15. Cattālīsanipāto

1. Isidāsītherīgāthā

402.

Nagaramhi kusumanāme, pāṭaliputtamhi pathaviyā maṇḍe;

Sakyakulakulīnāyo, dve bhikkhuniyo hi guṇavatiyo.

403.

Isidāsī tattha ekā, dutiyā bodhīti sīlasampannā ca;

Jhānajjhāyanaratāyo, bahussutāyo dhutakilesāyo.

404.

Tā piṇḍāya caritvā, bhattatthaṃ [bhattattaṃ (sī.)] kariya dhotapattāyo;

Rahitamhi sukhanisinnā, imā girā abbhudīresuṃ.

405.

‘‘Pāsādikāsi ayye, isidāsi vayopi te aparihīno;

Kiṃ disvāna byālikaṃ, athāsi nekkhammamanuyuttā’’.

406.

Evamanuyuñjiyamānā sā, rahite dhammadesanākusalā;

Isidāsī vacanamabravi, ‘‘suṇa bodhi yathāmhi pabbajitā.

407.

‘‘Ujjeniyā puravare, mayhaṃ pitā sīlasaṃvuto seṭṭhi;

Tassamhi ekadhītā, piyā manāpā ca dayitā ca.

408.

‘‘Atha me sāketato varakā, āgacchumuttamakulīnā;

Seṭṭhī pahūtaratano, tassa mamaṃ suṇhamadāsi tāto.

409.

‘‘Sassuyā sassurassa ca, sāyaṃ pātaṃ paṇāmamupagamma;

Sirasā karomi pāde, vandāmi yathāmhi anusiṭṭhā.

410.

‘‘Yā mayhaṃ sāmikassa, bhaginiyo bhātuno parijano vā;

Tamekavarakampi disvā, ubbiggā āsanaṃ demi.

411.

‘‘Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;

Chādemi upanayāmi ca, demi ca yaṃ yassa patirūpaṃ.

412.

‘‘Kālena upaṭṭhahitvā [uṭṭhahitvā (syā. ka.), upaṭṭhahituṃ (?)], gharaṃ samupagamāmi ummāre;

Dhovantī hatthapāde, pañjalikā sāmikamupemi.

413.

‘‘Kocchaṃ pasādaṃ añjaniñca, ādāsakañca gaṇhitvā;

Parikammakārikā viya, sayameva patiṃ vibhūsemi.

414.

‘‘Sayameva odanaṃ sādhayāmi, sayameva bhājanaṃ dhovantī;

Mātāva ekaputtakaṃ, tathā [tadā (sī.)] bhattāraṃ paricarāmi.

415.

‘‘Evaṃ maṃ bhattikataṃ, anurattaṃ kārikaṃ nihatamānaṃ;

Uṭṭhāyikaṃ [uṭṭhāhikaṃ (ka.)] analasaṃ, sīlavatiṃ dussate bhattā.

416.

‘‘So mātarañca pitarañca, bhaṇati ‘āpucchahaṃ gamissāmi;

Isidāsiyā na saha vacchaṃ, ekāgārehaṃ [ekagharepa’haṃ (?)] saha vatthuṃ’.

417.

‘‘‘Mā evaṃ putta avaca, isidāsī paṇḍitā paribyattā;

Uṭṭhāyikā analasā, kiṃ tuyhaṃ na rocate putta’.

418.

‘‘‘Na ca me hiṃsati kiñci, na cahaṃ isidāsiyā saha vacchaṃ;

Dessāva me alaṃ me, apucchāhaṃ [āpucchāhaṃ (syā.), āpucchahaṃ-nāpucchahaṃ (?)] gamissāmi’.

419.

‘‘Tassa vacanaṃ suṇitvā, sassu sasuro ca maṃ apucchiṃsu;

‘Kissa [kiṃsa (?)] tayā aparaddhaṃ, bhaṇa vissaṭṭhā yathābhūtaṃ’.

420.

‘‘‘Napihaṃ aparajjhaṃ kiñci, napi hiṃsemi na bhaṇāmi dubbacanaṃ;

Kiṃ sakkā kātuyye, yaṃ maṃ viddessate bhattā’.

421.

‘‘Te maṃ pitugharaṃ paṭinayiṃsu, vimanā dukhena adhibhūtā;

‘Puttamanurakkhamānā, jitāmhase rūpiniṃ lakkhiṃ’.

422.

‘‘Atha maṃ adāsi tāto, aḍḍhassa gharamhi dutiyakulikassa;

Tato upaḍḍhasuṅkena, yena maṃ vindatha seṭṭhi.

423.

‘‘Tassapi gharamhi māsaṃ, avasiṃ atha sopi maṃ paṭiccharayi [paṭicchasi (sī. ka.), paṭicchati (syā.), paṭiccharati (ka.)];

Dāsīva upaṭṭhahantiṃ, adūsikaṃ sīlasampannaṃ.

424.

‘‘Bhikkhāya ca vicarantaṃ, damakaṃ dantaṃ me pitā bhaṇati;

‘Hohisi [sohisi (sabbattha)] me jāmātā, nikkhipa poṭṭhiñca [pontiṃ (sī. syā.)] ghaṭikañca’.

425.

‘‘Sopi vasitvā pakkhaṃ [pakkamatha (sī.)], atha tātaṃ bhaṇati ‘dehi me poṭṭhiṃ;

Ghaṭikañca mallakañca, punapi bhikkhaṃ carissāmi’.

426.

‘‘Atha naṃ bhaṇatī tāto, ammā sabbo ca me ñātigaṇavaggo;

‘Kiṃ te na kīrati idha, bhaṇa khippaṃ taṃ te karihi’ti.

427.

‘‘Evaṃ bhaṇito bhaṇati, ‘yadi me attā sakkoti alaṃ mayhaṃ;

Isidāsiyā na saha vacchaṃ, ekagharehaṃ saha vatthuṃ’.

428.

‘‘Vissajjito gato so, ahampi ekākinī vicintemi;

‘Āpucchitūna gacchaṃ, marituye [maritāye (sī.), marituṃ (syā.)] vā pabbajissaṃ vā’.

429.

‘‘Atha ayyā jinadattā, āgacchī gocarāya caramānā;

Tātakulaṃ vinayadharī, bahussutā sīlasampannā.

430.

‘‘Taṃ disvāna amhākaṃ, uṭṭhāyāsanaṃ tassā paññāpayiṃ;

Nisinnāya ca pāde, vanditvā bhojanamadāsiṃ.

431.

‘‘Annena ca pānena ca, khajjena ca yañca tattha sannihitaṃ;

Santappayitvā avacaṃ, ‘ayye icchāmi pabbajituṃ’.

432.

‘‘Atha maṃ bhaṇatī tāto, ‘idheva puttaka [puttike (syā. ka.)] carāhi tvaṃ dhammaṃ;

Annena ca pānena ca, tappaya samaṇe dvijātī ca’.

433.

‘‘Athahaṃ bhaṇāmi tātaṃ, rodantī añjaliṃ paṇāmetvā;

‘Pāpañhi mayā pakataṃ, kammaṃ taṃ nijjaressāmi’.

434.

‘‘Atha maṃ bhaṇatī tāto, ‘pāpuṇa bodhiñca aggadhammañca;

Nibbānañca labhassu, yaṃ sacchikarī dvipadaseṭṭho’.

435.

‘‘Mātāpitū abhivādayitvā, sabbañca ñātigaṇavaggaṃ;

Sattāhaṃ pabbajitā, tisso vijjā aphassayiṃ.

436.

‘‘Jānāmi attano satta, jātiyo yassayaṃ phalavipāko;

Taṃ tava ācikkhissaṃ, taṃ ekamanā nisāmehi.

437.

‘‘Nagaramhi erakacche [erakakacche (syā. ka.)], suvaṇṇakāro ahaṃ pahūtadhano;

Yobbanamadena matto so, paradāraṃ asevihaṃ.

438.

‘‘Sohaṃ tato cavitvā, nirayamhi apaccisaṃ ciraṃ;

Pakko tato ca uṭṭhahitvā, makkaṭiyā kucchimokkamiṃ.

439.

‘‘Sattāhajātakaṃ maṃ, mahākapi yūthapo nillacchesi;

Tassetaṃ kammaphalaṃ, yathāpi gantvāna paradāraṃ.

440.

‘‘Sohaṃ tato cavitvā, kālaṃ karitvā sindhavāraññe;

Kāṇāya ca khañjāya ca, eḷakiyā kucchimokkamiṃ.

441.

‘‘Dvādasa vassāni ahaṃ, nillacchito dārake parivahitvā;

Kimināvaṭṭo akallo, yathāpi gantvāna paradāraṃ.

442.

‘‘Sohaṃ tato cavitvā, govāṇijakassa gāviyā jāto;

Vaccho lākhātambo, nillacchito dvādase māse.

443.

‘‘Voḍhūna [te puna (syā. ka.), vodhuna (ka. aṭṭha.)] naṅgalamahaṃ, sakaṭañca dhārayāmi;

Andhovaṭṭo akallo, yathāpi gantvāna paradāraṃ.

444.

‘‘Sohaṃ tato cavitvā, vīthiyā dāsiyā ghare jāto;

Neva mahilā na puriso, yathāpi gantvāna paradāraṃ.

445.

‘‘Tiṃsativassamhi mato, sākaṭikakulamhi dārikā jātā;

Kapaṇamhi appabhoge, dhanika [aṇika (aṭṭha.), taṃsaṃvaṇṇanāyampi atthayutti gavesitabbā] purisapātabahulamhi.

446.

‘‘Taṃ maṃ tato satthavāho, ussannāya vipulāya vaḍḍhiyā;

Okaḍḍhati vilapantiṃ, acchinditvā kulagharasmā.

447.

‘‘Atha soḷasame vasse, disvā maṃ pattayobbanaṃ kaññaṃ;

Orundhatassa putto, giridāso nāma nāmena.

448.

‘‘Tassapi aññā bhariyā, sīlavatī guṇavatī yasavatī ca;

Anurattā [anuvattā (ka.)] bhattāraṃ, tassāhaṃ [tassa taṃ (?)] viddesanamakāsiṃ.

449.

‘‘Tassetaṃ kammaphalaṃ, yaṃ maṃ apakīritūna gacchanti;

Dāsīva upaṭṭhahantiṃ, tassapi anto kato mayā’’ti.

… Isidāsī therī….

Cattālīsanipāto niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app