13. Vīsatinipāto

1. Ambapālītherīgāthā

252.

‘‘Kāḷakā bhamaravaṇṇasādisā, vellitaggā mama muddhajā ahuṃ;

Te jarāya sāṇavākasādisā, saccavādivacanaṃ anaññathā.

253.

‘‘Vāsitova surabhī karaṇḍako, pupphapūra mama uttamaṅgajo [uttamaṅgabhūto (ka.)].

Taṃ jarāyatha salomagandhikaṃ, saccavādivacanaṃ anaññathā.

254.

‘‘Kānanaṃva sahitaṃ suropitaṃ, kocchasūcivicitaggasobhitaṃ;

Taṃ jarāya viralaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.

255.

‘‘Kaṇhakhandhakasuvaṇṇamaṇḍitaṃ, sobhate suveṇīhilaṅkataṃ;

Taṃ jarāya khalitaṃ siraṃ kataṃ, saccavādivacanaṃ anaññathā.

256.

‘‘Cittakārasukatāva lekhikā, sobhare su bhamukā pure mama;

Tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.

257.

‘‘Bhassarā surucirā yathā maṇī, nettahesumabhinīlamāyatā;

Te jarāyabhihatā na sobhare, saccavādivacanaṃ anaññathā.

258.

‘‘Saṇhatuṅgasadisī ca nāsikā, sobhate su abhiyobbanaṃ pati;

Sā jarāya upakūlitā viya, saccavādivacanaṃ anaññathā.

259.

‘‘Kaṅkaṇaṃ va sukataṃ suniṭṭhitaṃ, sobhare su mama kaṇṇapāḷiyo;

Tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.

260.

‘‘Pattalīmakulavaṇṇasādisā, sobhare su dantā pure mama;

Te jarāya khaṇḍitā cāsitā [pītakā (sī.)], saccavādivacanaṃ anaññathā.

261.

‘‘Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihaṃ;

Taṃ jarāya khalitaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.

262.

‘‘Saṇhakamburiva suppamajjitā, sobhate su gīvā pure mama;

Sā jarāya bhaggā [bhañjitā (?)] vināmitā, saccavādivacanaṃ anaññathā.

263.

‘‘Vaṭṭapalighasadisopamā ubho, sobhare su bāhā pure mama;

Tā jarāya yatha pāṭalibbalitā [yathā pāṭalippalitā (sī. syā. ka.)], saccavādivacanaṃ anaññathā.

264.

‘‘Saṇhamuddikasuvaṇṇamaṇḍitā, sobhare su hatthā pure mama;

Te jarāya yathā mūlamūlikā, saccavādivacanaṃ anaññathā.

265.

‘‘Pīnavaṭṭasahituggatā ubho, sobhare [sobhate (aṭṭha.)] su thanakā pure mama;

Thevikīva lambanti nodakā, saccavādivacanaṃ anaññathā.

266.

‘‘Kañcanassaphalakaṃva sammaṭṭhaṃ, sobhate su kāyo pure mama;

So valīhi sukhumāhi otato, saccavādivacanaṃ anaññathā.

267.

‘‘Nāgabhogasadisopamā ubho, sobhare su ūrū pure mama;

Te jarāya yathā veḷunāḷiyo, saccavādivacanaṃ anaññathā.

268.

‘‘Saṇhanūpurasuvaṇṇamaṇḍitā , sobhare su jaṅghā pure mama;

Tā jarāya tiladaṇḍakāriva, saccavādivacanaṃ anaññathā.

269.

‘‘Tūlapuṇṇasadisopamā ubho, sobhare su pādā pure mama;

Te jarāya phuṭitā valīmatā, saccavādivacanaṃ anaññathā.

270.

‘‘Ediso ahu ayaṃ samussayo, jajjaro bahudukkhānamālayo;

Sopalepapatito jarāgharo, saccavādivacanaṃ anaññathā’’.

… Ambapālī therī….

2. Rohinītherīgāthā

271.

‘‘‘Samaṇā’ti bhoti supi [bhoti tvaṃ sayasi (sī.), bhoti maṃ vipassi (syā.)], ‘samaṇā’ti pabujjhasi [paṭibujjhasi (sī. syā.)];

Samaṇāneva [samaṇānameva (sī. syā.)] kittesi, samaṇī nūna [samaṇī nu (ka.)] bhavissasi.

272.

‘‘Vipulaṃ annañca pānañca, samaṇānaṃ paveccasi [payacchasi (sī.)];

Rohinī dāni pucchāmi, kena te samaṇā piyā.

273.

‘‘Akammakāmā alasā, paradattūpajīvino;

Āsaṃsukā sādukāmā, kena te samaṇā piyā’’.

274.

‘‘Cirassaṃ vata maṃ tāta, samaṇānaṃ paripucchasi;

Tesaṃ te kittayissāmi, paññāsīlaparakkamaṃ.

275.

‘‘Kammakāmā analasā, kammaseṭṭhassa kārakā;

Rāgaṃ dosaṃ pajahanti, tena me samaṇā piyā.

276.

‘‘Tīṇi pāpassa mūlāni, dhunanti sucikārino;

Sabbaṃ pāpaṃ pahīnesaṃ, tena me samaṇā piyā.

277.

‘‘Kāyakammaṃ suci nesaṃ, vacīkammañca tādisaṃ;

Manokammaṃ suci nesaṃ, tena me samaṇā piyā.

278.

‘‘Vimalā saṅkhamuttāva, suddhā santarabāhirā;

Puṇṇā sukkāna dhammānaṃ [sukkehi dhammehi (sī. syā. aṭṭha.)], tena me samaṇā piyā.

279.

‘‘Bahussutā dhammadharā, ariyā dhammajīvino;

Atthaṃ dhammañca desenti, tena me samaṇā piyā.

280.

‘‘Bahussutā dhammadharā, ariyā dhammajīvino;

Ekaggacittā satimanto, tena me samaṇā piyā.

281.

‘‘Dūraṅgamā satimanto, mantabhāṇī anuddhatā;

Dukkhassantaṃ pajānanti, tena me samaṇā piyā.

282.

‘‘Yasmā gāmā pakkamanti, na vilokenti kiñcanaṃ;

Anapekkhāva gacchanti, tena me samaṇā piyā.

283.

‘‘Na tesaṃ koṭṭhe openti, na kumbhiṃ na khaḷopiyaṃ;

Pariniṭṭhitamesānā, tena me samaṇā piyā.

284.

‘‘Na te hiraññaṃ gaṇhanti, na suvaṇṇaṃ na rūpiyaṃ;

Paccuppannena yāpenti, tena me samaṇā piyā.

285.

‘‘Nānākulā pabbajitā, nānājanapadehi ca;

Aññamaññaṃ piyāyanti [pihayanti (ka.)], tena me samaṇā piyā’’.

286.

‘‘Atthāya vata no bhoti, kule jātāsi rohinī;

Saddhā buddhe ca dhamme ca, saṅghe ca tibbagāravā.

287.

‘‘Tuvaṃ hetaṃ pajānāsi, puññakkhettaṃ anuttaraṃ;

Amhampi ete samaṇā, paṭigaṇhanti dakkhiṇaṃ’’.

288.

‘‘Patiṭṭhito hettha yañño, vipulo no bhavissati;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

289.

‘‘Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāhi sīlāni, taṃ te atthāya hehiti’’.

290.

‘‘Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāmi sīlāni, taṃ me atthāya hehiti.

291.

‘‘Brahmabandhu pure āsiṃ, so idānimhi brāhmaṇo;

Tevijjo sottiyo camhi, vedagū camhi nhātako’’.

… Rohinī therī….

3. Cāpātherīgāthā

292.

‘‘Laṭṭhihattho pure āsi, so dāni migaluddako;

Āsāya palipā ghorā, nāsakkhi pārametave.

293.

‘‘Sumattaṃ maṃ maññamānā, cāpā puttamatosayi;

Cāpāya bandhanaṃ chetvā, pabbajissaṃ punopahaṃ.

294.

‘‘Mā me kujjhi mahāvīra, mā me kujjhi mahāmuni;

Na hi kodhaparetassa, suddhi atthi kuto tapo.

295.

‘‘Pakkamissañca nāḷāto, kodha nāḷāya vacchati;

Bandhantī itthirūpena, samaṇe dhammajīvino’’ [dhammajīvine (ka.)].

296.

‘‘Ehi kāḷa nivattassu, bhuñja kāme yathā pure;

Ahañca te vasīkatā, ye ca me santi ñātakā’’.

297.

‘‘Etto cāpe catubbhāgaṃ, yathā bhāsasi tvañca me;

Tayi rattassa posassa, uḷāraṃ vata taṃ siyā’’.

298.

‘‘Kāḷaṅginiṃva takkāriṃ, pupphitaṃ girimuddhani;

Phullaṃ dālimalaṭṭhiṃva, antodīpeva pāṭaliṃ.

299.

‘‘Haricandanalittaṅgiṃ, kāsikuttamadhāriniṃ;

Taṃ maṃ rūpavatiṃ santiṃ, kassa ohāya gacchasi’’.

300.

‘‘Sākuntikova sakuṇiṃ [sakuṇaṃ (syā.)], yathā bandhitumicchati;

Āharimena rūpena, na maṃ tvaṃ bādhayissasi’’.

301.

‘‘Imañca me puttaphalaṃ, kāḷa uppāditaṃ tayā;

Taṃ maṃ puttavatiṃ santiṃ, kassa ohāya gacchasi’’.

302.

‘‘Jahanti putte sappaññā, tato ñātī tato dhanaṃ;

Pabbajanti mahāvīrā, nāgo chetvāva bandhanaṃ’’.

303.

‘‘Idāni te imaṃ puttaṃ, daṇḍena churikāya vā;

Bhūmiyaṃ vā nisumbhissaṃ [nisumbheyyaṃ (sī.)], puttasokā na gacchasi’’.

304.

‘‘Sace puttaṃ siṅgālānaṃ, kukkurānaṃ padāhisi;

Na maṃ puttakatte jammi, punarāvattayissasi’’.

305.

‘‘Handa kho dāni bhaddante, kuhiṃ kāḷa gamissasi;

Katamaṃ gāmanigamaṃ, nagaraṃ rājadhāniyo’’.

306.

‘‘Ahumha pubbe gaṇino, assamaṇā samaṇamānino;

Gāmena gāmaṃ vicarimha, nagare rājadhāniyo.

307.

‘‘Eso hi bhagavā buddho, nadiṃ nerañjaraṃ pati;

Sabbadukkhappahānāya, dhammaṃ deseti pāṇinaṃ;

Tassāhaṃ santikaṃ gacchaṃ, so me satthā bhavissati’’.

308.

‘‘Vandanaṃ dāni vajjāsi, lokanāthaṃ anuttaraṃ;

Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇaṃ’’.

309.

‘‘Etaṃ kho labbhamamhehi, yathā bhāsasi tvañca me;

Vandanaṃ dāni te vajjaṃ, lokanāthaṃ anuttaraṃ;

Padakkhiṇañca katvāna, ādisissāmi dakkhiṇaṃ’’.

310.

Tato ca kāḷo pakkāmi, nadiṃ nerañjaraṃ pati;

So addasāsi sambuddhaṃ, desentaṃ amataṃ padaṃ.

311.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

312.

Tassa pādāni vanditvā, katvāna naṃ [katvānahaṃ (sī.)] padakkhiṇaṃ;

Cāpāya ādisitvāna, pabbajiṃ anagāriyaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

… Cāpā therī….

4. Sundarītherīgāthā

313.

‘‘Petāni bhoti puttāni, khādamānā tuvaṃ pure;

Tuvaṃ divā ca ratto ca, atīva paritappasi.

314.

‘‘Sājja sabbāni khāditvā, sataputtāni [satta puttāni (syā.)] brāhmaṇī;

Vāseṭṭhi kena vaṇṇena, na bāḷhaṃ paritappasi’’.

315.

‘‘Bahūni puttasatāni, ñātisaṅghasatāni ca;

Khāditāni atītaṃse, mama tuyhañca brāhmaṇa.

316.

‘‘Sāhaṃ nissaraṇaṃ ñatvā, jātiyā maraṇassa ca;

Na socāmi na rodāmi, na cāpi paritappayiṃ’’.

317.

‘‘Abbhutaṃ vata vāseṭṭhi, vācaṃ bhāsasi edisiṃ;

Kassa tvaṃ dhammamaññāya, giraṃ [thiraṃ (sī.)] bhāsasi edisiṃ’’.

318.

‘‘Esa brāhmaṇa sambuddho, nagaraṃ mithilaṃ pati;

Sabbadukkhappahānāya, dhammaṃ desesi pāṇinaṃ.

319.

‘‘Tassa brahme [brāhmaṇa (sī. syā.)] arahato, dhammaṃ sutvā nirūpadhiṃ;

Tattha viññātasaddhammā, puttasokaṃ byapānudiṃ’’.

320.

‘‘So ahampi gamissāmi, nagaraṃ mithilaṃ pati;

Appeva maṃ so bhagavā, sabbadukkhā pamocaye’’.

321.

Addasa brāhmaṇo buddhaṃ, vippamuttaṃ nirūpadhiṃ;

Svassa dhammamadesesi, muni dukkhassa pāragū.

322.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

323.

Tattha viññātasaddhammo, pabbajjaṃ samarocayi;

Sujāto tīhi rattīhi, tisso vijjā aphassayi.

324.

‘‘Ehi sārathi gacchāhi, rathaṃ niyyādayāhimaṃ;

Ārogyaṃ brāhmaṇiṃ vajja [vajjā (sī.)], ‘pabbaji [pabbajito (sī.)] dāni brāhmaṇo;

Sujāto tīhi rattīhi, tisso vijjā aphassayi’’’.

325.

Tato ca rathamādāya, sahassañcāpi sārathi;

Ārogyaṃ brāhmaṇivoca, ‘‘pabbaji dāni brāhmaṇo;

Sujāto tīhi rattīhi, tisso vijjā aphassayi’’.

326.

‘‘Etañcāhaṃ assarathaṃ, sahassañcāpi sārathi;

Tevijjaṃ brāhmaṇaṃ sutvā [ñatvā (sī.)], puṇṇapattaṃ dadāmi te’’.

327.

‘‘Tuyheva hotvassaratho, sahassañcāpi brāhmaṇi;

Ahampi pabbajissāmi, varapaññassa santike’’.

328.

‘‘Hatthī gavassaṃ maṇikuṇḍalañca, phītañcimaṃ gahavibhavaṃ pahāya;

Pitā pabbajito tuyhaṃ, bhuñja bhogāni sundari; Tuvaṃ dāyādikā kule’’.

329.

‘‘Hatthī gavassaṃ maṇikuṇḍalañca, rammaṃ cimaṃ gahavibhavaṃ pahāya;

Pitā pabbajito mayhaṃ, puttasokena aṭṭito;

Ahampi pabbajissāmi, bhātusokena aṭṭitā’’.

330.

‘‘So te ijjhatu saṅkappo, yaṃ tvaṃ patthesi sundarī;

Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;

Etāni abhisambhontī, paraloke anāsavā’’.

331.

‘‘Sikkhamānāya me ayye, dibbacakkhu visodhitaṃ;

Pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.

332.

‘‘Tuvaṃ nissāya kalyāṇī, therī saṅghassa sobhane;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

333.

‘‘Anujānāhi me ayye, icche sāvatthi gantave;

Sīhanādaṃ nadissāmi, buddhaseṭṭhassa santike’’.

334.

‘‘Passa sundari satthāraṃ, hemavaṇṇaṃ harittacaṃ;

Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ’’.

335.

‘‘Passa sundarimāyantiṃ, vippamuttaṃ nirūpadhiṃ;

Vītarāgaṃ visaṃyuttaṃ, katakiccamanāsavaṃ.

336.

‘‘Bārāṇasīto nikkhamma, tava santikamāgatā;

Sāvikā te mahāvīra, pāde vandati sundarī’’.

337.

‘‘Tuvaṃ buddho tuvaṃ satthā, tuyhaṃ dhītāmhi brāhmaṇa;

Orasā mukhato jātā, katakiccā anāsavā’’.

338.

‘‘Tassā te svāgataṃ bhadde, tato [atho (ka.)] te adurāgataṃ;

Evañhi dantā āyanti, satthu pādāni vandikā;

Vītarāgā visaṃyuttā, katakiccā anāsavā’’.

… Sundarī therī….

5. Subhākammāradhītutherīgāthā

339.

‘‘Daharāhaṃ suddhavasanā, yaṃ pure dhammamassuṇiṃ;

Tassā me appamattāya, saccābhisamayo ahu.

340.

‘‘Tatohaṃ sabbakāmesu, bhusaṃ aratimajjhagaṃ;

Sakkāyasmiṃ bhayaṃ disvā, nekkhammameva [nekkhammaññeva (sī.), nekkhammasseva (syā.)] pīhaye.

341.

‘‘Hitvānahaṃ ñātigaṇaṃ, dāsakammakarāni ca;

Gāmakhettāni phītāni, ramaṇīye pamodite.

342.

‘‘Pahāyahaṃ pabbajitā, sāpateyyamanappakaṃ;

Evaṃ saddhāya nikkhamma, saddhamme suppavedite.

343.

‘‘Netaṃ [na metaṃ (sī. syā.)] assa patirūpaṃ, ākiñcaññañhi patthaye;

Yo [yā (syā.)] jātarūpaṃ rajataṃ, chaḍḍetvā [thapetvā (ka.)] punarāgame [punarāgahe (ka.)].

344.

‘‘Rajataṃ jātarūpaṃ vā, na bodhāya na santiyā;

Netaṃ samaṇasāruppaṃ, na etaṃ ariyaddhanaṃ.

345.

‘‘Lobhanaṃ madanañcetaṃ, mohanaṃ rajavaḍḍhanaṃ;

Sāsaṅkaṃ bahuāyāsaṃ, natthi cettha dhuvaṃ ṭhiti.

346.

‘‘Ettha rattā pamattā ca, saṅkiliṭṭhamanā narā;

Aññamaññena byāruddhā, puthu kubbanti medhagaṃ.

347.

‘‘Vadho bandho parikleso, jāni sokapariddavo;

Kāmesu adhipannānaṃ, dissate byasanaṃ bahuṃ.

348.

‘‘Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;

Jānātha maṃ pabbajitaṃ, kāmesu bhayadassiniṃ.

349.

‘‘Na hiraññasuvaṇṇena, parikkhīyanti āsavā;

Amittā vadhakā kāmā, sapattā sallabandhanā.

350.

‘‘Taṃ maṃ ñātī amittāva, kiṃ vo kāmesu yuñjatha;

Jānātha maṃ pabbajitaṃ, muṇḍaṃ saṅghāṭipārutaṃ.

351.

‘‘Uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;

Etaṃ kho mama sāruppaṃ, anagārūpanissayo.

352.

‘‘Vantā mahesīhi kāmā, ye dibbā ye ca mānusā;

Khemaṭṭhāne vimuttā te, pattā te acalaṃ sukhaṃ.

353.

‘‘Māhaṃ kāmehi saṅgacchiṃ, yesu tāṇaṃ na vijjati;

Amittā vadhakā kāmā, aggikkhandhūpamā dukhā.

354.

‘‘Paripantho esa bhayo, savighāto sakaṇṭako;

Gedho suvisamo ceso [lepo (sī.)], mahanto mohanāmukho.

355.

‘‘Upasaggo bhīmarūpo, kāmā sappasirūpamā;

Ye bālā abhinandanti, andhabhūtā puthujjanā.

356.

‘‘Kāmapaṅkena sattā hi, bahū loke aviddasū;

Pariyantaṃ na jānanti, jātiyā maraṇassa ca.

357.

‘‘Duggatigamanaṃ maggaṃ, manussā kāmahetukaṃ;

Bahuṃ ve paṭipajjanti, attano rogamāvahaṃ.

358.

‘‘Evaṃ amittajananā, tāpanā saṃkilesikā;

Lokāmisā bandhanīyā, kāmā maraṇabandhanā [caraṇabandhanā (sī.)].

359.

‘‘Ummādanā ullapanā, kāmā cittappamaddino;

Sattānaṃ saṅkilesāya, khippaṃ [khipaṃ (sī.)] mārena oḍḍitaṃ.

360.

‘‘Anantādīnavā kāmā, bahudukkhā mahāvisā;

Appassādā raṇakarā, sukkapakkhavisosanā [visosakā (sī.)].

361.

‘‘Sāhaṃ etādisaṃ katvā, byasanaṃ kāmahetukaṃ;

Na taṃ paccāgamissāmi, nibbānābhiratā sadā.

362.

‘‘Raṇaṃ karitvā [taritvā (sī.)] kāmānaṃ, sītibhāvābhikaṅkhinī;

Appamattā vihassāmi, sabbasaṃyojanakkhaye.

363.

‘‘Asokaṃ virajaṃ khemaṃ, ariyaṭṭhaṅgikaṃ ujuṃ;

Taṃ maggaṃ anugacchāmi, yena tiṇṇā mahesino’’.

364.

Imaṃ passatha dhammaṭṭhaṃ, subhaṃ kammāradhītaraṃ;

Anejaṃ upasampajja, rukkhamūlamhi jhāyati.

365.

Ajjaṭṭhamī pabbajitā, saddhā saddhammasobhanā;

Vinītuppalavaṇṇāya, tevijjā maccuhāyinī.

366.

Sāyaṃ bhujissā anaṇā, bhikkhunī bhāvitindriyā;

Sabbayogavisaṃyuttā, katakiccā anāsavā.

367.

Taṃ sakko devasaṅghena, upasaṅkamma iddhiyā;

Namassati bhūtapati, subhaṃ kammāradhītaranti.

… Subhā kammāradhītā therī….

Vīsatinipāto niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app