7. Sattakanipāto

1. Uttarātherīgāthā

175.

‘‘‘Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;

Puttadārāni posentā, dhanaṃ vindanti māṇavā.

176.

‘‘‘Ghaṭetha buddhasāsane, yaṃ katvā nānutappati;

Khippaṃ pādāni dhovitvā, ekamantaṃ nisīdatha.

177.

‘‘‘Cittaṃ upaṭṭhapetvāna, ekaggaṃ susamāhitaṃ;

Paccavekkhatha saṅkhāre, parato no ca attato’.

178.

‘‘Tassāhaṃ vacanaṃ sutvā, paṭācārānusāsaniṃ;

Pāde pakkhālayitvāna, ekamante upāvisiṃ.

179.

‘‘Rattiyā purime yāme, pubbajātimanussariṃ;

Rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ.

180.

‘‘Rattiyā pacchime yāme, tamokkhandhaṃ padālayiṃ;

Tevijjā atha vuṭṭhāsiṃ, katā te anusāsanī.

181.

‘‘Sakkaṃva devā tidasā, saṅgāme aparājitaṃ;

Purakkhatvā vihassāmi, tevijjāmhi anāsavā’’.

… Uttarā therī….

2. Cālātherīgāthā

182.

‘‘Satiṃ upaṭṭhapetvāna, bhikkhunī bhāvitindriyā;

Paṭivijjhi padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ’’.

183.

‘‘Kaṃ nu uddissa muṇḍāsi, samaṇī viya dissasi;

Na ca rocesi pāsaṇḍe, kimidaṃ carasi momuhā’’.

184.

‘‘Ito bahiddhā pāsaṇḍā, diṭṭhiyo upanissitā;

Na te dhammaṃ vijānanti, na te dhammassa kovidā.

185.

‘‘Atthi sakyakule jāto, buddho appaṭipuggalo;

So me dhammamadesesi, diṭṭhīnaṃ samatikkamaṃ.

186.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

187.

‘‘Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

188.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antaka’’.

… Cālā therī….

3. Upacālātherīgāthā

189.

‘‘Satimatī cakkhumatī, bhikkhunī bhāvitindriyā;

Paṭivijjhiṃ padaṃ santaṃ, akāpurisasevitaṃ’’.

190.

‘‘Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;

Bhuñjāhi kāmaratiyo, māhu pacchānutāpinī’’.

191.

‘‘Jātassa maraṇaṃ hoti, hatthapādāna chedanaṃ;

Vadhabandhapariklesaṃ, jāto dukkhaṃ nigacchati.

192.

‘‘Atthi sakyakule jāto, sambuddho aparājito;

So me dhammamadesesi, jātiyā samatikkamaṃ.

193.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

194.

‘‘Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

195.

‘‘Sabbattha vihatā nandī, tamokhandho padālito;

Evaṃ jānāhi pāpima, nihato tvamasi antaka’’.

… Upacālā therī….

Sattakanipāto niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app