7. Devatāvaggo

7. Devatāvaggo 1. Anāgāmiphalasuttaṃ 65. ‘‘Cha , bhikkhave, dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ. Katame cha? Assaddhiyaṃ, ahirikaṃ, anottappaṃ, kosajjaṃ, muṭṭhassaccaṃ, duppaññataṃ

ĐỌC BÀI VIẾT

10. Ānisaṃsavaggo

10. Ānisaṃsavaggo 1. Pātubhāvasuttaṃ 96. ‘‘Channaṃ , bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamesaṃ channaṃ? Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa

ĐỌC BÀI VIẾT

12. Sāmaññavaggo

12. Sāmaññavaggo 1. Kāyānupassīsuttaṃ 117. ‘‘Cha , bhikkhave, dhamme appahāya abhabbo kāye kāyānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu

ĐỌC BÀI VIẾT

13. Rāgapeyyālaṃ

13. Rāgapeyyālaṃ 140. ‘‘Rāgassa , bhikkhave, abhiññāya cha dhammā bhāvetabbā. Katame cha? Dassanānuttariyaṃ , savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ. Rāgassa, bhikkhave, abhiññāya

ĐỌC BÀI VIẾT

2. Anusayavaggo

2. Anusayavaggo 1. Paṭhamaanusayasuttaṃ 11. ‘‘Sattime , bhikkhave, anusayā. Katame satta? Kāmarāgānusayo, paṭighānusayo , diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo , avijjānusayo. Ime kho, bhikkhave,

ĐỌC BÀI VIẾT

4. Devatāvaggo

4. Devatāvaggo 1. Appamādagāravasuttaṃ 32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ

ĐỌC BÀI VIẾT

5. Mahāyaññavaggo

5. Mahāyaññavaggo 1. Sattaviññāṇaṭṭhitisuttaṃ 44.[dī. ni. 3.332; cūḷani. posālamāṇavapucchāniddesa 83] ‘‘Sattimā , bhikkhave, viññāṇaṭṭhitiyo. Katamā satta? Santi, bhikkhave, sattā nānattakāyā nānattasaññino, seyyathāpi

ĐỌC BÀI VIẾT

7. Mahāvaggo

7. Mahāvaggo 1. Hirīottappasuttaṃ 65.[a. ni. 5.24, 168; 2.6.50] ‘‘Hirottappe , bhikkhave, asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro; indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ;

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app