9. Pamādādivaggo

9. Pamādādivaggo 81. ‘‘Appamattikā esā, bhikkhave, vuddhi yadidaṃ yasovuddhi. Etadaggaṃ, bhikkhave, vuddhīnaṃ yadidaṃ paññāvuddhi. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘paññāvuddhiyā vaddhissāmā’ti.

ĐỌC BÀI VIẾT

10. Dutiyapamādādivaggo

10. Dutiyapamādādivaggo 98. ‘‘Ajjhattikaṃ , bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi yaṃ evaṃ mahato anatthāya saṃvattati yathayidaṃ, bhikkhave, pamādo. Pamādo, bhikkhave,

ĐỌC BÀI VIẾT

13. Ekapuggalavaggo

13. Ekapuggalavaggo 170. ‘‘Ekapuggalo , bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ . Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho.

ĐỌC BÀI VIẾT

14. Etadaggavaggo

14. Etadaggavaggo 1. Paṭhamavaggo 188. ‘‘Etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño’’ [aññātakoṇḍaññoti (ka.), aññākoṇḍañño (sī. syā. kaṃ. pī.)]. 189.

ĐỌC BÀI VIẾT

15. Aṭṭhānapāḷi

15. Aṭṭhānapāḷi 1. Paṭhamavaggo 268. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci [kiñci (ka.)] saṅkhāraṃ niccato upagaccheyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho

ĐỌC BÀI VIẾT

16. Ekadhammapāḷi

16. Ekadhammapāḷi 1. Paṭhamavaggo 296. ‘‘Ekadhammo , bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Buddhānussati.

ĐỌC BÀI VIẾT

17. Pasādakaradhammavaggo

17. Pasādakaradhammavaggo 366-381. ‘‘Addhamidaṃ , bhikkhave, lābhānaṃ yadidaṃ āraññikattaṃ [araññakattaṃ (sabbattha)] …pe… piṇḍapātikattaṃ… paṃsukūlikattaṃ… tecīvarikattaṃ… dhammakathikattaṃ… vinayadharattaṃ [vinayadharakattaṃ (syā. kaṃ. pī. ka.)] … bāhusaccaṃ… thāvareyyaṃ…

ĐỌC BÀI VIẾT

18. Aparaaccharāsaṅghātavaggo

18. Aparaaccharāsaṅghātavaggo 382. ‘‘Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu paṭhamaṃ jhānaṃ bhāveti, ayaṃ vuccati, bhikkhave – ‘bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ

ĐỌC BÀI VIẾT

2. Adhikaraṇavaggo

2. Adhikaraṇavaggo 11. ‘‘Dvemāni , bhikkhave, balāni. Katamāni dve? Paṭisaṅkhānabalañca bhāvanābalañca. Katamañca, bhikkhave, paṭisaṅkhānabalaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati – ‘kāyaduccaritassa

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app