), paripakkate (syā.)];

Na vindeyya khaṇḍaso kate, kimhi tattha manaṃ nivesaye.

394.

‘‘Tathūpamā dehakāni maṃ, tehi dhammehi vinā na vattanti;

Dhammehi vinā na vattati, kimhi tattha manaṃ nivesaye.

395.

‘‘Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā kataṃ;

Tamhi te viparītadassanaṃ, saññā mānusikā niratthikā.

396.

‘‘Māyaṃ viya aggato kataṃ, supinanteva suvaṇṇapādapaṃ;

Upagacchasi andha rittakaṃ, janamajjheriva rupparūpakaṃ [rūparūpakaṃ (ka.)].

397.

‘‘Vaṭṭaniriva koṭarohitā, majjhe pubbuḷakā saassukā;

Pīḷakoḷikā cettha jāyati, vividhā cakkhuvidhā ca piṇḍitā’’.

398.

Uppāṭiya cārudassanā, na ca pajjittha asaṅgamānasā;

‘‘Handa te cakkhuṃ harassu taṃ’’, tassa narassa adāsi tāvade.

399.

Tassa ca viramāsi tāvade, rāgo tattha khamāpayī ca naṃ;

‘‘Sotthi siyā brahmacārinī, na puno edisakaṃ bhavissati’’.

400.

‘‘Āsādiya [āhaniya (syā. ka.)] edisaṃ janaṃ, aggiṃ pajjalitaṃ va liṅgiya;

Gaṇhiya āsīvisaṃ viya, api nu sotthi siyā khamehi no’’.

401.

Muttā ca tato sā bhikkhunī, agamī buddhavarassa santikaṃ;

Passiya varapuññalakkhaṇaṃ, cakkhu āsi yathā purāṇakanti.

… Subhā jīvakambavanikā therī….

Tiṃsanipāto niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app