12. Soḷasanipāto

1. Puṇṇātherīgāthā

236.

‘‘Udahārī ahaṃ sīte [udakamāhariṃ sīte (sī.)], sadā udakamotariṃ;

Ayyānaṃ daṇḍabhayabhītā, vācādosabhayaṭṭitā.

237.

‘‘Kassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Vedhamānehi gattehi, sītaṃ vedayase bhusaṃ’’.

238.

Jānantī vata maṃ [jānantī ca tuvaṃ (ka.)] bhoti, puṇṇike paripucchasi;

Karontaṃ kusalaṃ kammaṃ, rundhantaṃ katapāpakaṃ.

239.

‘‘Yo ca vuḍḍho daharo vā, pāpakammaṃ pakubbati;

Dakābhisecanā sopi, pāpakammā pamuccati’’.

240.

‘‘Ko nu te idamakkhāsi, ajānantassa ajānako;

Dakābhisecanā nāma, pāpakammā pamuccati.

241.

‘‘Saggaṃ nūna gamissanti, sabbe maṇḍūkakacchapā;

Nāgā [nakkā (sī.)] ca susumārā ca, ye caññe udake carā.

242.

‘‘Orabbhikā sūkarikā, macchikā migabandhakā;

Corā ca vajjhaghātā ca, ye caññe pāpakammino;

Dakābhisecanā tepi, pāpakammā pamuccare.

243.

‘‘Sace imā nadiyo te, pāpaṃ pubbe kataṃ vahuṃ;

Puññampimā vaheyyuṃ te, tena tvaṃ paribāhiro.

244.

‘‘Yassa brāhmaṇa tvaṃ bhīto, sadā udakamotari;

Tameva brahme mā kāsi, mā te sītaṃ chaviṃ hane’’.

245.

‘‘Kummaggapaṭipannaṃ maṃ, ariyamaggaṃ samānayi;

Dakābhisecanā bhoti, imaṃ sāṭaṃ dadāmi te’’.

246.

‘‘Tuyheva sāṭako hotu, nāhamicchāmi sāṭakaṃ;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

247.

‘‘Mākāsi pāpakaṃ kammaṃ, āvi vā yadi vā raho;

Sace ca pāpakaṃ kammaṃ, karissasi karosi vā.

248.

‘‘Na te dukkhā pamutyatthi, upeccāpi [uppaccāpi (aṭṭha. pāṭhantaraṃ)] palāyato;

Sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.

249.

‘‘Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāhi sīlāni, taṃ te atthāya hehiti’’.

250.

‘‘Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyāmi sīlāni, taṃ me atthāya hehiti.

251.

‘‘Brahmabandhu pure āsiṃ, ajjamhi saccabrāhmaṇo;

Tevijjo vedasampanno, sottiyo camhi nhātako’’ti.

… Puṇṇā therī….

Soḷasanipāto niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app