10. Ānisaṃsavaggo

open all | close all

1. Pātubhāvasuttaṃ

96. ‘‘Channaṃ , bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamesaṃ channaṃ? Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ, ariyāyatane paccājāti dullabhā [paccājāto dullabho (syā.)] lokasmiṃ, indriyānaṃ avekallatā dullabhā lokasmiṃ, ajaḷatā aneḷamūgatā dullabhā lokasmiṃ, kusale dhamme chando [kusaladhammacchando (sī. syā. pī.)] dullabho lokasmiṃ. Imesaṃ kho, bhikkhave, channaṃ pātubhāvo dullabho lokasmi’’nti. Paṭhamaṃ.

2. Ānisaṃsasuttaṃ

97. ‘‘Chayime, bhikkhave, ānisaṃsā sotāpattiphalasacchikiriyāya. Katame cha? Saddhammaniyato hoti, aparihānadhammo hoti, pariyantakatassa dukkhaṃ hoti [dukkhaṃ na hoti (syā. pī. ka.)], asādhāraṇena ñāṇena samannāgato hoti, hetu cassa sudiṭṭho, hetusamuppannā ca dhammā. Ime kho, bhikkhave, cha ānisaṃsā sotāpattiphalasacchikiriyāyā’’ti. Dutiyaṃ.

3. Aniccasuttaṃ

98. ‘‘‘So vata, bhikkhave, bhikkhu kañci saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti netaṃ ṭhānaṃ vijjati. ‘Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatī’ti netaṃ ṭhānaṃ vijjati. ‘Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ [arahattaphalaṃ (ka.) paṭi. ma. 3.36] vā sacchikarissatī’ti netaṃ ṭhānaṃ vijjati.

‘‘‘So vata, bhikkhave, bhikkhu sabbasaṅkhāre [sabbasaṅkhāraṃ (sī. pī.)] aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti ṭhānametaṃ vijjati. ‘Anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatī’ti ṭhānametaṃ vijjati. ‘Sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatī’ti ṭhānametaṃ vijjatī’’ti. Tatiyaṃ.

4. Dukkhasuttaṃ

99. ‘‘So vata, bhikkhave, bhikkhu kañci saṅkhāraṃ sukhato samanupassanto…pe… sabbasaṅkhāre dukkhato samanupassanto…pe… ṭhānametaṃ vijjati’’. Catutthaṃ.

5. Anattasuttaṃ

100. ‘‘So vata, bhikkhave, bhikkhu kañci dhammaṃ attato samanupassanto…pe… sabbadhamme [sabbadhammaṃ (sī. pī.), kiñcidhammaṃ (ka.) paṭi. ma. 3.36] anattato samanupassanto…pe… ṭhānametaṃ vijjati’’. Pañcamaṃ.

6. Nibbānasuttaṃ

101. ‘‘‘So vata, bhikkhave, bhikkhu nibbānaṃ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti netaṃ ṭhānaṃ vijjati. ‘Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatī’ti netaṃ ṭhānaṃ vijjati. ‘Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatī’ti netaṃ ṭhānaṃ vijjati.

‘‘‘So vata, bhikkhave, bhikkhu nibbānaṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī’ti ṭhānametaṃ vijjati. ‘Anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatī’ti ṭhānametaṃ vijjati. ‘Sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatī’ti ṭhānametaṃ vijjatī’’ti. Chaṭṭhaṃ.

7. Anavatthitasuttaṃ

102. ‘‘Cha , bhikkhave, ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā aniccasaññaṃ upaṭṭhāpetuṃ. Katame cha? ‘Sabbasaṅkhārā ca me anavatthitā [anavaṭṭhitato (sī. syā. pī.)] khāyissanti, sabbaloke ca me mano nābhiramissati [na ramissati (ka.)], sabbalokā ca me mano vuṭṭhahissati, nibbānapoṇañca me mānasaṃ bhavissati, saṃyojanā ca me pahānaṃ gacchissanti [gacchanti (syā. pī. ka.)], paramena ca sāmaññena samannāgato bhavissāmī’ti. Ime kho, bhikkhave, cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā aniccasaññaṃ upaṭṭhāpetu’’nti. Sattamaṃ.

8. Ukkhittāsikasuttaṃ

103. ‘‘Cha, bhikkhave, ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā dukkhasaññaṃ upaṭṭhāpetuṃ. Katame cha? ‘Sabbasaṅkhāresu ca me nibbidasaññā paccupaṭṭhitā bhavissati, seyyathāpi ukkhittāsike vadhake. Sabbalokā ca me mano vuṭṭhahissati, nibbāne ca santadassāvī bhavissāmi, anusayā ca me samugghātaṃ gacchissanti [gacchanti (pī. ka.)], kiccakārī ca bhavissāmi, satthā ca me pariciṇṇo bhavissati mettāvatāyā’ti. Ime kho, bhikkhave, cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā dukkhasaññaṃ upaṭṭhāpetu’’nti. Aṭṭhamaṃ.

9. Atammayasuttaṃ

104. ‘‘Cha, bhikkhave, ānisaṃse sampassamānena alameva bhikkhunā sabbadhammesu anodhiṃ karitvā anattasaññaṃ upaṭṭhāpetuṃ. Katame cha? Sabbaloke ca atammayo bhavissāmi, ahaṅkārā ca me uparujjhissanti, mamaṅkārā ca me uparujjhissanti, asādhāraṇena ca ñāṇena samannāgato bhavissāmi, hetu ca me sudiṭṭho bhavissati, hetusamuppannā ca dhammā. Ime kho, bhikkhave, cha ānisaṃse sampassamānena alameva bhikkhunā sabbadhammesu anodhiṃ karitvā anattasaññaṃ upaṭṭhāpetu’’nti. Navamaṃ.

10. Bhavasuttaṃ

105. ‘‘Tayome , bhikkhave, bhavā pahātabbā, tīsu sikkhāsu sikkhitabbaṃ. Katame tayo bhavā pahātabbā? Kāmabhavo, rūpabhavo, arūpabhavo – ime tayo bhavā pahātabbā. Katamāsu tīsu sikkhāsu sikkhitabbaṃ? Adhisīlasikkhāya, adhicittasikkhāya, adhipaññāsikkhāya – imāsu tīsu sikkhāsu sikkhitabbaṃ. Yato kho, bhikkhave, bhikkhuno ime tayo bhavā pahīnā honti, imāsu ca tīsu sikkhāsu sikkhitasikkho hoti – ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’ti. Dasamaṃ.

11. Taṇhāsuttaṃ

106. ‘‘Tisso imā, bhikkhave, taṇhā pahātabbā, tayo ca mānā. Katamā tisso taṇhā pahātabbā? Kāmataṇhā, bhavataṇhā, vibhavataṇhā – imā tisso taṇhā pahātabbā. Katame tayo mānā pahātabbā? Māno, omāno, atimāno – ime tayo mānā pahātabbā. Yato kho, bhikkhave, bhikkhuno imā tisso taṇhā pahīnā honti, ime ca tayo mānā; ayaṃ vuccati, bhikkhave, bhikkhu acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’ti. Ekādasamaṃ.

Ānisaṃsavaggo dasamo. [pañcamo (syā. ka.)]

Tassuddānaṃ –

Pātubhāvo ānisaṃso, aniccadukkhaanattato;

Nibbānaṃ anavatthi, ukkhittāsi atammayo;

Bhavā taṇhāyekā dasāti.

Dutiyapaṇṇāsakaṃ samattaṃ.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app