6. Chakkanipāto

1. Pañcasatamattātherīgāthā

127.

‘‘Yassa maggaṃ na jānāsi, āgatassa gatassa vā;

Taṃ kuto cāgataṃ sattaṃ [santaṃ (sī.), puttaṃ (syā.)], ‘mama putto’ti rodasi.

128.

‘‘Maggañca khossa [kho’tha (syā. ka.)] jānāsi, āgatassa gatassa vā;

Na naṃ samanusocesi, evaṃdhammā hi pāṇino.

129.

‘‘Ayācito tatāgacchi, nānuññāto [ananuññāto (sī. syā.)] ito gato;

Kutoci nūna āgantvā, vasitvā katipāhakaṃ;

Itopi aññena gato, tatopaññena gacchati.

130.

‘‘Peto manussarūpena, saṃsaranto gamissati;

Yathāgato tathā gato, kā tattha paridevanā’’.

131.

‘‘Abbahī [abbuyhaṃ (syā.)] vata me sallaṃ, duddasaṃ hadayassitaṃ;

Yā me sokaparetāya, puttasokaṃ byapānudi.

132.

‘‘Sājja abbūḷhasallāhaṃ, nicchātā parinibbutā;

Buddhaṃ dhammañca saṅghañca, upemi saraṇaṃ muniṃ’’.

Itthaṃ sudaṃ pañcasatamattā therī bhikkhuniyo…pe….

2. Vāseṭṭhītherīgāthā

133.

‘‘Puttasokenahaṃ aṭṭā, khittacittā visaññinī;

Naggā pakiṇṇakesī ca, tena tena vicārihaṃ.

134.

‘‘Vīthi [vasiṃ (sī.)] saṅkārakūṭesu, susāne rathiyāsu ca;

Acariṃ tīṇi vassāni, khuppipāsāsamappitā.

135.

‘‘Athaddasāsiṃ sugataṃ, nagaraṃ mithilaṃ pati [gataṃ (ka.)];

Adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.

136.

‘‘Sacittaṃ paṭiladdhāna, vanditvāna upāvisiṃ;

So me dhammamadesesi, anukampāya gotamo.

137.

‘‘Tassa dhammaṃ suṇitvāna, pabbajiṃ anagāriyaṃ;

Yuñjantī satthuvacane, sacchākāsiṃ padaṃ sivaṃ.

138.

‘‘Sabbe sokā samucchinnā, pahīnā etadantikā;

Pariññātā hi me vatthū, yato sokāna sambhavo’’ti.

… Vāseṭṭhī therī….

3. Khemātherīgāthā

139.

‘‘Daharā tvaṃ rūpavatī, ahampi daharo yuvā;

Pañcaṅgikena turiyena [tūrena (ka.)], ehi kheme ramāmase’’.

140.

‘‘Iminā pūtikāyena, āturena pabhaṅgunā;

Aṭṭiyāmi harāyāmi, kāmataṇhā samūhatā.

141.

‘‘Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;

Yaṃ ‘tvaṃ kāmaratiṃ’ brūsi, ‘aratī’ dāni sā mama.

142.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antaka.

143.

‘‘Nakkhattāni namassantā, aggiṃ paricaraṃ vane;

Yathābhuccamajānantā, bālā suddhimamaññatha.

144.

‘‘Ahañca kho namassantī, sambuddhaṃ purisuttamaṃ;

Pamuttā [parimuttā (sī. syā.)] sabbadukkhehi, satthusāsanakārikā’’ti.

… Khemā therī….

4. Sujātātherīgāthā

145.

‘‘Alaṅkatā suvasanā, mālinī candanokkhitā;

Sabbābharaṇasañchannā, dāsīgaṇapurakkhatā.

146.

‘‘Annaṃ pānañca ādāya, khajjaṃ bhojjaṃ anappakaṃ;

Gehato nikkhamitvāna, uyyānamabhihārayiṃ.

147.

‘‘Tattha ramitvā kīḷitvā, āgacchantī sakaṃ gharaṃ;

Vihāraṃ daṭṭhuṃ pāvisiṃ, sākete añjanaṃ vanaṃ.

148.

‘‘Disvāna lokapajjotaṃ, vanditvāna upāvisiṃ;

So me dhammamadesesi, anukampāya cakkhumā.

149.

‘‘Sutvā ca kho mahesissa, saccaṃ sampaṭivijjhahaṃ;

Tattheva virajaṃ dhammaṃ, phusayiṃ amataṃ padaṃ.

150.

‘‘Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ;

Tisso vijjā anuppattā, amoghaṃ buddhasāsana’’nti.

… Sujātā therī….

5. Anopamātherīgāthā

151.

‘‘Ucce kule ahaṃ jātā, bahuvitte mahaddhane;

Vaṇṇarūpena sampannā, dhītā majjhassa [meghassa (sī.), meghissa (syā.)] atrajā.

152.

‘‘Patthitā rājaputtehi, seṭṭhiputtehi gijjhitā [seṭṭhiputtehi bhijjhitā (sī.)];

Pitu me pesayī dūtaṃ, detha mayhaṃ anopamaṃ.

153.

‘‘Yattakaṃ tulitā esā, tuyhaṃ dhītā anopamā;

Tato aṭṭhaguṇaṃ dassaṃ, hiraññaṃ ratanāni ca.

154.

‘‘Sāhaṃ disvāna sambuddhaṃ, lokajeṭṭhaṃ anuttaraṃ;

Tassa pādāni vanditvā, ekamantaṃ upāvisiṃ.

155.

‘‘So me dhammamadesesi, anukampāya gotamo;

Nisinnā āsane tasmiṃ, phusayiṃ tatiyaṃ phalaṃ.

156.

‘‘Tato kesāni chetvāna, pabbajiṃ anagāriyaṃ;

Ajja me sattamī ratti, yato taṇhā visositā’’ti.

… Anopamā therī….

6. Mahāpajāpatigotamītherīgāthā

157.

‘‘Buddha vīra namo tyatthu, sabbasattānamuttama;

Yo maṃ dukkhā pamocesi, aññañca bahukaṃ janaṃ.

158.

‘‘Sabbadukkhaṃ pariññātaṃ, hetutaṇhā visositā;

Bhāvito aṭṭhaṅgiko [ariyaṭṭhaṅgiko (sī. ka.), bhāvitaṭṭhaṅgiko (syā.)] maggo, nirodho phusito mayā.

159.

‘‘Mātā putto pitā bhātā, ayyakā ca pure ahuṃ;

Yathābhuccamajānantī, saṃsariṃhaṃ anibbisaṃ.

160.

‘‘Diṭṭho hi me so bhagavā, antimoyaṃ samussayo;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo.

161.

‘‘Āraddhavīriye pahitatte, niccaṃ daḷhaparakkame;

Samagge sāvake passe, esā buddhāna vandanā.

162.

‘‘Bahūnaṃ [bahunnaṃ (sī. syā.)] vata atthāya, māyā janayi gotamaṃ;

Byādhimaraṇatunnānaṃ, dukkhakkhandhaṃ byapānudī’’ti.

… Mahāpajāpatigotamī therī….

7. Guttātherīgāthā

163.

‘‘Gutte yadatthaṃ pabbajjā, hitvā puttaṃ vasuṃ piyaṃ;

Tameva anubrūhehi, mā cittassa vasaṃ gami.

164.

‘‘Cittena vañcitā sattā, mārassa visaye ratā;

Anekajātisaṃsāraṃ, sandhāvanti aviddasū.

165.

‘‘Kāmacchandañca byāpādaṃ, sakkāyadiṭṭhimeva ca;

Sīlabbataparāmāsaṃ, vicikicchañca pañcamaṃ.

166.

‘‘Saṃyojanāni etāni, pajahitvāna bhikkhunī;

Orambhāgamanīyāni, nayidaṃ punarehisi.

167.

‘‘Rāgaṃ mānaṃ avijjañca, uddhaccañca vivajjiya;

Saṃyojanāni chetvāna, dukkhassantaṃ karissasi.

168.

‘‘Khepetvā jātisaṃsāraṃ, pariññāya punabbhavaṃ;

Diṭṭheva dhamme nicchātā, upasantā carissatī’’ti.

… Guttā therī….

8. Vijayātherīgāthā

169.

‘‘Catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhamiṃ;

Aladdhā cetaso santiṃ, citte avasavattinī.

170.

‘‘Bhikkhuniṃ upasaṅkamma, sakkaccaṃ paripucchahaṃ;

Sā me dhammamadesesi, dhātuāyatanāni ca.

171.

‘‘Cattāri ariyasaccāni, indriyāni balāni ca;

Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ, uttamatthassa pattiyā.

172.

‘‘Tassāhaṃ vacanaṃ sutvā, karontī anusāsaniṃ;

Rattiyā purime yāme, pubbajātimanussariṃ.

173.

‘‘Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ;

Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.

174.

‘‘Pītisukhena ca kāyaṃ, pharitvā vihariṃ tadā;

Sattamiyā pāde pasāresiṃ, tamokhandhaṃ padāliyā’’ti.

… Vijayā therī….

Chakkanipāto niṭṭhito.

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app